TITUS
Mahabharata
Part No. 1504
Previous part

Chapter: 176 
Adhyāya 176


Verse: 1  {Bʰaradvāja uvāca}
Halfverse: a    
prajā visargaṃ vividʰaṃ   katʰaṃ sa sr̥jate prabʰuḥ
   
prajā visargaṃ vividʰaṃ   katʰaṃ sa sr̥jate prabʰuḥ /
Halfverse: c    
merumadʰye stʰito brahmā   tad brūhi dvijasattama
   
meru-madʰye stʰito brahmā   tad brūhi dvija-sattama /1/

Verse: 2 
{Bʰr̥gur uvāca}
Halfverse: a    
prajā visargaṃ vividʰaṃ   mānaso manasāsr̥jat
   
prajā visargaṃ vividʰaṃ   mānaso manasā_asr̥jat /
Halfverse: c    
saṃdʰukṣaṇārtʰaṃ bʰūtānāṃ   sr̥ṣṭaṃ pratʰamato jalam
   
saṃdʰukṣaṇa_artʰaṃ bʰūtānāṃ   sr̥ṣṭaṃ pratʰamato jalam /2/

Verse: 3 
Halfverse: a    
yat prānāḥ sarvabʰūtānāṃ   vardʰante yena ca prajāḥ
   
yat prānāḥ sarva-bʰūtānāṃ   vardʰante yena ca prajāḥ /
Halfverse: c    
parityaktāś ca naśyanti   tenedaṃ sarvam āvr̥tam
   
parityaktāś ca naśyanti   tena_idaṃ sarvam āvr̥tam /3/

Verse: 4 
Halfverse: a    
pr̥tʰivī parvatā megʰā   mūrtimantaś ca ye pare
   
pr̥tʰivī parvatā megʰā   mūrtimantaś ca ye pare /
Halfverse: c    
sarvaṃ tad vāruṇaṃ jñeyam   āpas tastambʰire punaḥ
   
sarvaṃ tad vāruṇaṃ jñeyam   āpas tastambʰire punaḥ /4/

Verse: 5 
{Bʰaradvāja uvāca}
Halfverse: a    
katʰaṃ salilam utpannaṃ   katʰaṃ caivāgnimārutau
   
katʰaṃ salilam utpannaṃ   katʰaṃ caiva_agni-mārutau /
Halfverse: c    
katʰaṃ ca medinī sr̥ṣṭety   atra me saṃśayo mahān
   
katʰaṃ ca medinī sr̥ṣṭā_ity   atra me saṃśayo mahān /5/ [ity]

Verse: 6 
{Bʰīṣma uvāca}
Halfverse: a    
brahmakalpe purā brahman   brahmarṣīṇāṃ samāgame
   
brahma-kalpe purā brahman   brahma-r̥ṣīṇāṃ samāgame /
Halfverse: c    
lokasaṃbʰava saṃdehaḥ   samutpanno mahātmanām
   
loka-saṃbʰava saṃdehaḥ   samutpanno mahā_ātmanām /6/

Verse: 7 
Halfverse: a    
te 'tiṣṭʰan dʰyānam ālambya   maunam āstʰāya niścalāḥ
   
te_atiṣṭʰan dʰyānam ālambya   maunam āstʰāya niścalāḥ /
Halfverse: c    
tyaktāhārāḥ pavanapā   divyaṃ varṣaśataṃ dvijāḥ
   
tyakta_āhārāḥ pavanapā   divyaṃ varṣa-śataṃ dvijāḥ /7/

Verse: 8 
Halfverse: a    
teṣāṃ dʰarmamayī vāṇī   sarveṣāṃ śrotram āgamat {!}
   
teṣāṃ dʰarmamayī vāṇī   sarveṣāṃ śrotram āgamat / {!}
Halfverse: c    
divyā sarasvatī tatra   saṃbabʰūva nabʰastalāt
   
