TITUS
Mahabharata
Part No. 1499
Chapter: 171
Adhyāya
171
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
īhamānaḥ
samārambʰān
yadi
nāsādayed
dʰanam
īhamānaḥ
samārambʰān
yadi
na
_āsādayed
dʰanam
/
Halfverse: c
dʰanatr̥ṣṇābʰibʰūtaś
ca
kiṃ
kurvan
sukʰam
āpnuyāt
dʰana-tr̥ṣṇā
_abʰibʰūtaś
ca
kiṃ
kurvan
sukʰam
āpnuyāt
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
sarvasāmyam
anāyāsaḥ
satyavākyaṃ
ca
bʰārata
sarva-sāmyam
anāyāsaḥ
satya-vākyaṃ
ca
bʰārata
/
Halfverse: c
nirvedaś
cāvivitsā
ca
yasya
syāt
sa
sukʰī
naraḥ
nirvedaś
ca
_avivitsā
ca
yasya
syāt
sa
sukʰī
naraḥ
/2/
Verse: 3
Halfverse: a
etāny
eva
padāny
āhuḥ
pañca
vr̥ddʰāḥ
praśāntaye
etāny
eva
padāny
āhuḥ
pañca
vr̥ddʰāḥ
praśāntaye
/
Halfverse: c
eṣa
svargaś
ca
dʰarmaś
ca
sukʰaṃ
cānuttamaṃ
satām
eṣa
svargaś
ca
dʰarmaś
ca
sukʰaṃ
ca
_anuttamaṃ
satām
/3/
Verse: 4
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
nirvedān
maṅkinā
gītaṃ
tan
nibodʰa
yudʰiṣṭʰira
nirvedān
maṅkinā
gītaṃ
tat
nibodʰa
yudʰiṣṭʰira
/4/
Verse: 5
Halfverse: a
īhamāno
dʰanaṃ
maṅkir
bʰagnehaś
ca
punaḥ
punaḥ
īhamāno
dʰanaṃ
maṅkir
bʰagna
_īhaś
ca
punaḥ
punaḥ
/
Halfverse: c
kena
cid
dʰanaśeṣeṇa
krītavān
damya
goyugam
kenacid
dʰana-śeṣeṇa
krītavān
damya
go-yugam
/5/
Verse: 6
Halfverse: a
susaṃbaddʰau
tu
tau
damyau
damanāyābʰiniḥsr̥tau
susaṃbaddʰau
tu
tau
damyau
damanāya
_abʰiniḥsr̥tau
/
Halfverse: c
āsīnam
uṣṭraṃ
madʰyena
sahasaivābʰyadʰāvatām
āsīnam
uṣṭraṃ
madʰyena
sahasā
_eva
_abʰyadʰāvatām
/6/
Verse: 7
Halfverse: a
tayoḥ
saṃprāptayor
uṣṭraḥ
skandʰadeśam
amarṣaṇaḥ
tayoḥ
saṃprāptayor
uṣṭraḥ
skandʰa-deśam
amarṣaṇaḥ
/
Halfverse: c
uttʰāyotkṣipya
tau
damyau
prasasāra
mahājavaḥ
uttʰāya
_utkṣipya
tau
damyau
prasasāra
mahā-javaḥ
/7/
Verse: 8
Halfverse: a
hriyamāṇau
tu
tau
damyau
tenoṣṭreṇa
pramātʰinā
{!}
hriyamāṇau
tu
tau
damyau
tena
_uṣṭreṇa
pramātʰinā
/
{!}
Halfverse: c
mriyamāṇau
ca
saṃprekṣya
maṅkis
tatrābravīd
idam
{!}
mriyamāṇau
ca
saṃprekṣya
maṅkis
tatra
_abravīd
idam
/8/
{!}
Verse: 9
Halfverse: a
na
caivāvihitaṃ
śakyaṃ
dakṣeṇāpīhituṃ
dʰanam
na
ca
_eva
_avihitaṃ
śakyaṃ
dakṣeṇa
_api
_īhituṃ
dʰanam
/
Halfverse: c
