TITUS
Mahabharata
Part No. 1508
Chapter: 180
Adhyāya
180
Verse: 1
{Bʰr̥gur
uvāca}
Halfverse: a
na
pranāśo
'sti
jīvānāṃ
dattasya
ca
kr̥tasya
ca
na
pranāśo
_asti
jīvānāṃ
dattasya
ca
kr̥tasya
ca
/
Halfverse: c
yāti
dehāntaraṃ
prānī
śarīraṃ
tu
viśīryate
yāti
deha
_antaraṃ
prānī
śarīraṃ
tu
viśīryate
/1/
Verse: 2
Halfverse: a
na
śarīrāśrito
jīvas
tasmin
naṣṭe
pranaśyati
{!}
na
śarīra
_āśrito
jīvas
tasmin
naṣṭe
pranaśyati
/
{!}
Halfverse: c
yatʰā
samitsu
dagdʰāsu
na
pranaśyati
pāvakaḥ
yatʰā
samitsu
dagdʰāsu
na
pranaśyati
pāvakaḥ
/2/
Verse: 3
{Bʰaradvāja
uvāca}
Halfverse: a
agner
yatʰātatʰā
tasya
yadi
nāśo
na
vidyate
agner
yatʰā-tatʰā
tasya
yadi
nāśo
na
vidyate
/
Halfverse: c
indʰanasyopayogānte
sa
cāgnir
nopalabʰyate
indʰanasya
_upayoga
_ante
sa
ca
_agnir
na
_upalabʰyate
/3/
Verse: 4
Halfverse: a
naśyatīty
eva
jānāmi
śāntam
agnim
anindʰanam
naśyati
_ity
eva
jānāmi
śāntam
agnim
anindʰanam
/
Halfverse: c
gatir
yasya
pramānaṃ
vā
saṃstʰānaṃ
vā
na
dr̥śyate
gatir
yasya
pramānaṃ
vā
saṃstʰānaṃ
vā
na
dr̥śyate
/4/
Verse: 5
{Bʰīṣma
uvāca}
Halfverse: a
samidʰām
upayogānte
sann
evāgnir
na
dr̥śyate
samidʰām
upayoga
_ante
sann
eva
_agnir
na
dr̥śyate
/
Halfverse: c
ākāśānugatatvād
dʰi
durgrahaḥ
sa
nirāśrahaḥ
ākāśa
_anugatatvādd^hi
durgrahaḥ
sa
nirāśrahaḥ
/5/
Verse: 6
Halfverse: a
tatʰā
śarīrasaṃtyāge
jīvo
hy
ākāśavat
stʰitaḥ
tatʰā
śarīra-saṃtyāge
jīvo
hy
ākāśavat
stʰitaḥ
/
Halfverse: c
na
gr̥hyate
susūkṣmatvād
yatʰā
jyotir
na
saṃśayaḥ
na
gr̥hyate
susūkṣmatvād
yatʰā
jyotir
na
saṃśayaḥ
/6/
Verse: 7
Halfverse: a
prānān
dʰārayate
hy
agniḥ
sa
jīva
upadʰāryatām
prānān
dʰārayate
hy
agniḥ
sa
jīva\
upadʰāryatām
/
Halfverse: c
vāyusaṃdʰāraṇo
hy
agnir
naśyaty
uccʰvāsanigrahāt
vāyu-saṃdʰāraṇo
hy
agnir
naśyaty
uccʰvāsa-nigrahāt
/7/
Verse: 8
Halfverse: a
tasmin
naṣṭe
śarīrāgnau
śarīraṃ
tad
acetanam
{!}
tasmin
naṣṭe
śarīra
_agnau
śarīraṃ
tad
acetanam
/
{!}
Halfverse: c
patitaṃ
yāti
bʰūmitvam
ayanaṃ
tasya
