TITUS
Mahabharata
Part No. 1495
Chapter: 167
Adhyāya
167
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tataś
citāṃ
bakapateḥ
kārayām
āsa
rākṣasaḥ
tataś
citāṃ
baka-pateḥ
kārayām
āsa
rākṣasaḥ
/
Halfverse: c
ratnair
gandʰaiś
ca
bahubʰir
vastraiś
ca
samalaṃkr̥tām
ratnair
gandʰaiś
ca
bahubʰir
vastraiś
ca
samalaṃkr̥tām
/1/
Verse: 2
Halfverse: a
tatra
prajvālya
nr̥pate
bakarājaṃ
pratāvapān
tatra
prajvālya
nr̥pate
baka-rājaṃ
pratāvapān
/
Halfverse: c
pretakāryāṇi
vidʰivad
rākṣasendraś
cakāra
ha
preta-kāryāṇi
vidʰivad
rākṣasa
_indraś
cakāra
ha
/2/
Verse: 3
Halfverse: a
tasmin
kāle
'tʰa
surabʰir
devī
dākṣāyaṇī
śubʰā
tasmin
kāle
_atʰa
surabʰir
devī
dākṣāyaṇī
śubʰā
/
Halfverse: c
upariṣṭāt
tatas
tasya
sā
babʰūva
payasvinī
upariṣṭāt
tatas
tasya
sā
babʰūva
payasvinī
/3/
Verse: 4
Halfverse: a
tasyā
vaktrāc
cyutaḥ
pʰenaḥ
kṣīramiśras
tadānagʰa
tasyā
vaktrāc
cyutaḥ
pʰenaḥ
kṣīra-miśras
tadā
_anagʰa
/
Halfverse: c
so
'patad
vai
tatas
tasyāṃ
citāyāṃ
rājadʰarmaṇaḥ
so
_apatad
vai
tatas
tasyāṃ
citāyāṃ
rāja-dʰarmaṇaḥ
/4/
Verse: 5
Halfverse: a
tataḥ
saṃjīvitas
tena
bakarājas
tadānagʰa
tataḥ
saṃjīvitas
tena
baka-rājas
tadā
_anagʰa
/
Halfverse: c
utpatya
ca
sameyāya
virūpākṣaṃ
bakādʰipaḥ
utpatya
ca
sameyāya
virūpa
_akṣaṃ
baka
_adʰipaḥ
/5/
Verse: 6
Halfverse: a
tato
'bʰyayād
devarājo
virūpākṣapuraṃ
tadā
tato
_abʰyayād
deva-rājo
virūpa
_akṣa-puraṃ
tadā
/
Halfverse: c
prāha
cedaṃ
virūpākṣaṃ
diṣṭyāyaṃ
jīvatīty
uta
prāha
ca
_idaṃ
virūpa
_akṣaṃ
diṣṭyā
_ayaṃ
jīvati
_ity
uta
/6/
Verse: 7
Halfverse: a
śrāvayām
āsa
cendras
taṃ
virūpākṣaṃ
purātanam
śrāvayām
āsa
ca
_indras
taṃ
virūpa
_akṣaṃ
purātanam
/
Halfverse: c
yatʰā
śāpaḥ
purā
datto
brahmaṇā
rājadʰarmaṇaḥ
yatʰā
śāpaḥ
purā
datto
brahmaṇā
rāja-dʰarmaṇaḥ
/7/
Verse: 8
Halfverse: a
yadā
bakapatī
rājan
brahmāṇaṃ
nopasarpati
yadā
baka-patī
rājan
brahmāṇaṃ
na
_upasarpati
/
Halfverse: c
tato
roṣād
idaṃ
prāha
bakendrāya
pitāmahaḥ
tato
roṣād
idaṃ
prāha
baka
_indrāya
pitāmahaḥ
/8/
Verse: 9
Halfverse: a
yasmān
mūḍʰo
mama
sado
nāgato
'sau
bakādʰamaḥ
yasmān
mūḍʰo
mama
sado
na
_āgato
_asau
baka
_adʰamaḥ
/
Halfverse: c
tasmād
vadʰaṃ
sa
