TITUS
Mahabharata
Part No. 1499
Previous part

Chapter: 171 
Adhyāya 171


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
īhamānaḥ samārambʰān   yadi nāsādayed dʰanam
   
īhamānaḥ samārambʰān   yadi na_āsādayed dʰanam /
Halfverse: c    
dʰanatr̥ṣṇābʰibʰūtaś ca   kiṃ kurvan sukʰam āpnuyāt
   
dʰana-tr̥ṣṇā_abʰibʰūtaś ca   kiṃ kurvan sukʰam āpnuyāt /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
sarvasāmyam anāyāsaḥ   satyavākyaṃ ca bʰārata
   
sarva-sāmyam anāyāsaḥ   satya-vākyaṃ ca bʰārata /
Halfverse: c    
nirvedaś cāvivitsā ca   yasya syāt sa sukʰī naraḥ
   
nirvedaś ca_avivitsā ca   yasya syāt sa sukʰī naraḥ /2/

Verse: 3 
Halfverse: a    
etāny eva padāny āhuḥ   pañca vr̥ddʰāḥ praśāntaye
   
etāny eva padāny āhuḥ   pañca vr̥ddʰāḥ praśāntaye /
Halfverse: c    
eṣa svargaś ca dʰarmaś ca   sukʰaṃ cānuttamaṃ satām
   
eṣa svargaś ca dʰarmaś ca   sukʰaṃ ca_anuttamaṃ satām /3/

Verse: 4 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
nirvedān maṅkinā gītaṃ   tan nibodʰa yudʰiṣṭʰira
   
nirvedān maṅkinā gītaṃ   tat nibodʰa yudʰiṣṭʰira /4/

Verse: 5 
Halfverse: a    
īhamāno dʰanaṃ maṅkir   bʰagnehaś ca punaḥ punaḥ
   
īhamāno dʰanaṃ maṅkir   bʰagna_īhaś ca punaḥ punaḥ /
Halfverse: c    
kena cid dʰanaśeṣeṇa   krītavān damya goyugam
   
kenacid dʰana-śeṣeṇa   krītavān damya go-yugam /5/

Verse: 6 
Halfverse: a    
susaṃbaddʰau tu tau damyau   damanāyābʰiniḥsr̥tau
   
susaṃbaddʰau tu tau damyau   damanāya_abʰiniḥsr̥tau /
Halfverse: c    
āsīnam uṣṭraṃ madʰyena   sahasaivābʰyadʰāvatām
   
āsīnam uṣṭraṃ madʰyena   sahasā_eva_abʰyadʰāvatām /6/

Verse: 7 
Halfverse: a    
tayoḥ saṃprāptayor uṣṭraḥ   skandʰadeśam amarṣaṇaḥ
   
tayoḥ saṃprāptayor uṣṭraḥ   skandʰa-deśam amarṣaṇaḥ /
Halfverse: c    
uttʰāyotkṣipya tau damyau   prasasāra mahājavaḥ
   
uttʰāya_utkṣipya tau damyau   prasasāra mahā-javaḥ /7/

Verse: 8 
Halfverse: a    
hriyamāṇau tu tau damyau   tenoṣṭreṇa pramātʰinā {!}
   
hriyamāṇau tu tau damyau   tena_uṣṭreṇa pramātʰinā / {!}
Halfverse: c    
mriyamāṇau ca saṃprekṣya   maṅkis tatrābravīd idam {!}
   
mriyamāṇau ca saṃprekṣya   maṅkis tatra_abravīd idam /8/ {!}

Verse: 9 
Halfverse: a    
na caivāvihitaṃ śakyaṃ   dakṣeṇāpīhituṃ dʰanam
   
na ca_eva_avihitaṃ śakyaṃ   dakṣeṇa_api_īhituṃ dʰanam /
Halfverse: c    
yuktena śraddʰayā samyag   īhāṃ samanutiṣṭʰatā {!}
   