yuktena
śraddʰayā
samyag
īhāṃ
samanutiṣṭʰatā
{!}
yuktena
śraddʰayā
samyag
īhāṃ
samanutiṣṭʰatā
/9/
{!}
Verse: 10
Halfverse: a
kr̥tasya
pūrvaṃ
cānartʰair
yuktasyāpy
anutiṣṭʰataḥ
kr̥tasya
pūrvaṃ
ca
_anartʰair
yuktasya
_apy
anutiṣṭʰataḥ
/
Halfverse: c
imaṃ
paśyata
saṃgatyā
mama
daivam
upaplavam
imaṃ
paśyata
saṃgatyā
mama
daivam
upaplavam
/10/
Verse: 11
Halfverse: a
udyamyodyamya
me
damyau
viṣameneva
gaccʰati
{!}
udyamya
_udyamya
me
damyau
viṣamena
_iva
gaccʰati
/
{!}
Halfverse: c
utkṣipya
kākatālīyam
unmātʰeneva
jambukaḥ
utkṣipya
kākatālīyam
unmātʰena
_iva
jambukaḥ
/11/
Verse: 12
Halfverse: a
manī
voṣṭrasya
lambete
priyau
vatsatarau
mama
{!}
manī
vā
_uṣṭrasya
lambete
priyau
vatsatarau
mama
/
{!}
Halfverse: c
śuddʰaṃ
hi
daivam
evedam
ato
naivāsti
pauruṣam
śuddʰaṃ
hi
daivam
eva
_idam
ato
na
_eva
_asti
pauruṣam
/12/
Verse: 13
Halfverse: a
yadi
vāpy
upapadyeta
pauruṣaṃ
nāma
karhi
cit
yadi
vā
_apy
upapadyeta
pauruṣaṃ
nāma
karhicit
/
Halfverse: c
anviṣyamāṇaṃ
tad
api
daivam
evāvatiṣṭʰate
anviṣyamāṇaṃ
tad
api
daivam
eva
_avatiṣṭʰate
/13/
Verse: 14
Halfverse: a
tasmān
nirveda
eveha
gantavyaḥ
sukʰam
īpsatā
tasmāt
nirveda\
eva
_iha
gantavyaḥ
sukʰam
īpsatā
/
Halfverse: c
sukʰaṃ
svapiti
nirviṇṇo
nirāśaś
cārtʰasādʰane
sukʰaṃ
svapiti
nirviṇṇo
nirāśaś
ca
_artʰa-sādʰane
/14/
Verse: 15
Halfverse: a
aho
samyak
śukenoktaṃ
sarvataḥ
parimucyatā
aho
samyak
śukena
_uktaṃ
sarvataḥ
parimucyatā
/
Halfverse: c
pratiṣṭʰatā
mahāraṇyaṃ
janakasya
niveśanāt
pratiṣṭʰatā
mahā
_araṇyaṃ
janakasya
niveśanāt
/15/
Verse: 16
Halfverse: a
yaḥ
kāmān
prāpnuyāt
sarvān
yaś
cainān
kevalāṃs
tyajet
yaḥ
kāmān
prāpnuyāt
sarvān
yaś
ca
_enān
kevalāṃs
tyajet
/
Halfverse: c
prāpanāt
sarvakāmānāṃ
parityāgo
viśiṣyate
prāpanāt
sarva-kāmānāṃ
parityāgo
viśiṣyate
/16/
Verse: 17
Halfverse: a
nāntaṃ
sarvavivitsānāṃ
gatapūrvo
'sti
kaś
cana
na
_antaṃ
sarva-vivitsānāṃ
gata-pūrvo
_asti
kaścana
/
Halfverse: c
śarīre
jīvite
caiva
tr̥ṣṇā
mandasya
vardʰate
śarīre
jīvite
caiva
tr̥ṣṇā
mandasya
vardʰate
/17/
Verse: 18
Halfverse: a
nivartasva
vivitsābʰyaḥ
śāmya
nirvidya
māmaka
nivartasva
vivitsābʰyaḥ
śāmya
nirvidya
