TITUS
Mahabharata
Part No. 1500
Previous part

Chapter: 172 
Adhyāya 172


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
kena vr̥ttena vr̥ttajña   vītaśokaś caren mahīm
   
kena vr̥ttena vr̥ttajña   vīta-śokaś caren mahīm /
Halfverse: c    
kiṃ ca kurvan naro loke   prāpnoti paramāṃ gatim
   
kiṃ ca kurvan naro loke   prāpnoti paramāṃ gatim /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
prahrādasya ca saṃvādaṃ   muner ājagarasya ca
   
prahrādasya ca saṃvādaṃ   muner ājagarasya ca /2/

Verse: 3 
Halfverse: a    
carantaṃ brāhmaṇaṃ kaṃ cit   kalya cittam anāmayam
   
carantaṃ brāhmaṇaṃ kaṃcit   kalya cittam anāmayam /
Halfverse: c    
papraccʰa rājan prahrādo   buddʰimān prājñasaṃmataḥ
   
papraccʰa rājan prahrādo   buddʰimān prājña-saṃmataḥ /3/

Verse: 4 
Halfverse: a    
svastʰaḥ śakto mr̥dur dānto   nirvivitso 'nasūyakaḥ
   
svastʰaḥ śakto mr̥dur dānto   nirvivitso_anasūyakaḥ /
Halfverse: c    
suvāgbahumato loke   prājñaś carasi bālavat {!}
   
suvāg-bahumato loke   prājñaś carasi bālavat /4/ {!}

Verse: 5 
Halfverse: a    
naiva prārtʰayase lābʰaṃ   nālābʰeṣv anuśocasi
   
na_eva prārtʰayase lābʰaṃ   na_alābʰeṣv anuśocasi /
Halfverse: c    
nityatr̥pta iva brahman   na kiṃ cid avamanyase
   
nitya-tr̥pta\ iva brahman   na kiṃcid avamanyase /5/

Verse: 6 
Halfverse: a    
srotasā hriyamāṇāsu   prajāsv avimanā iva
   
srotasā hriyamāṇāsu   prajāsv avimanā\ iva /
Halfverse: c    
dʰarmakāmārtʰa kāryeṣu   kūtastʰa iva lakṣyase
   
dʰarma-kāma_artʰa kāryeṣu   kūtastʰa\ iva lakṣyase /6/

Verse: 7 
Halfverse: a    
nānutiṣṭʰasi dʰarmārdʰau   na kāme cāpi vartase
   
na_anutiṣṭʰasi dʰarma_ardʰau   na kāme ca_api vartase /
Halfverse: c    
indriyārtʰān anādr̥tya   muktaś carasi sākṣivat
   
indriya_artʰān anādr̥tya   muktaś carasi sākṣivat /7/

Verse: 8 
Halfverse: a    
nu prajñā śrutaṃ kiṃ   vr̥ttir nu te mune
   
nu prajñā śrutaṃ kiṃ   vr̥ttir nu te mune /
Halfverse: c    
kṣipram ācakṣva me brahmañ   śreyo yad iha manyase
   
kṣipram ācakṣva me brahman   śreyo yad iha manyase /8/

Verse: 9 
Halfverse: a    
anuyuktaḥ sa medʰāvī   lokadʰarmavidʰānavit
   
anuyuktaḥ sa medʰāvī   loka-dʰarma-vidʰānavit /
Halfverse: c    
uvāca ślakṣṇayā vācā   prahrādam anapārtʰayā
   
uvāca ślakṣṇayā vācā   prahrādam anapārtʰayā /9/

Verse: 10 
Halfverse: a    
paśyan prahrāda bʰūtānām   utpattim animittataḥ
   
paśyan prahrāda bʰūtānām   utpattim animittataḥ /
Halfverse: c    
hrāsaṃ vr̥ddʰiṃ vināśaṃ ca   na prahr̥ṣye na ca vyatʰe
   
hrāsaṃ vr̥ddʰiṃ vināśaṃ ca   na prahr̥ṣye na ca vyatʰe /10/

Verse: 11 
Halfverse: a    
svabʰāvād eva saṃdr̥śya   vartamānāḥ pravr̥ttayaḥ
   
svabʰāvād eva saṃdr̥śya   vartamānāḥ pravr̥ttayaḥ /
Halfverse: c    
svabʰāvaniratāḥ sarvāḥ   paritapye na kena cit
   
