TITUS
Mahabharata
Part No. 1497
Previous part

Chapter: 169 
Adhyāya 169


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
atikrāmati kāle 'smin   sarvabʰūtakṣayāvahe
   
atikrāmati kāle_asmin   sarva-bʰūta-kṣaya_āvahe /
Halfverse: c    
kiṃ śreyaḥ pratipadyeta   tan me brūhi pitāmaha
   
kiṃ śreyaḥ pratipadyeta   tat me brūhi pitāmaha /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
pituḥ putreṇa saṃvādaṃ   tan nibodʰa yudʰiṣṭʰira
   
pituḥ putreṇa saṃvādaṃ   tat nibodʰa yudʰiṣṭʰira /2/

Verse: 3 
Halfverse: a    
dvijāteḥ kasya cit pārtʰa   svādʰyāyaniratasya vai
   
dvijāteḥ kasyacit pārtʰa   svādʰyāya-niratasya vai /
Halfverse: c    
babʰūva putro medʰāvī   medʰāvī nāma nāmataḥ
   
babʰūva putro medʰāvī   medʰāvī nāma nāmataḥ /3/

Verse: 4 
Halfverse: a    
so 'bravīt pitaraṃ putraḥ   svādʰyāyakaraṇe ratam
   
so_abravīt pitaraṃ putraḥ   svādʰyāya-karaṇe ratam /
Halfverse: c    
mokṣadʰarmārtʰakuśalo   lokatattvavicakṣaṇaḥ
   
mokṣa-dʰarma_artʰa-kuśalo   loka-tattva-vicakṣaṇaḥ /4/


Verse: 5 
Halfverse: a    
dʰīraḥ kiṃ svit tāta kuryāt prajānan; kṣipraṃ hy āyur bʰraśyate mānavānām
   
dʰīraḥ kiṃ svit tāta kuryāt prajānan   kṣipraṃ hy āyur bʰraśyate mānavānām /
Halfverse: c    
pitas tad ācakṣva yatʰārtʰayogaṃ; mamānupūrvyā yena dʰarmaṃ careyam
   
pitas tad ācakṣva yatʰā_artʰa-yogaṃ   mama_ānupūrvyā yena dʰarmaṃ careyam /5/

Verse: 6 
{Pitovāca}
Halfverse: a    
vedān adʰītya brahmacaryeṇa putra; putrān iccʰet pāvanārtʰaṃ pitr̥̄ṇām
   
vedān adʰītya brahmacaryeṇa putra   putrān iccʰet pāvana_artʰaṃ pitr̥̄ṇām /
Halfverse: c    
agnīn ādʰāya vidʰivac ceṣṭayajño; vanaṃ praviśyātʰa munir bubʰūset
   
agnīn ādʰāya vidʰivat ca_iṣṭa-yajño   vanaṃ praviśya_atʰa munir bubʰūset /6/


Verse: 7 
{Putra uvāca}
Halfverse: a    
evam abʰyāhate loke   samantāt parivārite
   
evam abʰyāhate loke   samantāt parivārite /
Halfverse: c    
amogʰāsu patantīṣu   kiṃ dʰīra iva bʰāsase
   
amogʰāsu patantīṣu   kiṃ dʰīra\ iva bʰāsase /7/

Verse: 8 
{Pitovāca}
Halfverse: a    
katʰam abʰyāhato lokaḥ   kena parivāritaḥ
   
katʰam abʰyāhato lokaḥ   kena parivāritaḥ /
Halfverse: c    
amogʰāḥ kāḥ patantīha   kiṃ nu bʰīsayasīva mām
   
amogʰāḥ kāḥ patanti_iha   kiṃ nu bʰīsayasi_iva mām /8/

Verse: 9 
{Putra uvāca}
Halfverse: a    
mr̥tyunābʰyāhato loko   jarayā parivāritaḥ
   
mr̥tyunā_abʰyāhato loko   jarayā parivāritaḥ /
Halfverse: c    
ahorātrāḥ patanty ete   nanu kasmān na budʰyase
   
ahorātrāḥ patanty ete   nanu kasmāt na budʰyase /9/

Verse: 10 
Halfverse: a    
yadāham etaj jānāmi   na mr̥tyus tiṣṭʰatīti ha
   
yadā_aham etat jānāmi   na mr̥tyus tiṣṭʰati_iti ha /
Halfverse: c    
so 'haṃ katʰaṃ pratīkṣiṣye   jālenāpihitaś caran
   
