TITUS
Mahabharata
Part No. 1496
Chapter: 168
Adhyāya
168
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dʰarmāḥ
pitāmahenoktā
rājadʰarmāśritāḥ
śubʰāḥ
dʰarmāḥ
pitāmahena
_uktā
rāja-dʰarma
_āśritāḥ
śubʰāḥ
/
Halfverse: c
dʰarmam
āśramiṇāṃ
śreṣṭʰaṃ
vaktum
arhasi
pārtʰiva
dʰarmam
āśramiṇāṃ
śreṣṭʰaṃ
vaktum
arhasi
pārtʰiva
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
sarvatra
vihito
dʰarmaḥ
svargyaḥ
satyapʰalaṃ
tapaḥ
sarvatra
vihito
dʰarmaḥ
svargyaḥ
satya-pʰalaṃ
tapaḥ
/
Halfverse: c
bahu
dvārasya
dʰarmasya
nehāsti
vipʰalā
kriyā
bahu
dvārasya
dʰarmasya
na
_iha
_asti
vipʰalā
kriyā
/2/
Verse: 3
Halfverse: a
yasmin
yasmins
tu
vinaye
yo
yo
yāti
viniścayam
yasmin
yasmins
tu
vinaye
yo
yo
yāti
viniścayam
/
Halfverse: c
sa
tam
evābʰijānāti
nānyaṃ
bʰaratasattama
sa
tam
eva
_abʰijānāti
na
_anyaṃ
bʰarata-sattama
/3/
Verse: 4
Halfverse: a
yatʰā
yatʰā
ca
paryeti
lokatantram
asāravat
yatʰā
yatʰā
ca
paryeti
loka-tantram
asāravat
/
Halfverse: c
tatʰā
tatʰā
virāgo
'tra
jāyate
nātra
saṃśayaḥ
tatʰā
tatʰā
virāgo
_atra
jāyate
na
_atra
saṃśayaḥ
/4/
Verse: 5
Halfverse: a
evaṃ
vyavasite
loke
bahudoṣe
yudʰiṣṭʰira
evaṃ
vyavasite
loke
bahu-doṣe
yudʰiṣṭʰira
/
Halfverse: c
ātmamokṣanimittaṃ
vai
yateta
matimān
naraḥ
ātma-mokṣa-nimittaṃ
vai
yateta
matimān
naraḥ
/5/
Verse: 6
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
naṣṭe
dʰane
vā
dāre
vā
putre
pitari
vā
mr̥te
{!}
naṣṭe
dʰane
vā
dāre
vā
putre
pitari
vā
mr̥te
/
{!}
Halfverse: c
yayā
buddʰyā
nudec
cʰokaṃ
tan
me
brūhi
pitāmaha
yayā
buddʰyā
nudet
śokaṃ
tan
me
brūhi
pitāmaha
/6/
Verse: 7
{Bʰīṣma
uvāca}
Halfverse: a
naṣṭe
dʰane
vā
dāre
vā
putre
pitari
vā
mr̥te
{!}
naṣṭe
dʰane
vā
dāre
vā
putre
pitari
vā
mr̥te
/
{!}
Halfverse: c
aho
duḥkʰam
iti
dʰyāyañ
śokasyāpacitiṃ
caret
aho
duḥkʰam
iti
dʰyāyan
śokasya
_apacitiṃ
caret
/7/
Verse: 8
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
yatʰā
senajitaṃ
vipraḥ
kaś
cid
ity
abravīd
vacaḥ
yatʰā
senajitaṃ
vipraḥ
kaścid
ity
abravīd
vacaḥ
/8/
Verse: 9
Halfverse: a
putraśokābʰisaṃtaptaṃ
rājānaṃ
śokavihvalam
putra-śoka
_abʰisaṃtaptaṃ
rājānaṃ
śoka-vihvalam
/
Halfverse: c
viṣannavadanaṃ
dr̥ṣṭvā
vipro
vacanam
abravīt
{!}
viṣanna-vadanaṃ