yuktena śraddʰayā samyag   īhāṃ samanutiṣṭʰatā /9/ {!}

Verse: 10 
Halfverse: a    
kr̥tasya pūrvaṃ cānartʰair   yuktasyāpy anutiṣṭʰataḥ
   
kr̥tasya pūrvaṃ ca_anartʰair   yuktasya_apy anutiṣṭʰataḥ /
Halfverse: c    
imaṃ paśyata saṃgatyā   mama daivam upaplavam
   
imaṃ paśyata saṃgatyā   mama daivam upaplavam /10/

Verse: 11 
Halfverse: a    
udyamyodyamya me damyau   viṣameneva gaccʰati {!}
   
udyamya_udyamya me damyau   viṣamena_iva gaccʰati / {!}
Halfverse: c    
utkṣipya kākatālīyam   unmātʰeneva jambukaḥ
   
utkṣipya kākatālīyam   unmātʰena_iva jambukaḥ /11/

Verse: 12 
Halfverse: a    
manī voṣṭrasya lambete   priyau vatsatarau mama {!}
   
manī _uṣṭrasya lambete   priyau vatsatarau mama / {!}
Halfverse: c    
śuddʰaṃ hi daivam evedam   ato naivāsti pauruṣam
   
śuddʰaṃ hi daivam eva_idam   ato na_eva_asti pauruṣam /12/

Verse: 13 
Halfverse: a    
yadi vāpy upapadyeta   pauruṣaṃ nāma karhi cit
   
yadi _apy upapadyeta   pauruṣaṃ nāma karhicit /
Halfverse: c    
anviṣyamāṇaṃ tad api   daivam evāvatiṣṭʰate
   
anviṣyamāṇaṃ tad api   daivam eva_avatiṣṭʰate /13/

Verse: 14 
Halfverse: a    
tasmān nirveda eveha   gantavyaḥ sukʰam īpsatā
   
tasmāt nirveda\ eva_iha   gantavyaḥ sukʰam īpsatā /
Halfverse: c    
sukʰaṃ svapiti nirviṇṇo   nirāśaś cārtʰasādʰane
   
sukʰaṃ svapiti nirviṇṇo   nirāśaś ca_artʰa-sādʰane /14/

Verse: 15 
Halfverse: a    
aho samyak śukenoktaṃ   sarvataḥ parimucyatā
   
aho samyak śukena_uktaṃ   sarvataḥ parimucyatā /
Halfverse: c    
pratiṣṭʰatā mahāraṇyaṃ   janakasya niveśanāt
   
pratiṣṭʰatā mahā_araṇyaṃ   janakasya niveśanāt /15/

Verse: 16 
Halfverse: a    
yaḥ kāmān prāpnuyāt sarvān   yaś cainān kevalāṃs tyajet
   
yaḥ kāmān prāpnuyāt sarvān   yaś ca_enān kevalāṃs tyajet /
Halfverse: c    
prāpanāt sarvakāmānāṃ   parityāgo viśiṣyate
   
prāpanāt sarva-kāmānāṃ   parityāgo viśiṣyate /16/

Verse: 17 
Halfverse: a    
nāntaṃ sarvavivitsānāṃ   gatapūrvo 'sti kaś cana
   
na_antaṃ sarva-vivitsānāṃ   gata-pūrvo_asti kaścana /
Halfverse: c    
śarīre jīvite caiva   tr̥ṣṇā mandasya vardʰate
   
