TITUS
Mahabharata
Part No. 1496
Previous part

Chapter: 168 
Adhyāya 168


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
dʰarmāḥ pitāmahenoktā   rājadʰarmāśritāḥ śubʰāḥ
   
dʰarmāḥ pitāmahena_uktā   rāja-dʰarma_āśritāḥ śubʰāḥ /
Halfverse: c    
dʰarmam āśramiṇāṃ śreṣṭʰaṃ   vaktum arhasi pārtʰiva
   
dʰarmam āśramiṇāṃ śreṣṭʰaṃ   vaktum arhasi pārtʰiva /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
sarvatra vihito dʰarmaḥ   svargyaḥ satyapʰalaṃ tapaḥ
   
sarvatra vihito dʰarmaḥ   svargyaḥ satya-pʰalaṃ tapaḥ /
Halfverse: c    
bahu dvārasya dʰarmasya   nehāsti vipʰalā kriyā
   
bahu dvārasya dʰarmasya   na_iha_asti vipʰalā kriyā /2/

Verse: 3 
Halfverse: a    
yasmin yasmins tu vinaye   yo yo yāti viniścayam
   
yasmin yasmins tu vinaye   yo yo yāti viniścayam /
Halfverse: c    
sa tam evābʰijānāti   nānyaṃ bʰaratasattama
   
sa tam eva_abʰijānāti   na_anyaṃ bʰarata-sattama /3/

Verse: 4 
Halfverse: a    
yatʰā yatʰā ca paryeti   lokatantram asāravat
   
yatʰā yatʰā ca paryeti   loka-tantram asāravat /
Halfverse: c    
tatʰā tatʰā virāgo 'tra   jāyate nātra saṃśayaḥ
   
tatʰā tatʰā virāgo_atra   jāyate na_atra saṃśayaḥ /4/

Verse: 5 
Halfverse: a    
evaṃ vyavasite loke   bahudoṣe yudʰiṣṭʰira
   
evaṃ vyavasite loke   bahu-doṣe yudʰiṣṭʰira /
Halfverse: c    
ātmamokṣanimittaṃ vai   yateta matimān naraḥ
   
ātma-mokṣa-nimittaṃ vai   yateta matimān naraḥ /5/

Verse: 6 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
naṣṭe dʰane dāre    putre pitari mr̥te {!}
   
naṣṭe dʰane dāre    putre pitari mr̥te / {!}
Halfverse: c    
yayā buddʰyā nudec cʰokaṃ   tan me brūhi pitāmaha
   
yayā buddʰyā nudet śokaṃ   tan me brūhi pitāmaha /6/

Verse: 7 
{Bʰīṣma uvāca}
Halfverse: a    
naṣṭe dʰane dāre    putre pitari mr̥te {!}
   
naṣṭe dʰane dāre    putre pitari mr̥te / {!}
Halfverse: c    
aho duḥkʰam iti dʰyāyañ   śokasyāpacitiṃ caret
   
aho duḥkʰam iti dʰyāyan   śokasya_apacitiṃ caret /7/

Verse: 8 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
yatʰā senajitaṃ vipraḥ   kaś cid ity abravīd vacaḥ
   
yatʰā senajitaṃ vipraḥ   kaścid ity abravīd vacaḥ /8/

Verse: 9 
Halfverse: a    
putraśokābʰisaṃtaptaṃ   rājānaṃ śokavihvalam
   
putra-śoka_abʰisaṃtaptaṃ   rājānaṃ śoka-vihvalam /
Halfverse: c    
viṣannavadanaṃ dr̥ṣṭvā   vipro vacanam abravīt {!}
   
viṣanna-vadanaṃ dr̥ṣṭvā   vipro vacanam abravīt /9/ {!}

Verse: 10 
Halfverse: a    
kiṃ nu kʰalv asi mūḍʰas tvaṃ   śocyaḥ kim anuśocasi
   
kiṃ nu kʰalv asi mūḍʰas tvaṃ   śocyaḥ kim anuśocasi /
Halfverse: c    
yadā tvam api śocantaḥ   śocyā yāsyanti tāṃ gatim
   
