TITUS
Mahabharata
Part No. 1497
Chapter: 169
Adhyāya
169
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
atikrāmati
kāle
'smin
sarvabʰūtakṣayāvahe
atikrāmati
kāle
_asmin
sarva-bʰūta-kṣaya
_āvahe
/
Halfverse: c
kiṃ
śreyaḥ
pratipadyeta
tan
me
brūhi
pitāmaha
kiṃ
śreyaḥ
pratipadyeta
tat
me
brūhi
pitāmaha
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
pituḥ
putreṇa
saṃvādaṃ
tan
nibodʰa
yudʰiṣṭʰira
pituḥ
putreṇa
saṃvādaṃ
tat
nibodʰa
yudʰiṣṭʰira
/2/
Verse: 3
Halfverse: a
dvijāteḥ
kasya
cit
pārtʰa
svādʰyāyaniratasya
vai
dvijāteḥ
kasyacit
pārtʰa
svādʰyāya-niratasya
vai
/
Halfverse: c
babʰūva
putro
medʰāvī
medʰāvī
nāma
nāmataḥ
babʰūva
putro
medʰāvī
medʰāvī
nāma
nāmataḥ
/3/
Verse: 4
Halfverse: a
so
'bravīt
pitaraṃ
putraḥ
svādʰyāyakaraṇe
ratam
so
_abravīt
pitaraṃ
putraḥ
svādʰyāya-karaṇe
ratam
/
Halfverse: c
mokṣadʰarmārtʰakuśalo
lokatattvavicakṣaṇaḥ
mokṣa-dʰarma
_artʰa-kuśalo
loka-tattva-vicakṣaṇaḥ
/4/
Verse: 5
Halfverse: a
dʰīraḥ
kiṃ
svit
tāta
kuryāt
prajānan
;
kṣipraṃ
hy
āyur
bʰraśyate
mānavānām
dʰīraḥ
kiṃ
svit
tāta
kuryāt
prajānan
kṣipraṃ
hy
āyur
bʰraśyate
mānavānām
/
Halfverse: c
pitas
tad
ācakṣva
yatʰārtʰayogaṃ
;
mamānupūrvyā
yena
dʰarmaṃ
careyam
pitas
tad
ācakṣva
yatʰā
_artʰa-yogaṃ
mama
_ānupūrvyā
yena
dʰarmaṃ
careyam
/5/
Verse: 6
{Pitovāca}
Halfverse: a
vedān
adʰītya
brahmacaryeṇa
putra
;
putrān
iccʰet
pāvanārtʰaṃ
pitr̥̄ṇām
vedān
adʰītya
brahmacaryeṇa
putra
putrān
iccʰet
pāvana
_artʰaṃ
pitr̥̄ṇām
/
Halfverse: c
agnīn
ādʰāya
vidʰivac
ceṣṭayajño
;
vanaṃ
praviśyātʰa
munir
bubʰūset
agnīn
ādʰāya
vidʰivat
ca
_iṣṭa-yajño
vanaṃ
praviśya
_atʰa
munir
bubʰūset
/6/
Verse: 7
{Putra
uvāca}
Halfverse: a
evam
abʰyāhate
loke
samantāt
parivārite
evam
abʰyāhate
loke
samantāt
parivārite
/
Halfverse: c
amogʰāsu
patantīṣu
kiṃ
dʰīra
iva
bʰāsase
amogʰāsu
patantīṣu
kiṃ
dʰīra\
iva
bʰāsase
/7/
Verse: 8
{Pitovāca}
Halfverse: a
katʰam
abʰyāhato
lokaḥ
kena
vā
parivāritaḥ
katʰam
abʰyāhato
