TITUS
Mahabharata
Part No. 1501
Previous part

Chapter: 173 
Adhyāya 173


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
bāndʰavāḥ karma vittaṃ    prajñā veha pitāmaha
   
bāndʰavāḥ karma vittaṃ    prajñā _iha pitāmaha /
Halfverse: c    
narasya pratiṣṭʰā syād   etat pr̥ṣṭʰo vadasva me
   
narasya pratiṣṭʰā syād   etat pr̥ṣṭʰo vadasva me /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
prajñā pratiṣṭʰā bʰūtānāṃ   prajñā lābʰaḥ paro mataḥ
   
prajñā pratiṣṭʰā bʰūtānāṃ   prajñā lābʰaḥ paro mataḥ /
Halfverse: c    
prajñā niḥśreyasī loke   prajñā svargo mataḥ satām
   
prajñā niḥśreyasī loke   prajñā svargo mataḥ satām /2/

Verse: 3 
Halfverse: a    
prajñayā prāpitārtʰo hi   balir aiśvaryasaṃkṣaye
   
prajñayā prāpita_artʰo hi   balir aiśvarya-saṃkṣaye /
Halfverse: c    
prahrādo namucir maṅkis   tasyāḥ kiṃ vidyate param
   
prahrādo namucir maṅkis   tasyāḥ kiṃ vidyate param /3/

Verse: 4 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
indra kāśyapa saṃvādaṃ   tan nibodʰa yudʰiṣṭʰira
   
indra kāśyapa saṃvādaṃ   tat nibodʰa yudʰiṣṭʰira /4/

Verse: 5 
Halfverse: a    
vaiśyaḥ kaś cid r̥ṣiṃ tāta   kāśyapaṃ saṃśitavratam
   
vaiśyaḥ kaścid r̥ṣiṃ tāta   kāśyapaṃ saṃśita-vratam /
Halfverse: c    
ratʰena pātayām āsa   śrīmān dr̥ptas tapasvinam
   
ratʰena pātayām āsa   śrīmān dr̥ptas tapasvinam /5/

Verse: 6 
Halfverse: a    
ārtaḥ sa patitaḥ kruddʰas   tyaktvātmānam atʰābravīt
   
ārtaḥ sa patitaḥ kruddʰas   tyaktvā_ātmānam atʰa_abravīt /
Halfverse: c    
mariṣyāmy adʰanasyeha   jīvitārtʰo na vidyate
   
mariṣyāmy adʰanasya_iha   jīvita_artʰo na vidyate /6/

Verse: 7 
Halfverse: a    
tatʰā mumūrṣam āsīnam   akūjantam acetasam
   
tatʰā mumūrṣam āsīnam   akūjantam acetasam /
Halfverse: c    
indraḥ sr̥gālarūpeṇa   babʰāse kruddʰa mānasam
   
indraḥ sr̥gāla-rūpeṇa   babʰāse kruddʰa mānasam /7/

Verse: 8 
Halfverse: a    
manuṣyayonim iccʰanti   sarvabʰūtāni sarvaśaḥ
   
manuṣya-yonim iccʰanti   sarva-bʰūtāni sarvaśaḥ /
Halfverse: c    
manuṣyatve ca vipratvaṃ   sarva evābʰinandati
   
manuṣyatve ca vipratvaṃ   sarva\ eva_abʰinandati /8/

Verse: 9 
Halfverse: a    
manuṣyo brāhmaṇaś cāpi   śrotriyaś cāsi kāśyapa
   
manuṣyo brāhmaṇaś ca_api   śrotriyaś ca_asi kāśyapa /
Halfverse: c    
sudurlabʰam avāpyaitad   adoṣān martum iccʰasi
   
sudurlabʰam avāpya_etad   adoṣān martum iccʰasi /9/

Verse: 10 
Halfverse: a    
sarve lābʰāḥ sābʰimānā   iti satyā bata śrutiḥ
   
sarve lābʰāḥ sa_abʰimānā iti satyā bata śrutiḥ /
Halfverse: c    
saṃtoṣaṇīya rūpo 'si   lobʰād yad abʰimanyase
   
saṃtoṣaṇīya rūpo_asi   lobʰād yad abʰimanyase /10/

Verse: 11 
Halfverse: a    
aho siddʰārtʰatā teṣāṃ   yeṣāṃ santīha pānayaḥ
   
aho siddʰa_artʰatā teṣāṃ   yeṣāṃ santi_iha pānayaḥ /
Halfverse: c    
pāṇimadbʰyaḥ spr̥hāsmākaṃ   yatʰā tava dʰanasya vai
   
