TITUS
Mahabharata
Part No. 1498
Previous part

Chapter: 170 
Adhyāya 170


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
dʰanino vādʰanā ye ca   vartayanti svatantriṇaḥ
   
dʰanino _adʰanā ye ca   vartayanti sva-tantriṇaḥ /
Halfverse: c    
sukʰaduḥkʰāgamas teṣāṃ   kaḥ katʰaṃ pitāmaha
   
sukʰa-duḥkʰa_āgamas teṣāṃ   kaḥ katʰaṃ pitāmaha /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
śamyākena vimuktena   gītaṃ śānti gatena ha
   
śamyākena vimuktena   gītaṃ śānti gatena ha /2/

Verse: 3 
Halfverse: a    
abravīn māṃ purā kaś cid   brāhmaṇas tyāgam āstʰitaḥ
   
abravīt māṃ purā kaścid   brāhmaṇas tyāgam āstʰitaḥ /
Halfverse: c    
kliśyamānaḥ kudāreṇa   kucailena bubʰukṣayā
   
kliśyamānaḥ kudāreṇa   kucailena bubʰukṣayā /3/

Verse: 4 
Halfverse: a    
utpannam iha loke vai   janmaprabʰr̥ti mānavam
   
utpannam iha loke vai   janma-prabʰr̥ti mānavam /
Halfverse: c    
vividʰāny upavartante   duḥkʰāni ca sukʰāni ca
   
vividʰāny upavartante   duḥkʰāni ca sukʰāni ca /4/

Verse: 5 
Halfverse: a    
tayor ekatare mārge   yady enam abʰisaṃnayet
   
tayor ekatare mārge   yady enam abʰisaṃnayet /
Halfverse: c    
na sukʰaṃ prāpya saṃhr̥ṣyen   na duḥkʰaṃ prāpya saṃjvaret
   
na sukʰaṃ prāpya saṃhr̥ṣyet   na duḥkʰaṃ prāpya saṃjvaret /5/

Verse: 6 
Halfverse: a    
na vai carasi yac cʰreya   ātmano yad īhase
   
na vai carasi yat śreya ātmano yad īhase /
Halfverse: c    
akāmātmāpi hi sadā   dʰuram udyamya caiva hi
   
akāma_ātmā_api hi sadā   dʰuram udyamya caiva hi /6/

Verse: 7 
Halfverse: a    
akiṃcanaḥ paripatan   sukʰam āsvādayiṣyasi
   
akiṃcanaḥ paripatan   sukʰam āsvādayiṣyasi /
Halfverse: c    
akiṃcanaḥ sukʰaṃ śete   samuttiṣṭʰati caiva hi
   
akiṃcanaḥ sukʰaṃ śete   samuttiṣṭʰati caiva hi /7/

Verse: 8 
Halfverse: a    
ākiṃcanyaṃ sukʰaṃ loke   patʰyaṃ śivam anāmayam
   
ākiṃcanyaṃ sukʰaṃ loke   patʰyaṃ śivam anāmayam /
Halfverse: c    
anamitram atʰo hy etad   durlabʰaṃ sulabʰaṃ satām
   
anamitram atʰo hy etad   durlabʰaṃ sulabʰaṃ satām /8/

Verse: 9 
Halfverse: a    
akiṃcanasya śuddʰasya   upapannasya sarvaśaḥ
   
akiṃcanasya śuddʰasya upapannasya sarvaśaḥ /
Halfverse: c    
avekṣamāṇas trīm̐l lokān   na tulyam upalakṣaye
   
avekṣamāṇas trīm̐l lokān   na tulyam upalakṣaye /9/

Verse: 10 
Halfverse: a    
ākiṃcanyaṃ ca rājyaṃ ca   tulayā samatolayam
   
ākiṃcanyaṃ ca rājyaṃ ca   tulayā samatolayam /
Halfverse: c    
atyaricyata dāridryaṃ   rājyād api guṇādʰikam
   
atyaricyata dāridryaṃ   rājyād api guṇa_adʰikam /10/

Verse: 11 
Halfverse: a    
ākiṃcanye ca rājye ca   viśeṣaḥ sumahān ayam
   
ākiṃcanye ca rājye ca   viśeṣaḥ sumahān ayam /
Halfverse: c    
nityodvigno hi dʰanavān   mr̥tyor āsya gato yatʰā
   
nitya_udvigno hi dʰanavān   mr̥tyor āsya gato yatʰā /11/

Verse: 12 
Halfverse: a    
naivāsyāgnir na cādityo   na mr̥tyur na ca dasyavaḥ
   
na_eva_asya_agnir na ca_ādityo   na mr̥tyur na ca dasyavaḥ /
Halfverse: c    
prabʰavanti dʰanajyāni   nirmuktasya nirāśiṣaḥ {!}
   
prabʰavanti dʰana-jyāni   nirmuktasya nirāśiṣaḥ /12/ {!}

Verse: 13 
Halfverse: a    
taṃ vai sadā kāmacaram   anupastīrṇa śāyinam
   
taṃ vai sadā kāma-caram   anupastīrṇa śāyinam /
Halfverse: c    
bāhūpadʰānaṃ śāmyantaṃ   praśaṃsanti divaukasaḥ
   
