TITUS
Mahabharata
Part No. 1505
Chapter: 177
Adhyāya
177
Verse: 1
{Bʰaradvāja
uvāca}
Halfverse: a
ete
te
dʰātavaḥ
pañca
brahmā
yān
asr̥jat
purā
ete
te
dʰātavaḥ
pañca
brahmā
yān
asr̥jat
purā
/
Halfverse: c
āvr̥tā
yair
ime
lokā
mahābʰūtābʰisaṃjñitaiḥ
āvr̥tā
yair
ime
lokā
mahā-bʰūta
_abʰisaṃjñitaiḥ
/1/
Verse: 2
Halfverse: a
yad
āsr̥jat
sahasrāṇi
bʰūtānāṃ
sa
mahāmatiḥ
yad
āsr̥jat
sahasrāṇi
bʰūtānāṃ
sa
mahā-matiḥ
/
Halfverse: c
pañcānām
eva
bʰūtatvaṃ
katʰaṃ
samupapadyate
pañcānām
eva
bʰūtatvaṃ
katʰaṃ
samupapadyate
/2/
Verse: 3
{Bʰr̥gur
uvāca}
Halfverse: a
amitānāṃ
mahāśabdo
yānti
bʰūtāni
saṃbʰavam
amitānāṃ
mahā-śabdo
yānti
bʰūtāni
saṃbʰavam
/
Halfverse: c
tatas
teṣāṃ
mahābʰūtaśabdo
'yam
upapadyate
tatas
teṣāṃ
mahā-bʰūta-śabdo
_
_ayam
upapadyate
/3/
Verse: 4
Halfverse: a
ceṣṭā
vayūḥ
kʰam
ākāsam
ūṣmāgniḥ
salilaṃ
dravaḥ
{!}
ceṣṭā
vayūḥ
kʰam
ākāsam
ūṣmā
_agniḥ
salilaṃ
dravaḥ
/
{!}
Halfverse: c
pr̥tʰivī
cātra
saṃgʰātaḥ
śarīraṃ
pāñca
bʰautikam
pr̥tʰivī
ca
_atra
saṃgʰātaḥ
śarīraṃ
pāñca
bʰautikam
/4/
Verse: 5
Halfverse: a
ity
etaiḥ
pañcabʰir
bʰūtair
yuktaṃ
stʰāvarajaṅgamam
ity
etaiḥ
pañcabʰir
bʰūtair
yuktaṃ
stʰāvara-jaṅgamam
/
Halfverse: c
śrotraṃ
gʰrāṇaṃ
rasaḥ
sparśo
dr̥ṣṭiś
cendriyasaṃjñitāḥ
śrotraṃ
gʰrāṇaṃ
rasaḥ
sparśo
dr̥ṣṭiś
ca
_indriya-saṃjñitāḥ
/5/
Verse: 6
{Bʰaradvāja
uvāca}
Halfverse: a
pañcabʰir
yadi
bʰūtais
tu
yuktāḥ
stʰāvarajaṅgamāḥ
pañcabʰir
yadi
bʰūtais
tu
yuktāḥ
stʰāvara-jaṅgamāḥ
/
Halfverse: c
stʰāvarāṇāṃ
na
dr̥śyante
śarīre
pañca
dʰātavaḥ
stʰāvarāṇāṃ
na
dr̥śyante
śarīre
pañca
dʰātavaḥ
/6/
Verse: 7
Halfverse: a
anūsmanām
aceṣṭānāṃ
gʰanānāṃ
caiva
tattvataḥ
anūsmanām
aceṣṭānāṃ
gʰanānāṃ
caiva
tattvataḥ
/
Halfverse: c
vr̥kṣāṇāṃ
nopalabʰyante
śarīre
pañca
dʰātavaḥ
vr̥kṣāṇāṃ
na
_upalabʰyante
śarīre
pañca
dʰātavaḥ
/7/
Verse: 8
Halfverse: a
na
śr̥ṇvanti
na
paśyanti
na
gandʰarasavedinaḥ
na
śr̥ṇvanti
na
paśyanti
na
gandʰa-rasa-vedinaḥ
/
Halfverse: c
na
ca
sparśaṃ
vijānanti
te
katʰaṃ
pāñca
bʰautikāḥ
na
ca
sparśaṃ
vijānanti
