TITUS
Mahabharata
Part No. 1503
Previous part

Chapter: 175 
Adhyāya 175


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
kutaḥ sr̥ṣṭam idaṃ viśvaṃ   jagat stʰāvarajaṅgamam
   
kutaḥ sr̥ṣṭam idaṃ viśvaṃ   jagat stʰāvara-jaṅgamam /
Halfverse: c    
pralaye ca kam abʰyeti   tan me brūhi pitāmaha
   
pralaye ca kam abʰyeti   tan me brūhi pitāmaha /1/

Verse: 2 
Halfverse: a    
sasāgaraḥ sagaganaḥ   saśailaḥ sabalāhakaḥ
   
sasāgaraḥ sagaganaḥ   saśailaḥ sabalāhakaḥ /
Halfverse: c    
sabʰūmiḥ sāgnipavano   loko 'yaṃ kena nirmitaḥ
   
sabʰūmiḥ sāgni-pavano   loko_ayaṃ kena nirmitaḥ /2/

Verse: 3 
Halfverse: a    
satʰaṃ sr̥ṣṭāni bʰūtāni   katʰaṃ varṇavibʰaktayaḥ
   
satʰaṃ sr̥ṣṭāni bʰūtāni   katʰaṃ varṇa-vibʰaktayaḥ /
Halfverse: c    
śaucāśaucaṃ katʰaṃ teṣāṃ   dʰarmādʰarmāv atʰo katʰam
   
śauca_āśaucaṃ katʰaṃ teṣāṃ   dʰarma_adʰarmāv atʰo katʰam /3/

Verse: 4 
Halfverse: a    
kīdr̥śo jīvatāṃ jīvaḥ   kva gaccʰanti ye mr̥tāḥ
   
kīdr̥śo jīvatāṃ jīvaḥ   kva gaccʰanti ye mr̥tāḥ /
Halfverse: c    
asmāl lokād amuṃ lokaṃ   sarvaṃ śaṃsatu no bʰavān
   
asmāl lokād amuṃ lokaṃ   sarvaṃ śaṃsatu no bʰavān /4/

Verse: 5 
{Bʰīṣma uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
bʰr̥guṇābʰihitaṃ śreṣṭʰaṃ   bʰaradvājāya pr̥ccʰate
   
bʰr̥guṇā_abʰihitaṃ śreṣṭʰaṃ   bʰaradvājāya pr̥ccʰate /5/

Verse: 6 
Halfverse: a    
kailāsaśikʰare dr̥ṣṭvā   dīpyamānam ivaujasā
   
kailāsa-śikʰare dr̥ṣṭvā   dīpyamānam iva_ojasā /
Halfverse: c    
bʰr̥guṃ maharṣim āsīnaṃ   bʰaradvājo 'nvapr̥ccʰata
   
bʰr̥guṃ maha-r̥ṣim āsīnaṃ   bʰaradvājo_anvapr̥ccʰata /6/

Verse: 7 
Halfverse: a    
sasāgaraḥ sagaganaḥ   saśailaḥ sabalāhakaḥ
   
sasāgaraḥ sagaganaḥ   saśailaḥ sabalāhakaḥ /
Halfverse: c    
sabʰūmiḥ sāgnipavano   loko 'yaṃ kena nirmitaḥ
   
sabʰūmiḥ sāgni-pavano   loko_ayaṃ kena nirmitaḥ /7/

Verse: 8 
Halfverse: a    
katʰaṃ sr̥ṣṭāni bʰūtāni   katʰaṃ varṇavibʰaktayaḥ
   
katʰaṃ sr̥ṣṭāni bʰūtāni   katʰaṃ varṇa-vibʰaktayaḥ /
Halfverse: c    
śaucāśaucaṃ katʰaṃ teṣāṃ   dʰarmādʰarmāv atʰo katʰam
   