bāhu_upadʰānaṃ śāmyantaṃ   praśaṃsanti diva_okasaḥ /13/

Verse: 14 
Halfverse: a    
dʰanavān krodʰalobʰābʰyām   āviṣṭo naṣṭa cetanaḥ {!}
   
dʰanavān krodʰa-lobʰābʰyām   āviṣṭo naṣṭa cetanaḥ / {!}
Halfverse: c    
tiryag īkṣaḥ śuṣkamukʰaḥ   pāpako bʰrukutīmukʰaḥ {!}
   
tiryag īkṣaḥ śuṣka-mukʰaḥ   pāpako bʰrukutī-mukʰaḥ /14/ {!}

Verse: 15 
Halfverse: a    
nirdaśaṃś cādʰarauṣṭʰaṃ ca   kruddʰo dāruṇabʰāṣitā {!}
   
nirdaśaṃś ca_adʰara_oṣṭʰaṃ ca   kruddʰo dāruṇa-bʰāṣitā / {!}
Halfverse: c    
kas tam iccʰet paridraṣṭuṃ   dātum iccʰati cen mahīm
   
kas tam iccʰet paridraṣṭuṃ   dātum iccʰati cet mahīm /15/

Verse: 16 
Halfverse: a    
śriyā hy abʰīsknaṃ saṃvāso   mohayaty avicakṣaṇam
   
śriyā hy abʰīsknaṃ saṃvāso   mohayaty avicakṣaṇam /
Halfverse: c    
tasya cittaṃ harati   śāradābʰram ivānilaḥ
   
tasya cittaṃ harati   śārada_abʰram iva_anilaḥ /16/

Verse: 17 
Halfverse: a    
atʰainaṃ rūpamānaś ca   dʰanamānaś ca vindati
   
atʰa_enaṃ rūpa-mānaś ca   dʰana-mānaś ca vindati /
Halfverse: c    
abʰijāto 'smi siddʰo 'smi   nāsmi kevalamānuṣaḥ
   
abʰijāto_asmi siddʰo_asmi   na_asmi kevala-mānuṣaḥ /
Halfverse: e    
ity ebʰiḥ kāraṇais tasya   tribʰir cittaṃ prasicyate
   
ity ebʰiḥ kāraṇais tasya   tribʰir cittaṃ prasicyate /17/

Verse: 18 
Halfverse: a    
sa prasikta mano bʰogān   visr̥jya pitr̥saṃcitān
   
sa prasikta mano bʰogān   visr̥jya pitr̥-saṃcitān /
Halfverse: c    
parikṣīṇaḥ parasvānām   ādānaṃ sādʰu manyate
   
parikṣīṇaḥ para-svānām   ādānaṃ sādʰu manyate /18/

Verse: 19 
Halfverse: a    
tam atikrānta maryādam   ādadānaṃ tatas tataḥ
   
tam atikrānta maryādam   ādadānaṃ tatas tataḥ /
Halfverse: c    
pratiṣedʰanti rājāno   lubdʰā mr̥gam iveṣubʰiḥ {!}
   
pratiṣedʰanti rājāno   lubdʰā mr̥gam iva_iṣubʰiḥ /19/ {!}

Verse: 20 
Halfverse: a    
evam etāni duḥkʰāni   tāni tānīha mānavam
   
evam etāni duḥkʰāni   tāni tāni_iha mānavam /
Halfverse: c    
vividʰāny upavartante   gātrasaṃsparśajāni ca
   
vividʰāny upavartante   gātra-saṃsparśajāni ca /20/

Verse: 21 
Halfverse: a    
teṣāṃ paramaduḥkʰānāṃ   buddʰyā bʰaiṣajyam ācaret {!}
   
teṣāṃ parama-duḥkʰānāṃ   buddʰyā bʰaiṣajyam ācaret / {!}
Halfverse: c    
lokadʰarmaṃ samājñāya   dʰruvāṇām adʰruvaiḥ saha
   
loka-dʰarmaṃ samājñāya   dʰruvāṇām adʰruvaiḥ saha /21/

Verse: 22 
Halfverse: a    
nātyaktvā sukʰam āpnoti   nātyaktvā vindate param
   
na_atyaktvā sukʰam āpnoti   na_atyaktvā vindate param /
Halfverse: c    
nātyaktvā cābʰayaḥ śete   tyaktvā sarvaṃ sukʰī bʰava
   
na_atyaktvā ca_abʰayaḥ śete   tyaktvā sarvaṃ sukʰī bʰava /22/

Verse: 23 
Halfverse: a    
ity etad dʰāstinapure   brāhmaṇenopavarṇitam
   
ity etad hāstinapure    rāhmaṇena_upavarṇitaṃm/
Halfverse: c    
śamyākena purā mahyaṃ   tasmāt tyāgaḥ paro mataḥ
   
śamyākena purā mahyaṃ   tasmāt tyāgaḥ paro mataḥ /23/ (E)23


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.