TITUS
Mahabharata
Part No. 1505
Previous part

Chapter: 177 
Adhyāya 177


Verse: 1  {Bʰaradvāja uvāca}
Halfverse: a    
ete te dʰātavaḥ pañca   brahmā yān asr̥jat purā
   
ete te dʰātavaḥ pañca   brahmā yān asr̥jat purā /
Halfverse: c    
āvr̥tā yair ime lokā   mahābʰūtābʰisaṃjñitaiḥ
   
āvr̥tā yair ime lokā   mahā-bʰūta_abʰisaṃjñitaiḥ /1/

Verse: 2 
Halfverse: a    
yad āsr̥jat sahasrāṇi   bʰūtānāṃ sa mahāmatiḥ
   
yad āsr̥jat sahasrāṇi   bʰūtānāṃ sa mahā-matiḥ /
Halfverse: c    
pañcānām eva bʰūtatvaṃ   katʰaṃ samupapadyate
   
pañcānām eva bʰūtatvaṃ   katʰaṃ samupapadyate /2/

Verse: 3 
{Bʰr̥gur uvāca}
Halfverse: a    
amitānāṃ mahāśabdo   yānti bʰūtāni saṃbʰavam
   
amitānāṃ mahā-śabdo   yānti bʰūtāni saṃbʰavam /
Halfverse: c    
tatas teṣāṃ mahābʰūtaśabdo   'yam upapadyate
   
tatas teṣāṃ mahā-bʰūta-śabdo_   _ayam upapadyate /3/

Verse: 4 
Halfverse: a    
ceṣṭā vayūḥ kʰam ākāsam   ūṣmāgniḥ salilaṃ dravaḥ {!}
   
ceṣṭā vayūḥ kʰam ākāsam   ūṣmā_agniḥ salilaṃ dravaḥ / {!}
Halfverse: c    
pr̥tʰivī cātra saṃgʰātaḥ   śarīraṃ pāñca bʰautikam
   
pr̥tʰivī ca_atra saṃgʰātaḥ   śarīraṃ pāñca bʰautikam /4/

Verse: 5 
Halfverse: a    
ity etaiḥ pañcabʰir bʰūtair   yuktaṃ stʰāvarajaṅgamam
   
ity etaiḥ pañcabʰir bʰūtair   yuktaṃ stʰāvara-jaṅgamam /
Halfverse: c    
śrotraṃ gʰrāṇaṃ rasaḥ sparśo   dr̥ṣṭiś cendriyasaṃjñitāḥ
   
śrotraṃ gʰrāṇaṃ rasaḥ sparśo   dr̥ṣṭiś ca_indriya-saṃjñitāḥ /5/

Verse: 6 
{Bʰaradvāja uvāca}
Halfverse: a    
pañcabʰir yadi bʰūtais tu   yuktāḥ stʰāvarajaṅgamāḥ
   
pañcabʰir yadi bʰūtais tu   yuktāḥ stʰāvara-jaṅgamāḥ /
Halfverse: c    
stʰāvarāṇāṃ na dr̥śyante   śarīre pañca dʰātavaḥ
   
stʰāvarāṇāṃ na dr̥śyante   śarīre pañca dʰātavaḥ /6/

Verse: 7 
Halfverse: a    
anūsmanām aceṣṭānāṃ   gʰanānāṃ caiva tattvataḥ
   
anūsmanām aceṣṭānāṃ   gʰanānāṃ caiva tattvataḥ /
Halfverse: c    
vr̥kṣāṇāṃ nopalabʰyante   śarīre pañca dʰātavaḥ
   
vr̥kṣāṇāṃ na_upalabʰyante   śarīre pañca dʰātavaḥ /7/

Verse: 8 
Halfverse: a    
na śr̥ṇvanti na paśyanti   na gandʰarasavedinaḥ
   
na śr̥ṇvanti na paśyanti   na gandʰa-rasa-vedinaḥ /
Halfverse: c    
na ca sparśaṃ vijānanti   te katʰaṃ pāñca bʰautikāḥ
   
na ca sparśaṃ vijānanti   te katʰaṃ pāñca bʰautikāḥ /8/

Verse: 9 
Halfverse: a    
adravatvād anagnitvād   abʰaumatvād avāyutaḥ
   
adravatvād anagnitvād   abʰaumatvād avāyutaḥ /
Halfverse: c    
ākāśasyāprameyatvād   vr̥kṣāṇāṃ nāsti bʰautikam
   