te
katʰaṃ
pāñca
bʰautikāḥ
/8/
Verse: 9
Halfverse: a
adravatvād
anagnitvād
abʰaumatvād
avāyutaḥ
adravatvād
anagnitvād
abʰaumatvād
avāyutaḥ
/
Halfverse: c
ākāśasyāprameyatvād
vr̥kṣāṇāṃ
nāsti
bʰautikam
ākāśasya
_aprameyatvād
vr̥kṣāṇāṃ
na
_asti
bʰautikam
/9/
Verse: 10
{Bʰīṣma
uvāca}
Halfverse: a
gʰanānām
api
vr̥kṣāṇām
ākāśo
'sti
na
saṃśayaḥ
gʰanānām
api
vr̥kṣāṇām
ākāśo
_asti
na
saṃśayaḥ
/
Halfverse: c
teṣāṃ
puṣpa
pʰale
vyaktir
nityaṃ
samupalabʰyate
{!}
teṣāṃ
puṣpa
pʰale
vyaktir
nityaṃ
samupalabʰyate
/10/
{!}
Verse: 11
Halfverse: a
ūṣmato
glāna
parṇānāṃ
tvak
pʰalaṃ
puṣpam
eva
ca
{!}
ūṣmato
glāna
parṇānāṃ
tvak
pʰalaṃ
puṣpam
eva
ca
/
{!}
Halfverse: c
mlāyate
caiva
śītena
sparśas
tenātra
vidyate
mlāyate
caiva
śītena
sparśas
tena
_atra
vidyate
/11/
Verse: 12
Halfverse: a
vāyvagnyaśani
niṣpeṣaiḥ
pʰalapuṣpaṃ
viśīryate
{!}
vāyv-agny-aśani
niṣpeṣaiḥ
pʰala-puṣpaṃ
viśīryate
/
{!}
Halfverse: c
śrotreṇa
gr̥hyate
śabdas
tasmāc
cʰr̥ṇvanti
pādapāḥ
śrotreṇa
gr̥hyate
śabdas
tasmāt
śr̥ṇvanti
pādapāḥ
/12/
Verse: 13
Halfverse: a
vallī
veṣṭayate
vr̥kṣaṃ
sarvataś
caiva
gaccʰati
{!}
vallī
veṣṭayate
vr̥kṣaṃ
sarvataś
caiva
gaccʰati
/
{!}
Halfverse: c
na
hy
adr̥ṣṭeś
ca
mārgo
'sti
tasmāt
paśyanti
pādapāḥ
na
hy
adr̥ṣṭeś
ca
mārgo
_asti
tasmāt
paśyanti
pādapāḥ
/13/
Verse: 14
Halfverse: a
puṇyāpuṇyais
tatʰā
gandʰair
dʰūpaiś
ca
vividʰair
api
puṇya
_apuṇyais
tatʰā
gandʰair
dʰūpaiś
ca
vividʰair
api
/
Halfverse: c
arogāḥ
puṣpitāḥ
santi
tasmāj
jigʰranti
pādapāḥ
{!}
arogāḥ
puṣpitāḥ
santi
tasmāt
jigʰranti
pādapāḥ
/14/
{!}
Verse: 15
Halfverse: a
pādaiḥ
salilapānaṃ
ca
vyādʰīnām
api
darśanam
pādaiḥ
salila-pānaṃ
ca
vyādʰīnām
api
darśanam
/
Halfverse: c
vyādʰipratikriyatvāc
ca
vidyate
rasanaṃ
drume
vyādʰi-pratikriyatvāc
ca
vidyate
rasanaṃ
drume
/15/
Verse: 16
Halfverse: a
vaktreṇotpala
nālena
yatʰordʰvaṃ
jalam
ādadet
vaktreṇa
_utpala
nālena
yatʰā
_ūrdʰvaṃ
jalam
ādadet
/
Halfverse: c
tatʰā
pavanasaṃyuktaḥ
pādaiḥ
pibati
pādapāḥ
tatʰā
pavana-saṃyuktaḥ
pādaiḥ
