TITUS
Mahabharata
Part No. 1501
Chapter: 173
Adhyāya
173
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
bāndʰavāḥ
karma
vittaṃ
vā
prajñā
veha
pitāmaha
bāndʰavāḥ
karma
vittaṃ
vā
prajñā
vā
_iha
pitāmaha
/
Halfverse: c
narasya
kā
pratiṣṭʰā
syād
etat
pr̥ṣṭʰo
vadasva
me
narasya
kā
pratiṣṭʰā
syād
etat
pr̥ṣṭʰo
vadasva
me
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
prajñā
pratiṣṭʰā
bʰūtānāṃ
prajñā
lābʰaḥ
paro
mataḥ
prajñā
pratiṣṭʰā
bʰūtānāṃ
prajñā
lābʰaḥ
paro
mataḥ
/
Halfverse: c
prajñā
niḥśreyasī
loke
prajñā
svargo
mataḥ
satām
prajñā
niḥśreyasī
loke
prajñā
svargo
mataḥ
satām
/2/
Verse: 3
Halfverse: a
prajñayā
prāpitārtʰo
hi
balir
aiśvaryasaṃkṣaye
prajñayā
prāpita
_artʰo
hi
balir
aiśvarya-saṃkṣaye
/
Halfverse: c
prahrādo
namucir
maṅkis
tasyāḥ
kiṃ
vidyate
param
prahrādo
namucir
maṅkis
tasyāḥ
kiṃ
vidyate
param
/3/
Verse: 4
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
indra
kāśyapa
saṃvādaṃ
tan
nibodʰa
yudʰiṣṭʰira
indra
kāśyapa
saṃvādaṃ
tat
nibodʰa
yudʰiṣṭʰira
/4/
Verse: 5
Halfverse: a
vaiśyaḥ
kaś
cid
r̥ṣiṃ
tāta
kāśyapaṃ
saṃśitavratam
vaiśyaḥ
kaścid
r̥ṣiṃ
tāta
kāśyapaṃ
saṃśita-vratam
/
Halfverse: c
ratʰena
pātayām
āsa
śrīmān
dr̥ptas
tapasvinam
ratʰena
pātayām
āsa
śrīmān
dr̥ptas
tapasvinam
/5/
Verse: 6
Halfverse: a
ārtaḥ
sa
patitaḥ
kruddʰas
tyaktvātmānam
atʰābravīt
ārtaḥ
sa
patitaḥ
kruddʰas
tyaktvā
_ātmānam
atʰa
_abravīt
/
Halfverse: c
mariṣyāmy
adʰanasyeha
jīvitārtʰo
na
vidyate
mariṣyāmy
adʰanasya
_iha
jīvita
_artʰo
na
vidyate
/6/
Verse: 7
Halfverse: a
tatʰā
mumūrṣam
āsīnam
akūjantam
acetasam
tatʰā
mumūrṣam
āsīnam
akūjantam
acetasam
/
Halfverse: c
indraḥ
sr̥gālarūpeṇa
babʰāse
kruddʰa
mānasam
indraḥ
sr̥gāla-rūpeṇa
babʰāse
kruddʰa
mānasam
/7/
Verse: 8
Halfverse: a
manuṣyayonim
iccʰanti
sarvabʰūtāni
sarvaśaḥ
manuṣya-yonim
iccʰanti
sarva-bʰūtāni
sarvaśaḥ
/
Halfverse: c
manuṣyatve
ca
vipratvaṃ
sarva
evābʰinandati
manuṣyatve
ca
vipratvaṃ
sarva\
eva
_abʰinandati
/8/
Verse: 9
Halfverse: a
manuṣyo
brāhmaṇaś
cāpi
śrotriyaś
cāsi
kāśyapa
manuṣyo
brāhmaṇaś
ca
_api
śrotriyaś
ca
_asi
kāśyapa
