TITUS
Mahabharata
Part No. 1500
Chapter: 172
Adhyāya
172
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kena
vr̥ttena
vr̥ttajña
vītaśokaś
caren
mahīm
kena
vr̥ttena
vr̥ttajña
vīta-śokaś
caren
mahīm
/
Halfverse: c
kiṃ
ca
kurvan
naro
loke
prāpnoti
paramāṃ
gatim
kiṃ
ca
kurvan
naro
loke
prāpnoti
paramāṃ
gatim
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
prahrādasya
ca
saṃvādaṃ
muner
ājagarasya
ca
prahrādasya
ca
saṃvādaṃ
muner
ājagarasya
ca
/2/
Verse: 3
Halfverse: a
carantaṃ
brāhmaṇaṃ
kaṃ
cit
kalya
cittam
anāmayam
carantaṃ
brāhmaṇaṃ
kaṃcit
kalya
cittam
anāmayam
/
Halfverse: c
papraccʰa
rājan
prahrādo
buddʰimān
prājñasaṃmataḥ
papraccʰa
rājan
prahrādo
buddʰimān
prājña-saṃmataḥ
/3/
Verse: 4
Halfverse: a
svastʰaḥ
śakto
mr̥dur
dānto
nirvivitso
'nasūyakaḥ
svastʰaḥ
śakto
mr̥dur
dānto
nirvivitso
_anasūyakaḥ
/
Halfverse: c
suvāgbahumato
loke
prājñaś
carasi
bālavat
{!}
suvāg-bahumato
loke
prājñaś
carasi
bālavat
/4/
{!}
Verse: 5
Halfverse: a
naiva
prārtʰayase
lābʰaṃ
nālābʰeṣv
anuśocasi
na
_eva
prārtʰayase
lābʰaṃ
na
_alābʰeṣv
anuśocasi
/
Halfverse: c
nityatr̥pta
iva
brahman
na
kiṃ
cid
avamanyase
nitya-tr̥pta\
iva
brahman
na
kiṃcid
avamanyase
/5/
Verse: 6
Halfverse: a
srotasā
hriyamāṇāsu
prajāsv
avimanā
iva
srotasā
hriyamāṇāsu
prajāsv
avimanā\
iva
/
Halfverse: c
dʰarmakāmārtʰa
kāryeṣu
kūtastʰa
iva
lakṣyase
dʰarma-kāma
_artʰa
kāryeṣu
kūtastʰa\
iva
lakṣyase
/6/
Verse: 7
Halfverse: a
nānutiṣṭʰasi
dʰarmārdʰau
na
kāme
cāpi
vartase
na
_anutiṣṭʰasi
dʰarma
_ardʰau
na
kāme
ca
_api
vartase
/
Halfverse: c
indriyārtʰān
anādr̥tya
muktaś
carasi
sākṣivat
indriya
_artʰān
anādr̥tya
muktaś
carasi
sākṣivat
/7/
Verse: 8
Halfverse: a
kā
nu
prajñā
śrutaṃ
vā
kiṃ
vr̥ttir
vā
kā
nu
te
mune
kā
nu
prajñā
śrutaṃ
vā
kiṃ
vr̥ttir
vā
kā
nu
te
mune
/
Halfverse: c
kṣipram
ācakṣva
me
brahmañ
śreyo
yad
iha
manyase
kṣipram
ācakṣva
me
brahman
śreyo
yad
iha
manyase
/8/
Verse: 9
Halfverse: a
anuyuktaḥ
sa
medʰāvī
lokadʰarmavidʰānavit
anuyuktaḥ
sa
medʰāvī
loka-dʰarma-vidʰānavit
/
Halfverse: c
uvāca
ślakṣṇayā
vācā
prahrādam
anapārtʰayā
uvāca
ślakṣṇayā
vācā
prahrādam
anapārtʰayā
/9/
Verse: 10
Halfverse: a
paśyan
prahrāda
bʰūtānām
utpattim
animittataḥ
paśyan
prahrāda
bʰūtānām
utpattim
animittataḥ
/
Halfverse: c
hrāsaṃ
vr̥ddʰiṃ
vināśaṃ
ca
na
prahr̥ṣye
na
ca
vyatʰe
hrāsaṃ
vr̥ddʰiṃ
vināśaṃ
ca
na
prahr̥ṣye
na
ca
vyatʰe
/10/
Verse: 11
Halfverse: a
svabʰāvād
eva
saṃdr̥śya
vartamānāḥ
pravr̥ttayaḥ
svabʰāvād
eva
saṃdr̥śya
vartamānāḥ
pravr̥ttayaḥ
/
Halfverse: c
svabʰāvaniratāḥ
sarvāḥ
paritapye
na
kena
cit
svabʰāva-niratāḥ
sarvāḥ
paritapye
na
kenacit
/11/
Verse: 12
Halfverse: a
paśyan
prahrāda
saṃyogān
viprayoga
parāyanān
paśyan
prahrāda
saṃyogān
viprayoga
parāyanān
/
Halfverse: c
saṃcayāṃś
ca
vināśāntān
na
kva
cid
vidadʰe
manaḥ
{!}
saṃcayāṃś
ca
vināśāntān
na
kvacid
vidadʰe
manaḥ
/12/
{!}
Verse: 13
Halfverse: a
antavanti
ca
bʰūtāni
guṇayuktāni
paśyataḥ
antavanti
ca
bʰūtāni
guṇa-yuktāni
paśyataḥ
/
???