lokaḥ
kena
vā
parivāritaḥ
/
Halfverse: c
amogʰāḥ
kāḥ
patantīha
kiṃ
nu
bʰīsayasīva
mām
amogʰāḥ
kāḥ
patanti
_iha
kiṃ
nu
bʰīsayasi
_iva
mām
/8/
Verse: 9
{Putra
uvāca}
Halfverse: a
mr̥tyunābʰyāhato
loko
jarayā
parivāritaḥ
mr̥tyunā
_abʰyāhato
loko
jarayā
parivāritaḥ
/
Halfverse: c
ahorātrāḥ
patanty
ete
nanu
kasmān
na
budʰyase
ahorātrāḥ
patanty
ete
nanu
kasmāt
na
budʰyase
/9/
Verse: 10
Halfverse: a
yadāham
etaj
jānāmi
na
mr̥tyus
tiṣṭʰatīti
ha
yadā
_aham
etat
jānāmi
na
mr̥tyus
tiṣṭʰati
_iti
ha
/
Halfverse: c
so
'haṃ
katʰaṃ
pratīkṣiṣye
jālenāpihitaś
caran
so
_ahaṃ
katʰaṃ
pratīkṣiṣye
jālena
_apihitaś
caran
/10/
Verse: 11
Halfverse: a
rātryāṃ
rātryāṃ
vyatītāyām
āyur
alpataraṃ
yadā
rātryāṃ
rātryāṃ
vyatītāyām
āyur
alpataraṃ
yadā
/
Halfverse: c
gādʰodake
matsya
iva
sukʰaṃ
vindeta
kas
tadā
gādʰa
_udake
matsya\
iva
sukʰaṃ
vindeta
kas
tadā
/
Halfverse: e
tad
eva
vandʰyaṃ
divasam
iti
vidyād
vicakṣaṇaḥ
tad
eva
vandʰyaṃ
divasam
iti
vidyād
vicakṣaṇaḥ
/11/
Verse: 12
Halfverse: a
anavāpteṣu
kāmeṣu
mr̥tyur
abʰyeti
mānavam
anavāpteṣu
kāmeṣu
mr̥tyur
abʰyeti
mānavam
/
Halfverse: c
śaspānīva
vicinvantam
anyatra
gatamānasam
śaspāni
_iva
vicinvantam
anyatra
gata-mānasam
/
Halfverse: e
vr̥kīvoraṇam
āsādya
mr̥tyur
ādāya
gaccʰati
vr̥kī
_iva
_uraṇam
āsādya
mr̥tyur
ādāya
gaccʰati
/12/
Verse: 13
Halfverse: a
adyaiva
kuru
yac
cʰreyo
mā
tvā
kālo
'tyagād
ayam
adya
_eva
kuru
yat
śreyo
mā
tvā
kālo
_atyagād
ayam
/
Halfverse: c
akr̥teṣv
eva
kāryeṣu
mr̥tyur
vai
saṃprakarṣati
akr̥teṣv
eva
kāryeṣu
mr̥tyur
vai
saṃprakarṣati
/13/
Verse: 14
Halfverse: a
śvaḥ
kāryam
adya
kurvīta
pūrvāhne
cāparāhnikam
śvaḥ
kāryam
adya
kurvīta
pūrva
_ahne
ca
_apara
_āhnikam
/
Halfverse: c
na
hi
pratīkṣate
mr̥tyuḥ
kr̥taṃ
vāsya
na
vā
kr̥tam
na
hi
pratīkṣate
mr̥tyuḥ
kr̥taṃ
vā
_asya
na
vā
kr̥tam
/
Halfverse: e
ko
hi
jānāti
kasyādya
mr̥tyusenā
nivekṣyate
ko
hi
jānāti
kasya
_adya
mr̥tyu-senā
nivekṣyate
/14/
Verse: 15
Halfverse: a
yuvaiva