/
Halfverse: c
sudurlabʰam
avāpyaitad
adoṣān
martum
iccʰasi
sudurlabʰam
avāpya
_etad
adoṣān
martum
iccʰasi
/9/
Verse: 10
Halfverse: a
sarve
lābʰāḥ
sābʰimānā
iti
satyā
bata
śrutiḥ
sarve
lābʰāḥ
sa
_abʰimānā
iti
satyā
bata
śrutiḥ
/
Halfverse: c
saṃtoṣaṇīya
rūpo
'si
lobʰād
yad
abʰimanyase
saṃtoṣaṇīya
rūpo
_asi
lobʰād
yad
abʰimanyase
/10/
Verse: 11
Halfverse: a
aho
siddʰārtʰatā
teṣāṃ
yeṣāṃ
santīha
pānayaḥ
aho
siddʰa
_artʰatā
teṣāṃ
yeṣāṃ
santi
_iha
pānayaḥ
/
Halfverse: c
pāṇimadbʰyaḥ
spr̥hāsmākaṃ
yatʰā
tava
dʰanasya
vai
pāṇimadbʰyaḥ
spr̥ha
_asmākaṃ
yatʰā
tava
dʰanasya
vai
/11/
Verse: 12
Halfverse: a
na
pāṇi
lābʰād
adʰiko
lābʰaḥ
kaś
cana
vidyate
na
pāṇi
lābʰād
adʰiko
lābʰaḥ
kaścana
vidyate
/
Halfverse: c
apānitvād
vayaṃ
brahman
kantakān
noddʰarāmahe
apānitvād
vayaṃ
brahman
kantakān
na
_uddʰarāmahe
/12/
Verse: 13
Halfverse: a
atʰa
yeṣāṃ
punaḥ
pānī
devadattau
daśāṅgulī
atʰa
yeṣāṃ
punaḥ
pānī
deva-dattau
daśa
_aṅgulī
/
Halfverse: c
uddʰaranti
kr̥mīn
aṅgād
daśamānān
kasanti
ca
uddʰaranti
kr̥mīn
aṅgād
daśamānān
kasanti
ca
/13/
Verse: 14
Halfverse: a
himavarṣātapānāṃ
ca
paritrāṇāni
kurvate
hima-varṣa
_ātapānāṃ
ca
paritrāṇāni
kurvate
/
Halfverse: c
celam
annaṃ
sukʰaṃ
śayyāṃ
nivātaṃ
copabʰujñate
celam
annaṃ
sukʰaṃ
śayyāṃ
nivātaṃ
ca
_upabʰujñate
/14/
Verse: 15
Halfverse: a
adʰiṣṭʰāya
ca
gāṃ
loke
bʰujñate
vāhayanti
ca
adʰiṣṭʰāya
ca
gāṃ
loke
bʰujñate
vāhayanti
ca
/
Halfverse: c
upāyair
bahubʰiś
caiva
vaśyān
ātmani
kurvate
upāyair
bahubʰiś
caiva
vaśyān
ātmani
kurvate
/15/
Verse: 16
Halfverse: a
ye
kʰalv
ajihvāḥ
kr̥paṇā
alpaprānā
apānayaḥ
ye
kʰalv
ajihvāḥ
kr̥paṇā
alpa-prānā\
apānayaḥ
/
Halfverse: c
sahante
tāni
duḥkʰāni
diṣṭyā
tvaṃ
na
tatʰā
mune
sahante
tāni
duḥkʰāni
diṣṭyā
tvaṃ
na
tatʰā
mune
/16/
Verse: 17
Halfverse: a
diṣṭyā
tvaṃ
na
sr̥gālo
vai
na
kr̥mir
na
ca
mūṣakaḥ
{!}
diṣṭyā
tvaṃ
na
sr̥gālo
vai
na
kr̥mir
na
ca
mūṣakaḥ
/
{!}
Halfverse: c
na
sarpo
na
ca
mandūko
na
cānyaḥ
pāpayonijaḥ
na
sarpo
na
ca
mandūko
na
ca
_anyaḥ
pāpa-yonijaḥ
/17/
Verse: 18
Halfverse: a
etāvatāpi
lābʰena
toṣṭum
arhasi
kāśyapa
{!}
etāvatā