māmaka
/
Halfverse: c
asakr̥c
cāsi
nikr̥to
na
ca
nirvidyase
tano
asakr̥t
ca
_asi
nikr̥to
na
ca
nirvidyase
tano
/18/
Verse: 19
Halfverse: a
yadi
nāhaṃ
vināśyas
te
yady
evaṃ
ramase
mayā
yadi
na
_ahaṃ
vināśyas
te
yady
evaṃ
ramase
mayā
/
Halfverse: c
mā
māṃ
yojaya
lobʰena
vr̥tʰā
tvaṃ
vittakāmuka
mā
māṃ
yojaya
lobʰena
vr̥tʰā
tvaṃ
vitta-kāmuka
/19/
Verse: 20
Halfverse: a
saṃcitaṃ
saṃcitaṃ
dravyaṃ
naṣṭaṃ
tava
punaḥ
punaḥ
{!}
saṃcitaṃ
saṃcitaṃ
dravyaṃ
naṣṭaṃ
tava
punaḥ
punaḥ
/
{!}
Halfverse: c
kadā
vimokṣyase
mūḍʰa
dʰanehāṃ
dʰanakāmuka
kadā
vimokṣyase
mūḍʰa
dʰana
_īhāṃ
dʰana-kāmuka
/20/
Verse: 21
Halfverse: a
aho
nu
mama
bāliśyaṃ
yo
'haṃ
krīḍanakas
tava
aho
nu
mama
bāliśyaṃ
yo
_ahaṃ
krīḍanakas
tava
/
Halfverse: c
kiṃ
naiva
jātu
puruṣaḥ
pareṣāṃ
preṣyatām
iyāt
{!}
kiṃ
na
_eva
jātu
puruṣaḥ
pareṣāṃ
preṣyatām
iyāt
/21/
{!}
Verse: 22
Halfverse: a
na
pūrve
nāpare
jātu
kāmānām
antam
āpnuvan
na
pūrve
na
_apare
jātu
kāmānām
antam
āpnuvan
/
Halfverse: c
tyaktvā
sarvasamārambʰān
pratibuddʰo
'smi
jāgr̥mi
tyaktvā
sarva-samārambʰān
pratibuddʰo
_asmi
jāgr̥mi
/22/
Verse: 23
Halfverse: a
nūnaṃ
te
hr̥dayaṃ
kāmavajra
sāramayaṃ
dr̥dʰam
nūnaṃ
te
hr̥dayaṃ
kāma-vajra
sāramayaṃ
dr̥dʰam
/
Halfverse: c
yad
anartʰaśatāviṣṭaṃ
śatadʰā
na
vidīryate
yad
anartʰa-śata
_āviṣṭaṃ
śatadʰā
na
vidīryate
/23/
Verse: 24
Halfverse: a
tyajāmi
kāmatvāṃ
caiva
yac
ca
kiṃ
cit
priyaṃ
tava
tyajāmi
kāma-tvāṃ
caiva
yac
ca
kiṃcit
priyaṃ
tava
/
Halfverse: c
tavāhaṃ
sukʰam
anviccʰann
ātmany
upalabʰe
sukʰam
tava
_ahaṃ
sukʰam
anviccʰann
ātmany
upalabʰe
sukʰam
/24/
Verse: 25
Halfverse: a
kāmajānāmi
te
mūlaṃ
saṃkalpāt
kila
jāyase
kāma-jānāmi
te
mūlaṃ
saṃkalpāt
kila
jāyase
/
Halfverse: c
na
tvāṃ
saṃkalpayiṣyāmi
samūlo
na
bʰaviṣyati
na
tvāṃ
saṃkalpayiṣyāmi
samūlo
na
bʰaviṣyati
/25/
Verse: 26
Halfverse: a
īhā
dʰanasya
na
sukʰā
labdʰvā
cintā
ca
bʰūyasī
īhā
dʰanasya
na
sukʰā
labdʰvā
cintā
ca
bʰūyasī
/
Halfverse: c
labdʰānāśo
yatʰā
mr̥tyur
labdʰaṃ
bʰavati
vā
na
vā
labdʰa
_anāśo
yatʰā
mr̥tyur
labdʰaṃ
bʰavati
vā
na
vā
/26/
Verse: 27
Halfverse: a
paretya
yo
na
labʰate
tato
duḥkʰataraṃ
nu
kim
paretya
yo
na
labʰate
tato