śarīre jīvite caiva   tr̥ṣṇā mandasya vardʰate /17/

Verse: 18 
Halfverse: a    
nivartasva vivitsābʰyaḥ   śāmya nirvidya māmaka
   
nivartasva vivitsābʰyaḥ   śāmya nirvidya māmaka /
Halfverse: c    
asakr̥c cāsi nikr̥to   na ca nirvidyase tano
   
asakr̥t ca_asi nikr̥to   na ca nirvidyase tano /18/

Verse: 19 
Halfverse: a    
yadi nāhaṃ vināśyas te   yady evaṃ ramase mayā
   
yadi na_ahaṃ vināśyas te   yady evaṃ ramase mayā /
Halfverse: c    
māṃ yojaya lobʰena   vr̥tʰā tvaṃ vittakāmuka
   
māṃ yojaya lobʰena   vr̥tʰā tvaṃ vitta-kāmuka /19/

Verse: 20 
Halfverse: a    
saṃcitaṃ saṃcitaṃ dravyaṃ   naṣṭaṃ tava punaḥ punaḥ {!}
   
saṃcitaṃ saṃcitaṃ dravyaṃ   naṣṭaṃ tava punaḥ punaḥ / {!}
Halfverse: c    
kadā vimokṣyase mūḍʰa   dʰanehāṃ dʰanakāmuka
   
kadā vimokṣyase mūḍʰa   dʰana_īhāṃ dʰana-kāmuka /20/

Verse: 21 
Halfverse: a    
aho nu mama bāliśyaṃ   yo 'haṃ krīḍanakas tava
   
aho nu mama bāliśyaṃ   yo_ahaṃ krīḍanakas tava /
Halfverse: c    
kiṃ naiva jātu puruṣaḥ   pareṣāṃ preṣyatām iyāt {!}
   
kiṃ na_eva jātu puruṣaḥ   pareṣāṃ preṣyatām iyāt /21/ {!}

Verse: 22 
Halfverse: a    
na pūrve nāpare jātu   kāmānām antam āpnuvan
   
na pūrve na_apare jātu   kāmānām antam āpnuvan /
Halfverse: c    
tyaktvā sarvasamārambʰān   pratibuddʰo 'smi jāgr̥mi
   
tyaktvā sarva-samārambʰān   pratibuddʰo_asmi jāgr̥mi /22/

Verse: 23 
Halfverse: a    
nūnaṃ te hr̥dayaṃ kāmavajra   sāramayaṃ dr̥dʰam
   
nūnaṃ te hr̥dayaṃ kāma-vajra   sāramayaṃ dr̥dʰam /
Halfverse: c    
yad anartʰaśatāviṣṭaṃ   śatadʰā na vidīryate
   
yad anartʰa-śata_āviṣṭaṃ   śatadʰā na vidīryate /23/

Verse: 24 
Halfverse: a    
tyajāmi kāmatvāṃ caiva   yac ca kiṃ cit priyaṃ tava
   
tyajāmi kāma-tvāṃ caiva   yac ca kiṃcit priyaṃ tava /
Halfverse: c    
tavāhaṃ sukʰam anviccʰann   ātmany upalabʰe sukʰam
   
tava_ahaṃ sukʰam anviccʰann   ātmany upalabʰe sukʰam /24/

Verse: 25 
Halfverse: a    
kāmajānāmi te mūlaṃ   saṃkalpāt kila jāyase
   
kāma-jānāmi te mūlaṃ   saṃkalpāt kila jāyase /
Halfverse: c    
na tvāṃ saṃkalpayiṣyāmi   samūlo na bʰaviṣyati
   
na tvāṃ saṃkalpayiṣyāmi   samūlo na bʰaviṣyati /25/

Verse: 26 
Halfverse: a    
īhā dʰanasya na sukʰā   labdʰvā cintā ca bʰūyasī
   
īhā dʰanasya na sukʰā   labdʰvā cintā ca bʰūyasī /
Halfverse: c    
labdʰānāśo yatʰā mr̥tyur   labdʰaṃ bʰavati na
   
labdʰa_anāśo yatʰā mr̥tyur   labdʰaṃ bʰavati na /26/

Verse: 27 
Halfverse: a    
paretya yo na labʰate   tato duḥkʰataraṃ nu kim
   
paretya yo na labʰate   tato duḥkʰataraṃ nu kim /
Halfverse: c    
na ca tuṣyati labdʰena   bʰūya eva ca mārgati {!}
   