_api
lābʰena
toṣṭum
arhasi
kāśyapa
/
{!}
Halfverse: c
kiṃ
punar
yo
'si
sattvānāṃ
sarveṣāṃ
brāhmaṇottamaḥ
kiṃ
punar
yo
_asi
sattvānāṃ
sarveṣāṃ
brāhmaṇa
_uttamaḥ
/18/
Verse: 19
Halfverse: a
ime
māṃ
kr̥mayo
'danti
teṣām
uddʰaraṇāya
me
ime
māṃ
kr̥mayo
_adanti
teṣām
uddʰaraṇāya
me
/
Halfverse: c
nāsti
śaktir
apānitvāt
paśyāvastʰām
imāṃ
mama
na
_asti
śaktir
apānitvāt
paśya
_avastʰām
imāṃ
mama
/19/
Verse: 20
Halfverse: a
akāryam
iti
caivemaṃ
nātmānaṃ
saṃtyajāmy
aham
akāryam
iti
ca
_eva
_imaṃ
na
_ātmānaṃ
saṃtyajāmy
aham
/
Halfverse: c
netaḥ
pāpīyasīṃ
yoniṃ
pateyam
aparām
iti
na
_itaḥ
pāpīyasīṃ
yoniṃ
pateyam
aparām
iti
/20/
Verse: 21
Halfverse: a
madʰye
vai
pāpayonīnāṃ
sārgālī
yām
ahaṃ
gataḥ
madʰye
vai
pāpa-yonīnāṃ
sārgālī
yām
ahaṃ
gataḥ
/
Halfverse: c
pāpīyasyo
bahutarā
ito
'nyāḥ
pāpayonayaḥ
pāpīyasyo
bahutarā
ito
_anyāḥ
pāpa-yonayaḥ
/21/
Verse: 22
Halfverse: a
jātyaivaike
sukʰatarāḥ
santy
anye
bʰr̥śaduḥkʰitāḥ
jātyā
_eva
_eke
sukʰatarāḥ
santy
anye
bʰr̥śa-duḥkʰitāḥ
/
Halfverse: c
naikānta
sukʰam
eveha
kva
cit
paśyāmi
kasya
cit
naikānta
sukʰam
eva
_iha
kvacit
paśyāmi
kasyacit
/22/
Verse: 23
Halfverse: a
manuṣyā
hy
ādʰyatāṃ
prāpya
rājyam
iccʰanty
anantaram
manuṣyā
hy
ādʰyatāṃ
prāpya
rājyam
iccʰanty
anantaram
/
Halfverse: c
rājyād
devatvam
iccʰanti
devatvād
indratām
api
rājyād
devatvam
iccʰanti
devatvād
indratām
api
/23/
Verse: 24
Halfverse: a
bʰaves
tvaṃ
yady
api
tv
ādʰyo
na
rājā
na
ca
daivatam
bʰaves
tvaṃ
yady
api
tv
ādʰyo
na
rājā
na
ca
daivatam
/
Halfverse: c
devatvaṃ
prāpya
cendratvaṃ
naiva
tuṣyes
tatʰā
sati
{!}
devatvaṃ
prāpya
ca
_indratvaṃ
na
_eva
tuṣyes
tatʰā
sati
/24/
{!}
Verse: 25
Halfverse: a
na
tr̥ptiḥ
priya
lābʰe
'sti
tr̥ṣṇā
nādbʰiḥ
praśāmyati
na
tr̥ptiḥ
priya
lābʰe
_asti
tr̥ṣṇā
na
_adbʰiḥ
praśāmyati
/
Halfverse: c
saṃprajvalati
sā
bʰūyaḥ
samidbʰir
iva
pāvakaḥ
saṃprajvalati
sā
bʰūyaḥ
samidbʰir
iva
pāvakaḥ
/25/
Verse: 26
Halfverse: a
asty
eva
tvayi
śoko
vai
harṣaś
cāsti
tatʰā
tvayi
asty
eva
tvayi
śoko
vai
harṣaś
ca
_asti
tatʰā
tvayi
/
Halfverse: c
sukʰaduḥkʰe
tatʰā
cobʰe
tatra
kā
paridevanā