śauca_āśaucaṃ katʰaṃ teṣāṃ   dʰarma_adʰarmāv atʰo katʰam /8/

Verse: 9 
Halfverse: a    
kīdr̥śo jīvatāṃ jīvaḥ   kva gaccʰanti ye mr̥tāḥ
   
kīdr̥śo jīvatāṃ jīvaḥ   kva gaccʰanti ye mr̥tāḥ /
Halfverse: c    
paralokam imaṃ cāpi   sarvaṃ śaṃsatu no bʰagān
   
para-lokam imaṃ cāpi   sarvaṃ śaṃsatu no bʰagān /9/

Verse: 10 
Halfverse: a    
evaṃ sa bʰagavān pr̥ṣṭo   bʰaradvājena saṃśayam
   
evaṃ sa bʰagavān pr̥ṣṭo   bʰaradvājena saṃśayam /
Halfverse: c    
maharṣir brahma saṃkāśaḥ   sarvaṃ tasmai tato 'bravīt
   
mahā-r̥ṣir brahma saṃkāśaḥ   sarvaṃ tasmai tato_abravīt /10/

Verse: 11 
Halfverse: a    
mānaso nāma vikʰyātaḥ   śrutapūrvo maharṣibʰiḥ
   
mānaso nāma vikʰyātaḥ   śruta-pūrvo maha-r̥ṣibʰiḥ /
Halfverse: c    
anādi nidʰano devas   tatʰābʰedyo 'jarāmaraḥ
   
anādi nidʰano devas   tatʰā_abʰedyo_ajarā_amaraḥ /11/

Verse: 12 
Halfverse: a    
avyakta iti vikʰyātaḥ   śāśvato 'tʰākṣaro 'vyayaḥ
   
avyakta\ iti vikʰyātaḥ   śāśvato_atʰa_akṣaro_avyayaḥ /
Halfverse: c    
yataḥ sr̥ṣṭāni bʰūtāni   jāyante ca mriyanti ca
   
yataḥ sr̥ṣṭāni bʰūtāni   jāyante ca mriyanti ca /12/

Verse: 13 
Halfverse: a    
so 'sr̥jat pratʰamaṃ devo   mahāntaṃ nāma nāmataḥ
   
so_asr̥jat pratʰamaṃ devo   mahāntaṃ nāma nāmataḥ /
Halfverse: c    
ākāśam iti vikʰyātaṃ   sarvabʰūtadʰaraḥ prabʰuḥ
   
ākāśam iti vikʰyātaṃ   sarva-bʰūta-dʰaraḥ prabʰuḥ /13/

Verse: 14 
Halfverse: a    
ākāśād abʰavad vāri   salilād agnimārutau
   
ākāśād abʰavad vāri   salilād agni-mārutau /
Halfverse: c    
agnimāruta saṃyogāt   tataḥ samabʰavan mahī
   
agni-māruta saṃyogāt   tataḥ samabʰavan mahī /14/

Verse: 15 
Halfverse: a    
tatas tejomayaṃ divyaṃ   padmaṃ sr̥ṣṭaṃ svayambʰuvā
   
tatas tejo-mayaṃ divyaṃ   padmaṃ sr̥ṣṭaṃ svayambʰuvā /
Halfverse: c    
tasmāt padmāt samabʰavad   brahmā vedamayo nidʰiḥ
   
tasmāt padmāt samabʰavad   brahmā vedamayo nidʰiḥ /15/

Verse: 16 
Halfverse: a    
ahaṃkāra iti kʰyātaḥ   sarvabʰūtātmabʰūtakr̥t
   
ahaṃkāra\ iti kʰyātaḥ   sarva-bʰūta_ātma-bʰūta-kr̥t /
Halfverse: c    
brahmā vai sumahātejā   ya ete pañca dʰātavaḥ
   
brahmā vai sumahā-tejā   ya\ ete pañca dʰātavaḥ /16/

Verse: 17 
Halfverse: a    
śailās tasyāstʰi saṃjñās tu   medo māṃsaṃ va medinī
   
śailās tasya_astʰi saṃjñās tu   medo māṃsaṃ va medinī /
Halfverse: c    
samudrās tasya rudʰiram   ākāśam udaraṃ tatʰā
   
samudrās tasya rudʰiram   ākāśam udaraṃ tatʰā /17/

Verse: 18 
Halfverse: a    
pavanaś caiva niḥśvāsas   tejo 'gnir nimnagāḥ sirāḥ
   
pavanaś caiva niḥśvāsas   tejo_agnir nimnagāḥ sirāḥ /
Halfverse: c    
agnīsomau tu candrārkau   nayane tasya viśrute
   
agnīsomau tu candra_arkau   nayane tasya viśrute /18/

Verse: 19 
Halfverse: a    
nabʰaś cordʰvaṃ śiras tasya   kṣitiḥ pādau diśo bʰujau
   
