TITUS
Mahabharata
Part No. 1506
Chapter: 178
Adhyāya
178
Verse: 1
{Bʰaradvāja
uvāca}
Halfverse: a
pārtʰivaṃ
dʰātum
āśritya
śārīro
'gniḥ
katʰaṃ
bʰavet
pārtʰivaṃ
dʰātum
āśritya
śārīro
_agniḥ
katʰaṃ
bʰavet
/
Halfverse: c
avakāśa
viśeṣeṇa
katʰaṃ
vartayate
'nilaḥ
avakāśa
viśeṣeṇa
katʰaṃ
vartayate
_anilaḥ
/1/
Verse: 2
{Bʰr̥gur
uvāca}
Halfverse: a
vāyor
gatim
ahaṃ
brahman
kīrtayiṣyāmi
te
'nagʰa
vāyor
gatim
ahaṃ
brahman
kīrtayiṣyāmi
te
_anagʰa
/
Halfverse: c
prāninām
anilo
dehān
yatʰā
ceṣṭayate
balī
prāninām
anilo
dehān
yatʰā
ceṣṭayate
balī
/2/
Verse: 3
Halfverse: a
śrito
mūrdʰānam
agnis
tu
śarīraṃ
paripālayan
śrito
mūrdʰānam
agnis
tu
śarīraṃ
paripālayan
/
Halfverse: c
prāno
mūrdʰani
cāgnau
ca
vartamāno
viceṣṭate
prāno
mūrdʰani
ca
_agnau
ca
vartamāno
viceṣṭate
/3/
Verse: 4
Halfverse: a
sajantuḥ
sarvabʰūtātmā
puruṣaḥ
sa
sanātanaḥ
sa-jantuḥ
sarva-bʰūta
_ātmā
puruṣaḥ
sa
sanātanaḥ
/
Halfverse: c
mano
buddʰir
ahaṃkāro
bʰūtāni
viṣayāś
ca
saḥ
mano
buddʰir
ahaṃkāro
bʰūtāni
viṣayāś
ca
saḥ
/4/
Verse: 5
Halfverse: a
evaṃ
tv
iha
sa
sarvatra
prāṇena
paripālyate
evaṃ
tv
iha
sa
sarvatra
prāṇena
paripālyate
/
Halfverse: c
pr̥ṣṭʰataś
ca
samānena
svāṃ
svāṃ
gatim
upāśritaḥ
pr̥ṣṭʰataś
ca
samānena
svāṃ
svāṃ
gatim
upāśritaḥ
/5/
Verse: 6
Halfverse: a
vasti
mūlaṃ
gudaṃ
caiva
pāvakaṃ
ca
samāśritaḥ
vasti
mūlaṃ
gudaṃ
caiva
pāvakaṃ
ca
samāśritaḥ
/
Halfverse: c
vahan
mūtraṃ
purīṣaṃ
cāpy
apānaḥ
parivartate
vahan
mūtraṃ
purīṣaṃ
cāpy
apānaḥ
parivartate
/6/
Verse: 7
Halfverse: a
prayatne
karmaṇi
bale
ya
ekas
triṣu
vartate
prayatne
karmaṇi
bale
ya\
ekas
triṣu
vartate
/
Halfverse: c
udāna
iti
taṃ
prāhur
adʰyātmaviduṣo
janāḥ
{!}
udāna\
iti
taṃ
prāhur
adʰyātma-viduṣo
janāḥ
/7/
{!}
Verse: 8
Halfverse: a
saṃdʰiṣv
api
ca
sarveṣu
saṃniviṣṭas
tatʰānilaḥ
saṃdʰiṣv
api
ca
sarveṣu
saṃniviṣṭas
tatʰā
_anilaḥ
/
Halfverse: c
śarīreṣu
manuṣyāṇāṃ
vyāna
ity
upadiśyate
śarīreṣu
manuṣyāṇāṃ
vyāna\
ity
upadiśyate
/8/
Verse: 9
Halfverse: a
dʰātuṣv
agnis
tu
vitataḥ
samānena
samīritaḥ
dʰātuṣv
agnis
tu
vitataḥ
samānena
samīritaḥ
/
Halfverse: c
rasān
dʰātūṃś