dʰarmaśīlaḥ
syād
animittaṃ
hi
jīvitam
yuvā
_eva
dʰarma-śīlaḥ
syād
animittaṃ
hi
jīvitam
/
Halfverse: c
kr̥te
dʰarme
bʰavet
kīrtir
iha
pretya
ca
vai
sukʰam
kr̥te
dʰarme
bʰavet
kīrtir
iha
pretya
ca
vai
sukʰam
/15/
Verse: 16
Halfverse: a
mohena
hi
samāviṣṭaḥ
putradārārtʰam
udyataḥ
mohena
hi
samāviṣṭaḥ
putra-dāra
_artʰam
udyataḥ
/
Halfverse: c
kr̥tvā
kāryam
akāryaṃ
vā
puṣṭim
eṣāṃ
prayaccʰati
kr̥tvā
kāryam
akāryaṃ
vā
puṣṭim
eṣāṃ
prayaccʰati
/16/
Verse: 17
Halfverse: a
taṃ
putrapaśusaṃmattaṃ
vyāsaktamanasaṃ
naram
taṃ
putra-paśu-saṃmattaṃ
vyāsakta-manasaṃ
naram
/
Halfverse: c
suptaṃ
vyāgʰraṃ
mahaugʰo
vā
mr̥tyur
ādāya
gaccʰati
suptaṃ
vyāgʰraṃ
mahā
_ogʰo
vā
mr̥tyur
ādāya
gaccʰati
/17/
Verse: 18
Halfverse: a
saṃcinvānakam
evaikaṃ
kāmānām
avitr̥ptakam
saṃcinvānakam
eva
_ekaṃ
kāmānām
avitr̥ptakam
/
Halfverse: c
vyāgʰraḥ
paśum
ivādāya
mr̥tyur
ādāya
gaccʰati
vyāgʰraḥ
paśum
iva
_ādāya
mr̥tyur
ādāya
gaccʰati
/18/
Verse: 19
Halfverse: a
idaṃ
kr̥tam
idaṃ
kāryam
idam
anyat
kr̥tākr̥tam
idaṃ
kr̥tam
idaṃ
kāryam
idam
anyat
kr̥ta
_akr̥tam
/
Halfverse: c
evam
īhā
sukʰāsaktaṃ
kr̥tāntaḥ
kurute
vaśe
evam
īhā
sukʰa
_āsaktaṃ
kr̥ta
_antaḥ
kurute
vaśe
/19/
Verse: 20
Halfverse: a
kr̥tānāṃ
pʰalam
aprāptaṃ
karmaṇāṃ
pʰalasaṅginam
kr̥tānāṃ
pʰalam
aprāptaṃ
karmaṇāṃ
pʰala-saṅginam
/
Halfverse: c
kṣetrāpana
gr̥hāsaktaṃ
mr̥tyur
ādāya
gaccʰati
kṣetra
_āpana
gr̥ha
_āsaktaṃ
mr̥tyur
ādāya
gaccʰati
/20/
Verse: 21
Halfverse: a
mr̥tyur
jarā
ca
vyādʰiś
ca
duḥkʰaṃ
cāneka
kāraṇam
mr̥tyur
jarā
ca
vyādʰiś
ca
duḥkʰaṃ
ca
_aneka
kāraṇam
/
Halfverse: c
anuṣaktaṃ
yadā
dehe
kiṃ
svastʰa
iva
tiṣṭʰasi
{!}
anuṣaktaṃ
yadā
dehe
kiṃ
svastʰa\
iva
tiṣṭʰasi
/21/
{!}
Verse: 22
Halfverse: a
jātam
evāntako
'ntāya
jarā
cānveti
dehinam
jātam
eva
_antako
_antāya
jarā
ca
_anveti
dehinam
/
Halfverse: c
anuṣaktā
dvayenaite
bʰāvāḥ
stʰāvarajaṅgamāḥ
{!}
anuṣaktā
dvayena
_ete
bʰāvāḥ
stʰāvara-jaṅgamāḥ
/22/
{!}
Verse: 23
Halfverse: a
mr̥tyor
vā
gr̥ham
evaitad