sukʰa-duḥkʰe
tatʰā
ca
_ubʰe
tatra
kā
paridevanā
/26/
Verse: 27
Halfverse: a
pariccʰidyaiva
kāmānāṃ
sarveṣāṃ
caiva
karmaṇām
pariccʰidya
_eva
kāmānāṃ
sarveṣāṃ
caiva
karmaṇām
/
Halfverse: c
mūlaṃ
rundʰīndriya
grāmaṃ
śakuntān
iva
pañjare
mūlaṃ
rundʰi
_indriya
grāmaṃ
śakuntān
iva
pañjare
/27/
Verse: 28
Halfverse: a
na
kʰalv
apy
arasajñasya
kāmaḥ
kva
cana
jāyate
na
kʰalv
apy
arasajñasya
kāmaḥ
kvacana
jāyate
/
Halfverse: c
saṃsparśād
darśanād
vāpi
śravaṇād
vāpi
jāyate
saṃsparśād
darśanād
vā
_api
śravaṇād
vāpi
jāyate
/28/
Verse: 29
Halfverse: a
na
tvaṃ
smarasi
vāruṇyā
latvākānāṃ
ca
pakṣiṇām
na
tvaṃ
smarasi
vāruṇyā
latvākānāṃ
ca
pakṣiṇām
/
Halfverse: c
tābʰyāṃ
cābʰyadʰiko
bʰakṣyo
na
kaś
cid
vidyate
kva
cit
tābʰyāṃ
ca
_abʰyadʰiko
bʰakṣyo
na
kaścid
vidyate
kvacit
/29/
Verse: 30
Halfverse: a
yāni
cānyāni
dūreṣu
bʰakṣyabʰojyāni
kāśyapa
yāni
ca
_anyāni
dūreṣu
bʰakṣya-bʰojyāni
kāśyapa
/
Halfverse: c
yeṣām
abʰukta
pūrvaṃ
te
teṣām
asmr̥tir
eva
ca
yeṣām
abʰukta
pūrvaṃ
te
teṣām
asmr̥tir
eva
ca
/30/
Verse: 31
Halfverse: a
aprāśanam
asaṃsparśam
asaṃdarśanam
eva
ca
aprāśanam
asaṃsparśam
asaṃdarśanam
eva
ca
/
Halfverse: c
puruṣasyaiṣa
niyamo
manye
śreyo
na
saṃśayaḥ
puruṣasya
_eṣa
niyamo
manye
śreyo
na
saṃśayaḥ
/31/
Verse: 32
Halfverse: a
pāṇimanto
dʰanair
yuktā
balavanto
na
saṃśayaḥ
pāṇimanto
dʰanair
yuktā
balavanto
na
saṃśayaḥ
/
Halfverse: c
manuṣyā
mānuṣair
eva
dāsatvam
upapāditāḥ
manuṣyā
mānuṣair
eva
dāsatvam
upapāditāḥ
/32/
Verse: 33
Halfverse: a
vadʰabandʰaparikleśaiḥ
kliśyante
ca
punaḥ
punaḥ
vadʰa-bandʰa-parikleśaiḥ
kliśyante
ca
punaḥ
punaḥ
/
Halfverse: c
te
kʰalv
api
ramante
ca
modante
ca
hasanti
ca
te
kʰalv
api
ramante
ca
modante
ca
hasanti
ca
/33/
Verse: 34
Halfverse: a
apare
bāhubalinaḥ
kr̥tavidyā
manasvinaḥ
apare
bāhu-balinaḥ
kr̥ta-vidyā
manasvinaḥ
/
Halfverse: c
jugupsitāṃ
sukr̥paṇāṃ
pāpāṃ
vr̥ttim
upāsate
jugupsitāṃ
sukr̥paṇāṃ
pāpāṃ
vr̥ttim
upāsate
/34/
Verse: 35
Halfverse: a
utsahante
ca
te
vr̥ttim
anyām
apy
upasevitum
utsahante
ca
te
vr̥ttim
anyām
apy
upasevitum
/
Halfverse: c
svakarmaṇā
tu
niyataṃ