yadā tvam api śocantaḥ   śocyā yāsyanti tāṃ gatim /10/

Verse: 11 
Halfverse: a    
tvaṃ caivāhaṃ ca ye cānye   tvāṃ rājan paryupāsate
   
tvaṃ ca_eva_ahaṃ ca ye ca_anye   tvāṃ rājan paryupāsate /
Halfverse: c    
sarve tatra gamiṣyāmo   yata evāgatā vayam
   
sarve tatra gamiṣyāmo   yata\ eva_āgatā vayam /11/

Verse: 12 
{Senajid uvāca}
Halfverse: a    
buddʰiḥ kiṃ tapo vipra   kaḥ samādʰis tapodʰana
   
buddʰiḥ kiṃ tapo vipra   kaḥ samādʰis tapo-dʰana /
Halfverse: c    
kiṃ jñānaṃ kiṃ śrutaṃ te   yat prāpya na viṣīdasi {!}
   
kiṃ jñānaṃ kiṃ śrutaṃ te   yat prāpya na viṣīdasi /12/ {!}

Verse: 13 
{Brāhmaṇa uvāca}
Halfverse: a    
paśya bʰūtāni duḥkʰena   vyatiṣaktāni sarvaśaḥ {!}
   
paśya bʰūtāni duḥkʰena   vyatiṣaktāni sarvaśaḥ / {!}
Halfverse: c    
ātmāpi cāyaṃ na mama   sarvā pr̥tʰivī mama
   
ātmā_api ca_ayaṃ na mama   sarvā pr̥tʰivī mama /13/

Verse: 14 
Halfverse: a    
yatʰā mama tatʰānyeṣām   iti buddʰyā na me vyatʰā
   
yatʰā mama tatʰā_anyeṣām   iti buddʰyā na me vyatʰā /
Halfverse: c    
etāṃ buddʰim ahaṃ prāpya   na prahr̥ṣye na ca vyatʰe
   
etāṃ buddʰim ahaṃ prāpya   na prahr̥ṣye na ca vyatʰe /14/

Verse: 15 
Halfverse: a    
yatʰā kāstʰaṃ ca kāstʰaṃ ca   sameyātāṃ mahodadʰau
   
yatʰā kāstʰaṃ ca kāstʰaṃ ca   sameyātāṃ mahā_udadʰau /
Halfverse: c    
sametya ca vyapeyātāṃ   tadvad bʰūtasamāgamaḥ
   
sametya ca vyapeyātāṃ   tadvad bʰūta-samāgamaḥ /15/

Verse: 16 
Halfverse: a    
evaṃ putrāś ca pautrāś ca   jñātayo bāndʰavās tatʰā
   
evaṃ putrāś ca pautrāś ca   jñātayo bāndʰavās tatʰā /
Halfverse: c    
teṣu sneho na kartavyo   viprayogo hi tair dʰruvam
   
teṣu sneho na kartavyo   viprayogo hi tair dʰruvam /16/

Verse: 17 
Halfverse: a    
adarśanād āpatitaḥ   punaś cādarśanaṃ gataḥ
   
adarśanād āpatitaḥ   punaś ca_adarśanaṃ gataḥ /
Halfverse: c    
na tvāsau veda na tvaṃ taṃ   kaḥ san kam anuśocasi
   
na tvā_asau veda na tvaṃ taṃ   kaḥ san kam anuśocasi /17/

Verse: 18 
Halfverse: a    
tr̥ṣṇārti prabʰavaṃ duḥkʰaṃ   duḥkʰārti prabʰavaṃ sukʰam
   
tr̥ṣṇā_ārti prabʰavaṃ duḥkʰaṃ   duḥkʰa_ārti prabʰavaṃ sukʰam /
Halfverse: c    
sukʰāt saṃjāyate duḥkʰam   evam etat punaḥ punaḥ
   