Halfverse: c
utpattinidʰanajñasya
kiṃ
kāryam
avaśiṣyate
utpatti-nidʰanajñasya
kiṃ
kāryam
avaśiṣyate
/13/
???
Verse: 14
Halfverse: a
jalajānām
api
hy
antaṃ
paryāyenopalakṣaye
jalajānām
api
hy
antaṃ
paryāyena
_upalakṣaye
/
Halfverse: c
mahatām
api
kāyānāṃ
sūkṣmāṇāṃ
ca
mahodadʰau
mahatām
api
kāyānāṃ
sūkṣmāṇāṃ
ca
mahā
_udadʰau
/14/
Verse: 15
Halfverse: a
jaṅgama
stʰāvarāṇāṃ
ca
bʰūtānām
asurādʰipa
jaṅgama
stʰāvarāṇāṃ
ca
bʰūtānām
asura
_adʰipa
/
Halfverse: c
pārtʰivānām
api
vyaktaṃ
mr̥tyuṃ
paśyāmi
sarvaśaḥ
pārtʰivānām
api
vyaktaṃ
mr̥tyuṃ
paśyāmi
sarvaśaḥ
/15/
Verse: 16
Halfverse: a
antarikṣacarāṇāṃ
ca
dānavottama
pakṣiṇām
antarikṣa-carāṇāṃ
ca
dānava
_uttama
pakṣiṇām
/
Halfverse: c
uttiṣṭʰati
yatʰākālaṃ
mr̥tyur
balavatām
api
uttiṣṭʰati
yatʰā-kālaṃ
mr̥tyur
balavatām
api
/16/
Verse: 17
Halfverse: a
divi
saṃśaramāṇāni
hrasvāni
ca
mahānti
ca
divi
saṃśaramāṇāni
hrasvāni
ca
mahānti
ca
/
Halfverse: c
jyotīṃsi
ca
yatʰākālaṃ
patamānāni
lakṣaye
jyotīṃsi
ca
yatʰā-kālaṃ
patamānāni
lakṣaye
/17/
Verse: 18
Halfverse: a
iti
bʰūtāni
saṃpaśyann
anuṣaktāni
mr̥tyunā
{!}
iti
bʰūtāni
saṃpaśyann
anuṣaktāni
mr̥tyunā
/
{!}
Halfverse: c
sarvasāmānyato
vidvān
kr̥takr̥tyaḥ
sukʰaṃ
svape
sarva-sāmānyato
vidvān
kr̥ta-kr̥tyaḥ
sukʰaṃ
svape
/18/
Verse: 19
Halfverse: a
sumahāntam
api
grāsaṃ
grase
labdʰaṃ
yadr̥ccʰayā
sumahāntam
api
grāsaṃ
grase
labdʰaṃ
yadr̥ccʰayā
/
Halfverse: c
śaye
punar
abʰuñjāno
divasāni
bahūny
api
śaye
punar
abʰuñjāno
divasāni
bahūny
api
/19/
Verse: 20
Halfverse: a
āsravaty
api
mām
annaṃ
punar
bahuguṇaṃ
bahu
āsravaty
api
mām
annaṃ
punar
bahu-guṇaṃ
bahu
/
Halfverse: c
punar
alpaguṇaṃ
stokaṃ
punar
naivopapadyate
punar
alpa-guṇaṃ
stokaṃ
punar
na
_eva
_upapadyate
/20/
Verse: 21
Halfverse: a
kanān
kadā
cit
kʰādāmi
pinyākam
api
ca
grase
kanān
kadācit
kʰādāmi
pinyākam
api
ca
grase
/
Halfverse: c
bʰakṣaye
śālimāṃsāni
bʰakṣāṃś
cocāvacān
punaḥ
bʰakṣaye
śāli-māṃsāni
bʰakṣāṃś
ca
_ucā
_avacān
punaḥ
/21/
Verse: 22
Halfverse: a
śaye
kadā
cit
paryaṅke
bʰūmāv
api
punaḥ
śaye
śaye
kadācit
paryaṅke
bʰūmāv
api
punaḥ
śaye
/
Halfverse: c
prāsāde
'pi
ca
me
śayyā
kadā
cid
upapadyate
prāsāde
_api
ca
me
śayyā
kadācit
upapadyate
/22/
Verse: 23
Halfverse: a
dʰārayāmi
ca
cīrāṇi
śānīṃ
kṣaumājināni
ca
dʰārayāmi
ca
cīrāṇi
śānīṃ
kṣauma
_ajināni
ca
/
Halfverse: c
mahārhāṇi
ca
vāsāṃsi