bʰavitavyaṃ
tu
tat
tatʰā
sva-karmaṇā
tu
niyataṃ
bʰavitavyaṃ
tu
tat
tatʰā
/35/
Verse: 36
Halfverse: a
na
pulkaso
na
candāla
ātmānaṃ
tyaktum
iccʰati
na
pulkaso
na
candāla
ātmānaṃ
tyaktum
iccʰati
/
Halfverse: c
asaṃtuṣṭaḥ
svayā
yonyā
māyāṃ
paśyasva
yādr̥śīm
asaṃtuṣṭaḥ
svayā
yonyā
māyāṃ
paśyasva
yādr̥śīm
/36/
Verse: 37
Halfverse: a
dr̥ṣṭvā
kunīn
pakṣahatān
manuṣyān
āmayāvinaḥ
dr̥ṣṭvā
kunīn
pakṣa-hatān
manuṣyān
āmayāvinaḥ
/
Halfverse: c
susaṃpūrṇaḥ
svayā
yonyā
labdʰalābʰo
'si
kāśyapa
susaṃpūrṇaḥ
svayā
yonyā
labdʰa-lābʰo
_asi
kāśyapa
/37/
Verse: 38
Halfverse: a
yadi
brāhmaṇa
dehas
te
nirātaṅko
nirāmayaḥ
yadi
brāhmaṇa
dehas
te
nirātaṅko
nirāmayaḥ
/
Halfverse: c
aṅgāni
ca
samagrāṇi
na
ca
lokeṣu
dʰikkr̥taḥ
aṅgāni
ca
samagrāṇi
na
ca
lokeṣu
dʰik-kr̥taḥ
/38/
Verse: 39
Halfverse: a
na
kena
cit
pravādena
satyenaivāpahāriṇā
na
kenacit
pravādena
satyena
_eva
_apahāriṇā
/
Halfverse: c
dʰarmāyottiṣṭʰa
viprarṣe
nātmānaṃ
tyaktum
arhasi
dʰarmāya
_uttiṣṭʰa
vipra-r̥ṣe
na
_ātmānaṃ
tyaktum
arhasi
/39/
Verse: 40
Halfverse: a
yadi
brahmañ
śr̥ṇoṣy
etac
cʰraddadʰāsi
ca
me
vacaḥ
{!}
yadi
brahman
śr̥ṇoṣy
etat
śraddadʰāsi
ca
me
vacaḥ
/
{!}
Halfverse: c
vedoktasya
ca
dʰarmasya
pʰalaṃ
mukʰyam
avāpsyasi
veda
_uktasya
ca
dʰarmasya
pʰalaṃ
mukʰyam
avāpsyasi
/40/
Verse: 41
Halfverse: a
svādʰyāyam
agnisaṃskāram
apramatto
'nupālaya
svādʰyāyam
agnisaṃskāram
apramatto
_anupālaya
/
Halfverse: c
satyaṃ
damaṃ
ca
dānaṃ
ca
spardʰiṣṭʰā
mā
ca
kena
cit
{!}
satyaṃ
damaṃ
ca
dānaṃ
ca
spardʰiṣṭʰā
mā
ca
kenacit
/41/
{!}
Verse: 42
Halfverse: a
ye
ke
cana
svadʰyayanāḥ
prāptā
yajana
yājanam
ye
kecana
svadʰyayanāḥ
prāptā
yajana
yājanam
/
Halfverse: c
katʰaṃ
te
jātu
śoceyur
dʰyāyeyur
vāpy
aśobʰanam
katʰaṃ
te
jātu
śoceyur
dʰyāyeyur
vāpy
aśobʰanam
/42/
Verse: 43
Halfverse: a
iccʰantas
te
vihārāya
sukʰaṃ
mahad
avāpnuyuḥ
iccʰantas
te
vihārāya
sukʰaṃ
mahat
avāpnuyuḥ
/
Halfverse: c
uta
jātāḥ
sunakṣatre
sutīrtʰāḥ
sumuhūrtajāḥ
uta
jātāḥ
sunakṣatre
sutīrtʰāḥ
sumuhūrtajāḥ
/43/
Verse: 44
Halfverse: a
nakṣatreṣv
āsureṣv
anye
dustīrtʰā
durmuhūrtajāḥ
nakṣatreṣv
āsureṣv
