TITUS
Mahabharata
Part No. 1498
Chapter: 170
Adhyāya
170
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dʰanino
vādʰanā
ye
ca
vartayanti
svatantriṇaḥ
dʰanino
vā
_adʰanā
ye
ca
vartayanti
sva-tantriṇaḥ
/
Halfverse: c
sukʰaduḥkʰāgamas
teṣāṃ
kaḥ
katʰaṃ
vā
pitāmaha
sukʰa-duḥkʰa
_āgamas
teṣāṃ
kaḥ
katʰaṃ
vā
pitāmaha
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
śamyākena
vimuktena
gītaṃ
śānti
gatena
ha
śamyākena
vimuktena
gītaṃ
śānti
gatena
ha
/2/
Verse: 3
Halfverse: a
abravīn
māṃ
purā
kaś
cid
brāhmaṇas
tyāgam
āstʰitaḥ
abravīt
māṃ
purā
kaścid
brāhmaṇas
tyāgam
āstʰitaḥ
/
Halfverse: c
kliśyamānaḥ
kudāreṇa
kucailena
bubʰukṣayā
kliśyamānaḥ
kudāreṇa
kucailena
bubʰukṣayā
/3/
Verse: 4
Halfverse: a
utpannam
iha
loke
vai
janmaprabʰr̥ti
mānavam
utpannam
iha
loke
vai
janma-prabʰr̥ti
mānavam
/
Halfverse: c
vividʰāny
upavartante
duḥkʰāni
ca
sukʰāni
ca
vividʰāny
upavartante
duḥkʰāni
ca
sukʰāni
ca
/4/
Verse: 5
Halfverse: a
tayor
ekatare
mārge
yady
enam
abʰisaṃnayet
tayor
ekatare
mārge
yady
enam
abʰisaṃnayet
/
Halfverse: c
na
sukʰaṃ
prāpya
saṃhr̥ṣyen
na
duḥkʰaṃ
prāpya
saṃjvaret
na
sukʰaṃ
prāpya
saṃhr̥ṣyet
na
duḥkʰaṃ
prāpya
saṃjvaret
/5/
Verse: 6
Halfverse: a
na
vai
carasi
yac
cʰreya
ātmano
vā
yad
īhase
na
vai
carasi
yat
śreya
ātmano
vā
yad
īhase
/
Halfverse: c
akāmātmāpi
hi
sadā
dʰuram
udyamya
caiva
hi
akāma
_ātmā
_api
hi
sadā
dʰuram
udyamya
caiva
hi
/6/
Verse: 7
Halfverse: a
akiṃcanaḥ
paripatan
sukʰam
āsvādayiṣyasi
akiṃcanaḥ
paripatan
sukʰam
āsvādayiṣyasi
/
Halfverse: c
akiṃcanaḥ
sukʰaṃ
śete
samuttiṣṭʰati
caiva
hi
akiṃcanaḥ
sukʰaṃ
śete
samuttiṣṭʰati
caiva
hi
/7/
Verse: 8
Halfverse: a
ākiṃcanyaṃ
sukʰaṃ
loke
patʰyaṃ
śivam
anāmayam
ākiṃcanyaṃ
sukʰaṃ
loke
patʰyaṃ
śivam
anāmayam
/
Halfverse: c
anamitram
atʰo
hy
etad
durlabʰaṃ
sulabʰaṃ
satām
anamitram
atʰo
hy
etad
durlabʰaṃ
sulabʰaṃ
satām
/8/
Verse: 9
Halfverse: a
akiṃcanasya
śuddʰasya
upapannasya
sarvaśaḥ
akiṃcanasya
śuddʰasya
upapannasya
sarvaśaḥ
/
Halfverse: c
avekṣamāṇas
trīm̐l
lokān
na
tulyam
upalakṣaye
avekṣamāṇas
trīm̐l
lokān
na
tulyam
upalakṣaye
/9/
Verse: 10
Halfverse: a
ākiṃcanyaṃ
ca
rājyaṃ
ca
tulayā
samatolayam
ākiṃcanyaṃ
ca
rājyaṃ
ca
tulayā
samatolayam
/
Halfverse: c
atyaricyata
dāridryaṃ
rājyād
api
guṇādʰikam
atyaricyata
dāridryaṃ
rājyād
api
guṇa
_adʰikam
/10/
Verse: 11
Halfverse: a
ākiṃcanye
ca
rājye
ca
viśeṣaḥ
sumahān
ayam
ākiṃcanye
ca
rājye
ca
viśeṣaḥ
sumahān
ayam
/
Halfverse: c
nityodvigno
hi
dʰanavān
mr̥tyor
āsya
gato
yatʰā
nitya
_udvigno
hi
dʰanavān
mr̥tyor
āsya
gato
yatʰā
/11/
Verse: 12
Halfverse: a
naivāsyāgnir
na
cādityo
na
mr̥tyur
na
ca
dasyavaḥ
na
_eva
_asya
_agnir
na
ca
_ādityo
na
mr̥tyur
na
ca
dasyavaḥ
/
Halfverse: c
prabʰavanti
dʰanajyāni
nirmuktasya
nirāśiṣaḥ
{!}
prabʰavanti
dʰana-jyāni
nirmuktasya
nirāśiṣaḥ
/12/
{!}
Verse: 13