sukʰāt saṃjāyate duḥkʰam   evam etat punaḥ punaḥ /
Halfverse: e    
sukʰasyānantaraṃ duḥkʰaṃ   duḥkʰasyānantaraṃ sukʰam
   
sukʰasya_anantaraṃ duḥkʰaṃ   duḥkʰasya_anantaraṃ sukʰam /18/

Verse: 19 
Halfverse: a    
sukʰāt tvaṃ duḥkʰam āpannaḥ   punar āpatsyase sukʰam
   
sukʰāt tvaṃ duḥkʰam āpannaḥ   punar āpatsyase sukʰam /
Halfverse: c    
na nityaṃ labʰate duḥkʰaṃ   na nityaṃ labʰate sukʰam
   
na nityaṃ labʰate duḥkʰaṃ   na nityaṃ labʰate sukʰam /19/

Verse: 20 
Halfverse: a    
nālaṃ sukʰāya suhr̥do   nālaṃ duḥkʰāya śatravaḥ
   
na_alaṃ sukʰāya suhr̥do   na_alaṃ duḥkʰāya śatravaḥ /
Halfverse: c    
na ca prajñālam artʰānāṃ   na sukʰānām alaṃ dʰanam
   
na ca prajñā_alam artʰānāṃ   na sukʰānām alaṃ dʰanam /20/

Verse: 21 
Halfverse: a    
na buddʰir dʰanalābʰāya   na jādyam asamr̥ddʰaye
   
na buddʰir dʰana-lābʰāya   na jādyam asamr̥ddʰaye /
Halfverse: c    
lokaparyāya vr̥ttāntaṃ   prājño jānāti netaraḥ
   
loka-paryāya vr̥tta_antaṃ   prājño jānāti na_itaraḥ /21/

Verse: 22 
Halfverse: a    
buddʰimantaṃ ca mūḍʰaṃ ca   śūraṃ bʰīruṃ jadaṃ kavim
   
buddʰimantaṃ ca mūḍʰaṃ ca   śūraṃ bʰīruṃ jadaṃ kavim /
Halfverse: c    
durbalaṃ balavantaṃ ca   bʰāginaṃ bʰajate sukʰam
   
durbalaṃ balavantaṃ ca   bʰāginaṃ bʰajate sukʰam /22/

Verse: 23 
Halfverse: a    
dʰenur vatsasya gopasya   svāminas taskarasya ca
   
dʰenur vatsasya gopasya   svāminas taskarasya ca /
Halfverse: c    
payaḥ pibati yas tasyā   dʰenus tasyeti niścayaḥ
   
payaḥ pibati yas tasyā   dʰenus tasya_iti niścayaḥ /23/

Verse: 24 
Halfverse: a    
ye ca mūḍʰatamā loke   ye ca buddʰeḥ paraṃ gatāḥ
   
ye ca mūḍʰatamā loke   ye ca buddʰeḥ paraṃ gatāḥ /
Halfverse: c    
te narāḥ sukʰam edʰante   kliśyaty antarito janaḥ
   
te narāḥ sukʰam edʰante   kliśyaty antarito janaḥ /24/

Verse: 25 
Halfverse: a    
antyeṣu remire dʰīrā   na te madʰyeṣu remire
   
antyeṣu remire dʰīrā   na te madʰyeṣu remire /
Halfverse: c    
antya prāptiṃ sukʰām āhur   duḥkʰam antaram antayoḥ
   
antya prāptiṃ sukʰām āhur   duḥkʰam antaram antayoḥ /25/

Verse: 26 
Halfverse: a    
ye tu buddʰisukʰaṃ prāptā   dvandvātītā vimatsarāḥ
   
ye tu buddʰi-sukʰaṃ prāptā   dvandva_atītā vimatsarāḥ /
Halfverse: c    
tān naivārtʰā na cānartʰā   vyatʰayanti kadā cana
   
tān na_eva_artʰā na ca_anartʰā   vyatʰayanti kadācana /26/

Verse: 27 
Halfverse: a    
atʰa ye budʰim aprāptā   vyatikrāntāś ca mūḍʰatām
   
atʰa ye budʰim aprāptā   vyatikrāntāś ca mūḍʰatām /
Halfverse: c    
te 'tivelaṃ prahr̥ṣyanti   saṃtāpam upayānti ca
   