anye
dustīrtʰā
durmuhūrtajāḥ
/
Halfverse: c
saṃpatanty
āsurīṃ
yoniṃ
yajñaprasava
varjitām
saṃpatanty
āsurīṃ
yoniṃ
yajña-prasava
varjitām
/44/
Verse: 45
Halfverse: a
aham
āsaṃ
paṇḍitako
haituko
veda
nindakaḥ
aham
āsaṃ
paṇḍitako
haituko
veda
nindakaḥ
/
Halfverse: c
ānvīkṣikīṃ
tarka
vidyām
anurakto
nirartʰikām
ānvīkṣikīṃ
tarka
vidyām
anurakto
nirartʰikām
/45/
Verse: 46
Halfverse: a
hetuvādān
pravaditā
vaktā
saṃsatsu
hetumat
hetu-vādān
pravaditā
vaktā
saṃsatsu
hetumat
/
Halfverse: c
ākroṣṭā
cābʰivaktā
ca
brahma
yajñeṣu
vai
dvijān
{!}
ākroṣṭā
ca
_abʰivaktā
ca
brahma
yajñeṣu
vai
dvijān
/46/
{!}
Verse: 47
Halfverse: a
nāstikaḥ
sarvaśaṅkī
ca
mūrkʰaḥ
paṇḍitamānikaḥ
nāstikaḥ
sarva-śaṅkī
ca
mūrkʰaḥ
paṇḍita-mānikaḥ
/
Halfverse: c
tasyeyaṃ
pʰalanirvr̥ttiḥ
sr̥gālatvaṃ
mama
dvija
tasya
_iyaṃ
pʰala-nirvr̥ttiḥ
sr̥gālatvaṃ
mama
dvija
/47/
Verse: 48
Halfverse: a
api
jātu
tatʰā
tat
syād
ahorātra
śatair
api
api
jātu
tatʰā
tat
syād
ahorātra
śatair
api
/
Halfverse: c
yad
ahaṃ
mānuṣīṃ
yoniṃ
sr̥gālaḥ
prāpnuyāṃ
punaḥ
yad
ahaṃ
mānuṣīṃ
yoniṃ
sr̥gālaḥ
prāpnuyāṃ
punaḥ
/48/
Verse: 49
Halfverse: a
saṃtuṣṭaś
cāpramattaś
ca
yajñadānatapo
ratiḥ
saṃtuṣṭaś
ca
_apramattaś
ca
yajña-dāna-tapo
ratiḥ
/
Halfverse: c
jñeya
jñātā
bʰaveyaṃ
vai
varjya
varjayitā
tatʰā
jñeya
jñātā
bʰaveyaṃ
vai
varjya
varjayitā
tatʰā
/49/
Verse: 50
Halfverse: a
tataḥ
sa
munir
uttʰāya
kāśyapas
tam
uvāca
ha
tataḥ
sa
munir
uttʰāya
kāśyapas
tam
uvāca
ha
/
Halfverse: c
aho
bahāsi
kuśalo
buddʰimān
iti
vismitaḥ
aho
baha
_asi
kuśalo
buddʰimān
iti
vismitaḥ
/50/
Verse: 51
Halfverse: a
samavaikṣata
taṃ
vipro
jñānadīrgʰeṇa
cakṣuṣā
{!}
samavaikṣata
taṃ
vipro
jñāna-dīrgʰeṇa
cakṣuṣā
/
{!}
Halfverse: c
dadarśa
cainaṃ
devānām
indraṃ
devaṃ
śacīpatim
dadarśa
ca
_enaṃ
devānām
indraṃ
devaṃ
śacī-patim
/51/
Verse: 52
Halfverse: a
tataḥ
saṃpūjayām
āsa
kāśyapo
harivāhanam
tataḥ
saṃpūjayām
āsa
kāśyapo
hari-vāhanam
/
Halfverse: c
anujñātaś
ca
tenātʰa
praviveśa
svam
āśramam
anujñātaś
ca
tena
_atʰa
praviveśa
svam
āśramam
/52/
(E)52
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.