TITUS
Mahabharata
Part No. 1507
Previous part

Chapter: 179 
Adhyāya 179


Verse: 1  {Bʰaradvāja uvāca}
Halfverse: a    
yadi prānāyate vāyur   vāyur eva viceṣṭate
   
yadi prānāyate vāyur   vāyur eva viceṣṭate /
Halfverse: c    
śvasity ābʰāsate caiva   tasmāj jīvo nirartʰakaḥ
   
śvasity ābʰāsate caiva   tasmāt jīvo nirartʰakaḥ /1/

Verse: 2 
Halfverse: a    
yady ūṣma bʰāva āgneyo   vahninā pacyate yadi {!}
   
yady ūṣma bʰāva\ āgneyo   vahninā pacyate yadi / {!}
Halfverse: c    
agnir jarayate caiva   tasmāj jīvo nirartʰakaḥ
   
agnir jarayate caiva   tasmāt jīvo nirartʰakaḥ /2/

Verse: 3 
Halfverse: a    
jantoḥ pramīyamānasya   jīvo naivopalabʰyate
   
jantoḥ pramīyamānasya   jīvo na_eva_upalabʰyate /
Halfverse: c    
vāyur eva jahāty enam   ūṣma bʰāvaś ca naśyati {!}
   
vāyur eva jahāty enam   ūṣma bʰāvaś ca naśyati /3/ {!}

Verse: 4 
Halfverse: a    
yadi vātopamo jīvaḥ   saṃśleṣo yadi vāyunā
   
yadi vāta_upamo jīvaḥ   saṃśleṣo yadi vāyunā /
Halfverse: c    
vāyumandalavad dr̥śyo   gaccʰet saha marudgaṇaiḥ {!}
   
vāyu-mandalavad dr̥śyo   gaccʰet saha marut-gaṇaiḥ /4/ {!}

Verse: 5 
Halfverse: a    
śleṣo yadi ca vātena   yadi tasmāt pranaśyati
   
śleṣo yadi ca vātena   yadi tasmāt pranaśyati /
Halfverse: c    
mahārṇava vimuktatvād   anyat salilabʰājanam
   
mahā_arṇava vimuktatvād   anyat salila-bʰājanam /5/

Verse: 6 
Halfverse: a    
kūpe salilaṃ dadyāt   pradīpaṃ hutāśane
   
kūpe salilaṃ dadyāt   pradīpaṃ huta_aśane /
Halfverse: c    
prakṣiptaṃ naśyati kṣipraṃ   yatʰā naśyaty asau tatʰā
   
prakṣiptaṃ naśyati kṣipraṃ   yatʰā naśyaty asau tatʰā /6/

Verse: 7 
Halfverse: a    
pañca sādʰāraṇe hy asmiñ   śarīre jīvitaṃ kutaḥ
   
pañca sādʰāraṇe hy asmin   śarīre jīvitaṃ kutaḥ /
Halfverse: c    
yeṣām anyatara tyāgāc   caturṇāṃ nāsti saṃgrahaḥ
   
yeṣām anyatara tyāgāc   caturṇāṃ na_asti saṃgrahaḥ /7/

Verse: 8 
Halfverse: a    
naśyanty āpo hy anāhārād   vāyur uccʰvāsanigrahāt
   
naśyanty āpo hy anāhārād   vāyur uccʰvāsa-nigrahāt /
Halfverse: c    
naśyate koṣṭʰa bʰedāt kʰam   agnir naśyaty abʰojanāt {!}
   
naśyate koṣṭʰa bʰedāt kʰam   agnir naśyaty abʰojanāt /8/ {!}

Verse: 9 
Halfverse: a    
vyādʰivraṇa parikleśair   medinī caiva śīryate
   
vyādʰi-vraṇa parikleśair   medinī caiva śīryate /
Halfverse: c    
pīḍite 'nyatare hy eṣāṃ   sagʰāto yāti pañcadʰā
   
pīḍite_anyatare hy eṣāṃ   sagʰāto yāti pañcadʰā /9/

Verse: 10 
Halfverse: a    
tasmin pañcatvam āpanne   jīvaḥ kim anudʰāvati
   
tasmin pañcatvam āpanne   jīvaḥ kim anudʰāvati /
Halfverse: c    
kiṃ vedayati jīvaḥ   kiṃ śr̥ṇoti bravīti
   
kiṃ vedayati jīvaḥ   kiṃ śr̥ṇoti bravīti /10/

Verse: 11 
Halfverse: a    
eṣā gauḥ paralokastʰaṃ   tārayiṣyati mām iti
   
eṣā gauḥ para-lokastʰaṃ   tārayiṣyati mām iti /
Halfverse: c    
yo dattvā mriyate jantuḥ    gauḥ kaṃ tārayiṣyati
   
yo dattvā mriyate jantuḥ    gauḥ kaṃ tārayiṣyati /11/

Verse: 12 
Halfverse: a    
gauś ca pratigrahītā ca   dātā caiva samaṃ yadā
   
gauś ca pratigrahītā ca   dātā caiva samaṃ yadā /
Halfverse: c    
ihaiva vilayaṃ yānti   kutas teṣāṃ samāgamaḥ
   
iha_eva vilayaṃ yānti   kutas teṣāṃ samāgamaḥ /12/

Verse: 13 
Halfverse: a    
vihagair upayuktasya   śailāgrāt patitasya
   
vihagair upayuktasya   śaila_agrāt patitasya /
Halfverse: c    
agninā copayuktasya   kutaḥ saṃjīvanaṃ punaḥ
   
agninā ca_upayuktasya   kutaḥ saṃjīvanaṃ punaḥ /13/

Verse: 14 
Halfverse: a    
cʰinnasya yadi vr̥kṣasya   na mūlaṃ pratirohati
   
cʰinnasya yadi vr̥kṣasya   na mūlaṃ pratirohati /
Halfverse: c    
bījāny asya pravartante   mr̥taḥ kva punar eṣyati {!}
   
bījāny asya pravartante   mr̥taḥ kva punar eṣyati /14/ {!}

Verse: 15 
Halfverse: a    
bījamātraṃ purā sr̥ṣṭaṃ   yad etat parivartate
   
bīja-mātraṃ purā sr̥ṣṭaṃ   yad etat parivartate /
Halfverse: c    
mr̥tā mr̥tāḥ pranaśyanti   bījād bījaṃ pravartate
   
mr̥tā mr̥tāḥ pranaśyanti   bījād bījaṃ pravartate /15/ (E)15


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.