yā
grāme
vasato
ratiḥ
mr̥tyor
vā
gr̥ham
eva
_etad
yā
grāme
vasato
ratiḥ
/
Halfverse: c
devāmām
eṣa
vai
goṣṭʰo
yad
araṇyam
iti
śrutiḥ
{!}
devāmām
eṣa
vai
goṣṭʰo
yad
araṇyam
iti
śrutiḥ
/23/
{!}
Verse: 24
Halfverse: a
nibandʰanī
rajjur
eṣā
yā
grāme
vasato
ratiḥ
nibandʰanī
rajjur
eṣā
yā
grāme
vasato
ratiḥ
/
Halfverse: c
cʰittvaināṃ
sukr̥to
yānti
naināṃ
cʰindanti
duṣkr̥taḥ
{!}
cʰittvā
_enāṃ
sukr̥to
yānti
na
_enāṃ
cʰindanti
duṣkr̥taḥ
/24/
{!}
Verse: 25
Halfverse: a
na
hiṃsayati
yaḥ
prānān
manovākkāyahetubʰiḥ
na
hiṃsayati
yaḥ
prānān
mano-vāk-kāya-hetubʰiḥ
/
Halfverse: c
jīvitārtʰāpanayanaiḥ
karmabʰir
na
sa
badʰyate
jīvita
_artʰa
_apanayanaiḥ
karmabʰir
na
sa
badʰyate
/25/
Verse: 26
Halfverse: a
na
mr̥tyusenām
āyāntīṃ
jātu
kaś
cit
prabādʰate
na
mr̥tyu-senām
āyāntīṃ
jātu
kaścit
prabādʰate
/
Halfverse: c
r̥te
satyam
asaṃtyājyaṃ
satye
hy
amr̥tam
āśritam
r̥te
satyam
asaṃtyājyaṃ
satye
hy
amr̥tam
āśritam
/26/
Verse: 27
Halfverse: a
tasmāt
satyavratācāraḥ
satyayogaparāyanaḥ
tasmāt
satya-vrata
_ācāraḥ
satya-yoga-parāyanaḥ
/
Halfverse: c
satyārāmaḥ
samo
dāntaḥ
satyenaivāntakaṃ
jayet
satya
_ārāmaḥ
samo
dāntaḥ
satyena
_eva
_antakaṃ
jayet
/27/
Verse: 28
Halfverse: a
amr̥taṃ
caiva
mr̥tyuś
ca
dvayaṃ
dehe
pratiṣṭʰitam
amr̥taṃ
ca
_eva
mr̥tyuś
ca
dvayaṃ
dehe
pratiṣṭʰitam
/
Halfverse: c
mr̥tyum
āpadyate
mohāt
satyenāpadyate
'mr̥tam
mr̥tyum
āpadyate
mohāt
satyena
_āpadyate
_amr̥tam
/28/
Verse: 29
Halfverse: a
so
'haṃ
hy
ahiṃsraḥ
satyārtʰī
kāmakrodʰabahiṣkr̥taḥ
{!}
so
_ahaṃ
hy
ahiṃsraḥ
satya
_artʰī
kāma-krodʰa-bahiṣkr̥taḥ
/
{!}
Halfverse: c
samaduḥkʰasukʰaḥ
kṣemī
mr̥tyuṃ
hāsyāmy
amartyavat
sama-duḥkʰa-sukʰaḥ
kṣemī
mr̥tyuṃ
hāsyāmy
amartyavat
/29/
Verse: 30
Halfverse: a
śānti
yajñarato
dānto
brahma
yajñe
stʰito
muniḥ
śānti
yajña-rato
dānto
brahma
yajñe
stʰito
muniḥ
/
Halfverse: c
vāṅmanaḥ
karma
yajñaś
ca
bʰaviṣyāmy
udagāyane
vāṅ-manaḥ
karma
yajñaś
ca
bʰaviṣyāmy
udagāyane
/30/
Verse: 31
Halfverse: a