so_ahaṃ katʰaṃ pratīkṣiṣye   jālena_apihitaś caran /10/

Verse: 11 
Halfverse: a    
rātryāṃ rātryāṃ vyatītāyām   āyur alpataraṃ yadā
   
rātryāṃ rātryāṃ vyatītāyām   āyur alpataraṃ yadā /
Halfverse: c    
gādʰodake matsya iva   sukʰaṃ vindeta kas tadā
   
gādʰa_udake matsya\ iva   sukʰaṃ vindeta kas tadā /
Halfverse: e    
tad eva vandʰyaṃ divasam   iti vidyād vicakṣaṇaḥ
   
tad eva vandʰyaṃ divasam   iti vidyād vicakṣaṇaḥ /11/

Verse: 12 
Halfverse: a    
anavāpteṣu kāmeṣu   mr̥tyur abʰyeti mānavam
   
anavāpteṣu kāmeṣu   mr̥tyur abʰyeti mānavam /
Halfverse: c    
śaspānīva vicinvantam   anyatra gatamānasam
   
śaspāni_iva vicinvantam   anyatra gata-mānasam /
Halfverse: e    
vr̥kīvoraṇam āsādya   mr̥tyur ādāya gaccʰati
   
vr̥kī_iva_uraṇam āsādya   mr̥tyur ādāya gaccʰati /12/

Verse: 13 
Halfverse: a    
adyaiva kuru yac cʰreyo    tvā kālo 'tyagād ayam
   
adya_eva kuru yat śreyo    tvā kālo_atyagād ayam /
Halfverse: c    
akr̥teṣv eva kāryeṣu   mr̥tyur vai saṃprakarṣati
   
akr̥teṣv eva kāryeṣu   mr̥tyur vai saṃprakarṣati /13/

Verse: 14 
Halfverse: a    
śvaḥ kāryam adya kurvīta   pūrvāhne cāparāhnikam
   
śvaḥ kāryam adya kurvīta   pūrva_ahne ca_apara_āhnikam /
Halfverse: c    
na hi pratīkṣate mr̥tyuḥ   kr̥taṃ vāsya na kr̥tam
   
na hi pratīkṣate mr̥tyuḥ   kr̥taṃ _asya na kr̥tam /
Halfverse: e    
ko hi jānāti kasyādya   mr̥tyusenā nivekṣyate
   
ko hi jānāti kasya_adya   mr̥tyu-senā nivekṣyate /14/

Verse: 15 
Halfverse: a    
yuvaiva dʰarmaśīlaḥ syād   animittaṃ hi jīvitam
   
yuvā_eva dʰarma-śīlaḥ syād   animittaṃ hi jīvitam /
Halfverse: c    
kr̥te dʰarme bʰavet kīrtir   iha pretya ca vai sukʰam
   
kr̥te dʰarme bʰavet kīrtir   iha pretya ca vai sukʰam /15/

Verse: 16 
Halfverse: a    
mohena hi samāviṣṭaḥ   putradārārtʰam udyataḥ
   
mohena hi samāviṣṭaḥ   putra-dāra_artʰam udyataḥ /
Halfverse: c    
kr̥tvā kāryam akāryaṃ    puṣṭim eṣāṃ prayaccʰati
   
kr̥tvā kāryam akāryaṃ    puṣṭim eṣāṃ prayaccʰati /16/

Verse: 17 
Halfverse: a    
taṃ putrapaśusaṃmattaṃ   vyāsaktamanasaṃ naram
   
taṃ putra-paśu-saṃmattaṃ   vyāsakta-manasaṃ naram /
Halfverse: c    
suptaṃ vyāgʰraṃ mahaugʰo    mr̥tyur ādāya gaccʰati
   
suptaṃ vyāgʰraṃ mahā_ogʰo    mr̥tyur ādāya gaccʰati /17/

Verse: 18 
Halfverse: a    
saṃcinvānakam evaikaṃ   kāmānām avitr̥ptakam
   
saṃcinvānakam eva_ekaṃ   kāmānām avitr̥ptakam /
Halfverse: c    
vyāgʰraḥ paśum ivādāya   mr̥tyur ādāya gaccʰati
   
vyāgʰraḥ paśum iva_ādāya   mr̥tyur ādāya gaccʰati /18/

Verse: 19 
Halfverse: a    
idaṃ kr̥tam idaṃ kāryam   idam anyat kr̥tākr̥tam
   
idaṃ kr̥tam idaṃ kāryam   idam anyat kr̥ta_akr̥tam /
Halfverse: c    
evam īhā sukʰāsaktaṃ   kr̥tāntaḥ kurute vaśe
   