ākāśasya_aprameyatvād   vr̥kṣāṇāṃ na_asti bʰautikam /9/

Verse: 10 
{Bʰīṣma uvāca}
Halfverse: a    
gʰanānām api vr̥kṣāṇām   ākāśo 'sti na saṃśayaḥ
   
gʰanānām api vr̥kṣāṇām   ākāśo_asti na saṃśayaḥ /
Halfverse: c    
teṣāṃ puṣpa pʰale vyaktir   nityaṃ samupalabʰyate {!}
   
teṣāṃ puṣpa pʰale vyaktir   nityaṃ samupalabʰyate /10/ {!}

Verse: 11 
Halfverse: a    
ūṣmato glāna parṇānāṃ   tvak pʰalaṃ puṣpam eva ca {!}
   
ūṣmato glāna parṇānāṃ   tvak pʰalaṃ puṣpam eva ca / {!}
Halfverse: c    
mlāyate caiva śītena   sparśas tenātra vidyate
   
mlāyate caiva śītena   sparśas tena_atra vidyate /11/

Verse: 12 
Halfverse: a    
vāyvagnyaśani niṣpeṣaiḥ   pʰalapuṣpaṃ viśīryate {!}
   
vāyv-agny-aśani niṣpeṣaiḥ   pʰala-puṣpaṃ viśīryate / {!}
Halfverse: c    
śrotreṇa gr̥hyate śabdas   tasmāc cʰr̥ṇvanti pādapāḥ
   
śrotreṇa gr̥hyate śabdas   tasmāt śr̥ṇvanti pādapāḥ /12/

Verse: 13 
Halfverse: a    
vallī veṣṭayate vr̥kṣaṃ   sarvataś caiva gaccʰati {!}
   
vallī veṣṭayate vr̥kṣaṃ   sarvataś caiva gaccʰati / {!}
Halfverse: c    
na hy adr̥ṣṭeś ca mārgo 'sti   tasmāt paśyanti pādapāḥ
   
na hy adr̥ṣṭeś ca mārgo_asti   tasmāt paśyanti pādapāḥ /13/

Verse: 14 
Halfverse: a    
puṇyāpuṇyais tatʰā gandʰair   dʰūpaiś ca vividʰair api
   
puṇya_apuṇyais tatʰā gandʰair   dʰūpaiś ca vividʰair api /
Halfverse: c    
arogāḥ puṣpitāḥ santi   tasmāj jigʰranti pādapāḥ {!}
   
arogāḥ puṣpitāḥ santi   tasmāt jigʰranti pādapāḥ /14/ {!}

Verse: 15 
Halfverse: a    
pādaiḥ salilapānaṃ ca   vyādʰīnām api darśanam
   
pādaiḥ salila-pānaṃ ca   vyādʰīnām api darśanam /
Halfverse: c    
vyādʰipratikriyatvāc ca   vidyate rasanaṃ drume
   
vyādʰi-pratikriyatvāc ca   vidyate rasanaṃ drume /15/

Verse: 16 
Halfverse: a    
vaktreṇotpala nālena   yatʰordʰvaṃ jalam ādadet
   
vaktreṇa_utpala nālena   yatʰā_ūrdʰvaṃ jalam ādadet /
Halfverse: c    
tatʰā pavanasaṃyuktaḥ   pādaiḥ pibati pādapāḥ
   
