TITUS
Mahabharata
Part No. 1502
Previous part

Chapter: 174 
Adhyāya 174


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
yady asti dattam iṣṭaṃ    tapas taptaṃ tatʰaiva ca
   
yady asti dattam iṣṭaṃ    tapas taptaṃ tatʰaiva ca /
Halfverse: c    
gurūṇāṃ cāpi śuśrūsā   tan me brūhi pitāmaha
   
gurūṇāṃ cāpi śuśrūsā   tat me brūhi pitāmaha /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
ātmanānartʰa yuktena   pāpe niviśate manaḥ
   
ātmanā_anartʰa yuktena   pāpe niviśate manaḥ /
Halfverse: c    
sa karma kaluṣaṃ kr̥tvā   kleśe mahati dʰīyate {!}
   
sa karma kaluṣaṃ kr̥tvā   kleśe mahati dʰīyate /2/ {!}

Verse: 3 
Halfverse: a    
durbʰikṣād eva durbʰikṣaṃ   kleśāt kleśaṃ bʰayād bʰayam
   
durbʰikṣād eva durbʰikṣaṃ   kleśāt kleśaṃ bʰayād bʰayam /
Halfverse: c    
mr̥tebʰyaḥ pramr̥taṃ yānti   daridrāḥ pāpakāriṇaḥ
   
mr̥tebʰyaḥ pramr̥taṃ yānti   daridrāḥ pāpa-kāriṇaḥ /3/

Verse: 4 
Halfverse: a    
utsavād utsavaṃ yānti   svargāt svargaṃ sukʰāt sukʰam
   
utsavād utsavaṃ yānti   svargāt svargaṃ sukʰāt sukʰam /
Halfverse: c    
śraddadʰānāś ca dāntāś ca   dʰanādʰyāḥ śubʰakāriṇaḥ
   
śraddadʰānāś ca dāntāś ca   dʰana_ādʰyāḥ śubʰa-kāriṇaḥ /4/

Verse: 5 
Halfverse: a    
vyālakuñjaradurgeṣu   sarpacora bʰayeṣu ca
   
vyāla-kuñjara-durgeṣu   sarpa-cora bʰayeṣu ca /
Halfverse: c    
hastāvāpena gaccʰanti   nāstikāḥ kim ataḥ param
   
hasta_āvāpena gaccʰanti   nāstikāḥ kim ataḥ param /5/

Verse: 6 
Halfverse: a    
priya devātitʰeyāś ca   vadānyāḥ priya sādʰavaḥ
   
priya deva_ātitʰeyāś ca   vadānyāḥ priya sādʰavaḥ /
Halfverse: c    
kṣemyam ātmavatāṃ mārgam   āstʰitā hastadakṣiṇam
   
kṣemyam ātmavatāṃ mārgam   āstʰitā hasta-dakṣiṇam /6/

Verse: 7 
Halfverse: a    
pulākā iva dʰānyeṣu   puttikā iva pakṣiṣu
   
pulākā\ iva dʰānyeṣu   puttikā\ iva pakṣiṣu /
Halfverse: c    
tadvidʰās te manuṣyeṣu   yeṣāṃ dʰarmo na kāraṇam
   
tadvidʰās te manuṣyeṣu   yeṣāṃ dʰarmo na kāraṇam /7/

Verse: 8 
Halfverse: a    
suśīgʰram api dʰāvantaṃ   vidʰānam anudʰāvati
   
suśīgʰram api dʰāvantaṃ   vidʰānam anudʰāvati /
Halfverse: c    
śete saha śayānena   yena yena yatʰā kr̥tam
   
śete saha śayānena   yena yena yatʰā kr̥tam /8/

Verse: 9 
Halfverse: a    
upatiṣṭʰati tiṣṭʰantaṃ   gaccʰantam anugaccʰati
   
upatiṣṭʰati tiṣṭʰantaṃ   gaccʰantam anugaccʰati /
Halfverse: c    
karoti kurvataḥ karma   cʰāyevānuvidʰīyate
   
karoti kurvataḥ karma   cʰāyā_iva_anuvidʰīyate /9/

Verse: 10 
Halfverse: a    
yena yena yatʰā yad yat   purā karma samācitam
   
yena yena yatʰā yad yat   purā karma samācitam /
Halfverse: c    
tat tad eva naro bʰuṅkte   nityaṃ vihitam ātmanā
   