te_ativelaṃ prahr̥ṣyanti   saṃtāpam upayānti ca /27/

Verse: 28 
Halfverse: a    
nityapramuditā mūḍʰā   divi devagaṇā iva
   
nitya-pramuditā mūḍʰā   divi deva-gaṇā\ iva /
Halfverse: c    
avalepena mahatā   paridr̥bdʰā vicetasaḥ
   
avalepena mahatā   paridr̥bdʰā vicetasaḥ /28/

Verse: 29 
Halfverse: a    
sukʰaṃ duḥkʰāntam ālasyaṃ   duḥkʰaṃ dākṣyaṃ sukʰodayam
   
sukʰaṃ duḥkʰa_antam ālasyaṃ   duḥkʰaṃ dākṣyaṃ sukʰa_udayam /
Halfverse: c    
bʰūtiś caiva śriyā sārdʰaṃ   dakṣe vasati nālase
   
bʰūtiś caiva śriyā sārdʰaṃ   dakṣe vasati na_alase /29/

Verse: 30 
Halfverse: a    
sukʰaṃ yadi duḥkʰaṃ   dveṣyaṃ yadi priyam {!}
   
sukʰaṃ yadi duḥkʰaṃ   dveṣyaṃ yadi priyam / {!}
Halfverse: c    
prāptaṃ prāptam upāsīta   hr̥dayenāparājitaḥ
   
prāptaṃ prāptam upāsīta   hr̥dayena_aparājitaḥ /30/

Verse: 31 
Halfverse: a    
śokastʰāna sahasrāṇi   harṣastʰāna śatāni ca
   
śoka-stʰāna sahasrāṇi   harṣa-stʰāna śatāni ca /
Halfverse: c    
divase divase mūḍʰam   āviśanti na paṇḍitam
   
divase divase mūḍʰam   āviśanti na paṇḍitam /31/

Verse: 32 
Halfverse: a    
buddʰimantaṃ kr̥taprajñaṃ   śuśrūsum anasūyakam
   
buddʰimantaṃ kr̥ta-prajñaṃ   śuśrūsum anasūyakam /
Halfverse: c    
dāntaṃ jitendriyaṃ cāpi   śoko na spr̥śate naram
   
dāntaṃ jita_indriyaṃ ca_api   śoko na spr̥śate naram /32/

Verse: 33 
Halfverse: a    
etāṃ buddʰiṃ samāstʰāya   guptacittaś cared budʰaḥ
   
etāṃ buddʰiṃ samāstʰāya   gupta-cittaś cared budʰaḥ /
Halfverse: c    
udayāstamayajñaṃ hi   na śokaḥ sprastum arhati
   
udaya_astamayajñaṃ hi   na śokaḥ sprastum arhati /33/

Verse: 34 
Halfverse: a    
yannimittaṃ bʰavec cʰokas   trāso duḥkʰam eva
   
yat-nimittaṃ bʰavet śokas   trāso duḥkʰam eva /
Halfverse: c    
āyāso yatomūlas   tad ekāṅgam api tyajet
   
āyāso yato-mūlas   tad eka_aṅgam api tyajet /34/

Verse: 35 
Halfverse: a    
yad yat tyajati kāmānāṃ   tat sukʰasyābʰipūryate
   
yad yat tyajati kāmānāṃ   tat sukʰasya_abʰipūryate /
Halfverse: c    
kāmānusārī puruṣaḥ   kāmān anu vinaśyati
   
kāma_anusārī puruṣaḥ   kāmān anu vinaśyati /35/

Verse: 36 
Halfverse: a    
yac ca kāmasukʰaṃ loke   yac ca divyaṃ mahat sukʰam
   
yac ca kāma-sukʰaṃ loke   yac ca divyaṃ mahat sukʰam /
Halfverse: c    
tr̥ṣṇā kṣayasukʰasyaite   nārhataḥ ṣoḍaśīṃ kalām
   