duṣṭātmā
nacirāt
samavāpsyati
tasmād
vadʰaṃ
sa
duṣṭa
_ātmā
na-cirāt
samavāpsyati
/9/
Verse: 10
Halfverse: a
tadāyaṃ
tasya
vacanān
nihato
gautamena
vai
tadā
_ayaṃ
tasya
vacanān
nihato
gautamena
vai
/
Halfverse: c
tenaivāmr̥ta
siktaś
ca
punaḥ
saṃjīvito
bakaḥ
tena
_eva
_amr̥ta
siktaś
ca
punaḥ
saṃjīvito
bakaḥ
/10/
Verse: 11
Halfverse: a
rājadʰarmā
tataḥ
prāha
praṇipatya
puraṃdaram
rāja-dʰarmā
tataḥ
prāha
praṇipatya
puraṃdaram
/
Halfverse: c
yadi
te
'nugraha
kr̥tā
mayi
buddʰiḥ
puraṃdara
yadi
te
_anugraha
kr̥tā
mayi
buddʰiḥ
puraṃdara
/
Halfverse: e
sakʰāyaṃ
me
sudayitaṃ
gautamaṃ
jīvayety
uta
sakʰāyaṃ
me
sudayitaṃ
gautamaṃ
jīvaya
_ity
uta
/11/
Verse: 12
Halfverse: a
tasya
vākyaṃ
samājñāya
vāsavaḥ
puruṣarṣabʰa
tasya
vākyaṃ
samājñāya
vāsavaḥ
puruṣa-r̥ṣabʰa
/
Halfverse: c
saṃjīvayitvā
sakʰye
vai
prādāt
taṃ
gautamaṃ
tadā
saṃjīvayitvā
sakʰye
vai
prādāt
taṃ
gautamaṃ
tadā
/12/
Verse: 13
Halfverse: a
sa
bʰāṇḍopaskaraṃ
rājaṃs
tam
āsādya
bakādʰipaḥ
sa
bʰāṇḍa
_upaskaraṃ
rājaṃs
tam
āsādya
baka
_adʰipaḥ
/
Halfverse: c
saṃpariṣvajya
suhr̥daṃ
prītyā
paramayā
yutaḥ
saṃpariṣvajya
suhr̥daṃ
prītyā
paramayā
yutaḥ
/13/
Verse: 14
Halfverse: a
atʰa
taṃ
pāpakarmāṇaṃ
rājadʰarmā
bakādʰipaḥ
atʰa
taṃ
pāpa-karmāṇaṃ
rāja-dʰarmā
baka
_adʰipaḥ
/
Halfverse: c
visarjayitvā
sadʰanaṃ
praviveśa
svam
ālayam
visarjayitvā
sa-dʰanaṃ
praviveśa
svam
ālayam
/14/
Verse: 15
Halfverse: a
yatʰocitaṃ
ca
sa
bako
yayau
brahma
sadas
tadā
yatʰā
_ucitaṃ
ca
sa
bako
yayau
brahma
sadas
tadā
/
Halfverse: c
brahmā
ca
taṃ
mahātmānam
ātitʰyenābʰyapūjayat
brahmā
ca
taṃ
mahātmānam
ātitʰyena
_abʰyapūjayat
/15/
Verse: 16
Halfverse: a
gautamaś
cāpi
saṃprāpya
punas
taṃ
śabarālayam
gautamaś
ca
_api
saṃprāpya
punas
taṃ
śabara
_ālayam
/
Halfverse: c
śūdrāyāṃ
janayām
āsa
putrān
duṣkr̥takāriṇaḥ
śūdrāyāṃ
janayām
āsa
putrān
duṣkr̥ta-kāriṇaḥ
/16/
Verse: 17
Halfverse: a
śāpaś
ca
sumahāṃs
tasya
dattaḥ
suragaṇais
tadā
śāpaś
ca
sumahāṃs
tasya
dattaḥ
sura-gaṇais
tadā
/
Halfverse: c
kukṣau
punarbʰvāṃ
bʰāryāyāṃ
janayitvā
cirāt
sutān
kukṣau
punarbʰvāṃ
bʰāryāyāṃ
janayitvā
cirāt
sutān
/
Halfverse: e
nirayaṃ
prāpsyati
mahat
kr̥tagʰno
'yam
