TITUS
Mahabharata
Part No. 1503
Chapter: 175
Adhyāya
175
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kutaḥ
sr̥ṣṭam
idaṃ
viśvaṃ
jagat
stʰāvarajaṅgamam
kutaḥ
sr̥ṣṭam
idaṃ
viśvaṃ
jagat
stʰāvara-jaṅgamam
/
Halfverse: c
pralaye
ca
kam
abʰyeti
tan
me
brūhi
pitāmaha
pralaye
ca
kam
abʰyeti
tan
me
brūhi
pitāmaha
/1/
Verse: 2
Halfverse: a
sasāgaraḥ
sagaganaḥ
saśailaḥ
sabalāhakaḥ
sasāgaraḥ
sagaganaḥ
saśailaḥ
sabalāhakaḥ
/
Halfverse: c
sabʰūmiḥ
sāgnipavano
loko
'yaṃ
kena
nirmitaḥ
sabʰūmiḥ
sāgni-pavano
loko
_ayaṃ
kena
nirmitaḥ
/2/
Verse: 3
Halfverse: a
satʰaṃ
sr̥ṣṭāni
bʰūtāni
katʰaṃ
varṇavibʰaktayaḥ
satʰaṃ
sr̥ṣṭāni
bʰūtāni
katʰaṃ
varṇa-vibʰaktayaḥ
/
Halfverse: c
śaucāśaucaṃ
katʰaṃ
teṣāṃ
dʰarmādʰarmāv
atʰo
katʰam
śauca
_āśaucaṃ
katʰaṃ
teṣāṃ
dʰarma
_adʰarmāv
atʰo
katʰam
/3/
Verse: 4
Halfverse: a
kīdr̥śo
jīvatāṃ
jīvaḥ
kva
vā
gaccʰanti
ye
mr̥tāḥ
kīdr̥śo
jīvatāṃ
jīvaḥ
kva
vā
gaccʰanti
ye
mr̥tāḥ
/
Halfverse: c
asmāl
lokād
amuṃ
lokaṃ
sarvaṃ
śaṃsatu
no
bʰavān
asmāl
lokād
amuṃ
lokaṃ
sarvaṃ
śaṃsatu
no
bʰavān
/4/
Verse: 5
{Bʰīṣma
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
bʰr̥guṇābʰihitaṃ
śreṣṭʰaṃ
bʰaradvājāya
pr̥ccʰate
bʰr̥guṇā
_abʰihitaṃ
śreṣṭʰaṃ
bʰaradvājāya
pr̥ccʰate
/5/
Verse: 6
Halfverse: a
kailāsaśikʰare
dr̥ṣṭvā
dīpyamānam
ivaujasā
kailāsa-śikʰare
dr̥ṣṭvā
dīpyamānam
iva
_ojasā
/
Halfverse: c
bʰr̥guṃ
maharṣim
āsīnaṃ
bʰaradvājo
'nvapr̥ccʰata
bʰr̥guṃ
maha-r̥ṣim
āsīnaṃ
bʰaradvājo
_anvapr̥ccʰata
/6/
Verse: 7
Halfverse: a
sasāgaraḥ
sagaganaḥ
saśailaḥ
sabalāhakaḥ
sasāgaraḥ
sagaganaḥ
saśailaḥ
sabalāhakaḥ
/
Halfverse: c
sabʰūmiḥ
sāgnipavano
loko
'yaṃ
kena
nirmitaḥ
sabʰūmiḥ
sāgni-pavano
loko
_ayaṃ
kena
nirmitaḥ
/7/
Verse: 8
Halfverse: a
katʰaṃ
sr̥ṣṭāni
bʰūtāni
katʰaṃ
varṇavibʰaktayaḥ
katʰaṃ
sr̥ṣṭāni
bʰūtāni
katʰaṃ
varṇa-vibʰaktayaḥ
/
Halfverse: c
śaucāśaucaṃ
katʰaṃ
teṣāṃ
dʰarmādʰarmāv
atʰo
katʰam
śauca
_āśaucaṃ
katʰaṃ
teṣāṃ
dʰarma
_adʰarmāv
atʰo
katʰam
/8/
Verse: 9
Halfverse: a
kīdr̥śo
jīvatāṃ
jīvaḥ
kva
vā
gaccʰanti
ye
mr̥tāḥ
kīdr̥śo
jīvatāṃ
jīvaḥ
kva
vā
gaccʰanti
ye
mr̥tāḥ
/
Halfverse: c
paralokam
imaṃ
cāpi
sarvaṃ
śaṃsatu
no
bʰagān
para-lokam
imaṃ
cāpi
sarvaṃ
śaṃsatu
no
bʰagān
/9/
Verse: 10
Halfverse: a
evaṃ
sa
bʰagavān
pr̥ṣṭo
bʰaradvājena
saṃśayam
evaṃ
sa
bʰagavān
pr̥ṣṭo
bʰaradvājena
saṃśayam
/
Halfverse: c
maharṣir
brahma