pāṇimadbʰyaḥ spr̥ha_asmākaṃ   yatʰā tava dʰanasya vai /11/

Verse: 12 
Halfverse: a    
na pāṇi lābʰād adʰiko   lābʰaḥ kaś cana vidyate
   
na pāṇi lābʰād adʰiko   lābʰaḥ kaścana vidyate /
Halfverse: c    
apānitvād vayaṃ brahman   kantakān noddʰarāmahe
   
apānitvād vayaṃ brahman   kantakān na_uddʰarāmahe /12/

Verse: 13 
Halfverse: a    
atʰa yeṣāṃ punaḥ pānī   devadattau daśāṅgulī
   
atʰa yeṣāṃ punaḥ pānī   deva-dattau daśa_aṅgulī /
Halfverse: c    
uddʰaranti kr̥mīn aṅgād   daśamānān kasanti ca
   
uddʰaranti kr̥mīn aṅgād   daśamānān kasanti ca /13/

Verse: 14 
Halfverse: a    
himavarṣātapānāṃ ca   paritrāṇāni kurvate
   
hima-varṣa_ātapānāṃ ca   paritrāṇāni kurvate /
Halfverse: c    
celam annaṃ sukʰaṃ śayyāṃ   nivātaṃ copabʰujñate
   
celam annaṃ sukʰaṃ śayyāṃ   nivātaṃ ca_upabʰujñate /14/

Verse: 15 
Halfverse: a    
adʰiṣṭʰāya ca gāṃ loke   bʰujñate vāhayanti ca
   
adʰiṣṭʰāya ca gāṃ loke   bʰujñate vāhayanti ca /
Halfverse: c    
upāyair bahubʰiś caiva   vaśyān ātmani kurvate
   
upāyair bahubʰiś caiva   vaśyān ātmani kurvate /15/

Verse: 16 
Halfverse: a    
ye kʰalv ajihvāḥ kr̥paṇā   alpaprānā apānayaḥ
   
ye kʰalv ajihvāḥ kr̥paṇā alpa-prānā\ apānayaḥ /
Halfverse: c    
sahante tāni duḥkʰāni   diṣṭyā tvaṃ na tatʰā mune
   
sahante tāni duḥkʰāni   diṣṭyā tvaṃ na tatʰā mune /16/

Verse: 17 
Halfverse: a    
diṣṭyā tvaṃ na sr̥gālo vai   na kr̥mir na ca mūṣakaḥ {!}
   
diṣṭyā tvaṃ na sr̥gālo vai   na kr̥mir na ca mūṣakaḥ / {!}
Halfverse: c    
na sarpo na ca mandūko   na cānyaḥ pāpayonijaḥ
   
na sarpo na ca mandūko   na ca_anyaḥ pāpa-yonijaḥ /17/

Verse: 18 
Halfverse: a    
etāvatāpi lābʰena   toṣṭum arhasi kāśyapa {!}
   
etāvatā_api lābʰena   toṣṭum arhasi kāśyapa / {!}
Halfverse: c    
kiṃ punar yo 'si sattvānāṃ   sarveṣāṃ brāhmaṇottamaḥ
   
kiṃ punar yo_asi sattvānāṃ   sarveṣāṃ brāhmaṇa_uttamaḥ /18/

Verse: 19 
Halfverse: a    
ime māṃ kr̥mayo 'danti   teṣām uddʰaraṇāya me
   
ime māṃ kr̥mayo_adanti   teṣām uddʰaraṇāya me /
Halfverse: c    
nāsti śaktir apānitvāt   paśyāvastʰām imāṃ mama
   
na_asti śaktir apānitvāt   paśya_avastʰām imāṃ mama /19/

Verse: 20 
Halfverse: a    
akāryam iti caivemaṃ   nātmānaṃ saṃtyajāmy aham
   
akāryam iti ca_eva_imaṃ   na_ātmānaṃ saṃtyajāmy aham /
Halfverse: c    
netaḥ pāpīyasīṃ yoniṃ   pateyam aparām iti
   
na_itaḥ pāpīyasīṃ yoniṃ   pateyam aparām iti /20/

Verse: 21 
Halfverse: a    
madʰye vai pāpayonīnāṃ   sārgālī yām ahaṃ gataḥ
   
madʰye vai pāpa-yonīnāṃ   sārgālī yām ahaṃ gataḥ /
Halfverse: c    
pāpīyasyo bahutarā   ito 'nyāḥ pāpayonayaḥ
   