dʰārayāmy
aham
ekadā
mahā
_arhāṇi
ca
vāsāṃsi
dʰārayāmy
aham
ekadā
/23/
Verse: 24
Halfverse: a
na
saṃnipatitaṃ
dʰarmyam
upabʰogaṃ
yadr̥ccʰayā
na
saṃnipatitaṃ
dʰarmyam
upabʰogaṃ
yadr̥ccʰayā
/
Halfverse: c
pratyācakṣe
na
cāpy
enam
anurudʰye
sudurlabʰam
pratyācakṣe
na
ca
_apy
enam
anurudʰye
sudurlabʰam
/24/
Verse: 25
Halfverse: a
acalam
anidʰanaṃ
śivaṃ
viśokaṃ
;
śucim
atulaṃ
viduṣāṃ
mate
niviṣṭam
{!}
acalam
anidʰanaṃ
śivaṃ
viśokaṃ
śucim
atulaṃ
viduṣāṃ
mate
niviṣṭam
/
{!}
Halfverse: c
anabʰimatam
asevitaṃ
ca
mūḍʰair
;
vratam
idam
ājagaraṃ
śuciś
carāmi
anabʰimatam
asevitaṃ
ca
mūḍʰair
vratam
idam
ājagaraṃ
śuciś
carāmi
/25/
Verse: 26
Halfverse: a
acalita
matir
acyutaḥ
svadʰarmāt
;
parimita
saṃsaraṇaḥ
parāvarajñaḥ
acalita
matir
acyutaḥ
sva-dʰarmāt
parimita
saṃsaraṇaḥ
para
_avarajñaḥ
/
Halfverse: c
vigatabʰayakaṣāyalobʰamoho
;
vratam
idam
ājagaraṃ
śuciś
carāmi
vigata-bʰaya-kaṣāya-lobʰa-moho
vratam
idam
ājagaraṃ
śuciś
carāmi
/26/
Verse: 27
Halfverse: a
aniyata
pʰalabʰakṣya
bʰojyapeyaṃ
;
vidʰiparināma
vibʰaktadeśakālam
aniyata
pʰala-bʰakṣya
bʰojya-peyaṃ
vidʰi-parināma
vibʰakta-deśa-kālam
/
Halfverse: c
hr̥dayasukʰam
asevitaṃ
kadaryair
;
vratam
idam
ājagaraṃ
śuciś
carāmi
hr̥daya-sukʰam
asevitaṃ
kadaryair
vratam
idam
ājagaraṃ
śuciś
carāmi
/27/
Verse: 28
Halfverse: a
idam
idam
iti
tr̥ṣṇayābʰibʰūtaṃ
;
janam
anavāptadʰanaṃ
viṣīda
mānam
idam
idam
iti
tr̥ṣṇayā
_abʰibʰūtaṃ
janam
anavāptadʰanaṃ
viṣīda
mānam
/
Halfverse: c
nipunam
anuniśāmya
tattvabuddʰyā
;
vratam
idam
ājagaraṃ
śuciś
carāmi
nipunam
anuniśāmya
tattva-buddʰyā
vratam
idam
ājagaraṃ
śuciś
carāmi
/28/
Verse: 29
Halfverse: a
bahuvidʰam
anudr̥śya
cārtʰahetoḥ
;
kr̥paṇam
ihāryam
anāryam
āśrayantam
bahu-vidʰam
anudr̥śya
ca
_artʰa-hetoḥ
kr̥paṇam
iha
_āryam
anāryam
āśrayantam
/
Halfverse: c
upaśama
rucir
ātmavān
praśānto
;
vratam
idam
ājagaraṃ
śuciś
carāmi
upaśama
rucir
ātmavān
praśānto
vratam
idam
ājagaraṃ
śuciś
carāmi
/29/
Verse: 30
Halfverse: a
sukʰam
asukʰam
anartʰam
artʰalābʰaṃ
;
ratim
aratiṃ
maraṇaṃ
ca
jīvitaṃ
ca
sukʰam
asukʰam
anartʰam
artʰa-lābʰaṃ
ratim
aratiṃ
maraṇaṃ
ca
jīvitaṃ
ca
/
Halfverse: c
vidʰiniyatam
avekṣya
tattvato
'haṃ
;
vratam
idam
ājagaraṃ
śuciś
carāmi
vidʰi-niyatam
avekṣya
tattvato
_ahaṃ
vratam
idam
ājagaraṃ
śuciś
carāmi
/30/
Verse: 31
Halfverse: a
apagata
bʰayarāgamohadarpo
