TITUS
Mahabharata
Part No. 1504
Chapter: 176
Adhyāya
176
Verse: 1
{Bʰaradvāja
uvāca}
Halfverse: a
prajā
visargaṃ
vividʰaṃ
katʰaṃ
sa
sr̥jate
prabʰuḥ
prajā
visargaṃ
vividʰaṃ
katʰaṃ
sa
sr̥jate
prabʰuḥ
/
Halfverse: c
merumadʰye
stʰito
brahmā
tad
brūhi
dvijasattama
meru-madʰye
stʰito
brahmā
tad
brūhi
dvija-sattama
/1/
Verse: 2
{Bʰr̥gur
uvāca}
Halfverse: a
prajā
visargaṃ
vividʰaṃ
mānaso
manasāsr̥jat
prajā
visargaṃ
vividʰaṃ
mānaso
manasā
_asr̥jat
/
Halfverse: c
saṃdʰukṣaṇārtʰaṃ
bʰūtānāṃ
sr̥ṣṭaṃ
pratʰamato
jalam
saṃdʰukṣaṇa
_artʰaṃ
bʰūtānāṃ
sr̥ṣṭaṃ
pratʰamato
jalam
/2/
Verse: 3
Halfverse: a
yat
prānāḥ
sarvabʰūtānāṃ
vardʰante
yena
ca
prajāḥ
yat
prānāḥ
sarva-bʰūtānāṃ
vardʰante
yena
ca
prajāḥ
/
Halfverse: c
parityaktāś
ca
naśyanti
tenedaṃ
sarvam
āvr̥tam
parityaktāś
ca
naśyanti
tena
_idaṃ
sarvam
āvr̥tam
/3/
Verse: 4
Halfverse: a
pr̥tʰivī
parvatā
megʰā
mūrtimantaś
ca
ye
pare
pr̥tʰivī
parvatā
megʰā
mūrtimantaś
ca
ye
pare
/
Halfverse: c
sarvaṃ
tad
vāruṇaṃ
jñeyam
āpas
tastambʰire
punaḥ
sarvaṃ
tad
vāruṇaṃ
jñeyam
āpas
tastambʰire
punaḥ
/4/
Verse: 5
{Bʰaradvāja
uvāca}
Halfverse: a
katʰaṃ
salilam
utpannaṃ
katʰaṃ
caivāgnimārutau
katʰaṃ
salilam
utpannaṃ
katʰaṃ
caiva
_agni-mārutau
/
Halfverse: c
katʰaṃ
ca
medinī
sr̥ṣṭety
atra
me
saṃśayo
mahān
katʰaṃ
ca
medinī
sr̥ṣṭā
_ity
atra
me
saṃśayo
mahān
/5/
[ity]
Verse: 6
{Bʰīṣma
uvāca}
Halfverse: a
brahmakalpe
purā
brahman
brahmarṣīṇāṃ
samāgame
brahma-kalpe
purā
brahman
brahma-r̥ṣīṇāṃ
samāgame
/
Halfverse: c
lokasaṃbʰava
saṃdehaḥ
samutpanno
mahātmanām
loka-saṃbʰava
saṃdehaḥ
samutpanno
mahā
_ātmanām
/6/
Verse: 7
Halfverse: a
te
'tiṣṭʰan
dʰyānam
ālambya
maunam
āstʰāya
niścalāḥ
te
_atiṣṭʰan
dʰyānam
ālambya
maunam
āstʰāya
niścalāḥ
/
Halfverse: c
tyaktāhārāḥ
pavanapā
divyaṃ
varṣaśataṃ
dvijāḥ
tyakta
_āhārāḥ
pavanapā
divyaṃ
varṣa-śataṃ
dvijāḥ
/7/
Verse: 8
Halfverse: a
teṣāṃ
dʰarmamayī
vāṇī
sarveṣāṃ
śrotram
āgamat
{!}
teṣāṃ
dʰarmamayī
vāṇī
sarveṣāṃ
śrotram
āgamat
/
{!}
Halfverse: c
divyā
sarasvatī
tatra
saṃbabʰūva
nabʰastalāt
divyā
sarasvatī
tatra
saṃbabʰūva
nabʰas-talāt
/8/
Verse: 9
Halfverse: a
purā
stimitaniḥśabdam
ākāśam