pāpīyasyo bahutarā ito_anyāḥ pāpa-yonayaḥ /21/

Verse: 22 
Halfverse: a    
jātyaivaike sukʰatarāḥ   santy anye bʰr̥śaduḥkʰitāḥ
   
jātyā_eva_eke sukʰatarāḥ   santy anye bʰr̥śa-duḥkʰitāḥ /
Halfverse: c    
naikānta sukʰam eveha   kva cit paśyāmi kasya cit
   
naikānta sukʰam eva_iha   kvacit paśyāmi kasyacit /22/

Verse: 23 
Halfverse: a    
manuṣyā hy ādʰyatāṃ prāpya   rājyam iccʰanty anantaram
   
manuṣyā hy ādʰyatāṃ prāpya   rājyam iccʰanty anantaram /
Halfverse: c    
rājyād devatvam iccʰanti   devatvād indratām api
   
rājyād devatvam iccʰanti   devatvād indratām api /23/

Verse: 24 
Halfverse: a    
bʰaves tvaṃ yady api tv ādʰyo   na rājā na ca daivatam
   
bʰaves tvaṃ yady api tv ādʰyo   na rājā na ca daivatam /
Halfverse: c    
devatvaṃ prāpya cendratvaṃ   naiva tuṣyes tatʰā sati {!}
   
devatvaṃ prāpya ca_indratvaṃ   na_eva tuṣyes tatʰā sati /24/ {!}

Verse: 25 
Halfverse: a    
na tr̥ptiḥ priya lābʰe 'sti   tr̥ṣṇā nādbʰiḥ praśāmyati
   
na tr̥ptiḥ priya lābʰe_asti   tr̥ṣṇā na_adbʰiḥ praśāmyati /
Halfverse: c    
saṃprajvalati bʰūyaḥ   samidbʰir iva pāvakaḥ
   
saṃprajvalati bʰūyaḥ   samidbʰir iva pāvakaḥ /25/

Verse: 26 
Halfverse: a    
asty eva tvayi śoko vai   harṣaś cāsti tatʰā tvayi
   
asty eva tvayi śoko vai   harṣaś ca_asti tatʰā tvayi /
Halfverse: c    
sukʰaduḥkʰe tatʰā cobʰe   tatra paridevanā
   
sukʰa-duḥkʰe tatʰā ca_ubʰe   tatra paridevanā /26/

Verse: 27 
Halfverse: a    
pariccʰidyaiva kāmānāṃ   sarveṣāṃ caiva karmaṇām
   
pariccʰidya_eva kāmānāṃ   sarveṣāṃ caiva karmaṇām /
Halfverse: c    
mūlaṃ rundʰīndriya grāmaṃ   śakuntān iva pañjare
   
mūlaṃ rundʰi_indriya grāmaṃ   śakuntān iva pañjare /27/

Verse: 28 
Halfverse: a    
na kʰalv apy arasajñasya   kāmaḥ kva cana jāyate
   
na kʰalv apy arasajñasya   kāmaḥ kvacana jāyate /
Halfverse: c    
saṃsparśād darśanād vāpi   śravaṇād vāpi jāyate
   
saṃsparśād darśanād _api   śravaṇād vāpi jāyate /28/

Verse: 29 
Halfverse: a    
na tvaṃ smarasi vāruṇyā   latvākānāṃ ca pakṣiṇām
   
na tvaṃ smarasi vāruṇyā   latvākānāṃ ca pakṣiṇām /
Halfverse: c    
tābʰyāṃ cābʰyadʰiko bʰakṣyo   na kaś cid vidyate kva cit
   
tābʰyāṃ ca_abʰyadʰiko bʰakṣyo   na kaścid vidyate kvacit /29/

Verse: 30 
Halfverse: a    
yāni cānyāni dūreṣu   bʰakṣyabʰojyāni kāśyapa
   
yāni ca_anyāni dūreṣu   bʰakṣya-bʰojyāni kāśyapa /
Halfverse: c    
yeṣām abʰukta pūrvaṃ te   teṣām asmr̥tir eva ca
   
yeṣām abʰukta pūrvaṃ te   teṣām asmr̥tir eva ca /30/

Verse: 31 
Halfverse: a    
aprāśanam asaṃsparśam   asaṃdarśanam eva ca
   
aprāśanam asaṃsparśam   asaṃdarśanam eva ca /
Halfverse: c    
puruṣasyaiṣa niyamo   manye śreyo na saṃśayaḥ
   
puruṣasya_eṣa niyamo   manye śreyo na saṃśayaḥ /31/

Verse: 32 
Halfverse: a    
pāṇimanto dʰanair yuktā   balavanto na saṃśayaḥ
   
pāṇimanto dʰanair yuktā   balavanto na saṃśayaḥ /
Halfverse: c    
manuṣyā mānuṣair eva   dāsatvam upapāditāḥ
   
