TITUS
Mahabharata
Part No. 1508
Previous part

Chapter: 180 
Adhyāya 180


Verse: 1  {Bʰr̥gur uvāca}
Halfverse: a    
na pranāśo 'sti jīvānāṃ   dattasya ca kr̥tasya ca
   
na pranāśo_asti jīvānāṃ   dattasya ca kr̥tasya ca /
Halfverse: c    
yāti dehāntaraṃ prānī   śarīraṃ tu viśīryate
   
yāti deha_antaraṃ prānī   śarīraṃ tu viśīryate /1/

Verse: 2 
Halfverse: a    
na śarīrāśrito jīvas   tasmin naṣṭe pranaśyati {!}
   
na śarīra_āśrito jīvas   tasmin naṣṭe pranaśyati / {!}
Halfverse: c    
yatʰā samitsu dagdʰāsu   na pranaśyati pāvakaḥ
   
yatʰā samitsu dagdʰāsu   na pranaśyati pāvakaḥ /2/

Verse: 3 
{Bʰaradvāja uvāca}
Halfverse: a    
agner yatʰātatʰā tasya   yadi nāśo na vidyate
   
agner yatʰā-tatʰā tasya   yadi nāśo na vidyate /
Halfverse: c    
indʰanasyopayogānte   sa cāgnir nopalabʰyate
   
indʰanasya_upayoga_ante   sa ca_agnir na_upalabʰyate /3/

Verse: 4 
Halfverse: a    
naśyatīty eva jānāmi   śāntam agnim anindʰanam
   
naśyati_ity eva jānāmi   śāntam agnim anindʰanam /
Halfverse: c    
gatir yasya pramānaṃ    saṃstʰānaṃ na dr̥śyate
   
gatir yasya pramānaṃ    saṃstʰānaṃ na dr̥śyate /4/

Verse: 5 
{Bʰīṣma uvāca}
Halfverse: a    
samidʰām upayogānte   sann evāgnir na dr̥śyate
   
samidʰām upayoga_ante   sann eva_agnir na dr̥śyate /
Halfverse: c    
ākāśānugatatvād dʰi   durgrahaḥ sa nirāśrahaḥ
   
ākāśa_anugatatvādd^hi   durgrahaḥ sa nirāśrahaḥ /5/

Verse: 6 
Halfverse: a    
tatʰā śarīrasaṃtyāge   jīvo hy ākāśavat stʰitaḥ
   
tatʰā śarīra-saṃtyāge   jīvo hy ākāśavat stʰitaḥ /
Halfverse: c    
na gr̥hyate susūkṣmatvād   yatʰā jyotir na saṃśayaḥ
   
na gr̥hyate susūkṣmatvād   yatʰā jyotir na saṃśayaḥ /6/

Verse: 7 
Halfverse: a    
prānān dʰārayate hy agniḥ   sa jīva upadʰāryatām
   
prānān dʰārayate hy agniḥ   sa jīva\ upadʰāryatām /
Halfverse: c    
vāyusaṃdʰāraṇo hy agnir   naśyaty uccʰvāsanigrahāt
   
vāyu-saṃdʰāraṇo hy agnir   naśyaty uccʰvāsa-nigrahāt /7/

Verse: 8 
Halfverse: a    
tasmin naṣṭe śarīrāgnau   śarīraṃ tad acetanam {!}
   
tasmin naṣṭe śarīra_agnau   śarīraṃ tad acetanam / {!}
Halfverse: c    
patitaṃ yāti bʰūmitvam   ayanaṃ tasya hi kṣitiḥ
   
patitaṃ yāti bʰūmitvam   ayanaṃ tasya hi kṣitiḥ /8/

Verse: 9 
Halfverse: a    
jaṅgamānāṃ hi sarveṣāṃ   stʰāvarāṇāṃ tatʰaiva ca
   
jaṅgamānāṃ hi sarveṣāṃ   stʰāvarāṇāṃ tatʰaiva ca /
Halfverse: c    
ākāśaṃ pavano 'bʰyeti   jyotis tam anugaccʰati
   