duḥkʰataraṃ
nu
kim
/
Halfverse: c
na
ca
tuṣyati
labdʰena
bʰūya
eva
ca
mārgati
{!}
na
ca
tuṣyati
labdʰena
bʰūya\
eva
ca
mārgati
/27/
{!}
Verse: 28
Halfverse: a
anutarṣula
evārtʰaḥ
svādu
gāṅgam
ivodakam
anutarṣula\
eva
_artʰaḥ
svādu
gāṅgam
iva
_udakam
/
Halfverse: c
mad
vilāpanam
etat
tu
pratibuddʰo
'smi
saṃtyaja
mad
vilāpanam
etat
tu
pratibuddʰo
_asmi
saṃtyaja
/28/
Verse: 29
Halfverse: a
ya
imaṃ
māmakaṃ
dehaṃ
bʰūtagrāmaḥ
samāśritaḥ
ya\
imaṃ
māmakaṃ
dehaṃ
bʰūta-grāmaḥ
samāśritaḥ
/
Halfverse: c
sa
yātv
ito
yatʰākāmaṃ
vasatāṃ
vā
yatʰāsukʰam
sa
yātv
ito
yatʰā-kāmaṃ
vasatāṃ
vā
yatʰā-sukʰam
/29/
Verse: 30
Halfverse: a
na
yuṣmāsv
iha
me
prītiḥ
kāmalobʰānusāriṣu
{!}
na
yuṣmāsv
iha
me
prītiḥ
kāma-lobʰa
_anusāriṣu
/
{!}
Halfverse: c
tasmād
utsr̥jya
sarvān
vaḥ
satyam
evāśrayāmy
aham
tasmād
utsr̥jya
sarvān
vaḥ
satyam
eva
_āśrayāmy
aham
/30/
Verse: 31
Halfverse: a
sarvabʰūtāny
ahaṃ
dehe
paśyan
manasi
cātmanaḥ
sarva-bʰūtāny
ahaṃ
dehe
paśyan
manasi
ca
_ātmanaḥ
/
Halfverse: c
yoge
buddʰiṃ
śrute
sattvaṃ
mano
brahmaṇi
dʰārayan
yoge
buddʰiṃ
śrute
sattvaṃ
mano
brahmaṇi
dʰārayan
/31/
Verse: 32
Halfverse: a
vihariṣyāmy
anāsaktaḥ
sukʰī
lokān
nirāmayaḥ
vihariṣyāmy
anāsaktaḥ
sukʰī
lokān
nirāmayaḥ
/
Halfverse: c
yatʰā
mā
tvaṃ
punar
naivaṃ
duḥkʰeṣu
pranidʰāsyasi
yatʰā
mā
tvaṃ
punar
na
_evaṃ
duḥkʰeṣu
pranidʰāsyasi
/32/
Verse: 33
Halfverse: a
tvayā
hi
me
pranunnasya
gatir
anyā
na
vidyate
tvayā
hi
me
pranunnasya
gatir
anyā
na
vidyate
/
Halfverse: c
tr̥ṣṇā
śokaśramāṇāṃ
hi
tvaṃ
kāmaprabʰavaḥ
sadā
tr̥ṣṇā
śoka-śramāṇāṃ
hi
tvaṃ
kāma-prabʰavaḥ
sadā
/33/
Verse: 34
Halfverse: a
dʰananāśo
'dʰikaṃ
duḥkʰaṃ
manye
sarvamahattaram
dʰana-nāśo
_adʰikaṃ
duḥkʰaṃ
manye
sarva-mahattaram
/
Halfverse: c
jñātayo
hy
avamanyante
mitrāṇi
ca
dʰanacyutam
jñātayo
hy
avamanyante
mitrāṇi
ca
dʰana-cyutam
/34/
Verse: 35
Halfverse: a
avajñāna
sahasrais
tu
doṣāḥ
kastatarādʰane
avajñāna
sahasrais
tu
doṣāḥ
kastatarā
_adʰane
/
Halfverse: c
dʰane
sukʰakalā
yā
ca
sāpi
duḥkʰair
vidʰīyate
dʰane
sukʰa-kalā
yā
ca
sā
_api
duḥkʰair
vidʰīyate
/35/
Verse: 36
Halfverse: a
dʰanam
asyeti
puruṣaṃ
purā
nigʰnanti
dasyavaḥ
