TITUS
Mahabharata
Part No. 1509
Previous part

Chapter: 181 
Adhyāya 181


Verse: 1  {Bʰr̥gur uvāca}
Halfverse: a    
asr̥jad brāhmaṇān eva   pūrvaṃ brahmā prajāpatiḥ
   
asr̥jad brāhmaṇān eva   pūrvaṃ brahmā prajāpatiḥ /
Halfverse: c    
ātmatejo 'bʰinirvr̥ttān   bʰāskarāgnisamaprabʰān
   
ātma-tejo_abʰinirvr̥ttān   bʰāskara_agni-sama-prabʰān /1/

Verse: 2 
Halfverse: a    
tataḥ satyaṃ ca dʰarmaṃ ca   tapo brahma ca śāśvatam
   
tataḥ satyaṃ ca dʰarmaṃ ca   tapo brahma ca śāśvatam /
Halfverse: c    
ācāraṃ caiva śaucaṃ ca   svargāya vidadʰe prabʰuḥ
   
ācāraṃ caiva śaucaṃ ca   svargāya vidadʰe prabʰuḥ /2/

Verse: 3 
Halfverse: a    
devadānavagandʰarvadaityāsuramahoragāḥ
   
deva-dānava-gandʰarva-daitya_asura-mahā_uragāḥ /
Halfverse: c    
yakṣarāskasa nāgāś ca   piśācā manujās tatʰā
   
yakṣa-rāskasa nāgāś ca   piśācā manujās tatʰā /3/

Verse: 4 
Halfverse: a    
brāhmaṇāḥ kṣatriyā vaiśyāḥ   śūdrāś ca dvijasattama
   
brāhmaṇāḥ kṣatriyā vaiśyāḥ   śūdrāś ca dvija-sattama /
Halfverse: c    
ye cānye bʰūtasaṃgʰānāṃ   saṃgʰās tāṃś cāpi nirmame
   
ye ca_anye bʰūta-saṃgʰānāṃ   saṃgʰās tāṃś ca_api nirmame /4/

Verse: 5 
Halfverse: a    
brāhmaṇānāṃ sito varṇaḥ   kṣatriyāṇāṃ tu lohitaḥ
   
brāhmaṇānāṃ sito varṇaḥ   kṣatriyāṇāṃ tu lohitaḥ /
Halfverse: c    
vaiśyānāṃ pītako varṇaḥ   śūdrāṇām asitas tatʰā
   
vaiśyānāṃ pītako varṇaḥ   śūdrāṇām asitas tatʰā /5/

Verse: 6 
{Bʰaradvāja uvāca}
Halfverse: a    
cāturvarṇyasya varṇena   yadi varṇo vibʰajyate
   
cāturvarṇyasya varṇena   yadi varṇo vibʰajyate /
Halfverse: c    
sarveṣāṃ kʰalu varṇānāṃ   dr̥śyate varṇasaṃkaraḥ
   
sarveṣāṃ kʰalu varṇānāṃ   dr̥śyate varṇa-saṃkaraḥ /6/

Verse: 7 
Halfverse: a    
kāmaḥ krodʰo bʰayaṃ lobʰaḥ   śokaś cintā kṣudʰā śramaḥ
   
kāmaḥ krodʰo bʰayaṃ lobʰaḥ   śokaś cintā kṣudʰā śramaḥ /
Halfverse: c    
sarveṣāṃ naḥ prabʰavati   kasmād varṇo vibʰajyate
   
sarveṣāṃ naḥ prabʰavati   kasmād varṇo vibʰajyate /7/

Verse: 8 
Halfverse: a    
svedamūtra purīṣāṇi   śleṣmā pittaṃ saśonitam {!}
   
sveda-mūtra purīṣāṇi   śleṣmā pittaṃ saśonitam / {!}
Halfverse: c    
tanuḥ kṣarati sarveṣāṃ   kasmād varṇo vibʰajyate
   
tanuḥ kṣarati sarveṣāṃ   kasmād varṇo vibʰajyate /8/

Verse: 9 
Halfverse: a    
jaṅgamānām asaṃkʰyeyāḥ   stʰāvarāṇāṃ ca jātayaḥ
   
jaṅgamānām asaṃkʰyeyāḥ   stʰāvarāṇāṃ ca jātayaḥ /
Halfverse: c    
teṣāṃ vividʰavarṇānāṃ   kuto varṇaviniścayaḥ
   