na ca tuṣyati labdʰena   bʰūya\ eva ca mārgati /27/ {!}

Verse: 28 
Halfverse: a    
anutarṣula evārtʰaḥ   svādu gāṅgam ivodakam
   
anutarṣula\ eva_artʰaḥ   svādu gāṅgam iva_udakam /
Halfverse: c    
mad vilāpanam etat tu   pratibuddʰo 'smi saṃtyaja
   
mad vilāpanam etat tu   pratibuddʰo_asmi saṃtyaja /28/

Verse: 29 
Halfverse: a    
ya imaṃ māmakaṃ dehaṃ   bʰūtagrāmaḥ samāśritaḥ
   
ya\ imaṃ māmakaṃ dehaṃ   bʰūta-grāmaḥ samāśritaḥ /
Halfverse: c    
sa yātv ito yatʰākāmaṃ   vasatāṃ yatʰāsukʰam
   
sa yātv ito yatʰā-kāmaṃ   vasatāṃ yatʰā-sukʰam /29/

Verse: 30 
Halfverse: a    
na yuṣmāsv iha me prītiḥ   kāmalobʰānusāriṣu {!}
   
na yuṣmāsv iha me prītiḥ   kāma-lobʰa_anusāriṣu / {!}
Halfverse: c    
tasmād utsr̥jya sarvān vaḥ   satyam evāśrayāmy aham
   
tasmād utsr̥jya sarvān vaḥ   satyam eva_āśrayāmy aham /30/

Verse: 31 
Halfverse: a    
sarvabʰūtāny ahaṃ dehe   paśyan manasi cātmanaḥ
   
sarva-bʰūtāny ahaṃ dehe   paśyan manasi ca_ātmanaḥ /
Halfverse: c    
yoge buddʰiṃ śrute sattvaṃ   mano brahmaṇi dʰārayan
   
yoge buddʰiṃ śrute sattvaṃ   mano brahmaṇi dʰārayan /31/

Verse: 32 
Halfverse: a    
vihariṣyāmy anāsaktaḥ   sukʰī lokān nirāmayaḥ
   
vihariṣyāmy anāsaktaḥ   sukʰī lokān nirāmayaḥ /
Halfverse: c    
yatʰā tvaṃ punar naivaṃ   duḥkʰeṣu pranidʰāsyasi
   
yatʰā tvaṃ punar na_evaṃ   duḥkʰeṣu pranidʰāsyasi /32/

Verse: 33 
Halfverse: a    
tvayā hi me pranunnasya   gatir anyā na vidyate
   
tvayā hi me pranunnasya   gatir anyā na vidyate /
Halfverse: c    
tr̥ṣṇā śokaśramāṇāṃ hi   tvaṃ kāmaprabʰavaḥ sadā
   
tr̥ṣṇā śoka-śramāṇāṃ hi   tvaṃ kāma-prabʰavaḥ sadā /33/

Verse: 34 
Halfverse: a    
dʰananāśo 'dʰikaṃ duḥkʰaṃ   manye sarvamahattaram
   
dʰana-nāśo_adʰikaṃ duḥkʰaṃ   manye sarva-mahattaram /
Halfverse: c    
jñātayo hy avamanyante   mitrāṇi ca dʰanacyutam
   
jñātayo hy avamanyante   mitrāṇi ca dʰana-cyutam /34/

Verse: 35 
Halfverse: a    
avajñāna sahasrais tu   doṣāḥ kastatarādʰane
   
avajñāna sahasrais tu   doṣāḥ kastatarā_adʰane /
Halfverse: c    
dʰane sukʰakalā ca   sāpi duḥkʰair vidʰīyate
   