svabʰāva-niratāḥ sarvāḥ   paritapye na kenacit /11/

Verse: 12 
Halfverse: a    
paśyan prahrāda saṃyogān   viprayoga parāyanān
   
paśyan prahrāda saṃyogān   viprayoga parāyanān /
Halfverse: c    
saṃcayāṃś ca vināśāntān   na kva cid vidadʰe manaḥ {!}
   
saṃcayāṃś ca vināśāntān   na kvacid vidadʰe manaḥ /12/ {!}

Verse: 13 
Halfverse: a    
antavanti ca bʰūtāni   guṇayuktāni paśyataḥ
   
antavanti ca bʰūtāni   guṇa-yuktāni paśyataḥ / ???
Halfverse: c    
utpattinidʰanajñasya   kiṃ kāryam avaśiṣyate
   
utpatti-nidʰanajñasya   kiṃ kāryam avaśiṣyate /13/ ???

Verse: 14 
Halfverse: a    
jalajānām api hy antaṃ   paryāyenopalakṣaye
   
jalajānām api hy antaṃ   paryāyena_upalakṣaye /
Halfverse: c    
mahatām api kāyānāṃ   sūkṣmāṇāṃ ca mahodadʰau
   
mahatām api kāyānāṃ   sūkṣmāṇāṃ ca mahā_udadʰau /14/

Verse: 15 
Halfverse: a    
jaṅgama stʰāvarāṇāṃ ca   bʰūtānām asurādʰipa
   
jaṅgama stʰāvarāṇāṃ ca   bʰūtānām asura_adʰipa /
Halfverse: c    
pārtʰivānām api vyaktaṃ   mr̥tyuṃ paśyāmi sarvaśaḥ
   
pārtʰivānām api vyaktaṃ   mr̥tyuṃ paśyāmi sarvaśaḥ /15/

Verse: 16 
Halfverse: a    
antarikṣacarāṇāṃ ca   dānavottama pakṣiṇām
   
antarikṣa-carāṇāṃ ca   dānava_uttama pakṣiṇām /
Halfverse: c    
uttiṣṭʰati yatʰākālaṃ   mr̥tyur balavatām api
   
uttiṣṭʰati yatʰā-kālaṃ   mr̥tyur balavatām api /16/

Verse: 17 
Halfverse: a    
divi saṃśaramāṇāni   hrasvāni ca mahānti ca
   
divi saṃśaramāṇāni   hrasvāni ca mahānti ca /
Halfverse: c    
jyotīṃsi ca yatʰākālaṃ   patamānāni lakṣaye
   
jyotīṃsi ca yatʰā-kālaṃ   patamānāni lakṣaye /17/

Verse: 18 
Halfverse: a    
iti bʰūtāni saṃpaśyann   anuṣaktāni mr̥tyunā {!}
   
iti bʰūtāni saṃpaśyann   anuṣaktāni mr̥tyunā / {!}
Halfverse: c    
sarvasāmānyato vidvān   kr̥takr̥tyaḥ sukʰaṃ svape
   
sarva-sāmānyato vidvān   kr̥ta-kr̥tyaḥ sukʰaṃ svape /18/

Verse: 19 
Halfverse: a    
sumahāntam api grāsaṃ   grase labdʰaṃ yadr̥ccʰayā
   
sumahāntam api grāsaṃ   grase labdʰaṃ yadr̥ccʰayā /
Halfverse: c    
śaye punar abʰuñjāno   divasāni bahūny api
   
śaye punar abʰuñjāno   divasāni bahūny api /19/

Verse: 20 
Halfverse: a    
āsravaty api mām annaṃ   punar bahuguṇaṃ bahu
   
āsravaty api mām annaṃ   punar bahu-guṇaṃ bahu /
Halfverse: c    
punar alpaguṇaṃ stokaṃ   punar naivopapadyate
   
punar alpa-guṇaṃ stokaṃ   punar na_eva_upapadyate /20/

Verse: 21 
Halfverse: a    
kanān kadā cit kʰādāmi   pinyākam api ca grase
   
kanān kadācit kʰādāmi   pinyākam api ca grase /
Halfverse: c    
bʰakṣaye śālimāṃsāni   bʰakṣāṃś cocāvacān punaḥ
   