nabʰaś ca_ūrdʰvaṃ śiras tasya   kṣitiḥ pādau diśo bʰujau /
Halfverse: c    
durvijñeyo hy anantatvāt   siddʰair api na saṃśayaḥ
   
durvijñeyo hy anantatvāt   siddʰair api na saṃśayaḥ /19/

Verse: 20 
Halfverse: a    
sa eva bʰagavān viṣṇur   ananta iti viśrutaḥ
   
sa\ eva bʰagavān viṣṇur   ananta\ iti viśrutaḥ /
Halfverse: c    
sarvabʰūtātmabʰūtastʰo   durvijñeyo 'kr̥tātmabʰiḥ
   
sarva-bʰūta_ātma-bʰūtastʰo   durvijñeyo_akr̥ta_ātmabʰiḥ /20/

Verse: 21 
Halfverse: a    
ahaṃkārasya yaḥ sraṣṭā   sarvabʰūtabʰavāya vai {!}
   
ahaṃkārasya yaḥ sraṣṭā   sarva-bʰūta-bʰavāya vai / {!}
Halfverse: c    
yataḥ samabʰavad viśvaṃ   pr̥ṣṭo 'haṃ yad iha tvayā
   
yataḥ samabʰavad viśvaṃ   pr̥ṣṭo_ahaṃ yad iha tvayā /21/

Verse: 22 
{Bʰaradvāja uvāca}
Halfverse: a    
gaganasya diśāṃ caiva   bʰūtalasyānilasya ca
   
gaganasya diśāṃ caiva   bʰūtalasya_anilasya ca /
Halfverse: c    
kāny atra parimānāni   saṃśayaṃ cʰindʰi me 'rtʰataḥ
   
kāny atra parimānāni   saṃśayaṃ cʰindʰi me_artʰataḥ /22/

Verse: 23 
{Bʰr̥gur uvāca}
Halfverse: a    
anantam etad ākāśaṃ   siddʰacāraṇasevitam
   
anantam etad ākāśaṃ   siddʰa-cāraṇa-sevitam /
Halfverse: c    
ramyaṃ nānāśrayākīrṇaṃ   yasyānto nādʰigamyate
   
ramyaṃ nānā_āśraya_ākīrṇaṃ   yasya_anto na_adʰigamyate /23/

Verse: 24 
Halfverse: a    
ūrdʰvaṃ gater adʰastāt tu   candrādityau na dr̥śyataḥ
   
ūrdʰvaṃ gater adʰastāt tu   candra_ādityau na dr̥śyataḥ /
Halfverse: c    
tatra devāḥ svayaṃ dīptā   bʰāsvarāś cāgnivarcasaḥ
   
tatra devāḥ svayaṃ dīptā   bʰāsvarāś ca_agni-varcasaḥ /24/

Verse: 25 
Halfverse: a    
te cāpy antaṃ na paśyanti   nabʰasaḥ pratʰitaujasaḥ
   
te ca_apy antaṃ na paśyanti   nabʰasaḥ pratʰita_ojasaḥ /
Halfverse: c    
durgamatvād anantatvād   iti me viddʰi mānada
   
durgamatvād anantatvād   iti me viddʰi mānada /25/

Verse: 26 
Halfverse: a    
upariṣṭopariṣṭāt tu   prajvaladbʰiḥ svayaṃprabʰaiḥ
   
upariṣṭa_upariṣṭāt tu   prajvaladbʰiḥ svayaṃ-prabʰaiḥ /
Halfverse: c    
niruddʰam etad ākāśam   aprameyaṃ surair api
   
niruddʰam etad ākāśam   aprameyaṃ surair api /26/

Verse: 27 
Halfverse: a    
pr̥tʰivy ante samudrās tu   samudrānte tamaḥ smr̥tam
   
pr̥tʰivy ante samudrās tu   samudra_ante tamaḥ smr̥tam /
Halfverse: c    
tamaso 'nte jalaṃ prāhur   jalasyānte 'gnir eva ca
   
tamaso_ante jalaṃ prāhur   jalasya_ante_agnir eva ca /27/

Verse: 28 
Halfverse: a    
rasātalānte salilaṃ   jalānte pannagādʰipaḥ
   
rasātala_ante salilaṃ   jala_ante pannaga_adʰipaḥ /
Halfverse: c    
tad ante punar ākāśam   ākāśānte punar jalam
   