manuṣyā mānuṣair eva   dāsatvam upapāditāḥ /32/

Verse: 33 
Halfverse: a    
vadʰabandʰaparikleśaiḥ   kliśyante ca punaḥ punaḥ
   
vadʰa-bandʰa-parikleśaiḥ   kliśyante ca punaḥ punaḥ /
Halfverse: c    
te kʰalv api ramante ca   modante ca hasanti ca
   
te kʰalv api ramante ca   modante ca hasanti ca /33/

Verse: 34 
Halfverse: a    
apare bāhubalinaḥ   kr̥tavidyā manasvinaḥ
   
apare bāhu-balinaḥ   kr̥ta-vidyā manasvinaḥ /
Halfverse: c    
jugupsitāṃ sukr̥paṇāṃ   pāpāṃ vr̥ttim upāsate
   
jugupsitāṃ sukr̥paṇāṃ   pāpāṃ vr̥ttim upāsate /34/

Verse: 35 
Halfverse: a    
utsahante ca te vr̥ttim   anyām apy upasevitum
   
utsahante ca te vr̥ttim   anyām apy upasevitum /
Halfverse: c    
svakarmaṇā tu niyataṃ   bʰavitavyaṃ tu tat tatʰā
   
sva-karmaṇā tu niyataṃ   bʰavitavyaṃ tu tat tatʰā /35/

Verse: 36 
Halfverse: a    
na pulkaso na candāla   ātmānaṃ tyaktum iccʰati
   
na pulkaso na candāla ātmānaṃ tyaktum iccʰati /
Halfverse: c    
asaṃtuṣṭaḥ svayā yonyā   māyāṃ paśyasva yādr̥śīm
   
asaṃtuṣṭaḥ svayā yonyā   māyāṃ paśyasva yādr̥śīm /36/

Verse: 37 
Halfverse: a    
dr̥ṣṭvā kunīn pakṣahatān   manuṣyān āmayāvinaḥ
   
dr̥ṣṭvā kunīn pakṣa-hatān   manuṣyān āmayāvinaḥ /
Halfverse: c    
susaṃpūrṇaḥ svayā yonyā   labdʰalābʰo 'si kāśyapa
   
susaṃpūrṇaḥ svayā yonyā   labdʰa-lābʰo_asi kāśyapa /37/

Verse: 38 
Halfverse: a    
yadi brāhmaṇa dehas te   nirātaṅko nirāmayaḥ
   
yadi brāhmaṇa dehas te   nirātaṅko nirāmayaḥ /
Halfverse: c    
aṅgāni ca samagrāṇi   na ca lokeṣu dʰikkr̥taḥ
   
aṅgāni ca samagrāṇi   na ca lokeṣu dʰik-kr̥taḥ /38/

Verse: 39 
Halfverse: a    
na kena cit pravādena   satyenaivāpahāriṇā
   
na kenacit pravādena   satyena_eva_apahāriṇā /
Halfverse: c    
dʰarmāyottiṣṭʰa viprarṣe   nātmānaṃ tyaktum arhasi
   
dʰarmāya_uttiṣṭʰa vipra-r̥ṣe   na_ātmānaṃ tyaktum arhasi /39/

Verse: 40 
Halfverse: a    
yadi brahmañ śr̥ṇoṣy etac   cʰraddadʰāsi ca me vacaḥ {!}
   
yadi brahman śr̥ṇoṣy etat   śraddadʰāsi ca me vacaḥ / {!}
Halfverse: c    
vedoktasya ca dʰarmasya   pʰalaṃ mukʰyam avāpsyasi
   
veda_uktasya ca dʰarmasya   pʰalaṃ mukʰyam avāpsyasi /40/

Verse: 41 
Halfverse: a    
svādʰyāyam agnisaṃskāram   apramatto 'nupālaya
   
svādʰyāyam agnisaṃskāram   apramatto_anupālaya /
Halfverse: c    
satyaṃ damaṃ ca dānaṃ ca   spardʰiṣṭʰā ca kena cit {!}
   
satyaṃ damaṃ ca dānaṃ ca   spardʰiṣṭʰā ca kenacit /41/ {!}

Verse: 42 
Halfverse: a    
ye ke cana svadʰyayanāḥ   prāptā yajana yājanam
   
ye kecana svadʰyayanāḥ   prāptā yajana yājanam /
Halfverse: c    
katʰaṃ te jātu śoceyur   dʰyāyeyur vāpy aśobʰanam
   