dr̥ṣṭvā
vipro
vacanam
abravīt
/9/
{!}
Verse: 10
Halfverse: a
kiṃ
nu
kʰalv
asi
mūḍʰas
tvaṃ
śocyaḥ
kim
anuśocasi
kiṃ
nu
kʰalv
asi
mūḍʰas
tvaṃ
śocyaḥ
kim
anuśocasi
/
Halfverse: c
yadā
tvam
api
śocantaḥ
śocyā
yāsyanti
tāṃ
gatim
yadā
tvam
api
śocantaḥ
śocyā
yāsyanti
tāṃ
gatim
/10/
Verse: 11
Halfverse: a
tvaṃ
caivāhaṃ
ca
ye
cānye
tvāṃ
rājan
paryupāsate
tvaṃ
ca
_eva
_ahaṃ
ca
ye
ca
_anye
tvāṃ
rājan
paryupāsate
/
Halfverse: c
sarve
tatra
gamiṣyāmo
yata
evāgatā
vayam
sarve
tatra
gamiṣyāmo
yata\
eva
_āgatā
vayam
/11/
Verse: 12
{Senajid
uvāca}
Halfverse: a
kā
buddʰiḥ
kiṃ
tapo
vipra
kaḥ
samādʰis
tapodʰana
kā
buddʰiḥ
kiṃ
tapo
vipra
kaḥ
samādʰis
tapo-dʰana
/
Halfverse: c
kiṃ
jñānaṃ
kiṃ
śrutaṃ
vā
te
yat
prāpya
na
viṣīdasi
{!}
kiṃ
jñānaṃ
kiṃ
śrutaṃ
vā
te
yat
prāpya
na
viṣīdasi
/12/
{!}
Verse: 13
{Brāhmaṇa
uvāca}
Halfverse: a
paśya
bʰūtāni
duḥkʰena
vyatiṣaktāni
sarvaśaḥ
{!}
paśya
bʰūtāni
duḥkʰena
vyatiṣaktāni
sarvaśaḥ
/
{!}
Halfverse: c
ātmāpi
cāyaṃ
na
mama
sarvā
vā
pr̥tʰivī
mama
ātmā
_api
ca
_ayaṃ
na
mama
sarvā
vā
pr̥tʰivī
mama
/13/
Verse: 14
Halfverse: a
yatʰā
mama
tatʰānyeṣām
iti
buddʰyā
na
me
vyatʰā
yatʰā
mama
tatʰā
_anyeṣām
iti
buddʰyā
na
me
vyatʰā
/
Halfverse: c
etāṃ
buddʰim
ahaṃ
prāpya
na
prahr̥ṣye
na
ca
vyatʰe
etāṃ
buddʰim
ahaṃ
prāpya
na
prahr̥ṣye
na
ca
vyatʰe
/14/
Verse: 15
Halfverse: a
yatʰā
kāstʰaṃ
ca
kāstʰaṃ
ca
sameyātāṃ
mahodadʰau
yatʰā
kāstʰaṃ
ca
kāstʰaṃ
ca
sameyātāṃ
mahā
_udadʰau
/
Halfverse: c
sametya
ca
vyapeyātāṃ
tadvad
bʰūtasamāgamaḥ
sametya
ca
vyapeyātāṃ
tadvad
bʰūta-samāgamaḥ
/15/
Verse: 16
Halfverse: a
evaṃ
putrāś
ca
pautrāś
ca
jñātayo
bāndʰavās
tatʰā
evaṃ
putrāś
ca
pautrāś
ca
jñātayo
bāndʰavās
tatʰā
/
Halfverse: c
teṣu
sneho
na
kartavyo
viprayogo
hi
tair
dʰruvam
teṣu
sneho
na
kartavyo
viprayogo
hi
tair
dʰruvam
/16/
Verse: 17
Halfverse: a
adarśanād
āpatitaḥ
punaś
cādarśanaṃ
gataḥ
adarśanād
āpatitaḥ
punaś
ca
_adarśanaṃ
gataḥ
/
Halfverse: c
na
tvāsau
veda
na
tvaṃ
taṃ
kaḥ
san
kam
anuśocasi
na
tvā
_asau
veda
na
tvaṃ
taṃ
kaḥ
san
kam
anuśocasi
/17/
Verse: 18
Halfverse: a
tr̥ṣṇārti
prabʰavaṃ
duḥkʰaṃ
duḥkʰārti
prabʰavaṃ
sukʰam
tr̥ṣṇā
_ārti
prabʰavaṃ
duḥkʰaṃ
duḥkʰa
_ārti
prabʰavaṃ
sukʰam
/
Halfverse: c
sukʰāt
saṃjāyate