tatʰā pavana-saṃyuktaḥ   pādaiḥ pibati pādapāḥ /16/

Verse: 17 
Halfverse: a    
grahaṇāt sukʰaduḥkʰasya   cʰinnasya ca virohaṇāt
   
grahaṇāt sukʰa-duḥkʰasya   cʰinnasya ca virohaṇāt /
Halfverse: c    
jīvaṃ paśyāmi vr̥kṣāṇām   acaitanyaṃ na vidyate
   
jīvaṃ paśyāmi vr̥kṣāṇām   acaitanyaṃ na vidyate /17/

Verse: 18 
Halfverse: a    
tena taj jalam ādattaṃ   jarayaty agnimārutau
   
tena tat jalam ādattaṃ   jarayaty agni-mārutau /
Halfverse: c    
āhāraparināmāc ca   sneho vr̥ddʰiś ca jāyate
   
āhāra-parināmāt ca   sneho vr̥ddʰiś ca jāyate /18/

Verse: 19 
Halfverse: a    
jaṅgamānāṃ ca sarveṣāṃ   śarīre pañca dʰātavaḥ
   
jaṅgamānāṃ ca sarveṣāṃ   śarīre pañca dʰātavaḥ /
Halfverse: c    
pratyekaśaḥ prabʰidyante   yaiḥ śarīraṃ viceṣṭate
   
pratyekaśaḥ prabʰidyante   yaiḥ śarīraṃ viceṣṭate /19/

Verse: 20 
Halfverse: a    
tvak ca māṃsaṃ tatʰāstʰīni   majjā snāyu ca pañcamam
   
tvak ca māṃsaṃ tatʰā_astʰīni   majjā snāyu ca pañcamam /
Halfverse: c    
ity etad iha saṃkʰyātaṃ   śarīre pr̥tʰivī mayam
   
ity etad iha saṃkʰyātaṃ   śarīre pr̥tʰivī mayam /20/

Verse: 21 
Halfverse: a    
tejo 'gniś ca tatʰā krodʰaś   cakṣur ūṣmā tatʰaiva ca {!}
   
tejo_agniś ca tatʰā krodʰaś   cakṣur ūṣmā tatʰaiva ca / {!}
Halfverse: c    
agnir jarayate cāpi   pañcāgneyāḥ śarīriṇaḥ
   
agnir jarayate cāpi   pañca_āgneyāḥ śarīriṇaḥ /21/

Verse: 22 
Halfverse: a    
śrotraṃ gʰrāṇam atʰāsyaṃ ca   hr̥dayaṃ koṣṭʰam eva ca {!}
   
śrotraṃ gʰrāṇam atʰa_āsyaṃ ca   hr̥dayaṃ koṣṭʰam eva ca / {!}
Halfverse: c    
ākāśāt prāninām ete   śarīre pañca dʰātavaḥ
   
ākāśāt prāninām ete   śarīre pañca dʰātavaḥ /22/

Verse: 23 
Halfverse: a    
śleṣmā pittam atʰa svedo   vasā śonitam eva ca {!}
   
śleṣmā pittam atʰa svedo   vasā śonitam eva ca / {!}
Halfverse: c    
ity āpaḥ pañcadʰā dehe   bʰavanti prānināṃ sadā
   
ity āpaḥ pañcadʰā dehe   bʰavanti prānināṃ sadā /23/

Verse: 24 
Halfverse: a    
prānāt prānīyate prānī   vyānād vyāyaccʰate tatʰā
   
prānāt prānīyate prānī   vyānād vyāyaccʰate tatʰā /
Halfverse: c    
gaccʰaty apāno 'vākcaiva   samāno hr̥dy avastʰitʰa
   
gaccʰaty apāno_avāk-caiva   samāno hr̥dy avastʰitʰa /24/

Verse: 25 
Halfverse: a    
udānād uccʰvasiti ca   pratibʰedāc ca bʰāsate
   
udānād uccʰvasiti ca   pratibʰedāt ca bʰāsate /
Halfverse: c    
ity ete vāyavaḥ pañca   ceṣṭayantīha dehinam
   