pibati
pādapāḥ
/16/
Verse: 17
Halfverse: a
grahaṇāt
sukʰaduḥkʰasya
cʰinnasya
ca
virohaṇāt
grahaṇāt
sukʰa-duḥkʰasya
cʰinnasya
ca
virohaṇāt
/
Halfverse: c
jīvaṃ
paśyāmi
vr̥kṣāṇām
acaitanyaṃ
na
vidyate
jīvaṃ
paśyāmi
vr̥kṣāṇām
acaitanyaṃ
na
vidyate
/17/
Verse: 18
Halfverse: a
tena
taj
jalam
ādattaṃ
jarayaty
agnimārutau
tena
tat
jalam
ādattaṃ
jarayaty
agni-mārutau
/
Halfverse: c
āhāraparināmāc
ca
sneho
vr̥ddʰiś
ca
jāyate
āhāra-parināmāt
ca
sneho
vr̥ddʰiś
ca
jāyate
/18/
Verse: 19
Halfverse: a
jaṅgamānāṃ
ca
sarveṣāṃ
śarīre
pañca
dʰātavaḥ
jaṅgamānāṃ
ca
sarveṣāṃ
śarīre
pañca
dʰātavaḥ
/
Halfverse: c
pratyekaśaḥ
prabʰidyante
yaiḥ
śarīraṃ
viceṣṭate
pratyekaśaḥ
prabʰidyante
yaiḥ
śarīraṃ
viceṣṭate
/19/
Verse: 20
Halfverse: a
tvak
ca
māṃsaṃ
tatʰāstʰīni
majjā
snāyu
ca
pañcamam
tvak
ca
māṃsaṃ
tatʰā
_astʰīni
majjā
snāyu
ca
pañcamam
/
Halfverse: c
ity
etad
iha
saṃkʰyātaṃ
śarīre
pr̥tʰivī
mayam
ity
etad
iha
saṃkʰyātaṃ
śarīre
pr̥tʰivī
mayam
/20/
Verse: 21
Halfverse: a
tejo
'gniś
ca
tatʰā
krodʰaś
cakṣur
ūṣmā
tatʰaiva
ca
{!}
tejo
_agniś
ca
tatʰā
krodʰaś
cakṣur
ūṣmā
tatʰaiva
ca
/
{!}
Halfverse: c
agnir
jarayate
cāpi
pañcāgneyāḥ
śarīriṇaḥ
agnir
jarayate
cāpi
pañca
_āgneyāḥ
śarīriṇaḥ
/21/
Verse: 22
Halfverse: a
śrotraṃ
gʰrāṇam
atʰāsyaṃ
ca
hr̥dayaṃ
koṣṭʰam
eva
ca
{!}
śrotraṃ
gʰrāṇam
atʰa
_āsyaṃ
ca
hr̥dayaṃ
koṣṭʰam
eva
ca
/
{!}
Halfverse: c
ākāśāt
prāninām
ete
śarīre
pañca
dʰātavaḥ
ākāśāt
prāninām
ete
śarīre
pañca
dʰātavaḥ
/22/
Verse: 23
Halfverse: a
śleṣmā
pittam
atʰa
svedo
vasā
śonitam
eva
ca
{!}
śleṣmā
pittam
atʰa
svedo
vasā
śonitam
eva
ca
/
{!}
Halfverse: c
ity
āpaḥ
pañcadʰā
dehe
bʰavanti
prānināṃ
sadā
ity
āpaḥ
pañcadʰā
dehe
bʰavanti
prānināṃ
sadā
/23/
Verse: 24
Halfverse: a
prānāt
prānīyate
prānī
vyānād
vyāyaccʰate
tatʰā
prānāt
prānīyate
prānī
vyānād
vyāyaccʰate
tatʰā
/
Halfverse: c
gaccʰaty
apāno
'vākcaiva
samāno
hr̥dy
avastʰitʰa
gaccʰaty
apāno
_avāk-caiva
samāno
hr̥dy
avastʰitʰa
/24/
Verse: 25
Halfverse: a
udānād
uccʰvasiti
ca
pratibʰedāc
