TITUS
Mahabharata
Part No. 1495
Previous part

Chapter: 167 
Adhyāya 167


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tataś citāṃ bakapateḥ   kārayām āsa rākṣasaḥ
   
tataś citāṃ baka-pateḥ   kārayām āsa rākṣasaḥ /
Halfverse: c    
ratnair gandʰaiś ca bahubʰir   vastraiś ca samalaṃkr̥tām
   
ratnair gandʰaiś ca bahubʰir   vastraiś ca samalaṃkr̥tām /1/

Verse: 2 
Halfverse: a    
tatra prajvālya nr̥pate   bakarājaṃ pratāvapān
   
tatra prajvālya nr̥pate   baka-rājaṃ pratāvapān /
Halfverse: c    
pretakāryāṇi vidʰivad   rākṣasendraś cakāra ha
   
preta-kāryāṇi vidʰivad   rākṣasa_indraś cakāra ha /2/

Verse: 3 
Halfverse: a    
tasmin kāle 'tʰa surabʰir   devī dākṣāyaṇī śubʰā
   
tasmin kāle_atʰa surabʰir   devī dākṣāyaṇī śubʰā /
Halfverse: c    
upariṣṭāt tatas tasya    babʰūva payasvinī
   
upariṣṭāt tatas tasya    babʰūva payasvinī /3/

Verse: 4 
Halfverse: a    
tasyā vaktrāc cyutaḥ pʰenaḥ   kṣīramiśras tadānagʰa
   
tasyā vaktrāc cyutaḥ pʰenaḥ   kṣīra-miśras tadā_anagʰa /
Halfverse: c    
so 'patad vai tatas tasyāṃ   citāyāṃ rājadʰarmaṇaḥ
   
so_apatad vai tatas tasyāṃ   citāyāṃ rāja-dʰarmaṇaḥ /4/

Verse: 5 
Halfverse: a    
tataḥ saṃjīvitas tena   bakarājas tadānagʰa
   
tataḥ saṃjīvitas tena   baka-rājas tadā_anagʰa /
Halfverse: c    
utpatya ca sameyāya   virūpākṣaṃ bakādʰipaḥ
   
utpatya ca sameyāya   virūpa_akṣaṃ baka_adʰipaḥ /5/

Verse: 6 
Halfverse: a    
tato 'bʰyayād devarājo   virūpākṣapuraṃ tadā
   
tato_abʰyayād deva-rājo   virūpa_akṣa-puraṃ tadā /
Halfverse: c    
prāha cedaṃ virūpākṣaṃ   diṣṭyāyaṃ jīvatīty uta
   
prāha ca_idaṃ virūpa_akṣaṃ   diṣṭyā_ayaṃ jīvati_ity uta /6/

Verse: 7 
Halfverse: a    
śrāvayām āsa cendras taṃ   virūpākṣaṃ purātanam
   
śrāvayām āsa ca_indras taṃ   virūpa_akṣaṃ purātanam /
Halfverse: c    
yatʰā śāpaḥ purā datto   brahmaṇā rājadʰarmaṇaḥ
   
yatʰā śāpaḥ purā datto   brahmaṇā rāja-dʰarmaṇaḥ /7/

Verse: 8 
Halfverse: a    
yadā bakapatī rājan   brahmāṇaṃ nopasarpati
   
yadā baka-patī rājan   brahmāṇaṃ na_upasarpati /
Halfverse: c    
tato roṣād idaṃ prāha   bakendrāya pitāmahaḥ
   
tato roṣād idaṃ prāha   baka_indrāya pitāmahaḥ /8/

Verse: 9 
Halfverse: a    
yasmān mūḍʰo mama sado   nāgato 'sau bakādʰamaḥ
   
yasmān mūḍʰo mama sado   na_āgato_asau baka_adʰamaḥ /
Halfverse: c    
tasmād vadʰaṃ sa duṣṭātmā   nacirāt samavāpsyati
   