dʰane sukʰa-kalā ca   _api duḥkʰair vidʰīyate /35/

Verse: 36 
Halfverse: a    
dʰanam asyeti puruṣaṃ   purā nigʰnanti dasyavaḥ
   
dʰanam asya_iti puruṣaṃ   purā nigʰnanti dasyavaḥ /
Halfverse: c    
kliśyanti vividʰair daṇḍair   nityam udvejayanti ca
   
kliśyanti vividʰair daṇḍair   nityam udvejayanti ca /36/

Verse: 37 
Halfverse: a    
mandalolupatā duḥkʰam   iti buddʰiṃ cirān mayā
   
manda-lolupatā duḥkʰam   iti buddʰiṃ cirāt mayā /
Halfverse: c    
yad yad ālambase kāmatat   tad evānurudʰyase
   
yad yad ālambase kāma-tat   tad eva_anurudʰyase /37/

Verse: 38 
Halfverse: a    
atattvajño 'si bālaś ca   dustoṣo 'pūraṇo 'nalaḥ
   
atattvajño_asi bālaś ca   dustoṣo_apūraṇo_analaḥ /
Halfverse: c    
naiva tvaṃ vettʰa sulabʰaṃ   naiva tvaṃ vettʰa durlabʰam
   
na_eva tvaṃ vettʰa sulabʰaṃ   na_eva tvaṃ vettʰa durlabʰam /38/

Verse: 39 
Halfverse: a    
pātālam iva duṣpūro   māṃ duḥkʰair yoktum iccʰasi {!}
   
pātālam iva duṣpūro   māṃ duḥkʰair yoktum iccʰasi / {!}
Halfverse: c    
nāham adya samāveṣṭuṃ   śakyaḥ kāmapunas tvayā {!}
   
na_aham adya samāveṣṭuṃ   śakyaḥ kāma-punas tvayā /39/ {!}

Verse: 40 
Halfverse: a    
nirvedam aham āsādya   dravyanāśād yadr̥ccʰayā
   
nirvedam aham āsādya   dravya-nāśād yadr̥ccʰayā /
Halfverse: c    
nirvr̥tiṃ paramāṃ prāpya   nādya kāmān vicintaye
   
nirvr̥tiṃ paramāṃ prāpya   na_adya kāmān vicintaye /40/

Verse: 41 
Halfverse: a    
atikleśān sahāmīha   nāhaṃ budʰyāmy abuddʰimān
   
atikleśān sahāmi_iha   na_ahaṃ budʰyāmy abuddʰimān /
Halfverse: c    
nikr̥to dʰananāśena   śaye sarvāṅgavijvaraḥ
   
nikr̥to dʰana-nāśena   śaye sarva_aṅga-vijvaraḥ /41/

Verse: 42 
Halfverse: a    
parityajāmi kāmatvāṃ   hitvā sarvamanogatīḥ
   
parityajāmi kāma-tvāṃ   hitvā sarva-mano-gatīḥ /
Halfverse: c    
na tvaṃ mayā punaḥ kāmanasyoteneva   raṃsyase
   
na tvaṃ mayā punaḥ kāma-nasyotena_iva   raṃsyase /42/

Verse: 43 
Halfverse: a    
kṣamiṣye 'kṣamamāṇānāṃ   na hiṃsiṣye ca hiṃsitaḥ
   
kṣamiṣye_akṣamamāṇānāṃ   na hiṃsiṣye ca hiṃsitaḥ /
Halfverse: c    
dveṣya muktaḥ priyaṃ vakṣyāmy   anādr̥tya tad apriyam {!}
   
dveṣya muktaḥ priyaṃ vakṣyāmy   anādr̥tya tad apriyam /43/ {!}

Verse: 44 
Halfverse: a    
tr̥ptaḥ svastʰendriyo nityaṃ   yatʰā labdʰena vartayan
   
tr̥ptaḥ svastʰa_indriyo nityaṃ   yatʰā labdʰena vartayan /
Halfverse: c    
na sakāmaṃ kariṣyāmi   tvām ahaṃ śatrum ātmanaḥ
   
na sakāmaṃ kariṣyāmi   tvām ahaṃ śatrum ātmanaḥ /44/ ?