saṃkāśaḥ
sarvaṃ
tasmai
tato
'bravīt
mahā-r̥ṣir
brahma
saṃkāśaḥ
sarvaṃ
tasmai
tato
_abravīt
/10/
Verse: 11
Halfverse: a
mānaso
nāma
vikʰyātaḥ
śrutapūrvo
maharṣibʰiḥ
mānaso
nāma
vikʰyātaḥ
śruta-pūrvo
maha-r̥ṣibʰiḥ
/
Halfverse: c
anādi
nidʰano
devas
tatʰābʰedyo
'jarāmaraḥ
anādi
nidʰano
devas
tatʰā
_abʰedyo
_ajarā
_amaraḥ
/11/
Verse: 12
Halfverse: a
avyakta
iti
vikʰyātaḥ
śāśvato
'tʰākṣaro
'vyayaḥ
avyakta\
iti
vikʰyātaḥ
śāśvato
_atʰa
_akṣaro
_avyayaḥ
/
Halfverse: c
yataḥ
sr̥ṣṭāni
bʰūtāni
jāyante
ca
mriyanti
ca
yataḥ
sr̥ṣṭāni
bʰūtāni
jāyante
ca
mriyanti
ca
/12/
Verse: 13
Halfverse: a
so
'sr̥jat
pratʰamaṃ
devo
mahāntaṃ
nāma
nāmataḥ
so
_asr̥jat
pratʰamaṃ
devo
mahāntaṃ
nāma
nāmataḥ
/
Halfverse: c
ākāśam
iti
vikʰyātaṃ
sarvabʰūtadʰaraḥ
prabʰuḥ
ākāśam
iti
vikʰyātaṃ
sarva-bʰūta-dʰaraḥ
prabʰuḥ
/13/
Verse: 14
Halfverse: a
ākāśād
abʰavad
vāri
salilād
agnimārutau
ākāśād
abʰavad
vāri
salilād
agni-mārutau
/
Halfverse: c
agnimāruta
saṃyogāt
tataḥ
samabʰavan
mahī
agni-māruta
saṃyogāt
tataḥ
samabʰavan
mahī
/14/
Verse: 15
Halfverse: a
tatas
tejomayaṃ
divyaṃ
padmaṃ
sr̥ṣṭaṃ
svayambʰuvā
tatas
tejo-mayaṃ
divyaṃ
padmaṃ
sr̥ṣṭaṃ
svayambʰuvā
/
Halfverse: c
tasmāt
padmāt
samabʰavad
brahmā
vedamayo
nidʰiḥ
tasmāt
padmāt
samabʰavad
brahmā
vedamayo
nidʰiḥ
/15/
Verse: 16
Halfverse: a
ahaṃkāra
iti
kʰyātaḥ
sarvabʰūtātmabʰūtakr̥t
ahaṃkāra\
iti
kʰyātaḥ
sarva-bʰūta
_ātma-bʰūta-kr̥t
/
Halfverse: c
brahmā
vai
sumahātejā
ya
ete
pañca
dʰātavaḥ
brahmā
vai
sumahā-tejā
ya\
ete
pañca
dʰātavaḥ
/16/
Verse: 17
Halfverse: a
śailās
tasyāstʰi
saṃjñās
tu
medo
māṃsaṃ
va
medinī
śailās
tasya
_astʰi
saṃjñās
tu
medo
māṃsaṃ
va
medinī
/
Halfverse: c
samudrās
tasya
rudʰiram
ākāśam
udaraṃ
tatʰā
samudrās
tasya
rudʰiram
ākāśam
udaraṃ
tatʰā
/17/
Verse: 18
Halfverse: a
pavanaś
caiva
niḥśvāsas
tejo
'gnir
nimnagāḥ
sirāḥ
pavanaś
caiva
niḥśvāsas
tejo
_agnir
nimnagāḥ
sirāḥ
/
Halfverse: c
agnīsomau
tu
candrārkau
nayane
tasya
viśrute
agnīsomau
tu
candra
_arkau
nayane
tasya
viśrute
/18/
Verse: 19
Halfverse: a
nabʰaś
cordʰvaṃ
śiras
tasya
kṣitiḥ
pādau
diśo
bʰujau
nabʰaś
ca
_ūrdʰvaṃ
śiras
tasya
kṣitiḥ
pādau
diśo
bʰujau
/
Halfverse: c
durvijñeyo
hy
anantatvāt
siddʰair
api
na
saṃśayaḥ
durvijñeyo
hy
anantatvāt
siddʰair
api
na
saṃśayaḥ
/19/
Verse: 20
Halfverse: a
sa
eva
bʰagavān
viṣṇur
ananta
iti