evam īhā sukʰa_āsaktaṃ   kr̥ta_antaḥ kurute vaśe /19/

Verse: 20 
Halfverse: a    
kr̥tānāṃ pʰalam aprāptaṃ   karmaṇāṃ pʰalasaṅginam
   
kr̥tānāṃ pʰalam aprāptaṃ   karmaṇāṃ pʰala-saṅginam /
Halfverse: c    
kṣetrāpana gr̥hāsaktaṃ   mr̥tyur ādāya gaccʰati
   
kṣetra_āpana gr̥ha_āsaktaṃ   mr̥tyur ādāya gaccʰati /20/

Verse: 21 
Halfverse: a    
mr̥tyur jarā ca vyādʰiś ca   duḥkʰaṃ cāneka kāraṇam
   
mr̥tyur jarā ca vyādʰiś ca   duḥkʰaṃ ca_aneka kāraṇam /
Halfverse: c    
anuṣaktaṃ yadā dehe   kiṃ svastʰa iva tiṣṭʰasi {!}
   
anuṣaktaṃ yadā dehe   kiṃ svastʰa\ iva tiṣṭʰasi /21/ {!}

Verse: 22 
Halfverse: a    
jātam evāntako 'ntāya   jarā cānveti dehinam
   
jātam eva_antako_antāya   jarā ca_anveti dehinam /
Halfverse: c    
anuṣaktā dvayenaite   bʰāvāḥ stʰāvarajaṅgamāḥ {!}
   
anuṣaktā dvayena_ete   bʰāvāḥ stʰāvara-jaṅgamāḥ /22/ {!}

Verse: 23 
Halfverse: a    
mr̥tyor gr̥ham evaitad    grāme vasato ratiḥ
   
mr̥tyor gr̥ham eva_etad    grāme vasato ratiḥ /
Halfverse: c    
devāmām eṣa vai goṣṭʰo   yad araṇyam iti śrutiḥ {!}
   
devāmām eṣa vai goṣṭʰo   yad araṇyam iti śrutiḥ /23/ {!}

Verse: 24 
Halfverse: a    
nibandʰanī rajjur eṣā    grāme vasato ratiḥ
   
nibandʰanī rajjur eṣā    grāme vasato ratiḥ /
Halfverse: c    
cʰittvaināṃ sukr̥to yānti   naināṃ cʰindanti duṣkr̥taḥ {!}
   
cʰittvā_enāṃ sukr̥to yānti   na_enāṃ cʰindanti duṣkr̥taḥ /24/ {!}

Verse: 25 
Halfverse: a    
na hiṃsayati yaḥ prānān   manovākkāyahetubʰiḥ
   
na hiṃsayati yaḥ prānān   mano-vāk-kāya-hetubʰiḥ /
Halfverse: c    
jīvitārtʰāpanayanaiḥ   karmabʰir na sa badʰyate
   
jīvita_artʰa_apanayanaiḥ   karmabʰir na sa badʰyate /25/

Verse: 26 
Halfverse: a    
na mr̥tyusenām āyāntīṃ   jātu kaś cit prabādʰate
   
na mr̥tyu-senām āyāntīṃ   jātu kaścit prabādʰate /
Halfverse: c    
r̥te satyam asaṃtyājyaṃ   satye hy amr̥tam āśritam
   
r̥te satyam asaṃtyājyaṃ   satye hy amr̥tam āśritam /26/

Verse: 27 
Halfverse: a    
tasmāt satyavratācāraḥ   satyayogaparāyanaḥ
   
tasmāt satya-vrata_ācāraḥ   satya-yoga-parāyanaḥ /
Halfverse: c    
satyārāmaḥ samo dāntaḥ   satyenaivāntakaṃ jayet
   
satya_ārāmaḥ samo dāntaḥ   satyena_eva_antakaṃ jayet /27/

Verse: 28 
Halfverse: a    
amr̥taṃ caiva mr̥tyuś ca   dvayaṃ dehe pratiṣṭʰitam
   
amr̥taṃ ca_eva mr̥tyuś ca   dvayaṃ dehe pratiṣṭʰitam /
Halfverse: c    
mr̥tyum āpadyate mohāt   satyenāpadyate 'mr̥tam
   
mr̥tyum āpadyate mohāt   satyena_āpadyate_amr̥tam /28/

Verse: 29 
Halfverse: a    
so 'haṃ hy ahiṃsraḥ satyārtʰī   kāmakrodʰabahiṣkr̥taḥ {!}
   