duḥkʰam
evam
etat
punaḥ
punaḥ
sukʰāt
saṃjāyate
duḥkʰam
evam
etat
punaḥ
punaḥ
/
Halfverse: e
sukʰasyānantaraṃ
duḥkʰaṃ
duḥkʰasyānantaraṃ
sukʰam
sukʰasya
_anantaraṃ
duḥkʰaṃ
duḥkʰasya
_anantaraṃ
sukʰam
/18/
Verse: 19
Halfverse: a
sukʰāt
tvaṃ
duḥkʰam
āpannaḥ
punar
āpatsyase
sukʰam
sukʰāt
tvaṃ
duḥkʰam
āpannaḥ
punar
āpatsyase
sukʰam
/
Halfverse: c
na
nityaṃ
labʰate
duḥkʰaṃ
na
nityaṃ
labʰate
sukʰam
na
nityaṃ
labʰate
duḥkʰaṃ
na
nityaṃ
labʰate
sukʰam
/19/
Verse: 20
Halfverse: a
nālaṃ
sukʰāya
suhr̥do
nālaṃ
duḥkʰāya
śatravaḥ
na
_alaṃ
sukʰāya
suhr̥do
na
_alaṃ
duḥkʰāya
śatravaḥ
/
Halfverse: c
na
ca
prajñālam
artʰānāṃ
na
sukʰānām
alaṃ
dʰanam
na
ca
prajñā
_alam
artʰānāṃ
na
sukʰānām
alaṃ
dʰanam
/20/
Verse: 21
Halfverse: a
na
buddʰir
dʰanalābʰāya
na
jādyam
asamr̥ddʰaye
na
buddʰir
dʰana-lābʰāya
na
jādyam
asamr̥ddʰaye
/
Halfverse: c
lokaparyāya
vr̥ttāntaṃ
prājño
jānāti
netaraḥ
loka-paryāya
vr̥tta
_antaṃ
prājño
jānāti
na
_itaraḥ
/21/
Verse: 22
Halfverse: a
buddʰimantaṃ
ca
mūḍʰaṃ
ca
śūraṃ
bʰīruṃ
jadaṃ
kavim
buddʰimantaṃ
ca
mūḍʰaṃ
ca
śūraṃ
bʰīruṃ
jadaṃ
kavim
/
Halfverse: c
durbalaṃ
balavantaṃ
ca
bʰāginaṃ
bʰajate
sukʰam
durbalaṃ
balavantaṃ
ca
bʰāginaṃ
bʰajate
sukʰam
/22/
Verse: 23
Halfverse: a
dʰenur
vatsasya
gopasya
svāminas
taskarasya
ca
dʰenur
vatsasya
gopasya
svāminas
taskarasya
ca
/
Halfverse: c
payaḥ
pibati
yas
tasyā
dʰenus
tasyeti
niścayaḥ
payaḥ
pibati
yas
tasyā
dʰenus
tasya
_iti
niścayaḥ
/23/
Verse: 24
Halfverse: a
ye
ca
mūḍʰatamā
loke
ye
ca
buddʰeḥ
paraṃ
gatāḥ
ye
ca
mūḍʰatamā
loke
ye
ca
buddʰeḥ
paraṃ
gatāḥ
/
Halfverse: c
te
narāḥ
sukʰam
edʰante
kliśyaty
antarito
janaḥ
te
narāḥ
sukʰam
edʰante
kliśyaty
antarito
janaḥ
/24/
Verse: 25
Halfverse: a
antyeṣu
remire
dʰīrā
na
te
madʰyeṣu
remire
antyeṣu
remire
dʰīrā
na
te
madʰyeṣu
remire
/
Halfverse: c
antya
prāptiṃ
sukʰām
āhur
duḥkʰam
antaram
antayoḥ
antya
prāptiṃ
sukʰām
āhur
duḥkʰam
antaram
antayoḥ
/25/
Verse: 26
Halfverse: a
ye
tu
buddʰisukʰaṃ
prāptā
dvandvātītā
vimatsarāḥ
ye
tu
buddʰi-sukʰaṃ
prāptā
dvandva
_atītā
vimatsarāḥ
/
Halfverse: c
tān
naivārtʰā
na
cānartʰā
vyatʰayanti
kadā
cana
tān
na
_eva
_artʰā
na
ca
_anartʰā
vyatʰayanti
kadācana
/26/
Verse: 27
Halfverse: a
atʰa
ye