bʰakṣaye śāli-māṃsāni   bʰakṣāṃś ca_ucā_avacān punaḥ /21/

Verse: 22 
Halfverse: a    
śaye kadā cit paryaṅke   bʰūmāv api punaḥ śaye
   
śaye kadācit paryaṅke   bʰūmāv api punaḥ śaye /
Halfverse: c    
prāsāde 'pi ca me śayyā   kadā cid upapadyate
   
prāsāde_api ca me śayyā   kadācit upapadyate /22/

Verse: 23 
Halfverse: a    
dʰārayāmi ca cīrāṇi   śānīṃ kṣaumājināni ca
   
dʰārayāmi ca cīrāṇi   śānīṃ kṣauma_ajināni ca /
Halfverse: c    
mahārhāṇi ca vāsāṃsi   dʰārayāmy aham ekadā
   
mahā_arhāṇi ca vāsāṃsi   dʰārayāmy aham ekadā /23/

Verse: 24 
Halfverse: a    
na saṃnipatitaṃ dʰarmyam   upabʰogaṃ yadr̥ccʰayā
   
na saṃnipatitaṃ dʰarmyam   upabʰogaṃ yadr̥ccʰayā /
Halfverse: c    
pratyācakṣe na cāpy enam   anurudʰye sudurlabʰam
   
pratyācakṣe na ca_apy enam   anurudʰye sudurlabʰam /24/


Verse: 25 
Halfverse: a    
acalam anidʰanaṃ śivaṃ viśokaṃ; śucim atulaṃ viduṣāṃ mate niviṣṭam {!}
   
acalam anidʰanaṃ śivaṃ viśokaṃ   śucim atulaṃ viduṣāṃ mate niviṣṭam / {!}
Halfverse: c    
anabʰimatam asevitaṃ ca mūḍʰair; vratam idam ājagaraṃ śuciś carāmi
   
anabʰimatam asevitaṃ ca mūḍʰair   vratam idam ājagaraṃ śuciś carāmi /25/

Verse: 26 
Halfverse: a    
acalita matir acyutaḥ svadʰarmāt; parimita saṃsaraṇaḥ parāvarajñaḥ
   
acalita matir acyutaḥ sva-dʰarmāt   parimita saṃsaraṇaḥ para_avarajñaḥ /
Halfverse: c    
vigatabʰayakaṣāyalobʰamoho; vratam idam ājagaraṃ śuciś carāmi
   
vigata-bʰaya-kaṣāya-lobʰa-moho   vratam idam ājagaraṃ śuciś carāmi /26/

Verse: 27 
Halfverse: a    
aniyata pʰalabʰakṣya bʰojyapeyaṃ; vidʰiparināma vibʰaktadeśakālam
   
aniyata pʰala-bʰakṣya bʰojya-peyaṃ   vidʰi-parināma vibʰakta-deśa-kālam /
Halfverse: c    
hr̥dayasukʰam asevitaṃ kadaryair; vratam idam ājagaraṃ śuciś carāmi
   
hr̥daya-sukʰam asevitaṃ kadaryair   vratam idam ājagaraṃ śuciś carāmi /27/

Verse: 28 
Halfverse: a    
idam idam iti tr̥ṣṇayābʰibʰūtaṃ; janam anavāptadʰanaṃ viṣīda mānam
   
idam idam iti tr̥ṣṇayā_abʰibʰūtaṃ   janam anavāptadʰanaṃ viṣīda mānam /
Halfverse: c    
nipunam anuniśāmya tattvabuddʰyā; vratam idam ājagaraṃ śuciś carāmi
   
nipunam anuniśāmya tattva-buddʰyā   vratam idam ājagaraṃ śuciś carāmi /28/

Verse: 29 
Halfverse: a    
bahuvidʰam anudr̥śya cārtʰahetoḥ; kr̥paṇam ihāryam anāryam āśrayantam
   
bahu-vidʰam anudr̥śya ca_artʰa-hetoḥ   kr̥paṇam iha_āryam anāryam āśrayantam /
Halfverse: c    
upaśama rucir ātmavān praśānto; vratam idam ājagaraṃ śuciś carāmi
   
upaśama rucir ātmavān praśānto   vratam idam ājagaraṃ śuciś carāmi /29/

Verse: 30 
Halfverse: a    
sukʰam asukʰam anartʰam artʰalābʰaṃ; ratim aratiṃ maraṇaṃ ca jīvitaṃ ca
   