divyā sarasvatī tatra   saṃbabʰūva nabʰas-talāt /8/

Verse: 9 
Halfverse: a    
purā stimitaniḥśabdam   ākāśam acalopamam
   
purā stimita-niḥśabdam   ākāśam acala_upamam /
Halfverse: c    
naṣṭa candrārkapavanaṃ   prasuptam iva saṃbabʰau {!}
   
naṣṭa candra_arka-pavanaṃ   prasuptam iva saṃbabʰau /9/ {!}

Verse: 10 
Halfverse: a    
tataḥ salilam utpannaṃ   tamasīvāparaṃ tamaḥ
   
tataḥ salilam utpannaṃ   tamasi_iva_aparaṃ tamaḥ /
Halfverse: c    
tasmāc ca salilotpīdād   udatiṣṭʰata mārutaḥ
   
tasmāt ca salila_utpīdād   udatiṣṭʰata mārutaḥ /10/

Verse: 11 
Halfverse: a    
yatʰā bʰājanam accʰidraṃ   niḥśabdam iva lakṣyate
   
yatʰā bʰājanam accʰidraṃ   niḥśabdam iva lakṣyate /
Halfverse: c    
tac cāmbʰasā pūryamāṇaṃ   saśambdaṃ kurute 'nilaḥ
   
tat ca_ambʰasā pūryamāṇaṃ   saśambdaṃ kurute_anilaḥ /11/

Verse: 12 
Halfverse: a    
tatʰā salilasaṃruddʰe   nabʰaso 'nte nirantare
   
tatʰā salila-saṃruddʰe   nabʰaso_ante nirantare /
Halfverse: c    
bʰittvārṇava talaṃ vāyuḥ   samutpatati gʰoṣavān
   
bʰittvā_arṇava talaṃ vāyuḥ   samutpatati gʰoṣavān /12/

Verse: 13 
Halfverse: a    
sa eṣa carate vāyur   arṇavotpīda saṃbʰavaḥ
   
sa\ eṣa carate vāyur   arṇava_utpīda saṃbʰavaḥ /
Halfverse: c    
ākāśastʰānam āsādya   praśāntiṃ nādʰigaccʰati
   
ākāśa-stʰānam āsādya   praśāntiṃ na_adʰigaccʰati /13/

Verse: 14 
Halfverse: a    
tasmin vāyvambusaṃgʰarṣe   dīptatejā mahābalaḥ
   
tasmin vāyv-ambu-saṃgʰarṣe   dīpta-tejā mahā-balaḥ /
Halfverse: c    
prādurbʰavaty ūrdʰvaśikʰaḥ   kr̥tvā vitimiraṃ nabʰaḥ
   
prādurbʰavaty ūrdʰva-śikʰaḥ   kr̥tvā vitimiraṃ nabʰaḥ /14/

Verse: 15 
Halfverse: a    
agniḥ pavanasaṃyuktaḥ   kʰāt samutpatate jalam
   
agniḥ pavana-saṃyuktaḥ   kʰāt samutpatate jalam /
Halfverse: c    
so 'gnir māruta saṃyogād   gʰanatvam upapadyate
   
so_agnir māruta saṃyogād   gʰanatvam upapadyate /15/

Verse: 16 
Halfverse: a    
tasyākāśe nipatitaḥ   snehas tiṣṭʰati yo 'paraḥ
   
tasya_ākāśe nipatitaḥ   snehas tiṣṭʰati yo_aparaḥ /
Halfverse: c    
sa saṃgʰātatvam āpanno   bʰūmitvam upagaccʰati
   
sa saṃgʰātatvam āpanno   bʰūmitvam upagaccʰati /16/

Verse: 17 
Halfverse: a    
rasānāṃ sarvagandʰānāṃ   snehānāṃ prānināṃ tatʰā
   
rasānāṃ sarva-gandʰānāṃ   snehānāṃ prānināṃ tatʰā /
Halfverse: c    
bʰūmir yonir iha jñeyā   yasyāṃ sarvaṃ prasūyate
   
bʰūmir yonir iha jñeyā   yasyāṃ sarvaṃ prasūyate /17/ (E)17


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.