paśuyajñaiḥ
katʰaṃ
hiṃsrair
mādr̥śo
yastum
arhati
paśu-yajñaiḥ
katʰaṃ
hiṃsrair
mādr̥śo
yastum
arhati
/
Halfverse: c
antavadbʰir
uta
prājñaḥ
kṣatrayajñaiḥ
piśācavat
antavadbʰir
uta
prājñaḥ
kṣatra-yajñaiḥ
piśācavat
/31/
Verse: 32
Halfverse: a
yasya
vāṅmanasī
syātāṃ
samyak
pranihite
sadā
{!}
yasya
vāṅ-manasī
syātāṃ
samyak
pranihite
sadā
/
{!}
Halfverse: c
tapas
tyāgaś
ca
yogaś
ca
sa
vai
sarvam
avāpnuyāt
tapas
tyāgaś
ca
yogaś
ca
sa
vai
sarvam
avāpnuyāt
/32/
Verse: 33
Halfverse: a
nāsti
vidyā
samaṃ
cakṣur
nāsti
vidyā
samaṃ
balam
na
_asti
vidyā
samaṃ
cakṣur
na
_asti
vidyā
samaṃ
balam
/
Halfverse: c
nāsti
rāgasamaṃ
duḥkʰaṃ
nāsti
tyāgasamaṃ
sukʰam
na
_asti
rāga-samaṃ
duḥkʰaṃ
na
_asti
tyāga-samaṃ
sukʰam
/33/
Verse: 34
Halfverse: a
ātmany
evātmanā
jāta
ātmaniṣṭʰo
'prajo
'pi
vā
ātmany
eva
_ātmanā
jāta
ātma-niṣṭʰo
_aprajo
_api
vā
/
Halfverse: c
ātmany
eva
bʰaviṣyāmi
na
māṃ
tārayati
prajā
ātmany
eva
bʰaviṣyāmi
na
māṃ
tārayati
prajā
/34/
Verse: 35
Halfverse: a
naitādr̥śaṃ
brāhmaṇasyāsti
vittaṃ
;
yatʰaikatā
samatā
satyatā
ca
na
_etādr̥śaṃ
brāhmaṇasya
_asti
vittaṃ
yatʰā
_ekatā
samatā
satyatā
ca
/
Halfverse: c
śīle
stʰitir
daṇḍa
nidʰānam
ārjavaṃ
;
tatas
tataś
coparamaḥ
kriyābʰyaḥ
śīle
stʰitir
daṇḍa
nidʰānam
ārjavaṃ
tatas
tataś
ca
_uparamaḥ
kriyābʰyaḥ
/35/
Verse: 36
Halfverse: a
kiṃ
te
dʰanair
bāndʰavair
vāpi
kiṃ
te
;
kiṃ
te
dārair
brāhmaṇa
yo
mariṣyasi
kiṃ
te
dʰanair
bāndʰavair
vā
_api
kiṃ
te
kiṃ
te
dārair
brāhmaṇa
yo
mariṣyasi
/
Halfverse: c
ātmānam
anviccʰa
guhāṃ
praviṣṭaṃ
;
pitāmahas
te
kva
gataḥ
pitā
ca
ātmānam
anviccʰa
guhāṃ
praviṣṭaṃ
pitāmahas
te
kva
gataḥ
pitā
ca
/36/
Verse: 37
{Bʰīṣma
uvāca}
Halfverse: a
putrasyaitad
vacaḥ
śrutvā
tatʰākārṣīt
pitā
nr̥pa
putrasya
_etad
vacaḥ
śrutvā
tatʰā
_akārṣīt
pitā
nr̥pa
/
Halfverse: c
tatʰā
tvam
api
vartasya
satyadʰarmaparāyanaḥ
tatʰā
tvam
api
vartasya
satya-dʰarma-parāyanaḥ
/37/
(E)37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.