tr̥ṣṇā kṣaya-sukʰasya_ete   na_arhataḥ ṣoḍaśīṃ kalām /36/

Verse: 37 
Halfverse: a    
pūrvadehakr̥taṃ karma   śubʰaṃ yadi vāśubʰam
   
pūrva-deha-kr̥taṃ karma   śubʰaṃ yadi _aśubʰam /
Halfverse: c    
prājñaṃ mūḍʰaṃ tatʰā śūraṃ   bʰajate yādr̥śaṃ kr̥tam
   
prājñaṃ mūḍʰaṃ tatʰā śūraṃ   bʰajate yādr̥śaṃ kr̥tam /37/

Verse: 38 
Halfverse: a    
evam eva kilaitāni   priyāṇy evāpriyāṇi ca
   
evam eva kila_etāni   priyāṇy eva_apriyāṇi ca /
Halfverse: c    
jīveṣu parivartante   duḥkʰāni ca sukʰāni ca
   
jīveṣu parivartante   duḥkʰāni ca sukʰāni ca /38/

Verse: 39 
Halfverse: a    
tad evaṃ buddʰim āstʰāya   sukʰaṃ jīved guṇānvitaḥ
   
tad evaṃ buddʰim āstʰāya   sukʰaṃ jīved guṇa_anvitaḥ /
Halfverse: c    
sarvān kāmāñ jugupseta   saṅgān kurvīta pr̥ṣṭʰataḥ
   
sarvān kāmān jugupseta   saṅgān kurvīta pr̥ṣṭʰataḥ /
Halfverse: e    
vr̥tta eṣa hr̥di praudʰo   mr̥tyur eṣa manomayaḥ
   
vr̥tta\ eṣa hr̥di praudʰo   mr̥tyur eṣa manomayaḥ /39/

Verse: 40 
Halfverse: a    
yadā saṃharate kāmān   kūrmo 'ṅgānīva sarvaśaḥ
   
yadā saṃharate kāmān   kūrmo_aṅgāni_iva sarvaśaḥ /
Halfverse: c    
tad ātmajyotir ātmā ca   ātmany eva prasīdati
   
tad ātma-jyotir ātmā ca ātmany eva prasīdati /40/

Verse: 41 
Halfverse: a    
kiṃ cid eva mamatvena   yadā bʰavati kalpitam
   
kiṃcid eva mamatvena   yadā bʰavati kalpitam /
Halfverse: c    
tad eva paritāpārtʰaṃ   sarvaṃ saṃpadyate tadā
   
tad eva paritāpa_artʰaṃ   sarvaṃ saṃpadyate tadā /41/

Verse: 42 
Halfverse: a    
na bibʰeti yadā cāyaṃ   yadā cāsmān na bibʰyati
   
na bibʰeti yadā ca_ayaṃ   yadā ca_asmān na bibʰyati /
Halfverse: c    
yadā neccʰati na dveṣṭi   brahma saṃpadyate tadā {!}
   
yadā na_iccʰati na dveṣṭi   brahma saṃpadyate tadā /42/ {!}

Verse: 43 
Halfverse: a    
ubʰe satyānr̥te tyaktvā   śokānandau bʰayābʰaye
   
ubʰe satya_anr̥te tyaktvā   śoka_ānandau bʰaya_abʰaye /
Halfverse: c    
priyāpriye parityajya   praśāntātmā bʰaviṣyasi
   
priya_apriye parityajya   praśānta_ātmā bʰaviṣyasi /43/

Verse: 44 
Halfverse: a    
yadā na kurute dʰīraḥ   sarvabʰūteṣu pāpakam
   
yadā na kurute dʰīraḥ   sarva-bʰūteṣu pāpakam /
Halfverse: c    
karmaṇā manasā vācā   brahma saṃpadyate tadā
   