viśrutaḥ
sa\
eva
bʰagavān
viṣṇur
ananta\
iti
viśrutaḥ
/
Halfverse: c
sarvabʰūtātmabʰūtastʰo
durvijñeyo
'kr̥tātmabʰiḥ
sarva-bʰūta
_ātma-bʰūtastʰo
durvijñeyo
_akr̥ta
_ātmabʰiḥ
/20/
Verse: 21
Halfverse: a
ahaṃkārasya
yaḥ
sraṣṭā
sarvabʰūtabʰavāya
vai
{!}
ahaṃkārasya
yaḥ
sraṣṭā
sarva-bʰūta-bʰavāya
vai
/
{!}
Halfverse: c
yataḥ
samabʰavad
viśvaṃ
pr̥ṣṭo
'haṃ
yad
iha
tvayā
yataḥ
samabʰavad
viśvaṃ
pr̥ṣṭo
_ahaṃ
yad
iha
tvayā
/21/
Verse: 22
{Bʰaradvāja
uvāca}
Halfverse: a
gaganasya
diśāṃ
caiva
bʰūtalasyānilasya
ca
gaganasya
diśāṃ
caiva
bʰūtalasya
_anilasya
ca
/
Halfverse: c
kāny
atra
parimānāni
saṃśayaṃ
cʰindʰi
me
'rtʰataḥ
kāny
atra
parimānāni
saṃśayaṃ
cʰindʰi
me
_artʰataḥ
/22/
Verse: 23
{Bʰr̥gur
uvāca}
Halfverse: a
anantam
etad
ākāśaṃ
siddʰacāraṇasevitam
anantam
etad
ākāśaṃ
siddʰa-cāraṇa-sevitam
/
Halfverse: c
ramyaṃ
nānāśrayākīrṇaṃ
yasyānto
nādʰigamyate
ramyaṃ
nānā
_āśraya
_ākīrṇaṃ
yasya
_anto
na
_adʰigamyate
/23/
Verse: 24
Halfverse: a
ūrdʰvaṃ
gater
adʰastāt
tu
candrādityau
na
dr̥śyataḥ
ūrdʰvaṃ
gater
adʰastāt
tu
candra
_ādityau
na
dr̥śyataḥ
/
Halfverse: c
tatra
devāḥ
svayaṃ
dīptā
bʰāsvarāś
cāgnivarcasaḥ
tatra
devāḥ
svayaṃ
dīptā
bʰāsvarāś
ca
_agni-varcasaḥ
/24/
Verse: 25
Halfverse: a
te
cāpy
antaṃ
na
paśyanti
nabʰasaḥ
pratʰitaujasaḥ
te
ca
_apy
antaṃ
na
paśyanti
nabʰasaḥ
pratʰita
_ojasaḥ
/
Halfverse: c
durgamatvād
anantatvād
iti
me
viddʰi
mānada
durgamatvād
anantatvād
iti
me
viddʰi
mānada
/25/
Verse: 26
Halfverse: a
upariṣṭopariṣṭāt
tu
prajvaladbʰiḥ
svayaṃprabʰaiḥ
upariṣṭa
_upariṣṭāt
tu
prajvaladbʰiḥ
svayaṃ-prabʰaiḥ
/
Halfverse: c
niruddʰam
etad
ākāśam
aprameyaṃ
surair
api
niruddʰam
etad
ākāśam
aprameyaṃ
surair
api
/26/
Verse: 27
Halfverse: a
pr̥tʰivy
ante
samudrās
tu
samudrānte
tamaḥ
smr̥tam
pr̥tʰivy
ante
samudrās
tu
samudra
_ante
tamaḥ
smr̥tam
/
Halfverse: c
tamaso
'nte
jalaṃ
prāhur
jalasyānte
'gnir
eva
ca
tamaso
_ante
jalaṃ
prāhur
jalasya
_ante
_agnir
eva
ca
/27/
Verse: 28
Halfverse: a
rasātalānte
salilaṃ
jalānte
pannagādʰipaḥ
rasātala
_ante
salilaṃ
jala
_ante
pannaga
_adʰipaḥ
/
Halfverse: c
tad
ante
punar
ākāśam
ākāśānte
punar
jalam
tad
ante
punar
ākāśam
ākāśa
_ante
punar
jalam
/28/
Verse: 29
Halfverse: a
evam
antaṃ
bʰagavataḥ
pramānaṃ
salilasya
ca
evam
antaṃ
bʰagavataḥ
pramānaṃ
salilasya
ca
/
Halfverse: c
agnimāruta
