TITUS
Mahabharata
Part No. 1506
Previous part

Chapter: 178 
Adhyāya 178


Verse: 1  {Bʰaradvāja uvāca}
Halfverse: a    
pārtʰivaṃ dʰātum āśritya   śārīro 'gniḥ katʰaṃ bʰavet
   
pārtʰivaṃ dʰātum āśritya   śārīro_agniḥ katʰaṃ bʰavet /
Halfverse: c    
avakāśa viśeṣeṇa   katʰaṃ vartayate 'nilaḥ
   
avakāśa viśeṣeṇa   katʰaṃ vartayate_anilaḥ /1/

Verse: 2 
{Bʰr̥gur uvāca}
Halfverse: a    
vāyor gatim ahaṃ brahman   kīrtayiṣyāmi te 'nagʰa
   
vāyor gatim ahaṃ brahman   kīrtayiṣyāmi te_anagʰa /
Halfverse: c    
prāninām anilo dehān   yatʰā ceṣṭayate balī
   
prāninām anilo dehān   yatʰā ceṣṭayate balī /2/

Verse: 3 
Halfverse: a    
śrito mūrdʰānam agnis tu   śarīraṃ paripālayan
   
śrito mūrdʰānam agnis tu   śarīraṃ paripālayan /
Halfverse: c    
prāno mūrdʰani cāgnau ca   vartamāno viceṣṭate
   
prāno mūrdʰani ca_agnau ca   vartamāno viceṣṭate /3/

Verse: 4 
Halfverse: a    
sajantuḥ sarvabʰūtātmā   puruṣaḥ sa sanātanaḥ
   
sa-jantuḥ sarva-bʰūta_ātmā   puruṣaḥ sa sanātanaḥ /
Halfverse: c    
mano buddʰir ahaṃkāro   bʰūtāni viṣayāś ca saḥ
   
mano buddʰir ahaṃkāro   bʰūtāni viṣayāś ca saḥ /4/

Verse: 5 
Halfverse: a    
evaṃ tv iha sa sarvatra   prāṇena paripālyate
   
evaṃ tv iha sa sarvatra   prāṇena paripālyate /
Halfverse: c    
pr̥ṣṭʰataś ca samānena   svāṃ svāṃ gatim upāśritaḥ
   
pr̥ṣṭʰataś ca samānena   svāṃ svāṃ gatim upāśritaḥ /5/

Verse: 6 
Halfverse: a    
vasti mūlaṃ gudaṃ caiva   pāvakaṃ ca samāśritaḥ
   
vasti mūlaṃ gudaṃ caiva   pāvakaṃ ca samāśritaḥ /
Halfverse: c    
vahan mūtraṃ purīṣaṃ cāpy   apānaḥ parivartate
   
vahan mūtraṃ purīṣaṃ cāpy   apānaḥ parivartate /6/

Verse: 7 
Halfverse: a    
prayatne karmaṇi bale   ya ekas triṣu vartate
   
prayatne karmaṇi bale   ya\ ekas triṣu vartate /
Halfverse: c    
udāna iti taṃ prāhur   adʰyātmaviduṣo janāḥ {!}
   
udāna\ iti taṃ prāhur   adʰyātma-viduṣo janāḥ /7/ {!}

Verse: 8 
Halfverse: a    
saṃdʰiṣv api ca sarveṣu   saṃniviṣṭas tatʰānilaḥ
   
saṃdʰiṣv api ca sarveṣu   saṃniviṣṭas tatʰā_anilaḥ /
Halfverse: c    
śarīreṣu manuṣyāṇāṃ   vyāna ity upadiśyate
   