hi
kṣitiḥ
patitaṃ
yāti
bʰūmitvam
ayanaṃ
tasya
hi
kṣitiḥ
/8/
Verse: 9
Halfverse: a
jaṅgamānāṃ
hi
sarveṣāṃ
stʰāvarāṇāṃ
tatʰaiva
ca
jaṅgamānāṃ
hi
sarveṣāṃ
stʰāvarāṇāṃ
tatʰaiva
ca
/
Halfverse: c
ākāśaṃ
pavano
'bʰyeti
jyotis
tam
anugaccʰati
ākāśaṃ
pavano
_abʰyeti
jyotis
tam
anugaccʰati
/
Halfverse: e
tatra
trayāṇām
ekatvaṃ
dvayaṃ
bʰūmau
pratiṣṭʰitam
tatra
trayāṇām
ekatvaṃ
dvayaṃ
bʰūmau
pratiṣṭʰitam
/9/
Verse: 10
Halfverse: a
yatra
kʰaṃ
tatra
pavanas
tatrāgnir
yatra
mārutaḥ
yatra
kʰaṃ
tatra
pavanas
tatra
_agnir
yatra
mārutaḥ
/
Halfverse: c
amūrtayas
te
vijñeyā
āpo
mūrtās
tatʰā
kṣitiḥ
amūrtayas
te
vijñeyā
āpo
mūrtās
tatʰā
kṣitiḥ
/10/
Verse: 11
{Bʰaradvāja
uvāca}
Halfverse: a
yady
agnimārutau
bʰūmiḥ
kʰam
āpaś
ca
śarīriṣu
yady
agni-mārutau
bʰūmiḥ
kʰam
āpaś
ca
śarīriṣu
/
Halfverse: c
jīvaḥ
kiṃ
lakṣaṇas
tatrety
etad
ācakṣva
me
'nagʰa
jīvaḥ
kiṃ
lakṣaṇas
tatra
_ity
etad
ācakṣva
me
_anagʰa
/11/
Verse: 12
Halfverse: a
pañcātmake
pañca
ratau
pañca
vijñānasaṃyute
pañca
_ātmake
pañca
ratau
pañca
vijñāna-saṃyute
/
Halfverse: c
śarīre
prānināṃ
jīvaṃ
jñātum
iccʰāmi
yādr̥śam
śarīre
prānināṃ
jīvaṃ
jñātum
iccʰāmi
yādr̥śam
/12/
Verse: 13
Halfverse: a
māṃsaśonita
saṃgʰāte
medaḥ
snāyv
astʰi
saṃcaye
māṃsa-śonita
saṃgʰāte
medaḥ
snāyv
astʰi
saṃcaye
/
Halfverse: c
bʰidyamāne
śarīre
tu
jīvo
naivopalabʰyate
bʰidyamāne
śarīre
tu
jīvo
na
_eva
_upalabʰyate
/13/
Verse: 14
Halfverse: a
yady
ajīvaṃ
śarīraṃ
tu
pañca
bʰūtasamanvitam
yady
ajīvaṃ
śarīraṃ
tu
pañca
bʰūta-samanvitam
/
Halfverse: c
śārīre
mānase
duḥkʰe
kas
tāṃ
vedayate
rujam
śārīre
mānase
duḥkʰe
kas
tāṃ
vedayate
rujam
/14/
Verse: 15
Halfverse: a
śr̥ṇoti
katʰitaṃ
jīvaḥ
karṇābʰyāṃ
na
śr̥ṇoti
tat
śr̥ṇoti
katʰitaṃ
jīvaḥ
karṇābʰyāṃ
na
śr̥ṇoti
tat
/
Halfverse: c
maharṣe
manasi
vyagre
tasmāj
jīvo
nirartʰakaḥ
maha-r̥ṣe
manasi
vyagre
tasmāt
jīvo
nirartʰakaḥ
/15/
Verse: 16
Halfverse: a
sarvaṃ
paśyati
yad
dr̥śyaṃ
mano
yuktena
cakṣuṣā
{!}
sarvaṃ
paśyati
yad