toyebʰyo
durjñeyaṃ
daivatair
api
agni-māruta
toyebʰyo
durjñeyaṃ
daivatair
api
/29/
Verse: 30
Halfverse: a
agnimāruta
toyānāṃ
varṇāḥ
kṣititalasya
ca
agni-māruta
toyānāṃ
varṇāḥ
kṣiti-talasya
ca
/
Halfverse: c
ākāśasadr̥śā
hy
ete
bʰidyante
tattvadarśanāt
ākāśa-sadr̥śā
hy
ete
bʰidyante
tattva-darśanāt
/30/
Verse: 31
Halfverse: a
patʰanti
caiva
munayaḥ
śāstreṣu
vividʰeṣu
ca
patʰanti
caiva
munayaḥ
śāstreṣu
vividʰeṣu
ca
/
Halfverse: c
trailokye
sāgare
caiva
pramānaṃ
vihitaṃ
yatʰā
trailokye
sāgare
caiva
pramānaṃ
vihitaṃ
yatʰā
/
Halfverse: e
adr̥śyāya
tv
agamyāya
kaḥ
pramānam
udāharet
adr̥śyāya
tv
agamyāya
kaḥ
pramānam
udāharet
/31/
Verse: 32
Halfverse: a
siddʰānāṃ
devatānāṃ
ca
yadā
parimitā
gatiḥ
siddʰānāṃ
devatānāṃ
ca
yadā
parimitā
gatiḥ
/
Halfverse: c
tadā
gaunam
anantasya
nāmānanteti
viśrutam
tadā
gaunam
anantasya
nāma
_ananta
_iti
viśrutam
/
Halfverse: e
nāmadʰeyānurūpasya
mānasasya
mahātmanaḥ
nāmadʰeya
_anurūpasya
mānasasya
mahā
_ātmanaḥ
/32/
Verse: 33
Halfverse: a
yadā
tu
divyaṃ
tad
rūpaṃ
hrasate
vardʰate
punaḥ
yadā
tu
divyaṃ
tad
rūpaṃ
hrasate
vardʰate
punaḥ
/
Halfverse: c
ko
'nyas
tad
vedituṃ
śakto
yo
'pi
syāt
tadvidʰo
'paraḥ
ko
_anyas
tad
vedituṃ
śakto
yo
_api
syāt
tadvidʰo
_aparaḥ
/33/
Verse: 34
Halfverse: a
tataḥ
puṣkarataḥ
sr̥ṣṭaḥ
sarvajño
mūrtimān
prabʰuḥ
{!}
tataḥ
puṣkarataḥ
sr̥ṣṭaḥ
sarvajño
mūrtimān
prabʰuḥ
/
{!}
Halfverse: c
brahmā
dʰarmamayaḥ
pūrvaḥ
prajāpatir
anuttamaḥ
brahmā
dʰarmamayaḥ
pūrvaḥ
prajāpatir
anuttamaḥ
/34/
Verse: 35
{Bʰaradvāja
uvāca}
Halfverse: a
puṣkarād
yadi
saṃbʰūto
jyeṣṭʰaṃ
bʰavati
puṣkaram
{!}
puṣkarād
yadi
saṃbʰūto
jyeṣṭʰaṃ
bʰavati
puṣkaram
/
{!}
Halfverse: c
brahmāṇaṃ
pūrvajaṃ
cāha
bʰavān
saṃdeha
eva
me
brahmāṇaṃ
pūrvajaṃ
ca
_āha
bʰavān
saṃdeha\
eva
me
/35/
Verse: 36
{Bʰīṣma
uvāca}
Halfverse: a
mānasasyeha
yā
mūrtir
brahmatvaṃ
samupāgatā
mānasasya
_iha
yā
mūrtir
brahmatvaṃ
samupāgatā
/
Halfverse: c
tasyāsana
vidʰānārtʰaṃ
pr̥tʰivī
padmam
ucyate
tasya
_āsana
vidʰāna
_artʰaṃ
pr̥tʰivī
padmam
ucyate
/36/
Verse: 37
Halfverse: a
kanikā
tasya
padyasya
merur
gaganam
uccʰritaḥ
kanikā
tasya
padyasya
merur
gaganam
uccʰritaḥ
/
Halfverse: c
tasya
madʰye
stʰito
lokān
sr̥jate
jagataḥ
prabʰuḥ
tasya
madʰye
stʰito
lokān
sr̥jate
jagataḥ
prabʰuḥ
/37/
(E)37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.