śarīreṣu manuṣyāṇāṃ   vyāna\ ity upadiśyate /8/

Verse: 9 
Halfverse: a    
dʰātuṣv agnis tu vitataḥ   samānena samīritaḥ
   
dʰātuṣv agnis tu vitataḥ   samānena samīritaḥ /
Halfverse: c    
rasān dʰātūṃś ca doṣāṃś ca   vartayann avatiṣṭʰati
   
rasān dʰātūṃś ca doṣāṃś ca   vartayann avatiṣṭʰati /9/

Verse: 10 
Halfverse: a    
apāna prāṇayor madʰye   prāṇāpāna samāhitaḥ {!}
   
apāna prāṇayor madʰye   prāṇa_apāna samāhitaḥ / {!}
Halfverse: c    
samanvitaḥ svadʰiṣṭʰānaḥ   samyak pacati pāvakaḥ
   
samanvitaḥ svadʰiṣṭʰānaḥ   samyak pacati pāvakaḥ /10/

Verse: 11 
Halfverse: a    
āsyaṃ hi pāyu saṃyuktam   ante syād guda saṃjñitam
   
āsyaṃ hi pāyu saṃyuktam   ante syād guda saṃjñitam /
Halfverse: c    
srotas tasmāt prajāyante   sarvasrotāṃsi dehinām
   
srotas tasmāt prajāyante   sarva-srotāṃsi dehinām /11/

Verse: 12 
Halfverse: a    
prānānāṃ saṃnipātāc ca   saṃnipātaḥ prajāyate
   
prānānāṃ saṃnipātāc ca   saṃnipātaḥ prajāyate /
Halfverse: c    
ūṣmā cāgnir iti jñeyo   yo 'nnaṃ pacati dehinām {!}
   
ūṣmā ca_agnir iti jñeyo   yo_annaṃ pacati dehinām /12/ {!}

Verse: 13 
Halfverse: a    
agnivegavahaḥ prāno   gudānte pratihanyate
   
agni-vega-vahaḥ prāno   guda_ante pratihanyate /
Halfverse: c    
sa ūrdʰvam āgamya punaḥ   samutkṣipati pāvakam
   
sa\ ūrdʰvam āgamya punaḥ   samutkṣipati pāvakam /13/

Verse: 14 
Halfverse: a    
pakvāśayas tv adʰo nābʰer   ūrdʰvam āmāśayaḥ stʰitaḥ
   
pakva_āśayas tv adʰo nābʰer   ūrdʰvam āma_āśayaḥ stʰitaḥ /
Halfverse: c    
nābʰimadʰye śarīrasya   sarve prānāḥ samāhitāḥ
   
nābʰi-madʰye śarīrasya   sarve prānāḥ samāhitāḥ /14/

Verse: 15 
Halfverse: a    
prasr̥tā hr̥dayāt sarve   tiryag ūrdʰam adʰas tatʰā
   
prasr̥tā hr̥dayāt sarve   tiryag ūrdʰam adʰas tatʰā /
Halfverse: c    
vahanty annarasānnādyo   'daśa prāṇa pracoditāḥ {!}
   
vahanty anna-rasa_anna_ādyo_   _adaśa prāṇa pracoditāḥ /15/ {!}

Verse: 16 
Halfverse: a    
eṣa mārgo 'tʰa yogānāṃ   yena gaccʰanti tat padam
   
eṣa mārgo_atʰa yogānāṃ   yena gaccʰanti tat padam /
Halfverse: c    
jitaklamāsanā dʰīrā   mūrdʰany ātmānam ādadʰuḥ
   
jita-klama_āsanā dʰīrā   mūrdʰany ātmānam ādadʰuḥ /16/

Verse: 17 
Halfverse: a    
evaṃ sarveṣu vihitaḥ   prāṇāpāneṣu dehinām {!}
   
evaṃ sarveṣu vihitaḥ   prāṇa_apāneṣu dehinām / {!}
Halfverse: c    
tasmin stʰito nityam agniḥ   stʰālyām iva samāhitaḥ
   
tasmin stʰito nityam agniḥ   stʰālyām iva samāhitaḥ /17/ (E)17


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.