karmaṇā manasā vācā   brahma saṃpadyate tadā /44/

Verse: 45 
Halfverse: a    
dustyajʰā durmatibʰir    na jīryati jīryataḥ
   
dustyajʰā durmatibʰir    na jīryati jīryataḥ /
Halfverse: c    
yo 'sau prāṇāntiko rogas   tāṃ tr̥ṣṇāṃ tyajataḥ sukʰam {!}
   
yo_asau prāṇa_antiko rogas   tāṃ tr̥ṣṇāṃ tyajataḥ sukʰam /45/ {!}

Verse: 46 
Halfverse: a    
atra piṅgalayā gītā   gātʰāḥ śrūyanti pārtʰiva
   
atra piṅgalayā gītā   gātʰāḥ śrūyanti pārtʰiva /
Halfverse: c    
yatʰā kr̥ccʰrakāle 'pi   lebʰe dʰarmaṃ sanātanam
   
yatʰā kr̥ccʰra-kāle_api   lebʰe dʰarmaṃ sanātanam /46/

Verse: 47 
Halfverse: a    
saṃkete piṅgalā veśyā   kāntenāsīd vinākr̥tā
   
saṃkete piṅgalā veśyā   kāntena_āsīd vinākr̥tā /
Halfverse: c    
atʰa kr̥ccʰragatā śāntāṃ   buddʰim āstʰāpayat tadā
   
atʰa kr̥ccʰra-gatā śāntāṃ   buddʰim āstʰāpayat tadā /47/

Verse: 48 
{Piṅgalovāca}
Halfverse: a    
unmattāham anunmattaṃ   kāntam anvavasaṃ ciram
   
unmattā_aham anunmattaṃ   kāntam anvavasaṃ ciram /
Halfverse: c    
antike ramaṇaṃ santaṃ   nainam adʰyagamaṃ purā
   
antike ramaṇaṃ santaṃ   na_enam adʰyagamaṃ purā /48/

Verse: 49 
Halfverse: a    
ekastʰūnaṃ navadvāram   apidʰāsyāmy agārakam
   
eka-stʰūnaṃ nava-dvāram   apidʰāsyāmy agārakam /
Halfverse: c    
hi kāntam ihāyāntam   ayaṃ kānteti mansyate
   
hi kāntam iha_āyāntam   ayaṃ kāntā_iti mansyate /49/

Verse: 50 
Halfverse: a    
akāmāḥ kāmarūpeṇa   dʰūrtā narakarūpiṇaḥ
   
akāmāḥ kāma-rūpeṇa   dʰūrtā naraka-rūpiṇaḥ /
Halfverse: c    
na punar vañcayiṣyanti   pratibuddʰāsmi jāgr̥mi
   
na punar vañcayiṣyanti   pratibuddʰā_asmi jāgr̥mi /50/

Verse: 51 
Halfverse: a    
anartʰo 'pi bʰavaty artʰo   daivāt pūrvakr̥tena
   
anartʰo_api bʰavaty artʰo   daivāt pūrva-kr̥tena /
Halfverse: c    
saṃbuddʰāhaṃ nirākārā   nāham adyājitendriyā
   
saṃbuddʰā_ahaṃ nirākārā   na_aham adya_ajita_indriyā /51/

Verse: 52 
Halfverse: a    
sukʰaṃ nirāśaḥ svapiti   nairāśyaṃ paramaṃ sukʰam
   
sukʰaṃ nirāśaḥ svapiti   nairāśyaṃ paramaṃ sukʰam /
Halfverse: c    
āśām anāśāṃ kr̥tvā hi   sukʰaṃ svapiti piṅgalā
   
āśām anāśāṃ kr̥tvā hi   sukʰaṃ svapiti piṅgalā /52/

Verse: 53 
{Bʰīṣma uvāca}
Halfverse: a    
etaiś cānyairś ca viprasya   hetumadbʰiḥ prabʰāsitaiḥ
   
etaiś ca_anyairś ca viprasya   hetumadbʰiḥ prabʰāsitaiḥ /
Halfverse: c    
paryavastʰāpito rājā   senajin mumude sukʰam
   
paryavastʰāpito rājā   senajit mumude sukʰam /53/ (E)53


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.