ca
bʰāsate
udānād
uccʰvasiti
ca
pratibʰedāt
ca
bʰāsate
/
Halfverse: c
ity
ete
vāyavaḥ
pañca
ceṣṭayantīha
dehinam
ity
ete
vāyavaḥ
pañca
ceṣṭayanti
_iha
dehinam
/25/
Verse: 26
Halfverse: a
bʰūmer
gandʰaguṇān
vetti
rasaṃ
cādbʰyaḥ
śarīravān
bʰūmer
gandʰa-guṇān
vetti
rasaṃ
ca
_adbʰyaḥ
śarīravān
/
Halfverse: c
jyotiḥ
paśyati
cakṣurbʰyāṃ
sparśaṃ
vetti
ca
vāyunā
{!}
jyotiḥ
paśyati
cakṣurbʰyāṃ
sparśaṃ
vetti
ca
vāyunā
/26/
{!}
Verse: 27
Halfverse: a
tasya
gandʰasya
vakṣyāmi
vistarābʰihitān
guṇān
tasya
gandʰasya
vakṣyāmi
vistara
_abʰihitān
guṇān
/
Halfverse: c
iṣṭaś
cāniṣṭa
gandʰaś
ca
madʰuraḥ
katur
eva
ca
iṣṭaś
ca
_aniṣṭa
gandʰaś
ca
madʰuraḥ
katur
eva
ca
/27/
Verse: 28
Halfverse: a
nirhārī
saṃhataḥ
snigdʰo
rūkṣo
viśada
eva
ca
nirhārī
saṃhataḥ
snigdʰo
rūkṣo
viśada\
eva
ca
/
Halfverse: c
evaṃ
navavidʰo
jñeyaḥ
pārtʰivo
gandʰavistaraḥ
evaṃ
navavidʰo
jñeyaḥ
pārtʰivo
gandʰa-vistaraḥ
/28/
Verse: 29
Halfverse: a
śabdaḥ
sparśaś
ca
rūpaṃ
ca
rasaś
cāpāṃ
guṇāḥ
smr̥tāḥ
śabdaḥ
sparśaś
ca
rūpaṃ
ca
rasaś
ca
_apāṃ
guṇāḥ
smr̥tāḥ
/
Halfverse: c
rasajñānaṃ
tu
vakṣyāmi
tan
me
nigadataḥ
śr̥ṇu
rasa-jñānaṃ
tu
vakṣyāmi
tan
me
nigadataḥ
śr̥ṇu
/29/
Verse: 30
Halfverse: a
raso
bahuvidʰaḥ
proktaḥ
sūribʰiḥ
pratʰitātmabʰiḥ
raso
bahu-vidʰaḥ
proktaḥ
sūribʰiḥ
pratʰita
_ātmabʰiḥ
/
Halfverse: c
madʰuro
lavanas
tiktaḥ
kasāyo
'mlaḥ
katus
tatʰā
madʰuro
lavanas
tiktaḥ
kasāyo
_amlaḥ
katus
tatʰā
/
Halfverse: e
eṣa
ṣaḍvidʰa
vistāro
raso
vāri
mayaḥ
smr̥taḥ
eṣa
ṣaḍvidʰa
vistāro
raso
vāri
mayaḥ
smr̥taḥ
/30/
Verse: 31
Halfverse: a
śabdaḥ
sparśaś
ca
rūpaṃ
ca
triguṇaṃ
jyotir
ucyate
śabdaḥ
sparśaś
ca
rūpaṃ
ca
tri-guṇaṃ
jyotir
ucyate
/
Halfverse: c
jyotiḥ
paśyati
rūpāṇi
rūpaṃ
ca
bahudʰā
smr̥tam
jyotiḥ
paśyati
rūpāṇi
rūpaṃ
ca
bahudʰā
smr̥tam
/31/
Verse: 32
Halfverse: a
hrasvo
dīrgʰas
tatʰā
stʰūlaś
caturasro
'nu
vr̥ttavān
hrasvo
dīrgʰas
tatʰā
stʰūlaś
catur-asro
_anu
vr̥ttavān
/
Halfverse: c
śuklaḥ
kr̥ṣṇas
tatʰā
rakto
nīlaḥ
pīto
'ruṇas
tatʰā
śuklaḥ
kr̥ṣṇas
tatʰā
rakto
nīlaḥ