acalopamam
purā
stimita-niḥśabdam
ākāśam
acala
_upamam
/
Halfverse: c
naṣṭa
candrārkapavanaṃ
prasuptam
iva
saṃbabʰau
{!}
naṣṭa
candra
_arka-pavanaṃ
prasuptam
iva
saṃbabʰau
/9/
{!}
Verse: 10
Halfverse: a
tataḥ
salilam
utpannaṃ
tamasīvāparaṃ
tamaḥ
tataḥ
salilam
utpannaṃ
tamasi
_iva
_aparaṃ
tamaḥ
/
Halfverse: c
tasmāc
ca
salilotpīdād
udatiṣṭʰata
mārutaḥ
tasmāt
ca
salila
_utpīdād
udatiṣṭʰata
mārutaḥ
/10/
Verse: 11
Halfverse: a
yatʰā
bʰājanam
accʰidraṃ
niḥśabdam
iva
lakṣyate
yatʰā
bʰājanam
accʰidraṃ
niḥśabdam
iva
lakṣyate
/
Halfverse: c
tac
cāmbʰasā
pūryamāṇaṃ
saśambdaṃ
kurute
'nilaḥ
tat
ca
_ambʰasā
pūryamāṇaṃ
saśambdaṃ
kurute
_anilaḥ
/11/
Verse: 12
Halfverse: a
tatʰā
salilasaṃruddʰe
nabʰaso
'nte
nirantare
tatʰā
salila-saṃruddʰe
nabʰaso
_ante
nirantare
/
Halfverse: c
bʰittvārṇava
talaṃ
vāyuḥ
samutpatati
gʰoṣavān
bʰittvā
_arṇava
talaṃ
vāyuḥ
samutpatati
gʰoṣavān
/12/
Verse: 13
Halfverse: a
sa
eṣa
carate
vāyur
arṇavotpīda
saṃbʰavaḥ
sa\
eṣa
carate
vāyur
arṇava
_utpīda
saṃbʰavaḥ
/
Halfverse: c
ākāśastʰānam
āsādya
praśāntiṃ
nādʰigaccʰati
ākāśa-stʰānam
āsādya
praśāntiṃ
na
_adʰigaccʰati
/13/
Verse: 14
Halfverse: a
tasmin
vāyvambusaṃgʰarṣe
dīptatejā
mahābalaḥ
tasmin
vāyv-ambu-saṃgʰarṣe
dīpta-tejā
mahā-balaḥ
/
Halfverse: c
prādurbʰavaty
ūrdʰvaśikʰaḥ
kr̥tvā
vitimiraṃ
nabʰaḥ
prādurbʰavaty
ūrdʰva-śikʰaḥ
kr̥tvā
vitimiraṃ
nabʰaḥ
/14/
Verse: 15
Halfverse: a
agniḥ
pavanasaṃyuktaḥ
kʰāt
samutpatate
jalam
agniḥ
pavana-saṃyuktaḥ
kʰāt
samutpatate
jalam
/
Halfverse: c
so
'gnir
māruta
saṃyogād
gʰanatvam
upapadyate
so
_agnir
māruta
saṃyogād
gʰanatvam
upapadyate
/15/
Verse: 16
Halfverse: a
tasyākāśe
nipatitaḥ
snehas
tiṣṭʰati
yo
'paraḥ
tasya
_ākāśe
nipatitaḥ
snehas
tiṣṭʰati
yo
_aparaḥ
/
Halfverse: c
sa
saṃgʰātatvam
āpanno
bʰūmitvam
upagaccʰati
sa
saṃgʰātatvam
āpanno
bʰūmitvam
upagaccʰati
/16/
Verse: 17
Halfverse: a
rasānāṃ
sarvagandʰānāṃ
snehānāṃ
prānināṃ
tatʰā
rasānāṃ
sarva-gandʰānāṃ
snehānāṃ
prānināṃ
tatʰā
/
Halfverse: c
bʰūmir
yonir
iha
jñeyā
yasyāṃ
sarvaṃ
prasūyate
bʰūmir
yonir
iha
jñeyā
yasyāṃ
sarvaṃ
prasūyate
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.