sukʰam asukʰam anartʰam artʰa-lābʰaṃ   ratim aratiṃ maraṇaṃ ca jīvitaṃ ca /
Halfverse: c    
vidʰiniyatam avekṣya tattvato 'haṃ; vratam idam ājagaraṃ śuciś carāmi
   
vidʰi-niyatam avekṣya tattvato_ahaṃ   vratam idam ājagaraṃ śuciś carāmi /30/

Verse: 31 
Halfverse: a    
apagata bʰayarāgamohadarpo; dʰr̥timatibuddʰisamanvitaḥ praśāntaḥ
   
apagata bʰaya-rāga-moha-darpo   dʰr̥ti-mati-buddʰi-samanvitaḥ praśāntaḥ /
Halfverse: c    
upagata pʰalabʰogino niśāmya; vratam idam ājagaraṃ śuciś carāmi
   
upagata pʰala-bʰogino niśāmya   vratam idam ājagaraṃ śuciś carāmi /31/

Verse: 32 
Halfverse: a    
aniyata śayanāsanaḥ prakr̥tyā; damaniyama vratasatyaśaucayuktaḥ
   
aniyata śayana_āsanaḥ prakr̥tyā   dama-niyama vrata-satya-śauca-yuktaḥ /
Halfverse: c    
apagata pʰalasaṃcayaḥ prahr̥ṣṭo; vratam idam ājagaraṃ śuciś carāmi
   
apagata pʰala-saṃcayaḥ prahr̥ṣṭo   vratam idam ājagaraṃ śuciś carāmi /32/

Verse: 33 
Halfverse: a    
abʰigatam asukʰārtʰam īhanārtʰair; upagata buddʰir avekṣya cātmasaṃstʰaḥ
   
abʰigatam asukʰa_artʰam īhana_artʰair   upagata buddʰir avekṣya ca_ātma-saṃstʰaḥ /
Halfverse: c    
tr̥ṣitam aniyataṃ mano niyantuṃ; vratam idam ājagaraṃ śuciś carāmi
   
tr̥ṣitam aniyataṃ mano niyantuṃ   vratam idam ājagaraṃ śuciś carāmi /33/

Verse: 34 
Halfverse: a    
na hr̥dayam anurudʰyate mano ; priya sukʰadurlabʰatām anityatāṃ ca
   
na hr̥dayam anurudʰyate mano    priya sukʰa-durlabʰatām anityatāṃ ca /
Halfverse: c    
tad ubʰayam upalakṣayann ivāhaṃ; vratam idam ājagaraṃ śuciś carāmi
   
tad ubʰayam upalakṣayann iva_ahaṃ   vratam idam ājagaraṃ śuciś carāmi /34/

Verse: 35 
Halfverse: a    
bahu katʰitam idaṃ hi buddʰimadbʰiḥ; kavibʰir abʰipratʰayadbʰir ātmakīrtim
   
bahu katʰitam idaṃ hi buddʰimadbʰiḥ   kavibʰir abʰipratʰayadbʰir ātma-kīrtim /
Halfverse: c    
idam idam iti tatra tatra tat tat; svaparamatair gahanaṃ pratarkayadbʰiḥ
   
idam idam iti tatra tatra tat tat   sva-para-matair gahanaṃ pratarkayadbʰiḥ /35/

Verse: 36 
Halfverse: a    
tad aham anuniśāmya viprayātaṃ; pr̥tʰag abʰipannam ihābudʰair manuṣyaiḥ
   
tad aham anuniśāmya viprayātaṃ   pr̥tʰag abʰipannam iha_abudʰair manuṣyaiḥ /
Halfverse: c    
anavasitam ananta doṣapāraṃ; nr̥ṣu viharāmi vinītaroṣatr̥ṣṇaḥ
   
anavasitam ananta doṣa-pāraṃ   nr̥ṣu viharāmi vinīta-roṣa-tr̥ṣṇaḥ /36/

Verse: 37 
{Bʰīṣma uvāca}
Halfverse: a    
ajagara caritaṃ vrataṃ mahātmā; yeha naro 'nucared vinītarāgaḥ
   
ajagara caritaṃ vrataṃ mahā_ātmā   ya_iha naro_anucared vinīta-rāgaḥ /
Halfverse: c    
apagata bʰayamanyulobʰa mohaḥ; sa kʰalu sukʰī vihared imaṃ vihāram
   
apagata bʰaya-manyu-lobʰa mohaḥ   sa kʰalu sukʰī vihared imaṃ vihāram /37/ (E)37


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.