Verse: 45 
Halfverse: a    
nirvedaṃ nirvr̥tiṃ tr̥ptiṃ   śāntiṃ satyaṃ damaṃ kṣamām
   
nirvedaṃ nirvr̥tiṃ tr̥ptiṃ   śāntiṃ satyaṃ damaṃ kṣamām /
Halfverse: c    
sarvabʰūtadayāṃ caiva   viddʰi māṃ śaraṇāgatam
   
sarva-bʰūta-dayāṃ caiva   viddʰi māṃ śaraṇa_āgatam /45/

Verse: 46 
Halfverse: a    
tasmāt kāmaś ca lobʰaś ca   tr̥ṣṇā kārpaṇyam eva ca
   
tasmāt kāmaś ca lobʰaś ca   tr̥ṣṇā kārpaṇyam eva ca /
Halfverse: c    
tyajantu māṃ pratiṣṭʰantaṃ   sattvastʰo hy asmi sāmpratam
   
tyajantu māṃ pratiṣṭʰantaṃ   sattva-stʰo hy asmi sāmpratam /46/

Verse: 47 
Halfverse: a    
prahāya kāmaṃ lobʰaṃ ca   krodʰaṃ pāruṣyam eva ca {!}
   
prahāya kāmaṃ lobʰaṃ ca   krodʰaṃ pāruṣyam eva ca / {!}
Halfverse: c    
nādya lobʰavaśaṃ prāpto   duḥkʰaṃ prāpsyāmy anātmavān
   
na_adya lobʰa-vaśaṃ prāpto   duḥkʰaṃ prāpsyāmy anātmavān /47/

Verse: 48 
Halfverse: a    
yad yat tyajati kāmānāṃ   tat sukʰasyābʰipūryate
   
yad yat tyajati kāmānāṃ   tat sukʰasya_abʰipūryate /
Halfverse: c    
kāmasya vaśago nityaṃ   duḥkʰam eva prapadyate
   
kāmasya vaśago nityaṃ   duḥkʰam eva prapadyate /48/

Verse: 49 
Halfverse: a    
kāmān vyudasya dʰunute   yat kiṃ cit puruṣo rajaḥ
   
kāmān vyudasya dʰunute   yat kiṃcit puruṣo rajaḥ /
Halfverse: c    
kāmakrodʰodbʰavaṃ duḥkʰam   ahrīr aratir eva ca
   
kāma-krodʰa_udbʰavaṃ duḥkʰam   ahrīr aratir eva ca /49/

Verse: 50 
Halfverse: a    
eṣa brahma praviṣṭo 'haṃ   grīsme śītam iva hradam
   
eṣa brahma praviṣṭo_ahaṃ   grīsme śītam iva hradam /
Halfverse: c    
śāmyāmi parinirvāmi   sukʰam āse ca kevalam
   
śāmyāmi parinirvāmi   sukʰam āse ca kevalam /50/

Verse: 51 
Halfverse: a    
yac ca kāmasukʰaṃ loke   yac ca divyaṃ mahat sukʰam
   
yac ca kāma-sukʰaṃ loke   yat ca divyaṃ mahat sukʰam /
Halfverse: c    
tr̥ṣṇā kṣayasukʰasyaite   nārhataḥ ṣoḍaśīṃ kalām
   
tr̥ṣṇā kṣaya-sukʰasya_ete   na_arhataḥ ṣoḍaśīṃ kalām /51/

Verse: 52 
Halfverse: a    
ātmanā saptamaṃ kāmaṃ   hatvā śatrum ivottamam
   
ātmanā saptamaṃ kāmaṃ   hatvā śatrum iva_uttamam /
Halfverse: c    
prāpyāvadʰyaṃ brahma puraṃ   rājeva syām ahaṃ sukʰī
   