;
dʰr̥timatibuddʰisamanvitaḥ
praśāntaḥ
apagata
bʰaya-rāga-moha-darpo
dʰr̥ti-mati-buddʰi-samanvitaḥ
praśāntaḥ
/
Halfverse: c
upagata
pʰalabʰogino
niśāmya
;
vratam
idam
ājagaraṃ
śuciś
carāmi
upagata
pʰala-bʰogino
niśāmya
vratam
idam
ājagaraṃ
śuciś
carāmi
/31/
Verse: 32
Halfverse: a
aniyata
śayanāsanaḥ
prakr̥tyā
;
damaniyama
vratasatyaśaucayuktaḥ
aniyata
śayana
_āsanaḥ
prakr̥tyā
dama-niyama
vrata-satya-śauca-yuktaḥ
/
Halfverse: c
apagata
pʰalasaṃcayaḥ
prahr̥ṣṭo
;
vratam
idam
ājagaraṃ
śuciś
carāmi
apagata
pʰala-saṃcayaḥ
prahr̥ṣṭo
vratam
idam
ājagaraṃ
śuciś
carāmi
/32/
Verse: 33
Halfverse: a
abʰigatam
asukʰārtʰam
īhanārtʰair
;
upagata
buddʰir
avekṣya
cātmasaṃstʰaḥ
abʰigatam
asukʰa
_artʰam
īhana
_artʰair
upagata
buddʰir
avekṣya
ca
_ātma-saṃstʰaḥ
/
Halfverse: c
tr̥ṣitam
aniyataṃ
mano
niyantuṃ
;
vratam
idam
ājagaraṃ
śuciś
carāmi
tr̥ṣitam
aniyataṃ
mano
niyantuṃ
vratam
idam
ājagaraṃ
śuciś
carāmi
/33/
Verse: 34
Halfverse: a
na
hr̥dayam
anurudʰyate
mano
vā
;
priya
sukʰadurlabʰatām
anityatāṃ
ca
na
hr̥dayam
anurudʰyate
mano
vā
priya
sukʰa-durlabʰatām
anityatāṃ
ca
/
Halfverse: c
tad
ubʰayam
upalakṣayann
ivāhaṃ
;
vratam
idam
ājagaraṃ
śuciś
carāmi
tad
ubʰayam
upalakṣayann
iva
_ahaṃ
vratam
idam
ājagaraṃ
śuciś
carāmi
/34/
Verse: 35
Halfverse: a
bahu
katʰitam
idaṃ
hi
buddʰimadbʰiḥ
;
kavibʰir
abʰipratʰayadbʰir
ātmakīrtim
bahu
katʰitam
idaṃ
hi
buddʰimadbʰiḥ
kavibʰir
abʰipratʰayadbʰir
ātma-kīrtim
/
Halfverse: c
idam
idam
iti
tatra
tatra
tat
tat
;
svaparamatair
gahanaṃ
pratarkayadbʰiḥ
idam
idam
iti
tatra
tatra
tat
tat
sva-para-matair
gahanaṃ
pratarkayadbʰiḥ
/35/
Verse: 36
Halfverse: a
tad
aham
anuniśāmya
viprayātaṃ
;
pr̥tʰag
abʰipannam
ihābudʰair
manuṣyaiḥ
tad
aham
anuniśāmya
viprayātaṃ
pr̥tʰag
abʰipannam
iha
_abudʰair
manuṣyaiḥ
/
Halfverse: c
anavasitam
ananta
doṣapāraṃ
;
nr̥ṣu
viharāmi
vinītaroṣatr̥ṣṇaḥ
anavasitam
ananta
doṣa-pāraṃ
nr̥ṣu
viharāmi
vinīta-roṣa-tr̥ṣṇaḥ
/36/
Verse: 37
{Bʰīṣma
uvāca}
Halfverse: a
ajagara
caritaṃ
vrataṃ
mahātmā
;
yeha
naro
'nucared
vinītarāgaḥ
ajagara
caritaṃ
vrataṃ
mahā
_ātmā
ya
_iha
naro
_anucared
vinīta-rāgaḥ
/
Halfverse: c
apagata
bʰayamanyulobʰa
mohaḥ
;
sa
kʰalu
sukʰī
vihared
imaṃ
vihāram
apagata
bʰaya-manyu-lobʰa
mohaḥ
sa
kʰalu
sukʰī
vihared
imaṃ
vihāram
/37/
(E)37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.