ākāśaṃ pavano_abʰyeti   jyotis tam anugaccʰati /
Halfverse: e    
tatra trayāṇām ekatvaṃ   dvayaṃ bʰūmau pratiṣṭʰitam
   
tatra trayāṇām ekatvaṃ   dvayaṃ bʰūmau pratiṣṭʰitam /9/

Verse: 10 
Halfverse: a    
yatra kʰaṃ tatra pavanas   tatrāgnir yatra mārutaḥ
   
yatra kʰaṃ tatra pavanas   tatra_agnir yatra mārutaḥ /
Halfverse: c    
amūrtayas te vijñeyā   āpo mūrtās tatʰā kṣitiḥ
   
amūrtayas te vijñeyā āpo mūrtās tatʰā kṣitiḥ /10/

Verse: 11 
{Bʰaradvāja uvāca}
Halfverse: a    
yady agnimārutau bʰūmiḥ   kʰam āpaś ca śarīriṣu
   
yady agni-mārutau bʰūmiḥ   kʰam āpaś ca śarīriṣu /
Halfverse: c    
jīvaḥ kiṃ lakṣaṇas tatrety   etad ācakṣva me 'nagʰa
   
jīvaḥ kiṃ lakṣaṇas tatra_ity   etad ācakṣva me_anagʰa /11/

Verse: 12 
Halfverse: a    
pañcātmake pañca ratau   pañca vijñānasaṃyute
   
pañca_ātmake pañca ratau   pañca vijñāna-saṃyute /
Halfverse: c    
śarīre prānināṃ jīvaṃ   jñātum iccʰāmi yādr̥śam
   
śarīre prānināṃ jīvaṃ   jñātum iccʰāmi yādr̥śam /12/

Verse: 13 
Halfverse: a    
māṃsaśonita saṃgʰāte   medaḥ snāyv astʰi saṃcaye
   
māṃsa-śonita saṃgʰāte   medaḥ snāyv astʰi saṃcaye /
Halfverse: c    
bʰidyamāne śarīre tu   jīvo naivopalabʰyate
   
bʰidyamāne śarīre tu   jīvo na_eva_upalabʰyate /13/

Verse: 14 
Halfverse: a    
yady ajīvaṃ śarīraṃ tu   pañca bʰūtasamanvitam
   
yady ajīvaṃ śarīraṃ tu   pañca bʰūta-samanvitam /
Halfverse: c    
śārīre mānase duḥkʰe   kas tāṃ vedayate rujam
   
śārīre mānase duḥkʰe   kas tāṃ vedayate rujam /14/

Verse: 15 
Halfverse: a    
śr̥ṇoti katʰitaṃ jīvaḥ   karṇābʰyāṃ na śr̥ṇoti tat
   
śr̥ṇoti katʰitaṃ jīvaḥ   karṇābʰyāṃ na śr̥ṇoti tat /
Halfverse: c    
maharṣe manasi vyagre   tasmāj jīvo nirartʰakaḥ
   
maha-r̥ṣe manasi vyagre   tasmāt jīvo nirartʰakaḥ /15/

Verse: 16 
Halfverse: a    
sarvaṃ paśyati yad dr̥śyaṃ   mano yuktena cakṣuṣā {!}
   
sarvaṃ paśyati yad dr̥śyaṃ   mano yuktena cakṣuṣā / {!}
Halfverse: c    
manasi vyākule tad dʰi   paśyann api na paśyati
   
manasi vyākule tadd^hi   paśyann api na paśyati /16/

Verse: 17 
Halfverse: a    
na paśyati na ca brūte   na śr̥ṇoti na jigʰrati
   
na paśyati na ca brūte   na śr̥ṇoti na jigʰrati /
Halfverse: c    
na ca sparśarasau vetti   nidrāvaśagataḥ punaḥ
   
na ca sparśa-rasau vetti   nidrā-vaśa-gataḥ punaḥ /17/

Verse: 18 
Halfverse: a    
hr̥ṣyati krudʰyati ca kaḥ   śocaty udvijate ca kaḥ
   
hr̥ṣyati krudʰyati ca kaḥ   śocaty udvijate ca kaḥ /
Halfverse: c    
iccʰati dʰyāyati dveṣṭi   vācam īrayate ca kaḥ {!}
   
iccʰati dʰyāyati dveṣṭi   vācam īrayate ca kaḥ /18/ {!}


Verse: 19 
{Bʰīṣma uvāca}
Halfverse: a    
na pañca sādʰāraṇam atra kiṃ cic; cʰarīram eko vahate 'ntarātmā
   
na pañca sādʰāraṇam atra kiṃcit   śarīram eko vahate_antarātmā /
Halfverse: c    
sa vetti gandʰāṃś ca rasāñ śrutiṃ ca; sparśaṃ ca rūpaṃ ca guṇāś ca ye 'nye
   
sa vetti gandʰāṃś ca rasān śrutiṃ ca   sparśaṃ ca rūpaṃ ca guṇāś ca ye_anye /19/

Verse: 20 
Halfverse: a    
pañcātmake pañca guṇapradarśī; sa sarvagātrānugato 'ntarātmā
   
pañca_ātmake pañca guṇa-pradarśī   sa sarva-gātra_anugato_antarātmā /
Halfverse: c    
sa vetti duḥkʰāni sukʰāni cātra; tad viprayogāt tu na vetti dehaḥ
   