dʰanam
asya
_iti
puruṣaṃ
purā
nigʰnanti
dasyavaḥ
/
Halfverse: c
kliśyanti
vividʰair
daṇḍair
nityam
udvejayanti
ca
kliśyanti
vividʰair
daṇḍair
nityam
udvejayanti
ca
/36/
Verse: 37
Halfverse: a
mandalolupatā
duḥkʰam
iti
buddʰiṃ
cirān
mayā
manda-lolupatā
duḥkʰam
iti
buddʰiṃ
cirāt
mayā
/
Halfverse: c
yad
yad
ālambase
kāmatat
tad
evānurudʰyase
yad
yad
ālambase
kāma-tat
tad
eva
_anurudʰyase
/37/
Verse: 38
Halfverse: a
atattvajño
'si
bālaś
ca
dustoṣo
'pūraṇo
'nalaḥ
atattvajño
_asi
bālaś
ca
dustoṣo
_apūraṇo
_analaḥ
/
Halfverse: c
naiva
tvaṃ
vettʰa
sulabʰaṃ
naiva
tvaṃ
vettʰa
durlabʰam
na
_eva
tvaṃ
vettʰa
sulabʰaṃ
na
_eva
tvaṃ
vettʰa
durlabʰam
/38/
Verse: 39
Halfverse: a
pātālam
iva
duṣpūro
māṃ
duḥkʰair
yoktum
iccʰasi
{!}
pātālam
iva
duṣpūro
māṃ
duḥkʰair
yoktum
iccʰasi
/
{!}
Halfverse: c
nāham
adya
samāveṣṭuṃ
śakyaḥ
kāmapunas
tvayā
{!}
na
_aham
adya
samāveṣṭuṃ
śakyaḥ
kāma-punas
tvayā
/39/
{!}
Verse: 40
Halfverse: a
nirvedam
aham
āsādya
dravyanāśād
yadr̥ccʰayā
nirvedam
aham
āsādya
dravya-nāśād
yadr̥ccʰayā
/
Halfverse: c
nirvr̥tiṃ
paramāṃ
prāpya
nādya
kāmān
vicintaye
nirvr̥tiṃ
paramāṃ
prāpya
na
_adya
kāmān
vicintaye
/40/
Verse: 41
Halfverse: a
atikleśān
sahāmīha
nāhaṃ
budʰyāmy
abuddʰimān
atikleśān
sahāmi
_iha
na
_ahaṃ
budʰyāmy
abuddʰimān
/
Halfverse: c
nikr̥to
dʰananāśena
śaye
sarvāṅgavijvaraḥ
nikr̥to
dʰana-nāśena
śaye
sarva
_aṅga-vijvaraḥ
/41/
Verse: 42
Halfverse: a
parityajāmi
kāmatvāṃ
hitvā
sarvamanogatīḥ
parityajāmi
kāma-tvāṃ
hitvā
sarva-mano-gatīḥ
/
Halfverse: c
na
tvaṃ
mayā
punaḥ
kāmanasyoteneva
raṃsyase
na
tvaṃ
mayā
punaḥ
kāma-nasyotena
_iva
raṃsyase
/42/
Verse: 43
Halfverse: a
kṣamiṣye
'kṣamamāṇānāṃ
na
hiṃsiṣye
ca
hiṃsitaḥ
kṣamiṣye
_akṣamamāṇānāṃ
na
hiṃsiṣye
ca
hiṃsitaḥ
/
Halfverse: c
dveṣya
muktaḥ
priyaṃ
vakṣyāmy
anādr̥tya
tad
apriyam
{!}
dveṣya
muktaḥ
priyaṃ
vakṣyāmy
anādr̥tya
tad
apriyam
/43/
{!}
Verse: 44
Halfverse: a
tr̥ptaḥ
svastʰendriyo
nityaṃ
yatʰā
labdʰena
vartayan
tr̥ptaḥ
svastʰa
_indriyo
nityaṃ
yatʰā
labdʰena
vartayan
/
Halfverse: c
na
sakāmaṃ
kariṣyāmi
tvām
ahaṃ
śatrum
ātmanaḥ
na
sakāmaṃ
kariṣyāmi
tvām
ahaṃ
śatrum
ātmanaḥ
/44/
?