ity ete vāyavaḥ pañca   ceṣṭayanti_iha dehinam /25/

Verse: 26 
Halfverse: a    
bʰūmer gandʰaguṇān vetti   rasaṃ cādbʰyaḥ śarīravān
   
bʰūmer gandʰa-guṇān vetti   rasaṃ ca_adbʰyaḥ śarīravān /
Halfverse: c    
jyotiḥ paśyati cakṣurbʰyāṃ   sparśaṃ vetti ca vāyunā {!}
   
jyotiḥ paśyati cakṣurbʰyāṃ   sparśaṃ vetti ca vāyunā /26/ {!}

Verse: 27 
Halfverse: a    
tasya gandʰasya vakṣyāmi   vistarābʰihitān guṇān
   
tasya gandʰasya vakṣyāmi   vistara_abʰihitān guṇān /
Halfverse: c    
iṣṭaś cāniṣṭa gandʰaś ca   madʰuraḥ katur eva ca
   
iṣṭaś ca_aniṣṭa gandʰaś ca   madʰuraḥ katur eva ca /27/

Verse: 28 
Halfverse: a    
nirhārī saṃhataḥ snigdʰo   rūkṣo viśada eva ca
   
nirhārī saṃhataḥ snigdʰo   rūkṣo viśada\ eva ca /
Halfverse: c    
evaṃ navavidʰo jñeyaḥ   pārtʰivo gandʰavistaraḥ
   
evaṃ navavidʰo jñeyaḥ   pārtʰivo gandʰa-vistaraḥ /28/

Verse: 29 
Halfverse: a    
śabdaḥ sparśaś ca rūpaṃ ca   rasaś cāpāṃ guṇāḥ smr̥tāḥ
   
śabdaḥ sparśaś ca rūpaṃ ca   rasaś ca_apāṃ guṇāḥ smr̥tāḥ /
Halfverse: c    
rasajñānaṃ tu vakṣyāmi   tan me nigadataḥ śr̥ṇu
   
rasa-jñānaṃ tu vakṣyāmi   tan me nigadataḥ śr̥ṇu /29/

Verse: 30 
Halfverse: a    
raso bahuvidʰaḥ proktaḥ   sūribʰiḥ pratʰitātmabʰiḥ
   
raso bahu-vidʰaḥ proktaḥ   sūribʰiḥ pratʰita_ātmabʰiḥ /
Halfverse: c    
madʰuro lavanas tiktaḥ   kasāyo 'mlaḥ katus tatʰā
   
madʰuro lavanas tiktaḥ   kasāyo_amlaḥ katus tatʰā /
Halfverse: e    
eṣa ṣaḍvidʰa vistāro   raso vāri mayaḥ smr̥taḥ
   
eṣa ṣaḍvidʰa vistāro   raso vāri mayaḥ smr̥taḥ /30/

Verse: 31 
Halfverse: a    
śabdaḥ sparśaś ca rūpaṃ ca   triguṇaṃ jyotir ucyate
   
śabdaḥ sparśaś ca rūpaṃ ca   tri-guṇaṃ jyotir ucyate /
Halfverse: c    
jyotiḥ paśyati rūpāṇi   rūpaṃ ca bahudʰā smr̥tam
   
jyotiḥ paśyati rūpāṇi   rūpaṃ ca bahudʰā smr̥tam /31/

Verse: 32 
Halfverse: a    
hrasvo dīrgʰas tatʰā stʰūlaś   caturasro 'nu vr̥ttavān
   
hrasvo dīrgʰas tatʰā stʰūlaś   catur-asro_anu vr̥ttavān /
Halfverse: c    
śuklaḥ kr̥ṣṇas tatʰā rakto   nīlaḥ pīto 'ruṇas tatʰā
   