katʰaṃ te jātu śoceyur   dʰyāyeyur vāpy aśobʰanam /42/

Verse: 43 
Halfverse: a    
iccʰantas te vihārāya   sukʰaṃ mahad avāpnuyuḥ
   
iccʰantas te vihārāya   sukʰaṃ mahat avāpnuyuḥ /
Halfverse: c    
uta jātāḥ sunakṣatre   sutīrtʰāḥ sumuhūrtajāḥ
   
uta jātāḥ sunakṣatre   sutīrtʰāḥ sumuhūrtajāḥ /43/

Verse: 44 
Halfverse: a    
nakṣatreṣv āsureṣv anye   dustīrtʰā durmuhūrtajāḥ
   
nakṣatreṣv āsureṣv anye   dustīrtʰā durmuhūrtajāḥ /
Halfverse: c    
saṃpatanty āsurīṃ yoniṃ   yajñaprasava varjitām
   
saṃpatanty āsurīṃ yoniṃ   yajña-prasava varjitām /44/

Verse: 45 
Halfverse: a    
aham āsaṃ paṇḍitako   haituko veda nindakaḥ
   
aham āsaṃ paṇḍitako   haituko veda nindakaḥ /
Halfverse: c    
ānvīkṣikīṃ tarka vidyām   anurakto nirartʰikām
   
ānvīkṣikīṃ tarka vidyām   anurakto nirartʰikām /45/

Verse: 46 
Halfverse: a    
hetuvādān pravaditā   vaktā saṃsatsu hetumat
   
hetu-vādān pravaditā   vaktā saṃsatsu hetumat /
Halfverse: c    
ākroṣṭā cābʰivaktā ca   brahma yajñeṣu vai dvijān {!}
   
ākroṣṭā ca_abʰivaktā ca   brahma yajñeṣu vai dvijān /46/ {!}

Verse: 47 
Halfverse: a    
nāstikaḥ sarvaśaṅkī ca   mūrkʰaḥ paṇḍitamānikaḥ
   
nāstikaḥ sarva-śaṅkī ca   mūrkʰaḥ paṇḍita-mānikaḥ /
Halfverse: c    
tasyeyaṃ pʰalanirvr̥ttiḥ   sr̥gālatvaṃ mama dvija
   
tasya_iyaṃ pʰala-nirvr̥ttiḥ   sr̥gālatvaṃ mama dvija /47/

Verse: 48 
Halfverse: a    
api jātu tatʰā tat syād   ahorātra śatair api
   
api jātu tatʰā tat syād   ahorātra śatair api /
Halfverse: c    
yad ahaṃ mānuṣīṃ yoniṃ   sr̥gālaḥ prāpnuyāṃ punaḥ
   
yad ahaṃ mānuṣīṃ yoniṃ   sr̥gālaḥ prāpnuyāṃ punaḥ /48/

Verse: 49 
Halfverse: a    
saṃtuṣṭaś cāpramattaś ca   yajñadānatapo ratiḥ
   
saṃtuṣṭaś ca_apramattaś ca   yajña-dāna-tapo ratiḥ /
Halfverse: c    
jñeya jñātā bʰaveyaṃ vai   varjya varjayitā tatʰā
   
jñeya jñātā bʰaveyaṃ vai   varjya varjayitā tatʰā /49/

Verse: 50 
Halfverse: a    
tataḥ sa munir uttʰāya   kāśyapas tam uvāca ha
   
tataḥ sa munir uttʰāya   kāśyapas tam uvāca ha /
Halfverse: c    
aho bahāsi kuśalo   buddʰimān iti vismitaḥ
   
aho baha_asi kuśalo   buddʰimān iti vismitaḥ /50/

Verse: 51 
Halfverse: a    
samavaikṣata taṃ vipro   jñānadīrgʰeṇa cakṣuṣā {!}
   
samavaikṣata taṃ vipro   jñāna-dīrgʰeṇa cakṣuṣā / {!}
Halfverse: c    
dadarśa cainaṃ devānām   indraṃ devaṃ śacīpatim
   
dadarśa ca_enaṃ devānām   indraṃ devaṃ śacī-patim /51/

Verse: 52 
Halfverse: a    
tataḥ saṃpūjayām āsa   kāśyapo harivāhanam
   
tataḥ saṃpūjayām āsa   kāśyapo hari-vāhanam /
Halfverse: c    
anujñātaś ca tenātʰa   praviveśa svam āśramam
   
anujñātaś ca tena_atʰa   praviveśa svam āśramam /52/ (E)52


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.