tasmād vadʰaṃ sa duṣṭa_ātmā   na-cirāt samavāpsyati /9/

Verse: 10 
Halfverse: a    
tadāyaṃ tasya vacanān   nihato gautamena vai
   
tadā_ayaṃ tasya vacanān   nihato gautamena vai /
Halfverse: c    
tenaivāmr̥ta siktaś ca   punaḥ saṃjīvito bakaḥ
   
tena_eva_amr̥ta siktaś ca   punaḥ saṃjīvito bakaḥ /10/

Verse: 11 
Halfverse: a    
rājadʰarmā tataḥ prāha   praṇipatya puraṃdaram
   
rāja-dʰarmā tataḥ prāha   praṇipatya puraṃdaram /
Halfverse: c    
yadi te 'nugraha kr̥tā   mayi buddʰiḥ puraṃdara
   
yadi te_anugraha kr̥tā   mayi buddʰiḥ puraṃdara /
Halfverse: e    
sakʰāyaṃ me sudayitaṃ   gautamaṃ jīvayety uta
   
sakʰāyaṃ me sudayitaṃ   gautamaṃ jīvaya_ity uta /11/

Verse: 12 
Halfverse: a    
tasya vākyaṃ samājñāya   vāsavaḥ puruṣarṣabʰa
   
tasya vākyaṃ samājñāya   vāsavaḥ puruṣa-r̥ṣabʰa /
Halfverse: c    
saṃjīvayitvā sakʰye vai   prādāt taṃ gautamaṃ tadā
   
saṃjīvayitvā sakʰye vai   prādāt taṃ gautamaṃ tadā /12/

Verse: 13 
Halfverse: a    
sa bʰāṇḍopaskaraṃ rājaṃs   tam āsādya bakādʰipaḥ
   
sa bʰāṇḍa_upaskaraṃ rājaṃs   tam āsādya baka_adʰipaḥ /
Halfverse: c    
saṃpariṣvajya suhr̥daṃ   prītyā paramayā yutaḥ
   
saṃpariṣvajya suhr̥daṃ   prītyā paramayā yutaḥ /13/

Verse: 14 
Halfverse: a    
atʰa taṃ pāpakarmāṇaṃ   rājadʰarmā bakādʰipaḥ
   
atʰa taṃ pāpa-karmāṇaṃ   rāja-dʰarmā baka_adʰipaḥ /
Halfverse: c    
visarjayitvā sadʰanaṃ   praviveśa svam ālayam
   
visarjayitvā sa-dʰanaṃ   praviveśa svam ālayam /14/

Verse: 15 
Halfverse: a    
yatʰocitaṃ ca sa bako   yayau brahma sadas tadā
   
yatʰā_ucitaṃ ca sa bako   yayau brahma sadas tadā /
Halfverse: c    
brahmā ca taṃ mahātmānam   ātitʰyenābʰyapūjayat
   
brahmā ca taṃ mahātmānam   ātitʰyena_abʰyapūjayat /15/

Verse: 16 
Halfverse: a    
gautamaś cāpi saṃprāpya   punas taṃ śabarālayam
   
gautamaś ca_api saṃprāpya   punas taṃ śabara_ālayam /
Halfverse: c    
śūdrāyāṃ janayām āsa   putrān duṣkr̥takāriṇaḥ
   
śūdrāyāṃ janayām āsa   putrān duṣkr̥ta-kāriṇaḥ /16/

Verse: 17 
Halfverse: a    
śāpaś ca sumahāṃs tasya   dattaḥ suragaṇais tadā
   
śāpaś ca sumahāṃs tasya   dattaḥ sura-gaṇais tadā /
Halfverse: c    
kukṣau punarbʰvāṃ bʰāryāyāṃ   janayitvā cirāt sutān
   
kukṣau punarbʰvāṃ bʰāryāyāṃ   janayitvā cirāt sutān /
Halfverse: e    
nirayaṃ prāpsyati mahat   kr̥tagʰno 'yam iti prabʰo
   