dr̥śyaṃ
mano
yuktena
cakṣuṣā
/
{!}
Halfverse: c
manasi
vyākule
tad
dʰi
paśyann
api
na
paśyati
manasi
vyākule
tadd^hi
paśyann
api
na
paśyati
/16/
Verse: 17
Halfverse: a
na
paśyati
na
ca
brūte
na
śr̥ṇoti
na
jigʰrati
na
paśyati
na
ca
brūte
na
śr̥ṇoti
na
jigʰrati
/
Halfverse: c
na
ca
sparśarasau
vetti
nidrāvaśagataḥ
punaḥ
na
ca
sparśa-rasau
vetti
nidrā-vaśa-gataḥ
punaḥ
/17/
Verse: 18
Halfverse: a
hr̥ṣyati
krudʰyati
ca
kaḥ
śocaty
udvijate
ca
kaḥ
hr̥ṣyati
krudʰyati
ca
kaḥ
śocaty
udvijate
ca
kaḥ
/
Halfverse: c
iccʰati
dʰyāyati
dveṣṭi
vācam
īrayate
ca
kaḥ
{!}
iccʰati
dʰyāyati
dveṣṭi
vācam
īrayate
ca
kaḥ
/18/
{!}
Verse: 19
{Bʰīṣma
uvāca}
Halfverse: a
na
pañca
sādʰāraṇam
atra
kiṃ
cic
;
cʰarīram
eko
vahate
'ntarātmā
na
pañca
sādʰāraṇam
atra
kiṃcit
śarīram
eko
vahate
_antarātmā
/
Halfverse: c
sa
vetti
gandʰāṃś
ca
rasāñ
śrutiṃ
ca
;
sparśaṃ
ca
rūpaṃ
ca
guṇāś
ca
ye
'nye
sa
vetti
gandʰāṃś
ca
rasān
śrutiṃ
ca
sparśaṃ
ca
rūpaṃ
ca
guṇāś
ca
ye
_anye
/19/
Verse: 20
Halfverse: a
pañcātmake
pañca
guṇapradarśī
;
sa
sarvagātrānugato
'ntarātmā
pañca
_ātmake
pañca
guṇa-pradarśī
sa
sarva-gātra
_anugato
_antarātmā
/
Halfverse: c
sa
vetti
duḥkʰāni
sukʰāni
cātra
;
tad
viprayogāt
tu
na
vetti
dehaḥ
sa
vetti
duḥkʰāni
sukʰāni
ca
_atra
tad
viprayogāt
tu
na
vetti
dehaḥ
/20/
Verse: 21
Halfverse: a
yadā
na
rūpaṃ
na
sparśo
nosma
bʰāvaś
ca
pāvake
yadā
na
rūpaṃ
na
sparśo
na
_ūsma
bʰāvaś
ca
pāvake
/
Halfverse: c
tadā
śānte
śarīrāgnau
dehaṃ
tyaktvā
sa
naśyati
tadā
śānte
śarīra
_agnau
dehaṃ
tyaktvā
sa
naśyati
/21/
Verse: 22
Halfverse: a
am
mayaṃ
sarvam
evedam
āpo
mūrtiḥ
śarīriṇām
am
mayaṃ
sarvam
eva
_idam
āpo
mūrtiḥ
śarīriṇām
/
Halfverse: c
tatrātmā
mānaso
brahmā
sarvabʰūteṣu
lokakr̥t
tatra
_ātmā
mānaso
brahmā
sarva-bʰūteṣu
loka-kr̥t
/22/
Verse: 23
Halfverse: a
ātmānaṃ
taṃ
vijānīhi
sarvaloha
hitātmakam
ātmānaṃ
taṃ
vijānīhi
sarva-loha
hita
_ātmakam
/
Halfverse: c
tasmin
yaḥ
saṃśrito
dehe
hy
abbindur
iva
puṣkare