pīto
_aruṇas
tatʰā
/
Halfverse: e
evaṃ
dvādaśa
vistāro
jyotī
rūpaguṇa
smr̥taḥ
evaṃ
dvādaśa
vistāro
jyotī
rūpa-guṇa
smr̥taḥ
/32/
Verse: 33
Halfverse: a
śabdasparśau
tu
vijñeyau
dviguṇo
vāyur
ucyate
śabda-sparśau
tu
vijñeyau
dvi-guṇo
vāyur
ucyate
/
Halfverse: c
vāyavyas
tu
guṇaḥ
sparśaḥ
sparśaś
ca
bahudʰā
smr̥taḥ
vāyavyas
tu
guṇaḥ
sparśaḥ
sparśaś
ca
bahudʰā
smr̥taḥ
/33/
Verse: 34
Halfverse: a
katʰinaś
cikkanaḥ
ślakṣṇaḥ
piccʰalo
mr̥du
dāruṇaḥ
katʰinaś
cikkanaḥ
ślakṣṇaḥ
piccʰalo
mr̥du
dāruṇaḥ
/
Halfverse: c
uṣṇaḥ
śītaḥ
sukʰo
duḥkʰaḥ
snigdʰo
viśada
eva
ca
{!}
uṣṇaḥ
śītaḥ
sukʰo
duḥkʰaḥ
snigdʰo
viśada\
eva
ca
/
{!}
Halfverse: e
evaṃ
dvādaśa
vistāro
vāyavyo
guṇa
ucyate
evaṃ
dvādaśa
vistāro
vāyavyo
guṇa\
ucyate
/34/
Verse: 35
Halfverse: a
tatraikaguṇam
ākāśaṃ
śabda
ity
eva
tat
smr̥tam
tatra
_eka-guṇam
ākāśaṃ
śabda\
ity
eva
tat
smr̥tam
/
Halfverse: c
tasya
śabdasya
vakṣyāmi
vistaraṃ
vividʰātmakam
tasya
śabdasya
vakṣyāmi
vistaraṃ
vividʰa
_ātmakam
/35/
Verse: 36
Halfverse: a
ṣaḍja
r̥ṣabʰagāndʰārau
madʰyamaḥ
pañcamas
tatʰā
ṣaḍja\
r̥ṣabʰa-gāndʰārau
madʰyamaḥ
pañcamas
tatʰā
/
Halfverse: c
dʰaivataś
cāpi
vijñeyas
tatʰā
cāpi
niṣādakaḥ
{!}
dʰaivataś
cāpi
vijñeyas
tatʰā
cāpi
niṣādakaḥ
/36/
{!}
Verse: 37
Halfverse: a
eṣa
sapta
vidʰaḥ
prokto
guṇa
ākāśalakṣaṇaḥ
eṣa
sapta
vidʰaḥ
prokto
guṇa\
ākāśa-lakṣaṇaḥ
/
Halfverse: c
traisvaryeṇa
tu
sarvatra
stʰito
'pi
patahādiṣu
traisvaryeṇa
tu
sarvatra
stʰito
_api
pataha
_ādiṣu
/37/
Verse: 38
Halfverse: a
ākāśajaṃ
śabdam
āhur
ebʰir
vāyuguṇaiḥ
saha
ākāśajaṃ
śabdam
āhur
ebʰir
vāyu-guṇaiḥ
saha
/
Halfverse: c
avyāhataiś
cetayate
na
vetti
viṣamāgataiḥ
{!}
avyāhataiś
cetayate
na
vetti
viṣama
_āgataiḥ
/38/
{!}
Verse: 39
Halfverse: a
āpyāyante
ca
te
nityaṃ
dʰātavas
tais
tu
dʰātubʰiḥ
āpyāyante
ca
te
nityaṃ
dʰātavas
tais
tu
dʰātubʰiḥ
/
Halfverse: c
āpo
'gnir
mārutaś
caiva
nityaṃ
jāgrati
dehiṣu
āpo
_agnir
mārutaś
caiva
nityaṃ
jāgrati
dehiṣu
/39/
(E)39
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.