Verse: 45
Halfverse: a
nirvedaṃ
nirvr̥tiṃ
tr̥ptiṃ
śāntiṃ
satyaṃ
damaṃ
kṣamām
nirvedaṃ
nirvr̥tiṃ
tr̥ptiṃ
śāntiṃ
satyaṃ
damaṃ
kṣamām
/
Halfverse: c
sarvabʰūtadayāṃ
caiva
viddʰi
māṃ
śaraṇāgatam
sarva-bʰūta-dayāṃ
caiva
viddʰi
māṃ
śaraṇa
_āgatam
/45/
Verse: 46
Halfverse: a
tasmāt
kāmaś
ca
lobʰaś
ca
tr̥ṣṇā
kārpaṇyam
eva
ca
tasmāt
kāmaś
ca
lobʰaś
ca
tr̥ṣṇā
kārpaṇyam
eva
ca
/
Halfverse: c
tyajantu
māṃ
pratiṣṭʰantaṃ
sattvastʰo
hy
asmi
sāmpratam
tyajantu
māṃ
pratiṣṭʰantaṃ
sattva-stʰo
hy
asmi
sāmpratam
/46/
Verse: 47
Halfverse: a
prahāya
kāmaṃ
lobʰaṃ
ca
krodʰaṃ
pāruṣyam
eva
ca
{!}
prahāya
kāmaṃ
lobʰaṃ
ca
krodʰaṃ
pāruṣyam
eva
ca
/
{!}
Halfverse: c
nādya
lobʰavaśaṃ
prāpto
duḥkʰaṃ
prāpsyāmy
anātmavān
na
_adya
lobʰa-vaśaṃ
prāpto
duḥkʰaṃ
prāpsyāmy
anātmavān
/47/
Verse: 48
Halfverse: a
yad
yat
tyajati
kāmānāṃ
tat
sukʰasyābʰipūryate
yad
yat
tyajati
kāmānāṃ
tat
sukʰasya
_abʰipūryate
/
Halfverse: c
kāmasya
vaśago
nityaṃ
duḥkʰam
eva
prapadyate
kāmasya
vaśago
nityaṃ
duḥkʰam
eva
prapadyate
/48/
Verse: 49
Halfverse: a
kāmān
vyudasya
dʰunute
yat
kiṃ
cit
puruṣo
rajaḥ
kāmān
vyudasya
dʰunute
yat
kiṃcit
puruṣo
rajaḥ
/
Halfverse: c
kāmakrodʰodbʰavaṃ
duḥkʰam
ahrīr
aratir
eva
ca
kāma-krodʰa
_udbʰavaṃ
duḥkʰam
ahrīr
aratir
eva
ca
/49/
Verse: 50
Halfverse: a
eṣa
brahma
praviṣṭo
'haṃ
grīsme
śītam
iva
hradam
eṣa
brahma
praviṣṭo
_ahaṃ
grīsme
śītam
iva
hradam
/
Halfverse: c
śāmyāmi
parinirvāmi
sukʰam
āse
ca
kevalam
śāmyāmi
parinirvāmi
sukʰam
āse
ca
kevalam
/50/
Verse: 51
Halfverse: a
yac
ca
kāmasukʰaṃ
loke
yac
ca
divyaṃ
mahat
sukʰam
yac
ca
kāma-sukʰaṃ
loke
yat
ca
divyaṃ
mahat
sukʰam
/
Halfverse: c
tr̥ṣṇā
kṣayasukʰasyaite
nārhataḥ
ṣoḍaśīṃ
kalām
tr̥ṣṇā
kṣaya-sukʰasya
_ete
na
_arhataḥ
ṣoḍaśīṃ
kalām
/51/
Verse: 52
Halfverse: a
ātmanā
saptamaṃ
kāmaṃ
hatvā
śatrum
ivottamam
ātmanā
saptamaṃ
kāmaṃ
hatvā
śatrum
iva
_uttamam
/
Halfverse: c
prāpyāvadʰyaṃ
brahma
puraṃ
rājeva
syām
ahaṃ
sukʰī
prāpya
_avadʰyaṃ
brahma
puraṃ
rājā
_iva
syām
ahaṃ
sukʰī
/52/
Verse: 53
Halfverse: a
etāṃ
buddʰiṃ
samāstʰāya
maṅkir
nirvedam
āgataḥ