tad ante punar ākāśam   ākāśa_ante punar jalam /28/

Verse: 29 
Halfverse: a    
evam antaṃ bʰagavataḥ   pramānaṃ salilasya ca
   
evam antaṃ bʰagavataḥ   pramānaṃ salilasya ca /
Halfverse: c    
agnimāruta toyebʰyo   durjñeyaṃ daivatair api
   
agni-māruta toyebʰyo   durjñeyaṃ daivatair api /29/

Verse: 30 
Halfverse: a    
agnimāruta toyānāṃ   varṇāḥ kṣititalasya ca
   
agni-māruta toyānāṃ   varṇāḥ kṣiti-talasya ca /
Halfverse: c    
ākāśasadr̥śā hy ete   bʰidyante tattvadarśanāt
   
ākāśa-sadr̥śā hy ete   bʰidyante tattva-darśanāt /30/

Verse: 31 
Halfverse: a    
patʰanti caiva munayaḥ   śāstreṣu vividʰeṣu ca
   
patʰanti caiva munayaḥ   śāstreṣu vividʰeṣu ca /
Halfverse: c    
trailokye sāgare caiva   pramānaṃ vihitaṃ yatʰā
   
trailokye sāgare caiva   pramānaṃ vihitaṃ yatʰā /
Halfverse: e    
adr̥śyāya tv agamyāya   kaḥ pramānam udāharet
   
adr̥śyāya tv agamyāya   kaḥ pramānam udāharet /31/

Verse: 32 
Halfverse: a    
siddʰānāṃ devatānāṃ ca   yadā parimitā gatiḥ
   
siddʰānāṃ devatānāṃ ca   yadā parimitā gatiḥ /
Halfverse: c    
tadā gaunam anantasya   nāmānanteti viśrutam
   
tadā gaunam anantasya   nāma_ananta_iti viśrutam /
Halfverse: e    
nāmadʰeyānurūpasya   mānasasya mahātmanaḥ
   
nāmadʰeya_anurūpasya   mānasasya mahā_ātmanaḥ /32/

Verse: 33 
Halfverse: a    
yadā tu divyaṃ tad rūpaṃ   hrasate vardʰate punaḥ
   
yadā tu divyaṃ tad rūpaṃ   hrasate vardʰate punaḥ /
Halfverse: c    
ko 'nyas tad vedituṃ śakto   yo 'pi syāt tadvidʰo 'paraḥ
   
ko_anyas tad vedituṃ śakto   yo_api syāt tadvidʰo_aparaḥ /33/

Verse: 34 
Halfverse: a    
tataḥ puṣkarataḥ sr̥ṣṭaḥ   sarvajño mūrtimān prabʰuḥ {!}
   
tataḥ puṣkarataḥ sr̥ṣṭaḥ   sarvajño mūrtimān prabʰuḥ / {!}
Halfverse: c    
brahmā dʰarmamayaḥ pūrvaḥ   prajāpatir anuttamaḥ
   
brahmā dʰarmamayaḥ pūrvaḥ   prajāpatir anuttamaḥ /34/

Verse: 35 
{Bʰaradvāja uvāca}
Halfverse: a    
puṣkarād yadi saṃbʰūto   jyeṣṭʰaṃ bʰavati puṣkaram {!}
   
puṣkarād yadi saṃbʰūto   jyeṣṭʰaṃ bʰavati puṣkaram / {!}
Halfverse: c    
brahmāṇaṃ pūrvajaṃ cāha   bʰavān saṃdeha eva me
   
brahmāṇaṃ pūrvajaṃ ca_āha   bʰavān saṃdeha\ eva me /35/

Verse: 36 
{Bʰīṣma uvāca}
Halfverse: a    
mānasasyeha mūrtir   brahmatvaṃ samupāgatā
   
mānasasya_iha mūrtir   brahmatvaṃ samupāgatā /
Halfverse: c    
tasyāsana vidʰānārtʰaṃ   pr̥tʰivī padmam ucyate
   
tasya_āsana vidʰāna_artʰaṃ   pr̥tʰivī padmam ucyate /36/

Verse: 37 
Halfverse: a    
kanikā tasya padyasya   merur gaganam uccʰritaḥ
   
kanikā tasya padyasya   merur gaganam uccʰritaḥ /
Halfverse: c    
tasya madʰye stʰito lokān   sr̥jate jagataḥ prabʰuḥ
   
tasya madʰye stʰito lokān   sr̥jate jagataḥ prabʰuḥ /37/ (E)37


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.