nirayaṃ prāpsyati mahat   kr̥tagʰno_ayam iti prabʰo /17/

Verse: 18 
Halfverse: a    
etat prāha purā sarvaṃ   nārado mama bʰārata
   
etat prāha purā sarvaṃ   nārado mama bʰārata /
Halfverse: c    
saṃsmr̥tya cāpi sumahad   ākʰyānaṃ puruṣarṣabʰa
   
saṃsmr̥tya ca_api sumahad   ākʰyānaṃ puruṣa-r̥ṣabʰa /
Halfverse: e    
mayāpi bʰavate sarvaṃ   yatʰāvad upavarṇitam
   
mayā_api bʰavate sarvaṃ   yatʰāvad upavarṇitam /18/

Verse: 19 
Halfverse: a    
kutaḥ kr̥tagʰnasya yaśaḥ   kutaḥ stʰānaṃ kutaḥ sukʰam
   
kutaḥ kr̥tagʰnasya yaśaḥ   kutaḥ stʰānaṃ kutaḥ sukʰam /
Halfverse: c    
aśraddʰeyaḥ kr̥tagʰno hi   kr̥tagʰne nāsti niṣkr̥tiḥ
   
aśraddʰeyaḥ kr̥tagʰno hi   kr̥tagʰne na_asti niṣkr̥tiḥ /19/

Verse: 20 
Halfverse: a    
mitradroho na kartavyaḥ   puruṣeṇa viśeṣataḥ
   
mitra-droho na kartavyaḥ   puruṣeṇa viśeṣataḥ /
Halfverse: c    
mitra dʰrun nirayaṃ gʰoram   anantaṃ pratipadyate
   
mitra dʰrun nirayaṃ gʰoram   anantaṃ pratipadyate /20/

Verse: 21 
Halfverse: a    
kr̥tajñena sadā bʰāvyaṃ   mitra kāmena cānagʰa
   
kr̥tajñena sadā bʰāvyaṃ   mitra kāmena ca_anagʰa /
Halfverse: c    
mitrāt prabʰavate satyaṃ   mitrāt prabʰavate balam
   
mitrāt prabʰavate satyaṃ   mitrāt prabʰavate balam /
Halfverse: e    
satkārair uttamair mitraṃ   pūjayeta vicakṣaṇaḥ
   
satkārair uttamair mitraṃ   pūjayeta vicakṣaṇaḥ /21/

Verse: 22 
Halfverse: a    
parityājyo budʰaiḥ pāpaḥ   kr̥tagʰno nirapatrapaḥ
   
parityājyo budʰaiḥ pāpaḥ   kr̥tagʰno nirapatrapaḥ /
Halfverse: c    
mitradrohī kulāṅgāraḥ   pāpakarmā narādʰamaḥ
   
mitra-drohī kula_aṅgāraḥ   pāpa-karmā nara_adʰamaḥ /22/

Verse: 23 
Halfverse: a    
eṣa dʰarmabʰr̥tāṃ śreṣṭʰa   proktaḥ pāpo mayā tava
   
eṣa dʰarma-bʰr̥tāṃ śreṣṭʰa   proktaḥ pāpo mayā tava /
Halfverse: c    
mitradrohī kr̥tagʰno vai   kiṃ bʰūyaḥ śrotum iccʰasi
   
mitra-drohī kr̥tagʰno vai   kiṃ bʰūyaḥ śrotum iccʰasi /23/

Verse: 24 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā tadā vākyaṃ   bʰīṣmeṇoktaṃ mahātmanā
   
etat śrutvā tadā vākyaṃ   bʰīṣmeṇa_uktaṃ mahātmanā /
Halfverse: c    
yudʰiṣṭʰiraḥ prītamanā   babʰūva janamejaya
   
yudʰiṣṭʰiraḥ prīta-manā   babʰūva janamejaya /24/ (E)24 {=End of the Apaddharma-Parvan=} ՙ {= Mokṣadharma_Parva-Prārambhaḥ} =


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.