TITUS
Mahabharata
Part No. 1502
Chapter: 174
Adhyāya
174
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yady
asti
dattam
iṣṭaṃ
vā
tapas
taptaṃ
tatʰaiva
ca
yady
asti
dattam
iṣṭaṃ
vā
tapas
taptaṃ
tatʰaiva
ca
/
Halfverse: c
gurūṇāṃ
cāpi
śuśrūsā
tan
me
brūhi
pitāmaha
gurūṇāṃ
cāpi
śuśrūsā
tat
me
brūhi
pitāmaha
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
ātmanānartʰa
yuktena
pāpe
niviśate
manaḥ
ātmanā
_anartʰa
yuktena
pāpe
niviśate
manaḥ
/
Halfverse: c
sa
karma
kaluṣaṃ
kr̥tvā
kleśe
mahati
dʰīyate
{!}
sa
karma
kaluṣaṃ
kr̥tvā
kleśe
mahati
dʰīyate
/2/
{!}
Verse: 3
Halfverse: a
durbʰikṣād
eva
durbʰikṣaṃ
kleśāt
kleśaṃ
bʰayād
bʰayam
durbʰikṣād
eva
durbʰikṣaṃ
kleśāt
kleśaṃ
bʰayād
bʰayam
/
Halfverse: c
mr̥tebʰyaḥ
pramr̥taṃ
yānti
daridrāḥ
pāpakāriṇaḥ
mr̥tebʰyaḥ
pramr̥taṃ
yānti
daridrāḥ
pāpa-kāriṇaḥ
/3/
Verse: 4
Halfverse: a
utsavād
utsavaṃ
yānti
svargāt
svargaṃ
sukʰāt
sukʰam
utsavād
utsavaṃ
yānti
svargāt
svargaṃ
sukʰāt
sukʰam
/
Halfverse: c
śraddadʰānāś
ca
dāntāś
ca
dʰanādʰyāḥ
śubʰakāriṇaḥ
śraddadʰānāś
ca
dāntāś
ca
dʰana
_ādʰyāḥ
śubʰa-kāriṇaḥ
/4/
Verse: 5
Halfverse: a
vyālakuñjaradurgeṣu
sarpacora
bʰayeṣu
ca
vyāla-kuñjara-durgeṣu
sarpa-cora
bʰayeṣu
ca
/
Halfverse: c
hastāvāpena
gaccʰanti
nāstikāḥ
kim
ataḥ
param
hasta
_āvāpena
gaccʰanti
nāstikāḥ
kim
ataḥ
param
/5/
Verse: 6
Halfverse: a
priya
devātitʰeyāś
ca
vadānyāḥ
priya
sādʰavaḥ
priya
deva
_ātitʰeyāś
ca
vadānyāḥ
priya
sādʰavaḥ
/
Halfverse: c
kṣemyam
ātmavatāṃ
mārgam
āstʰitā
hastadakṣiṇam
kṣemyam
ātmavatāṃ
mārgam
āstʰitā
hasta-dakṣiṇam
/6/
Verse: 7
Halfverse: a
pulākā
iva
dʰānyeṣu
puttikā
iva
pakṣiṣu
pulākā\
iva
dʰānyeṣu
puttikā\
iva
pakṣiṣu
/
Halfverse: c
tadvidʰās
te
manuṣyeṣu
yeṣāṃ
dʰarmo
na
kāraṇam
tadvidʰās
te
manuṣyeṣu
yeṣāṃ
dʰarmo
na
kāraṇam
/7/
Verse: 8
Halfverse: a
suśīgʰram
api
dʰāvantaṃ
vidʰānam
anudʰāvati
suśīgʰram
api
dʰāvantaṃ
vidʰānam
anudʰāvati
/
Halfverse: c
śete
saha
śayānena
yena
yena
yatʰā
kr̥tam
śete
saha
śayānena
yena
yena
yatʰā
kr̥tam
/8/
Verse: 9
Halfverse: a
upatiṣṭʰati
tiṣṭʰantaṃ
gaccʰantam
anugaccʰati
upatiṣṭʰati
tiṣṭʰantaṃ
gaccʰantam
anugaccʰati
/
Halfverse: c
karoti
kurvataḥ
karma
cʰāyevānuvidʰīyate
karoti
kurvataḥ
karma
cʰāyā
_iva
_anuvidʰīyate
/9/
Verse: 10
Halfverse: a
yena
yena
yatʰā
yad
yat
purā
karma
samācitam
yena
yena
yatʰā
yad
yat
purā
karma
samācitam
/
Halfverse: c
tat
tad
eva
naro
bʰuṅkte
nityaṃ
vihitam
ātmanā
tat
tad
eva
naro