budʰim
aprāptā
vyatikrāntāś
ca
mūḍʰatām
atʰa
ye
budʰim
aprāptā
vyatikrāntāś
ca
mūḍʰatām
/
Halfverse: c
te
'tivelaṃ
prahr̥ṣyanti
saṃtāpam
upayānti
ca
te
_ativelaṃ
prahr̥ṣyanti
saṃtāpam
upayānti
ca
/27/
Verse: 28
Halfverse: a
nityapramuditā
mūḍʰā
divi
devagaṇā
iva
nitya-pramuditā
mūḍʰā
divi
deva-gaṇā\
iva
/
Halfverse: c
avalepena
mahatā
paridr̥bdʰā
vicetasaḥ
avalepena
mahatā
paridr̥bdʰā
vicetasaḥ
/28/
Verse: 29
Halfverse: a
sukʰaṃ
duḥkʰāntam
ālasyaṃ
duḥkʰaṃ
dākṣyaṃ
sukʰodayam
sukʰaṃ
duḥkʰa
_antam
ālasyaṃ
duḥkʰaṃ
dākṣyaṃ
sukʰa
_udayam
/
Halfverse: c
bʰūtiś
caiva
śriyā
sārdʰaṃ
dakṣe
vasati
nālase
bʰūtiś
caiva
śriyā
sārdʰaṃ
dakṣe
vasati
na
_alase
/29/
Verse: 30
Halfverse: a
sukʰaṃ
vā
yadi
vā
duḥkʰaṃ
dveṣyaṃ
vā
yadi
vā
priyam
{!}
sukʰaṃ
vā
yadi
vā
duḥkʰaṃ
dveṣyaṃ
vā
yadi
vā
priyam
/
{!}
Halfverse: c
prāptaṃ
prāptam
upāsīta
hr̥dayenāparājitaḥ
prāptaṃ
prāptam
upāsīta
hr̥dayena
_aparājitaḥ
/30/
Verse: 31
Halfverse: a
śokastʰāna
sahasrāṇi
harṣastʰāna
śatāni
ca
śoka-stʰāna
sahasrāṇi
harṣa-stʰāna
śatāni
ca
/
Halfverse: c
divase
divase
mūḍʰam
āviśanti
na
paṇḍitam
divase
divase
mūḍʰam
āviśanti
na
paṇḍitam
/31/
Verse: 32
Halfverse: a
buddʰimantaṃ
kr̥taprajñaṃ
śuśrūsum
anasūyakam
buddʰimantaṃ
kr̥ta-prajñaṃ
śuśrūsum
anasūyakam
/
Halfverse: c
dāntaṃ
jitendriyaṃ
cāpi
śoko
na
spr̥śate
naram
dāntaṃ
jita
_indriyaṃ
ca
_api
śoko
na
spr̥śate
naram
/32/
Verse: 33
Halfverse: a
etāṃ
buddʰiṃ
samāstʰāya
guptacittaś
cared
budʰaḥ
etāṃ
buddʰiṃ
samāstʰāya
gupta-cittaś
cared
budʰaḥ
/
Halfverse: c
udayāstamayajñaṃ
hi
na
śokaḥ
sprastum
arhati
udaya
_astamayajñaṃ
hi
na
śokaḥ
sprastum
arhati
/33/
Verse: 34
Halfverse: a
yannimittaṃ
bʰavec
cʰokas
trāso
vā
duḥkʰam
eva
vā
yat-nimittaṃ
bʰavet
śokas
trāso
vā
duḥkʰam
eva
vā
/
Halfverse: c
āyāso
vā
yatomūlas
tad
ekāṅgam
api
tyajet
āyāso
vā
yato-mūlas
tad
eka
_aṅgam
api
tyajet
/34/
Verse: 35
Halfverse: a
yad
yat
tyajati
kāmānāṃ
tat
sukʰasyābʰipūryate
yad
yat
tyajati
kāmānāṃ
tat
sukʰasya
_abʰipūryate
/
Halfverse: c
kāmānusārī
puruṣaḥ
kāmān
anu
vinaśyati
kāma
_anusārī
puruṣaḥ
kāmān
anu
vinaśyati
/35/
Verse: 36
Halfverse: a
yac
ca
kāmasukʰaṃ
loke
yac
ca
divyaṃ
mahat
sukʰam
yac
ca
kāma-sukʰaṃ
loke
yac
ca