tat tad eva naro bʰuṅkte   nityaṃ vihitam ātmanā /10/

Verse: 11 
Halfverse: a    
svakarmapʰalavikṣiptaṃ   vidʰānaparirakṣitam
   
sva-karma-pʰala-vikṣiptaṃ   vidʰāna-parirakṣitam /
Halfverse: c    
bʰūtagrāmam imaṃ kālaḥ   samantāt parikarṣati
   
bʰūta-grāmam imaṃ kālaḥ   samantāt parikarṣati /11/

Verse: 12 
Halfverse: a    
acodyamānāni yatʰā   puṣpāni ca pʰalāni ca {!}
   
acodyamānāni yatʰā   puṣpāni ca pʰalāni ca / {!}
Halfverse: c    
svakālaṃ nātivartante   tatʰā karma purā kr̥tam
   
sva-kālaṃ na_ativartante   tatʰā karma purā kr̥tam /12/

Verse: 13 
Halfverse: a    
saṃmānaś cāvamānaś ca   lābʰālābʰau kṣayodayau
   
saṃmānaś ca_avamānaś ca   lābʰa_alābʰau kṣaya_udayau /
Halfverse: c    
pravr̥ttā vinivartante   vidʰānānte punaḥ punaḥ
   
pravr̥ttā vinivartante   vidʰāna_ante punaḥ punaḥ /13/

Verse: 14 
Halfverse: a    
ātmanā vihitaṃ duḥkʰam   ātmanā vihitaṃ sukʰam
   
ātmanā vihitaṃ duḥkʰam   ātmanā vihitaṃ sukʰam /
Halfverse: c    
garbʰaśayyām upādāya   bʰujyate paurvadehikam
   
garbʰa-śayyām upādāya   bʰujyate paurva-dehikam /14/

Verse: 15 
Halfverse: a    
bālo yuvā ca vr̥ddʰaś ca   yat karoti śubʰāśubʰam
   
bālo yuvā ca vr̥ddʰaś ca   yat karoti śubʰa_aśubʰam /
Halfverse: c    
tasyāṃ tasyām avastʰāyāṃ   bʰuṅkte janmani janmani
   
tasyāṃ tasyām avastʰāyāṃ   bʰuṅkte janmani janmani /15/

Verse: 16 
Halfverse: a    
yatʰā dʰenu sahasreṣu   vatso vindati mātaram
   
yatʰā dʰenu sahasreṣu   vatso vindati mātaram /
Halfverse: c    
tatʰā pūrvakr̥taṃ karma   kartāram anugaccʰati
   
tatʰā pūrva-kr̥taṃ karma   kartāram anugaccʰati /16/

Verse: 17 
Halfverse: a    
samunnam agrato vastraṃ   paścāc cʰudʰyati karmaṇā
   
samunnam agrato vastraṃ   paścāt śudʰyati karmaṇā /
Halfverse: c    
upavāsaiḥ prataptānāṃ   dīrgʰaṃ sukʰam anantakam
   
upavāsaiḥ prataptānāṃ   dīrgʰaṃ sukʰam anantakam /17/

Verse: 18 
Halfverse: a    
dīrgʰakālena tapasā   sevitena tapovane
   
dīrgʰa-kālena tapasā   sevitena tapo-vane /
Halfverse: c    
dʰarmanirdʰūtapāpānāṃ   saṃsidʰyante manoratʰāḥ
   
dʰarma-nirdʰūta-pāpānāṃ   saṃsidʰyante manoratʰāḥ /18/

Verse: 19 
Halfverse: a    
śakunīnām ivākāśe   matsyānām iva codake
   
śakunīnām iva_ākāśe   matsyānām iva ca_udake /
Halfverse: c    
padaṃ yatʰā na dr̥śyeta   tatʰā jñānavidāṃ gatiḥ
   
padaṃ yatʰā na dr̥śyeta   tatʰā jñānavidāṃ gatiḥ /19/

Verse: 20 
Halfverse: a    
alam anyair upālambʰair   kīrtitaiś ca vyatikramaiḥ
   
alam anyair upālambʰair   kīrtitaiś ca vyatikramaiḥ /
Halfverse: c    
peśalaṃ cānurūpaṃ ca   kartavyaṃ hitam ātmanaḥ
   
peśalaṃ ca_anurūpaṃ ca   kartavyaṃ hitam ātmanaḥ /20/ (E)20


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.