Halfverse: a
taṃ
vai
sadā
kāmacaram
anupastīrṇa
śāyinam
taṃ
vai
sadā
kāma-caram
anupastīrṇa
śāyinam
/
Halfverse: c
bāhūpadʰānaṃ
śāmyantaṃ
praśaṃsanti
divaukasaḥ
bāhu
_upadʰānaṃ
śāmyantaṃ
praśaṃsanti
diva
_okasaḥ
/13/
Verse: 14
Halfverse: a
dʰanavān
krodʰalobʰābʰyām
āviṣṭo
naṣṭa
cetanaḥ
{!}
dʰanavān
krodʰa-lobʰābʰyām
āviṣṭo
naṣṭa
cetanaḥ
/
{!}
Halfverse: c
tiryag
īkṣaḥ
śuṣkamukʰaḥ
pāpako
bʰrukutīmukʰaḥ
{!}
tiryag
īkṣaḥ
śuṣka-mukʰaḥ
pāpako
bʰrukutī-mukʰaḥ
/14/
{!}
Verse: 15
Halfverse: a
nirdaśaṃś
cādʰarauṣṭʰaṃ
ca
kruddʰo
dāruṇabʰāṣitā
{!}
nirdaśaṃś
ca
_adʰara
_oṣṭʰaṃ
ca
kruddʰo
dāruṇa-bʰāṣitā
/
{!}
Halfverse: c
kas
tam
iccʰet
paridraṣṭuṃ
dātum
iccʰati
cen
mahīm
kas
tam
iccʰet
paridraṣṭuṃ
dātum
iccʰati
cet
mahīm
/15/
Verse: 16
Halfverse: a
śriyā
hy
abʰīsknaṃ
saṃvāso
mohayaty
avicakṣaṇam
śriyā
hy
abʰīsknaṃ
saṃvāso
mohayaty
avicakṣaṇam
/
Halfverse: c
sā
tasya
cittaṃ
harati
śāradābʰram
ivānilaḥ
sā
tasya
cittaṃ
harati
śārada
_abʰram
iva
_anilaḥ
/16/
Verse: 17
Halfverse: a
atʰainaṃ
rūpamānaś
ca
dʰanamānaś
ca
vindati
atʰa
_enaṃ
rūpa-mānaś
ca
dʰana-mānaś
ca
vindati
/
Halfverse: c
abʰijāto
'smi
siddʰo
'smi
nāsmi
kevalamānuṣaḥ
abʰijāto
_asmi
siddʰo
_asmi
na
_asmi
kevala-mānuṣaḥ
/
Halfverse: e
ity
ebʰiḥ
kāraṇais
tasya
tribʰir
cittaṃ
prasicyate
ity
ebʰiḥ
kāraṇais
tasya
tribʰir
cittaṃ
prasicyate
/17/
Verse: 18
Halfverse: a
sa
prasikta
mano
bʰogān
visr̥jya
pitr̥saṃcitān
sa
prasikta
mano
bʰogān
visr̥jya
pitr̥-saṃcitān
/
Halfverse: c
parikṣīṇaḥ
parasvānām
ādānaṃ
sādʰu
manyate
parikṣīṇaḥ
para-svānām
ādānaṃ
sādʰu
manyate
/18/
Verse: 19
Halfverse: a
tam
atikrānta
maryādam
ādadānaṃ
tatas
tataḥ
tam
atikrānta
maryādam
ādadānaṃ
tatas
tataḥ
/
Halfverse: c
pratiṣedʰanti
rājāno
lubdʰā
mr̥gam
iveṣubʰiḥ
{!}
pratiṣedʰanti
rājāno
lubdʰā
mr̥gam
iva
_iṣubʰiḥ
/19/
{!}
Verse: 20
Halfverse: a
evam
etāni
duḥkʰāni
tāni
tānīha
mānavam
evam
etāni
duḥkʰāni
tāni
tāni
_iha
mānavam
/
Halfverse: c
vividʰāny
upavartante
gātrasaṃsparśajāni
ca
vividʰāny
upavartante
gātra-saṃsparśajāni
ca
/20/
Verse: 21
Halfverse: a
teṣāṃ
paramaduḥkʰānāṃ
buddʰyā
bʰaiṣajyam
ācaret
{!}
teṣāṃ
parama-duḥkʰānāṃ
buddʰyā
bʰaiṣajyam
ācaret
/
{!}
Halfverse: c
lokadʰarmaṃ
samājñāya
dʰruvāṇām
adʰruvaiḥ
saha
loka-dʰarmaṃ
samājñāya
dʰruvāṇām
adʰruvaiḥ
saha
/21/
Verse: 22
Halfverse: a
nātyaktvā
sukʰam
āpnoti
nātyaktvā
vindate
param
na
_atyaktvā
sukʰam
āpnoti
na
_atyaktvā
vindate
param
/
Halfverse: c
nātyaktvā
cābʰayaḥ
śete
tyaktvā
sarvaṃ
sukʰī
bʰava
na
_atyaktvā
ca
_abʰayaḥ
śete
tyaktvā
sarvaṃ
sukʰī
bʰava
/22/
Verse: 23
Halfverse: a
ity
etad
dʰāstinapure
brāhmaṇenopavarṇitam
ity
etad
hāstinapure
rāhmaṇena
_upavarṇitaṃm/
Halfverse: c
śamyākena
purā
mahyaṃ
tasmāt
tyāgaḥ
paro
mataḥ
śamyākena
purā
mahyaṃ
tasmāt
tyāgaḥ
paro
mataḥ
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.