divyaṃ
mahat
sukʰam
/
Halfverse: c
tr̥ṣṇā
kṣayasukʰasyaite
nārhataḥ
ṣoḍaśīṃ
kalām
tr̥ṣṇā
kṣaya-sukʰasya
_ete
na
_arhataḥ
ṣoḍaśīṃ
kalām
/36/
Verse: 37
Halfverse: a
pūrvadehakr̥taṃ
karma
śubʰaṃ
vā
yadi
vāśubʰam
pūrva-deha-kr̥taṃ
karma
śubʰaṃ
vā
yadi
vā
_aśubʰam
/
Halfverse: c
prājñaṃ
mūḍʰaṃ
tatʰā
śūraṃ
bʰajate
yādr̥śaṃ
kr̥tam
prājñaṃ
mūḍʰaṃ
tatʰā
śūraṃ
bʰajate
yādr̥śaṃ
kr̥tam
/37/
Verse: 38
Halfverse: a
evam
eva
kilaitāni
priyāṇy
evāpriyāṇi
ca
evam
eva
kila
_etāni
priyāṇy
eva
_apriyāṇi
ca
/
Halfverse: c
jīveṣu
parivartante
duḥkʰāni
ca
sukʰāni
ca
jīveṣu
parivartante
duḥkʰāni
ca
sukʰāni
ca
/38/
Verse: 39
Halfverse: a
tad
evaṃ
buddʰim
āstʰāya
sukʰaṃ
jīved
guṇānvitaḥ
tad
evaṃ
buddʰim
āstʰāya
sukʰaṃ
jīved
guṇa
_anvitaḥ
/
Halfverse: c
sarvān
kāmāñ
jugupseta
saṅgān
kurvīta
pr̥ṣṭʰataḥ
sarvān
kāmān
jugupseta
saṅgān
kurvīta
pr̥ṣṭʰataḥ
/
Halfverse: e
vr̥tta
eṣa
hr̥di
praudʰo
mr̥tyur
eṣa
manomayaḥ
vr̥tta\
eṣa
hr̥di
praudʰo
mr̥tyur
eṣa
manomayaḥ
/39/
Verse: 40
Halfverse: a
yadā
saṃharate
kāmān
kūrmo
'ṅgānīva
sarvaśaḥ
yadā
saṃharate
kāmān
kūrmo
_aṅgāni
_iva
sarvaśaḥ
/
Halfverse: c
tad
ātmajyotir
ātmā
ca
ātmany
eva
prasīdati
tad
ātma-jyotir
ātmā
ca
ātmany
eva
prasīdati
/40/
Verse: 41
Halfverse: a
kiṃ
cid
eva
mamatvena
yadā
bʰavati
kalpitam
kiṃcid
eva
mamatvena
yadā
bʰavati
kalpitam
/
Halfverse: c
tad
eva
paritāpārtʰaṃ
sarvaṃ
saṃpadyate
tadā
tad
eva
paritāpa
_artʰaṃ
sarvaṃ
saṃpadyate
tadā
/41/
Verse: 42
Halfverse: a
na
bibʰeti
yadā
cāyaṃ
yadā
cāsmān
na
bibʰyati
na
bibʰeti
yadā
ca
_ayaṃ
yadā
ca
_asmān
na
bibʰyati
/
Halfverse: c
yadā
neccʰati
na
dveṣṭi
brahma
saṃpadyate
tadā
{!}
yadā
na
_iccʰati
na
dveṣṭi
brahma
saṃpadyate
tadā
/42/
{!}
Verse: 43
Halfverse: a
ubʰe
satyānr̥te
tyaktvā
śokānandau
bʰayābʰaye
ubʰe
satya
_anr̥te
tyaktvā
śoka
_ānandau
bʰaya
_abʰaye
/
Halfverse: c
priyāpriye
parityajya
praśāntātmā
bʰaviṣyasi
priya
_apriye
parityajya
praśānta
_ātmā
bʰaviṣyasi
/43/
Verse: 44
Halfverse: a
yadā
na
kurute
dʰīraḥ
sarvabʰūteṣu
pāpakam
yadā
na
kurute
dʰīraḥ
sarva-bʰūteṣu
pāpakam
/
Halfverse: c
karmaṇā
manasā
vācā
brahma
saṃpadyate
tadā
karmaṇā
manasā
vācā
brahma
saṃpadyate
tadā
/44/
Verse: 45
Halfverse: a
yā
dustyajʰā
durmatibʰir