iti
prabʰo
nirayaṃ
prāpsyati
mahat
kr̥tagʰno
_ayam
iti
prabʰo
/17/
Verse: 18
Halfverse: a
etat
prāha
purā
sarvaṃ
nārado
mama
bʰārata
etat
prāha
purā
sarvaṃ
nārado
mama
bʰārata
/
Halfverse: c
saṃsmr̥tya
cāpi
sumahad
ākʰyānaṃ
puruṣarṣabʰa
saṃsmr̥tya
ca
_api
sumahad
ākʰyānaṃ
puruṣa-r̥ṣabʰa
/
Halfverse: e
mayāpi
bʰavate
sarvaṃ
yatʰāvad
upavarṇitam
mayā
_api
bʰavate
sarvaṃ
yatʰāvad
upavarṇitam
/18/
Verse: 19
Halfverse: a
kutaḥ
kr̥tagʰnasya
yaśaḥ
kutaḥ
stʰānaṃ
kutaḥ
sukʰam
kutaḥ
kr̥tagʰnasya
yaśaḥ
kutaḥ
stʰānaṃ
kutaḥ
sukʰam
/
Halfverse: c
aśraddʰeyaḥ
kr̥tagʰno
hi
kr̥tagʰne
nāsti
niṣkr̥tiḥ
aśraddʰeyaḥ
kr̥tagʰno
hi
kr̥tagʰne
na
_asti
niṣkr̥tiḥ
/19/
Verse: 20
Halfverse: a
mitradroho
na
kartavyaḥ
puruṣeṇa
viśeṣataḥ
mitra-droho
na
kartavyaḥ
puruṣeṇa
viśeṣataḥ
/
Halfverse: c
mitra
dʰrun
nirayaṃ
gʰoram
anantaṃ
pratipadyate
mitra
dʰrun
nirayaṃ
gʰoram
anantaṃ
pratipadyate
/20/
Verse: 21
Halfverse: a
kr̥tajñena
sadā
bʰāvyaṃ
mitra
kāmena
cānagʰa
kr̥tajñena
sadā
bʰāvyaṃ
mitra
kāmena
ca
_anagʰa
/
Halfverse: c
mitrāt
prabʰavate
satyaṃ
mitrāt
prabʰavate
balam
mitrāt
prabʰavate
satyaṃ
mitrāt
prabʰavate
balam
/
Halfverse: e
satkārair
uttamair
mitraṃ
pūjayeta
vicakṣaṇaḥ
satkārair
uttamair
mitraṃ
pūjayeta
vicakṣaṇaḥ
/21/
Verse: 22
Halfverse: a
parityājyo
budʰaiḥ
pāpaḥ
kr̥tagʰno
nirapatrapaḥ
parityājyo
budʰaiḥ
pāpaḥ
kr̥tagʰno
nirapatrapaḥ
/
Halfverse: c
mitradrohī
kulāṅgāraḥ
pāpakarmā
narādʰamaḥ
mitra-drohī
kula
_aṅgāraḥ
pāpa-karmā
nara
_adʰamaḥ
/22/
Verse: 23
Halfverse: a
eṣa
dʰarmabʰr̥tāṃ
śreṣṭʰa
proktaḥ
pāpo
mayā
tava
eṣa
dʰarma-bʰr̥tāṃ
śreṣṭʰa
proktaḥ
pāpo
mayā
tava
/
Halfverse: c
mitradrohī
kr̥tagʰno
vai
kiṃ
bʰūyaḥ
śrotum
iccʰasi
mitra-drohī
kr̥tagʰno
vai
kiṃ
bʰūyaḥ
śrotum
iccʰasi
/23/
Verse: 24
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
tadā
vākyaṃ
bʰīṣmeṇoktaṃ
mahātmanā
etat
śrutvā
tadā
vākyaṃ
bʰīṣmeṇa
_uktaṃ
mahātmanā
/
Halfverse: c
yudʰiṣṭʰiraḥ
prītamanā
babʰūva
janamejaya
yudʰiṣṭʰiraḥ
prīta-manā
babʰūva
janamejaya
/24/
(E)24
{=End
of
the
Apaddharma-Parvan=
}
ՙ
{=
Mokṣadharma
_Parva-Prārambhaḥ}
=
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.