ca
doṣāṃś
ca
vartayann
avatiṣṭʰati
rasān
dʰātūṃś
ca
doṣāṃś
ca
vartayann
avatiṣṭʰati
/9/
Verse: 10
Halfverse: a
apāna
prāṇayor
madʰye
prāṇāpāna
samāhitaḥ
{!}
apāna
prāṇayor
madʰye
prāṇa
_apāna
samāhitaḥ
/
{!}
Halfverse: c
samanvitaḥ
svadʰiṣṭʰānaḥ
samyak
pacati
pāvakaḥ
samanvitaḥ
svadʰiṣṭʰānaḥ
samyak
pacati
pāvakaḥ
/10/
Verse: 11
Halfverse: a
āsyaṃ
hi
pāyu
saṃyuktam
ante
syād
guda
saṃjñitam
āsyaṃ
hi
pāyu
saṃyuktam
ante
syād
guda
saṃjñitam
/
Halfverse: c
srotas
tasmāt
prajāyante
sarvasrotāṃsi
dehinām
srotas
tasmāt
prajāyante
sarva-srotāṃsi
dehinām
/11/
Verse: 12
Halfverse: a
prānānāṃ
saṃnipātāc
ca
saṃnipātaḥ
prajāyate
prānānāṃ
saṃnipātāc
ca
saṃnipātaḥ
prajāyate
/
Halfverse: c
ūṣmā
cāgnir
iti
jñeyo
yo
'nnaṃ
pacati
dehinām
{!}
ūṣmā
ca
_agnir
iti
jñeyo
yo
_annaṃ
pacati
dehinām
/12/
{!}
Verse: 13
Halfverse: a
agnivegavahaḥ
prāno
gudānte
pratihanyate
agni-vega-vahaḥ
prāno
guda
_ante
pratihanyate
/
Halfverse: c
sa
ūrdʰvam
āgamya
punaḥ
samutkṣipati
pāvakam
sa\
ūrdʰvam
āgamya
punaḥ
samutkṣipati
pāvakam
/13/
Verse: 14
Halfverse: a
pakvāśayas
tv
adʰo
nābʰer
ūrdʰvam
āmāśayaḥ
stʰitaḥ
pakva
_āśayas
tv
adʰo
nābʰer
ūrdʰvam
āma
_āśayaḥ
stʰitaḥ
/
Halfverse: c
nābʰimadʰye
śarīrasya
sarve
prānāḥ
samāhitāḥ
nābʰi-madʰye
śarīrasya
sarve
prānāḥ
samāhitāḥ
/14/
Verse: 15
Halfverse: a
prasr̥tā
hr̥dayāt
sarve
tiryag
ūrdʰam
adʰas
tatʰā
prasr̥tā
hr̥dayāt
sarve
tiryag
ūrdʰam
adʰas
tatʰā
/
Halfverse: c
vahanty
annarasānnādyo
'daśa
prāṇa
pracoditāḥ
{!}
vahanty
anna-rasa
_anna
_ādyo
_
_adaśa
prāṇa
pracoditāḥ
/15/
{!}
Verse: 16
Halfverse: a
eṣa
mārgo
'tʰa
yogānāṃ
yena
gaccʰanti
tat
padam
eṣa
mārgo
_atʰa
yogānāṃ
yena
gaccʰanti
tat
padam
/
Halfverse: c
jitaklamāsanā
dʰīrā
mūrdʰany
ātmānam
ādadʰuḥ
jita-klama
_āsanā
dʰīrā
mūrdʰany
ātmānam
ādadʰuḥ
/16/
Verse: 17
Halfverse: a
evaṃ
sarveṣu
vihitaḥ
prāṇāpāneṣu
dehinām
{!}
evaṃ
sarveṣu
vihitaḥ
prāṇa
_apāneṣu
dehinām
/
{!}
Halfverse: c
tasmin
stʰito
nityam
agniḥ
stʰālyām
iva
samāhitaḥ
tasmin
stʰito
nityam
agniḥ
stʰālyām
iva
samāhitaḥ
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.