prāpya_avadʰyaṃ brahma puraṃ   rājā_iva syām ahaṃ sukʰī /52/

Verse: 53 
Halfverse: a    
etāṃ buddʰiṃ samāstʰāya   maṅkir nirvedam āgataḥ
   
etāṃ buddʰiṃ samāstʰāya   maṅkir nirvedam āgataḥ /
Halfverse: c    
sarvān kāmān parityajya   prāpya brahma mahat sukʰam
   
sarvān kāmān parityajya   prāpya brahma mahat sukʰam /53/

Verse: 54 
Halfverse: a    
damya nāśa kr̥te maṅkir   amaratvaṃ kilāgamat
   
damya nāśa kr̥te maṅkir   amaratvaṃ kila_agamat /
Halfverse: c    
acʰinat kāmamūlaṃ sa   tena prāpa mahat sukʰam
   
acʰinat kāma-mūlaṃ sa   tena prāpa mahat sukʰam /54/

Verse: 55 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
gītaṃ videharājena   janakena praśāmyatā
   
gītaṃ videha-rājena   janakena praśāmyatā /55/

Verse: 56 
Halfverse: a    
anantaṃ bata me vittaṃ   yasya me nāsti kiṃ cana
   
anantaṃ bata me vittaṃ   yasya me na_asti kiṃcana /
Halfverse: c    
mitʰilāyāṃ pradīptāyāṃ   na me dahyati kiṃ cana
   
mitʰilāyāṃ pradīptāyāṃ   na me dahyati kiṃcana /56/

Verse: 57 
Halfverse: a    
atraivodāharantīmaṃ   bodʰyasya padasaṃcayam
   
atra_eva_udāharanti_imaṃ   bodʰyasya pada-saṃcayam /
Halfverse: c    
nirvedaṃ prati vinyastaṃ   pratibodʰa yudʰiṣṭʰira
   
nirvedaṃ prati vinyastaṃ   pratibodʰa yudʰiṣṭʰira /57/

Verse: 58 
Halfverse: a    
bodʰyaṃ dāntam r̥ṣiṃ rājā   nahuṣaḥ paryapr̥ccʰata {!}
   
bodʰyaṃ dāntam r̥ṣiṃ rājā   nahuṣaḥ paryapr̥ccʰata / {!}
Halfverse: c    
nirvedāc cʰāntim āpannaṃ   śāntaṃ prajñāna tarpitam
   
nirvedāt śāntim āpannaṃ   śāntaṃ prajñāna tarpitam /58/

Verse: 59 
Halfverse: a    
upadeśaṃ mahāprājña   śamasyopadiśasva me
   
upadeśaṃ mahā-prājña   śamasya_upadiśasva me /
Halfverse: c    
kāṃ buddʰiṃ samanudʰyāya   śāntaś carasi nirvr̥taḥ
   
kāṃ buddʰiṃ samanudʰyāya   śāntaś carasi nirvr̥taḥ /59/

Verse: 60 
{Bodʰya uvāca}
Halfverse: a    
upadeśena vartāmi   nānuśāsmīha kaṃ cana
   
upadeśena vartāmi   na_anuśāsmi_iha kaṃcana /
Halfverse: c    
lakṣaṇaṃ tasya vakṣye 'haṃ   tat svayaṃ pravimr̥śyatām
   
lakṣaṇaṃ tasya vakṣye_ahaṃ   tat svayaṃ pravimr̥śyatām /60/

Verse: 61 
Halfverse: a    
piṅgalā kuraraḥ sarpaḥ   sāraṅgānveṣaṇaṃ vane
   
piṅgalā kuraraḥ sarpaḥ   sāraṅga_anveṣaṇaṃ vane /
Halfverse: c    
iṣukāraḥ kumārī ca   sa ete guravo mama
   
iṣu-kāraḥ kumārī ca   sa\ ete guravo mama /61/ (E)61


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.