śuklaḥ kr̥ṣṇas tatʰā rakto   nīlaḥ pīto_aruṇas tatʰā /
Halfverse: e    
evaṃ dvādaśa vistāro   jyotī rūpaguṇa smr̥taḥ
   
evaṃ dvādaśa vistāro   jyotī rūpa-guṇa smr̥taḥ /32/

Verse: 33 
Halfverse: a    
śabdasparśau tu vijñeyau   dviguṇo vāyur ucyate
   
śabda-sparśau tu vijñeyau   dvi-guṇo vāyur ucyate /
Halfverse: c    
vāyavyas tu guṇaḥ sparśaḥ   sparśaś ca bahudʰā smr̥taḥ
   
vāyavyas tu guṇaḥ sparśaḥ   sparśaś ca bahudʰā smr̥taḥ /33/

Verse: 34 
Halfverse: a    
katʰinaś cikkanaḥ ślakṣṇaḥ   piccʰalo mr̥du dāruṇaḥ
   
katʰinaś cikkanaḥ ślakṣṇaḥ   piccʰalo mr̥du dāruṇaḥ /
Halfverse: c    
uṣṇaḥ śītaḥ sukʰo duḥkʰaḥ   snigdʰo viśada eva ca {!}
   
uṣṇaḥ śītaḥ sukʰo duḥkʰaḥ   snigdʰo viśada\ eva ca / {!}
Halfverse: e    
evaṃ dvādaśa vistāro   vāyavyo guṇa ucyate
   
evaṃ dvādaśa vistāro   vāyavyo guṇa\ ucyate /34/

Verse: 35 
Halfverse: a    
tatraikaguṇam ākāśaṃ   śabda ity eva tat smr̥tam
   
tatra_eka-guṇam ākāśaṃ   śabda\ ity eva tat smr̥tam /
Halfverse: c    
tasya śabdasya vakṣyāmi   vistaraṃ vividʰātmakam
   
tasya śabdasya vakṣyāmi   vistaraṃ vividʰa_ātmakam /35/

Verse: 36 
Halfverse: a    
ṣaḍja r̥ṣabʰagāndʰārau   madʰyamaḥ pañcamas tatʰā
   
ṣaḍja\ r̥ṣabʰa-gāndʰārau   madʰyamaḥ pañcamas tatʰā /
Halfverse: c    
dʰaivataś cāpi vijñeyas   tatʰā cāpi niṣādakaḥ {!}
   
dʰaivataś cāpi vijñeyas   tatʰā cāpi niṣādakaḥ /36/ {!}

Verse: 37 
Halfverse: a    
eṣa sapta vidʰaḥ prokto   guṇa ākāśalakṣaṇaḥ
   
eṣa sapta vidʰaḥ prokto   guṇa\ ākāśa-lakṣaṇaḥ /
Halfverse: c    
traisvaryeṇa tu sarvatra   stʰito 'pi patahādiṣu
   
traisvaryeṇa tu sarvatra   stʰito_api pataha_ādiṣu /37/

Verse: 38 
Halfverse: a    
ākāśajaṃ śabdam āhur   ebʰir vāyuguṇaiḥ saha
   
ākāśajaṃ śabdam āhur   ebʰir vāyu-guṇaiḥ saha /
Halfverse: c    
avyāhataiś cetayate   na vetti viṣamāgataiḥ {!}
   
avyāhataiś cetayate   na vetti viṣama_āgataiḥ /38/ {!}

Verse: 39 
Halfverse: a    
āpyāyante ca te nityaṃ   dʰātavas tais tu dʰātubʰiḥ
   
āpyāyante ca te nityaṃ   dʰātavas tais tu dʰātubʰiḥ /
Halfverse: c    
āpo 'gnir mārutaś caiva   nityaṃ jāgrati dehiṣu
   
āpo_agnir mārutaś caiva   nityaṃ jāgrati dehiṣu /39/ (E)39


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.