bʰuṅkte
nityaṃ
vihitam
ātmanā
/10/
Verse: 11
Halfverse: a
svakarmapʰalavikṣiptaṃ
vidʰānaparirakṣitam
sva-karma-pʰala-vikṣiptaṃ
vidʰāna-parirakṣitam
/
Halfverse: c
bʰūtagrāmam
imaṃ
kālaḥ
samantāt
parikarṣati
bʰūta-grāmam
imaṃ
kālaḥ
samantāt
parikarṣati
/11/
Verse: 12
Halfverse: a
acodyamānāni
yatʰā
puṣpāni
ca
pʰalāni
ca
{!}
acodyamānāni
yatʰā
puṣpāni
ca
pʰalāni
ca
/
{!}
Halfverse: c
svakālaṃ
nātivartante
tatʰā
karma
purā
kr̥tam
sva-kālaṃ
na
_ativartante
tatʰā
karma
purā
kr̥tam
/12/
Verse: 13
Halfverse: a
saṃmānaś
cāvamānaś
ca
lābʰālābʰau
kṣayodayau
saṃmānaś
ca
_avamānaś
ca
lābʰa
_alābʰau
kṣaya
_udayau
/
Halfverse: c
pravr̥ttā
vinivartante
vidʰānānte
punaḥ
punaḥ
pravr̥ttā
vinivartante
vidʰāna
_ante
punaḥ
punaḥ
/13/
Verse: 14
Halfverse: a
ātmanā
vihitaṃ
duḥkʰam
ātmanā
vihitaṃ
sukʰam
ātmanā
vihitaṃ
duḥkʰam
ātmanā
vihitaṃ
sukʰam
/
Halfverse: c
garbʰaśayyām
upādāya
bʰujyate
paurvadehikam
garbʰa-śayyām
upādāya
bʰujyate
paurva-dehikam
/14/
Verse: 15
Halfverse: a
bālo
yuvā
ca
vr̥ddʰaś
ca
yat
karoti
śubʰāśubʰam
bālo
yuvā
ca
vr̥ddʰaś
ca
yat
karoti
śubʰa
_aśubʰam
/
Halfverse: c
tasyāṃ
tasyām
avastʰāyāṃ
bʰuṅkte
janmani
janmani
tasyāṃ
tasyām
avastʰāyāṃ
bʰuṅkte
janmani
janmani
/15/
Verse: 16
Halfverse: a
yatʰā
dʰenu
sahasreṣu
vatso
vindati
mātaram
yatʰā
dʰenu
sahasreṣu
vatso
vindati
mātaram
/
Halfverse: c
tatʰā
pūrvakr̥taṃ
karma
kartāram
anugaccʰati
tatʰā
pūrva-kr̥taṃ
karma
kartāram
anugaccʰati
/16/
Verse: 17
Halfverse: a
samunnam
agrato
vastraṃ
paścāc
cʰudʰyati
karmaṇā
samunnam
agrato
vastraṃ
paścāt
śudʰyati
karmaṇā
/
Halfverse: c
upavāsaiḥ
prataptānāṃ
dīrgʰaṃ
sukʰam
anantakam
upavāsaiḥ
prataptānāṃ
dīrgʰaṃ
sukʰam
anantakam
/17/
Verse: 18
Halfverse: a
dīrgʰakālena
tapasā
sevitena
tapovane
dīrgʰa-kālena
tapasā
sevitena
tapo-vane
/
Halfverse: c
dʰarmanirdʰūtapāpānāṃ
saṃsidʰyante
manoratʰāḥ
dʰarma-nirdʰūta-pāpānāṃ
saṃsidʰyante
manoratʰāḥ
/18/
Verse: 19
Halfverse: a
śakunīnām
ivākāśe
matsyānām
iva
codake
śakunīnām
iva
_ākāśe
matsyānām
iva
ca
_udake
/
Halfverse: c
padaṃ
yatʰā
na
dr̥śyeta
tatʰā
jñānavidāṃ
gatiḥ
padaṃ
yatʰā
na
dr̥śyeta
tatʰā
jñānavidāṃ
gatiḥ
/19/
Verse: 20
Halfverse: a
alam
anyair
upālambʰair
kīrtitaiś
ca
vyatikramaiḥ
alam
anyair
upālambʰair
kīrtitaiś
ca
vyatikramaiḥ
/
Halfverse: c
peśalaṃ
cānurūpaṃ
ca
kartavyaṃ
hitam
ātmanaḥ
peśalaṃ
ca
_anurūpaṃ
ca
kartavyaṃ
hitam
ātmanaḥ
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.