etāṃ
buddʰiṃ
samāstʰāya
maṅkir
nirvedam
āgataḥ
/
Halfverse: c
sarvān
kāmān
parityajya
prāpya
brahma
mahat
sukʰam
sarvān
kāmān
parityajya
prāpya
brahma
mahat
sukʰam
/53/
Verse: 54
Halfverse: a
damya
nāśa
kr̥te
maṅkir
amaratvaṃ
kilāgamat
damya
nāśa
kr̥te
maṅkir
amaratvaṃ
kila
_agamat
/
Halfverse: c
acʰinat
kāmamūlaṃ
sa
tena
prāpa
mahat
sukʰam
acʰinat
kāma-mūlaṃ
sa
tena
prāpa
mahat
sukʰam
/54/
Verse: 55
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
gītaṃ
videharājena
janakena
praśāmyatā
gītaṃ
videha-rājena
janakena
praśāmyatā
/55/
Verse: 56
Halfverse: a
anantaṃ
bata
me
vittaṃ
yasya
me
nāsti
kiṃ
cana
anantaṃ
bata
me
vittaṃ
yasya
me
na
_asti
kiṃcana
/
Halfverse: c
mitʰilāyāṃ
pradīptāyāṃ
na
me
dahyati
kiṃ
cana
mitʰilāyāṃ
pradīptāyāṃ
na
me
dahyati
kiṃcana
/56/
Verse: 57
Halfverse: a
atraivodāharantīmaṃ
bodʰyasya
padasaṃcayam
atra
_eva
_udāharanti
_imaṃ
bodʰyasya
pada-saṃcayam
/
Halfverse: c
nirvedaṃ
prati
vinyastaṃ
pratibodʰa
yudʰiṣṭʰira
nirvedaṃ
prati
vinyastaṃ
pratibodʰa
yudʰiṣṭʰira
/57/
Verse: 58
Halfverse: a
bodʰyaṃ
dāntam
r̥ṣiṃ
rājā
nahuṣaḥ
paryapr̥ccʰata
{!}
bodʰyaṃ
dāntam
r̥ṣiṃ
rājā
nahuṣaḥ
paryapr̥ccʰata
/
{!}
Halfverse: c
nirvedāc
cʰāntim
āpannaṃ
śāntaṃ
prajñāna
tarpitam
nirvedāt
śāntim
āpannaṃ
śāntaṃ
prajñāna
tarpitam
/58/
Verse: 59
Halfverse: a
upadeśaṃ
mahāprājña
śamasyopadiśasva
me
upadeśaṃ
mahā-prājña
śamasya
_upadiśasva
me
/
Halfverse: c
kāṃ
buddʰiṃ
samanudʰyāya
śāntaś
carasi
nirvr̥taḥ
kāṃ
buddʰiṃ
samanudʰyāya
śāntaś
carasi
nirvr̥taḥ
/59/
Verse: 60
{Bodʰya
uvāca}
Halfverse: a
upadeśena
vartāmi
nānuśāsmīha
kaṃ
cana
upadeśena
vartāmi
na
_anuśāsmi
_iha
kaṃcana
/
Halfverse: c
lakṣaṇaṃ
tasya
vakṣye
'haṃ
tat
svayaṃ
pravimr̥śyatām
lakṣaṇaṃ
tasya
vakṣye
_ahaṃ
tat
svayaṃ
pravimr̥śyatām
/60/
Verse: 61
Halfverse: a
piṅgalā
kuraraḥ
sarpaḥ
sāraṅgānveṣaṇaṃ
vane
piṅgalā
kuraraḥ
sarpaḥ
sāraṅga
_anveṣaṇaṃ
vane
/
Halfverse: c
iṣukāraḥ
kumārī
ca
sa
ete
guravo
mama
iṣu-kāraḥ
kumārī
ca
sa\
ete
guravo
mama
/61/
(E)61
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.