so_ahaṃ hy ahiṃsraḥ satya_artʰī   kāma-krodʰa-bahiṣkr̥taḥ / {!}
Halfverse: c    
samaduḥkʰasukʰaḥ kṣemī   mr̥tyuṃ hāsyāmy amartyavat
   
sama-duḥkʰa-sukʰaḥ kṣemī   mr̥tyuṃ hāsyāmy amartyavat /29/

Verse: 30 
Halfverse: a    
śānti yajñarato dānto   brahma yajñe stʰito muniḥ
   
śānti yajña-rato dānto   brahma yajñe stʰito muniḥ /
Halfverse: c    
vāṅmanaḥ karma yajñaś ca   bʰaviṣyāmy udagāyane
   
vāṅ-manaḥ karma yajñaś ca   bʰaviṣyāmy udagāyane /30/

Verse: 31 
Halfverse: a    
paśuyajñaiḥ katʰaṃ hiṃsrair   mādr̥śo yastum arhati
   
paśu-yajñaiḥ katʰaṃ hiṃsrair   mādr̥śo yastum arhati /
Halfverse: c    
antavadbʰir uta prājñaḥ   kṣatrayajñaiḥ piśācavat
   
antavadbʰir uta prājñaḥ   kṣatra-yajñaiḥ piśācavat /31/

Verse: 32 
Halfverse: a    
yasya vāṅmanasī syātāṃ   samyak pranihite sadā {!}
   
yasya vāṅ-manasī syātāṃ   samyak pranihite sadā / {!}
Halfverse: c    
tapas tyāgaś ca yogaś ca   sa vai sarvam avāpnuyāt
   
tapas tyāgaś ca yogaś ca   sa vai sarvam avāpnuyāt /32/

Verse: 33 
Halfverse: a    
nāsti vidyā samaṃ cakṣur   nāsti vidyā samaṃ balam
   
na_asti vidyā samaṃ cakṣur   na_asti vidyā samaṃ balam /
Halfverse: c    
nāsti rāgasamaṃ duḥkʰaṃ   nāsti tyāgasamaṃ sukʰam
   
na_asti rāga-samaṃ duḥkʰaṃ   na_asti tyāga-samaṃ sukʰam /33/

Verse: 34 
Halfverse: a    
ātmany evātmanā jāta   ātmaniṣṭʰo 'prajo 'pi
   
ātmany eva_ātmanā jāta ātma-niṣṭʰo_aprajo_api /
Halfverse: c    
ātmany eva bʰaviṣyāmi   na māṃ tārayati prajā
   
ātmany eva bʰaviṣyāmi   na māṃ tārayati prajā /34/


Verse: 35 
Halfverse: a    
naitādr̥śaṃ brāhmaṇasyāsti vittaṃ; yatʰaikatā samatā satyatā ca
   
na_etādr̥śaṃ brāhmaṇasya_asti vittaṃ   yatʰā_ekatā samatā satyatā ca /
Halfverse: c    
śīle stʰitir daṇḍa nidʰānam ārjavaṃ; tatas tataś coparamaḥ kriyābʰyaḥ
   
śīle stʰitir daṇḍa nidʰānam ārjavaṃ   tatas tataś ca_uparamaḥ kriyābʰyaḥ /35/

Verse: 36 
Halfverse: a    
kiṃ te dʰanair bāndʰavair vāpi kiṃ te; kiṃ te dārair brāhmaṇa yo mariṣyasi
   
kiṃ te dʰanair bāndʰavair _api kiṃ te   kiṃ te dārair brāhmaṇa yo mariṣyasi /
Halfverse: c    
ātmānam anviccʰa guhāṃ praviṣṭaṃ; pitāmahas te kva gataḥ pitā ca
   
ātmānam anviccʰa guhāṃ praviṣṭaṃ   pitāmahas te kva gataḥ pitā ca /36/


Verse: 37 
{Bʰīṣma uvāca}
Halfverse: a    
putrasyaitad vacaḥ śrutvā   tatʰākārṣīt pitā nr̥pa
   
putrasya_etad vacaḥ śrutvā   tatʰā_akārṣīt pitā nr̥pa /
Halfverse: c    
tatʰā tvam api vartasya   satyadʰarmaparāyanaḥ
   
tatʰā tvam api vartasya   satya-dʰarma-parāyanaḥ /37/ (E)37


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.