{!}
tasmin
yaḥ
saṃśrito
dehe
hy
ab-bindur
iva
puṣkare
/23/
{!}
Verse: 24
Halfverse: a
kṣetrajñaṃ
taṃ
vijānīhi
nityaṃ
lokahitātmakam
kṣetrajñaṃ
taṃ
vijānīhi
nityaṃ
loka-hita
_ātmakam
/
Halfverse: c
tamo
rajaś
ca
sattvaṃ
ca
viddʰi
jīva
guṇān
imān
tamo
rajaś
ca
sattvaṃ
ca
viddʰi
jīva
guṇān
imān
/24/
Verse: 25
Halfverse: a
sacetanaṃ
jīva
guṇaṃ
vadanti
;
sa
ceṣṭate
ceṣṭayate
ca
sarvam
sacetanaṃ
jīva
guṇaṃ
vadanti
sa
ceṣṭate
ceṣṭayate
ca
sarvam
/
Halfverse: c
tataḥ
paraṃ
kṣetravidaṃ
vadanti
;
prāvatayad
yo
bʰuvanāni
sapta
tataḥ
paraṃ
kṣetravidaṃ
vadanti
prāvatayad
yo
bʰuvanāni
sapta
/25/
Verse: 26
Halfverse: a
na
jīvanāśo
'sti
hi
dehabʰede
;
mitʰyaitad
āhur
mr̥ta
ity
abuddʰāḥ
na
jīva-nāśo
_asti
hi
deha-bʰede
mitʰyā
_etad
āhur
mr̥ta\
ity
abuddʰāḥ
/
Halfverse: c
jīvas
tu
dehāntaritaḥ
prayāti
;
daśārdʰataivāsya
śarīrabʰedaḥ
jīvas
tu
deha
_antaritaḥ
prayāti
daśa
_ardʰatā
_eva
_asya
śarīra-bʰedaḥ
/26/
Verse: 27
Halfverse: a
evaṃ
sarveṣu
bʰūteṣu
gūḍʰaś
carati
saṃvr̥taḥ
evaṃ
sarveṣu
bʰūteṣu
gūḍʰaś
carati
saṃvr̥taḥ
/
Halfverse: c
dr̥śyate
tv
agryayā
buddʰyā
sūkṣmayā
tattvadarśibʰiḥ
dr̥śyate
tv
agryayā
buddʰyā
sūkṣmayā
tattva-darśibʰiḥ
/27/
Verse: 28
Halfverse: a
taṃ
pūrvāpararātreṣu
yujñānaḥ
satataṃ
budʰaḥ
taṃ
pūrva
_apara-rātreṣu
yujñānaḥ
satataṃ
budʰaḥ
/
Halfverse: c
lagʰv
āhāro
viśuddʰātmā
paśyaty
ātmānam
ātmani
lagʰv
āhāro
viśuddʰa
_ātmā
paśyaty
ātmānam
ātmani
/28/
Verse: 29
Halfverse: a
cittasya
hi
prasādena
hitvā
karma
śubʰāśubʰam
cittasya
hi
prasādena
hitvā
karma
śubʰa
_aśubʰam
/
{MaiUp}
Halfverse: c
prasannātmātmani
stʰitvā
sukʰam
akṣayam
aśnute
prasanna
_ātmā
_ātmani
stʰitvā
sukʰam
akṣayam
aśnute
/29/
Verse: 30
Halfverse: a
mānaso
'gniḥ
śarīreṣu
jīva
ity
abʰidʰīyate
mānaso
_agniḥ
śarīreṣu
jīva\
ity
abʰidʰīyate
/
Halfverse: c
sr̥ṣṭiḥ
prajāpater
eṣā
bʰūtādʰyātma
viniścaye
sr̥ṣṭiḥ
prajāpater
eṣā
bʰūta
_adʰyātma
viniścaye
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.