yā
na
jīryati
jīryataḥ
yā
dustyajʰā
durmatibʰir
yā
na
jīryati
jīryataḥ
/
Halfverse: c
yo
'sau
prāṇāntiko
rogas
tāṃ
tr̥ṣṇāṃ
tyajataḥ
sukʰam
{!}
yo
_asau
prāṇa
_antiko
rogas
tāṃ
tr̥ṣṇāṃ
tyajataḥ
sukʰam
/45/
{!}
Verse: 46
Halfverse: a
atra
piṅgalayā
gītā
gātʰāḥ
śrūyanti
pārtʰiva
atra
piṅgalayā
gītā
gātʰāḥ
śrūyanti
pārtʰiva
/
Halfverse: c
yatʰā
sā
kr̥ccʰrakāle
'pi
lebʰe
dʰarmaṃ
sanātanam
yatʰā
sā
kr̥ccʰra-kāle
_api
lebʰe
dʰarmaṃ
sanātanam
/46/
Verse: 47
Halfverse: a
saṃkete
piṅgalā
veśyā
kāntenāsīd
vinākr̥tā
saṃkete
piṅgalā
veśyā
kāntena
_āsīd
vinākr̥tā
/
Halfverse: c
atʰa
kr̥ccʰragatā
śāntāṃ
buddʰim
āstʰāpayat
tadā
atʰa
kr̥ccʰra-gatā
śāntāṃ
buddʰim
āstʰāpayat
tadā
/47/
Verse: 48
{Piṅgalovāca}
Halfverse: a
unmattāham
anunmattaṃ
kāntam
anvavasaṃ
ciram
unmattā
_aham
anunmattaṃ
kāntam
anvavasaṃ
ciram
/
Halfverse: c
antike
ramaṇaṃ
santaṃ
nainam
adʰyagamaṃ
purā
antike
ramaṇaṃ
santaṃ
na
_enam
adʰyagamaṃ
purā
/48/
Verse: 49
Halfverse: a
ekastʰūnaṃ
navadvāram
apidʰāsyāmy
agārakam
eka-stʰūnaṃ
nava-dvāram
apidʰāsyāmy
agārakam
/
Halfverse: c
kā
hi
kāntam
ihāyāntam
ayaṃ
kānteti
mansyate
kā
hi
kāntam
iha
_āyāntam
ayaṃ
kāntā
_iti
mansyate
/49/
Verse: 50
Halfverse: a
akāmāḥ
kāmarūpeṇa
dʰūrtā
narakarūpiṇaḥ
akāmāḥ
kāma-rūpeṇa
dʰūrtā
naraka-rūpiṇaḥ
/
Halfverse: c
na
punar
vañcayiṣyanti
pratibuddʰāsmi
jāgr̥mi
na
punar
vañcayiṣyanti
pratibuddʰā
_asmi
jāgr̥mi
/50/
Verse: 51
Halfverse: a
anartʰo
'pi
bʰavaty
artʰo
daivāt
pūrvakr̥tena
vā
anartʰo
_api
bʰavaty
artʰo
daivāt
pūrva-kr̥tena
vā
/
Halfverse: c
saṃbuddʰāhaṃ
nirākārā
nāham
adyājitendriyā
saṃbuddʰā
_ahaṃ
nirākārā
na
_aham
adya
_ajita
_indriyā
/51/
Verse: 52
Halfverse: a
sukʰaṃ
nirāśaḥ
svapiti
nairāśyaṃ
paramaṃ
sukʰam
sukʰaṃ
nirāśaḥ
svapiti
nairāśyaṃ
paramaṃ
sukʰam
/
Halfverse: c
āśām
anāśāṃ
kr̥tvā
hi
sukʰaṃ
svapiti
piṅgalā
āśām
anāśāṃ
kr̥tvā
hi
sukʰaṃ
svapiti
piṅgalā
/52/
Verse: 53
{Bʰīṣma
uvāca}
Halfverse: a
etaiś
cānyairś
ca
viprasya
hetumadbʰiḥ
prabʰāsitaiḥ
etaiś
ca
_anyairś
ca
viprasya
hetumadbʰiḥ
prabʰāsitaiḥ
/
Halfverse: c
paryavastʰāpito
rājā
senajin
mumude
sukʰam
paryavastʰāpito
rājā
senajit
mumude
sukʰam
/53/
(E)53
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.