sa vetti duḥkʰāni sukʰāni ca_atra   tad viprayogāt tu na vetti dehaḥ /20/


Verse: 21 
Halfverse: a    
yadā na rūpaṃ na sparśo   nosma bʰāvaś ca pāvake
   
yadā na rūpaṃ na sparśo   na_ūsma bʰāvaś ca pāvake /
Halfverse: c    
tadā śānte śarīrāgnau   dehaṃ tyaktvā sa naśyati
   
tadā śānte śarīra_agnau   dehaṃ tyaktvā sa naśyati /21/

Verse: 22 
Halfverse: a    
am mayaṃ sarvam evedam   āpo mūrtiḥ śarīriṇām
   
am mayaṃ sarvam eva_idam   āpo mūrtiḥ śarīriṇām /
Halfverse: c    
tatrātmā mānaso brahmā   sarvabʰūteṣu lokakr̥t
   
tatra_ātmā mānaso brahmā   sarva-bʰūteṣu loka-kr̥t /22/

Verse: 23 
Halfverse: a    
ātmānaṃ taṃ vijānīhi   sarvaloha hitātmakam
   
ātmānaṃ taṃ vijānīhi   sarva-loha hita_ātmakam /
Halfverse: c    
tasmin yaḥ saṃśrito dehe   hy abbindur iva puṣkare {!}
   
tasmin yaḥ saṃśrito dehe   hy ab-bindur iva puṣkare /23/ {!}

Verse: 24 
Halfverse: a    
kṣetrajñaṃ taṃ vijānīhi   nityaṃ lokahitātmakam
   
kṣetrajñaṃ taṃ vijānīhi   nityaṃ loka-hita_ātmakam /
Halfverse: c    
tamo rajaś ca sattvaṃ ca   viddʰi jīva guṇān imān
   
tamo rajaś ca sattvaṃ ca   viddʰi jīva guṇān imān /24/


Verse: 25 
Halfverse: a    
sacetanaṃ jīva guṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam
   
sacetanaṃ jīva guṇaṃ vadanti   sa ceṣṭate ceṣṭayate ca sarvam /
Halfverse: c    
tataḥ paraṃ kṣetravidaṃ vadanti; prāvatayad yo bʰuvanāni sapta
   
tataḥ paraṃ kṣetravidaṃ vadanti   prāvatayad yo bʰuvanāni sapta /25/

Verse: 26 
Halfverse: a    
na jīvanāśo 'sti hi dehabʰede; mitʰyaitad āhur mr̥ta ity abuddʰāḥ
   
na jīva-nāśo_asti hi deha-bʰede   mitʰyā_etad āhur mr̥ta\ ity abuddʰāḥ /
Halfverse: c    
jīvas tu dehāntaritaḥ prayāti; daśārdʰataivāsya śarīrabʰedaḥ
   
jīvas tu deha_antaritaḥ prayāti   daśa_ardʰatā_eva_asya śarīra-bʰedaḥ /26/


Verse: 27 
Halfverse: a    
evaṃ sarveṣu bʰūteṣu   gūḍʰaś carati saṃvr̥taḥ
   
evaṃ sarveṣu bʰūteṣu   gūḍʰaś carati saṃvr̥taḥ /
Halfverse: c    
dr̥śyate tv agryayā buddʰyā   sūkṣmayā tattvadarśibʰiḥ
   
dr̥śyate tv agryayā buddʰyā   sūkṣmayā tattva-darśibʰiḥ /27/

Verse: 28 
Halfverse: a    
taṃ pūrvāpararātreṣu   yujñānaḥ satataṃ budʰaḥ
   
taṃ pūrva_apara-rātreṣu   yujñānaḥ satataṃ budʰaḥ /
Halfverse: c    
lagʰv āhāro viśuddʰātmā   paśyaty ātmānam ātmani
   
lagʰv āhāro viśuddʰa_ātmā   paśyaty ātmānam ātmani /28/

Verse: 29 
Halfverse: a    
cittasya hi prasādena   hitvā karma śubʰāśubʰam
   
cittasya hi prasādena   hitvā karma śubʰa_aśubʰam / {MaiUp}
Halfverse: c    
prasannātmātmani stʰitvā   sukʰam akṣayam aśnute
   
prasanna_ātmā_ātmani stʰitvā   sukʰam akṣayam aśnute /29/

Verse: 30 
Halfverse: a    
mānaso 'gniḥ śarīreṣu   jīva ity abʰidʰīyate
   
mānaso_agniḥ śarīreṣu   jīva\ ity abʰidʰīyate /
Halfverse: c    
sr̥ṣṭiḥ prajāpater eṣā   bʰūtādʰyātma viniścaye
   
sr̥ṣṭiḥ prajāpater eṣā   bʰūta_adʰyātma viniścaye /30/ (E)30


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.