TITUS
Mahabharata
Part No. 1507
Chapter: 179
Adhyāya
179
Verse: 1
{Bʰaradvāja
uvāca}
Halfverse: a
yadi
prānāyate
vāyur
vāyur
eva
viceṣṭate
yadi
prānāyate
vāyur
vāyur
eva
viceṣṭate
/
Halfverse: c
śvasity
ābʰāsate
caiva
tasmāj
jīvo
nirartʰakaḥ
śvasity
ābʰāsate
caiva
tasmāt
jīvo
nirartʰakaḥ
/1/
Verse: 2
Halfverse: a
yady
ūṣma
bʰāva
āgneyo
vahninā
pacyate
yadi
{!}
yady
ūṣma
bʰāva\
āgneyo
vahninā
pacyate
yadi
/
{!}
Halfverse: c
agnir
jarayate
caiva
tasmāj
jīvo
nirartʰakaḥ
agnir
jarayate
caiva
tasmāt
jīvo
nirartʰakaḥ
/2/
Verse: 3
Halfverse: a
jantoḥ
pramīyamānasya
jīvo
naivopalabʰyate
jantoḥ
pramīyamānasya
jīvo
na
_eva
_upalabʰyate
/
Halfverse: c
vāyur
eva
jahāty
enam
ūṣma
bʰāvaś
ca
naśyati
{!}
vāyur
eva
jahāty
enam
ūṣma
bʰāvaś
ca
naśyati
/3/
{!}
Verse: 4
Halfverse: a
yadi
vātopamo
jīvaḥ
saṃśleṣo
yadi
vāyunā
yadi
vāta
_upamo
jīvaḥ
saṃśleṣo
yadi
vāyunā
/
Halfverse: c
vāyumandalavad
dr̥śyo
gaccʰet
saha
marudgaṇaiḥ
{!}
vāyu-mandalavad
dr̥śyo
gaccʰet
saha
marut-gaṇaiḥ
/4/
{!}
Verse: 5
Halfverse: a
śleṣo
yadi
ca
vātena
yadi
tasmāt
pranaśyati
śleṣo
yadi
ca
vātena
yadi
tasmāt
pranaśyati
/
Halfverse: c
mahārṇava
vimuktatvād
anyat
salilabʰājanam
mahā
_arṇava
vimuktatvād
anyat
salila-bʰājanam
/5/
Verse: 6
Halfverse: a
kūpe
vā
salilaṃ
dadyāt
pradīpaṃ
vā
hutāśane
kūpe
vā
salilaṃ
dadyāt
pradīpaṃ
vā
huta
_aśane
/
Halfverse: c
prakṣiptaṃ
naśyati
kṣipraṃ
yatʰā
naśyaty
asau
tatʰā
prakṣiptaṃ
naśyati
kṣipraṃ
yatʰā
naśyaty
asau
tatʰā
/6/
Verse: 7
Halfverse: a
pañca
sādʰāraṇe
hy
asmiñ
śarīre
jīvitaṃ
kutaḥ
pañca
sādʰāraṇe
hy
asmin
śarīre
jīvitaṃ
kutaḥ
/
Halfverse: c
yeṣām
anyatara
tyāgāc
caturṇāṃ
nāsti
saṃgrahaḥ
yeṣām
anyatara
tyāgāc
caturṇāṃ
na
_asti
saṃgrahaḥ
/7/
Verse: 8
Halfverse: a
naśyanty
āpo
hy
anāhārād
vāyur
uccʰvāsanigrahāt
naśyanty
āpo
hy
anāhārād
vāyur
uccʰvāsa-nigrahāt
/
Halfverse: c
naśyate
koṣṭʰa
bʰedāt
kʰam
agnir
naśyaty
abʰojanāt
{!}
naśyate
koṣṭʰa
bʰedāt
kʰam
agnir
naśyaty
abʰojanāt
/8/
{!}
Verse: 9
Halfverse: a
vyādʰivraṇa
parikleśair
medinī
caiva
śīryate
vyādʰi-vraṇa
parikleśair
medinī
caiva
śīryate
/
Halfverse: c
pīḍite
'nyatare
hy
eṣāṃ
sagʰāto
yāti
pañcadʰā
pīḍite
_anyatare
hy
eṣāṃ
sagʰāto
yāti
pañcadʰā
/9/
Verse: 10
Halfverse: a
tasmin
pañcatvam
āpanne
jīvaḥ
kim
anudʰāvati
tasmin
pañcatvam
āpanne
jīvaḥ
kim
anudʰāvati
/
Halfverse: c
kiṃ
vedayati
vā
jīvaḥ
kiṃ
śr̥ṇoti
bravīti
vā
kiṃ
vedayati
vā
jīvaḥ
kiṃ
śr̥ṇoti
bravīti
vā
/10/
Verse: 11
Halfverse: a
eṣā
gauḥ
paralokastʰaṃ
tārayiṣyati
mām
iti
eṣā
gauḥ
para-lokastʰaṃ
tārayiṣyati
mām
iti
/
Halfverse: c
yo
dattvā
mriyate
jantuḥ
sā
gauḥ
kaṃ
tārayiṣyati
yo
dattvā
mriyate
jantuḥ
sā
gauḥ
kaṃ
tārayiṣyati
/11/
Verse: 12
Halfverse: a
gauś
ca
pratigrahītā
ca
dātā
caiva
samaṃ
yadā
gauś
ca
pratigrahītā
ca
dātā
caiva
samaṃ
yadā
/
Halfverse: c
ihaiva
vilayaṃ
yānti
kutas
teṣāṃ
samāgamaḥ
iha
_eva
vilayaṃ
yānti
kutas
teṣāṃ
samāgamaḥ
/12/
Verse: 13
Halfverse: a
vihagair
upayuktasya
śailāgrāt
patitasya
vā
vihagair
upayuktasya
śaila
_agrāt
patitasya
vā
/
Halfverse: c
agninā
copayuktasya
kutaḥ
saṃjīvanaṃ
punaḥ
agninā
ca
_upayuktasya
kutaḥ
saṃjīvanaṃ
punaḥ
/13/
Verse: 14
Halfverse: a
cʰinnasya
yadi
vr̥kṣasya
na
mūlaṃ
pratirohati
cʰinnasya
yadi
vr̥kṣasya
na
mūlaṃ
pratirohati
/
Halfverse: c
bījāny
asya
pravartante
mr̥taḥ
kva
punar
eṣyati
{!}
bījāny
asya
pravartante
mr̥taḥ
kva
punar
eṣyati
/14/
{!}
Verse: 15
Halfverse: a
bījamātraṃ
purā
sr̥ṣṭaṃ
yad
etat
parivartate
bīja-mātraṃ
purā
sr̥ṣṭaṃ
yad
etat
parivartate
/
Halfverse: c
mr̥tā
mr̥tāḥ
pranaśyanti
bījād
bījaṃ
pravartate
mr̥tā
mr̥tāḥ
pranaśyanti
bījād
bījaṃ
pravartate
/15/
(E)15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.