teṣāṃ vividʰa-varṇānāṃ   kuto varṇa-viniścayaḥ /9/

Verse: 10 
{Bʰīṣma uvāca}
Halfverse: a    
na viśeṣo 'sti varṇānāṃ   sarvaṃ brāhmam idaṃ jagat
   
na viśeṣo_asti varṇānāṃ   sarvaṃ brāhmam idaṃ jagat /
Halfverse: c    
brahmaṇā pūrvasr̥ṣṭaṃ hi   karmabʰir varṇatāṃ gatam
   
brahmaṇā pūrva-sr̥ṣṭaṃ hi   karmabʰir varṇatāṃ gatam /10/

Verse: 11 
Halfverse: a    
kāmabʰoga priyās tīkṣṇāḥ   krodʰanāḥ priya sāhasāḥ
   
kāma-bʰoga priyās tīkṣṇāḥ   krodʰanāḥ priya sāhasāḥ /
Halfverse: c    
tyaktasvadʰarmā raktāṅgās   te dvijāḥ kṣatratāṃ gatāḥ
   
tyakta-sva-dʰarmā rakta_aṅgās   te dvijāḥ kṣatratāṃ gatāḥ /11/

Verse: 12 
Halfverse: a    
goṣu vr̥ttidṃ samādʰāya   pītāḥ kr̥ṣyupajīvinaḥ
   
goṣu vr̥ttidṃ samādʰāya   pītāḥ kr̥ṣy-upajīvinaḥ /
Halfverse: c    
svadʰarmaṃ nānutiṣṭʰanti   te dvijā vaiśyatāṃ gatāḥ
   
svadʰarmaṃ na_anutiṣṭʰanti   te dvijā vaiśyatāṃ gatāḥ /12/

Verse: 13 
Halfverse: a    
hiṃsānr̥ta priyā lubdʰāḥ   sarvakarmopajīvinaḥ
   
hiṃsā_anr̥ta priyā lubdʰāḥ   sarva-karma_upajīvinaḥ /
Halfverse: c    
kr̥ṣṇāḥ śaucaparibʰraṣṭās   te dvijāḥ śūdratāṃ gatāḥ {!}
   
kr̥ṣṇāḥ śauca-paribʰraṣṭās   te dvijāḥ śūdratāṃ gatāḥ /13/ {!}

Verse: 14 
Halfverse: a    
ity etair karmabʰir vyastā   dvijā varṇāntaraṃ gatāḥ
   
ity etair karmabʰir vyastā   dvijā varṇa_antaraṃ gatāḥ /
Halfverse: c    
dʰarmo yajñakriyā caiṣāṃ   nityaṃ na pratiṣidʰyate {!}
   
dʰarmo yajña-kriyā ca_eṣāṃ   nityaṃ na pratiṣidʰyate /14/ {!}

Verse: 15 
Halfverse: a    
varṇāś catvāra ete hi   yeṣāṃ brāhmī sarasvatī
   
varṇāś catvāra\ ete hi   yeṣāṃ brāhmī sarasvatī /
Halfverse: c    
vihitā brahmaṇā pūrvaṃ   lobʰāt tv ajñānatāṃ gatāḥ
   
vihitā brahmaṇā pūrvaṃ   lobʰāt tv ajñānatāṃ gatāḥ /15/

Verse: 16 
Halfverse: a    
brāhmaṇā dʰarmatantrastʰās   tapas teṣāṃ na naśyati
   
brāhmaṇā dʰarma-tantrastʰās   tapas teṣāṃ na naśyati /
Halfverse: c    
brahma dʰārayatāṃ nityaṃ   vratāni niyamāṃs tatʰā
   
brahma dʰārayatāṃ nityaṃ   vratāni niyamāṃs tatʰā /16/

Verse: 17 
Halfverse: a    
brahma caitat purā sr̥ṣṭaṃ   ye na jānanty atadvidaḥ
   
brahma ca_etat purā sr̥ṣṭaṃ   ye na jānanty atadvidaḥ /
Halfverse: c    
teṣāṃ bahuvidʰās tv anyās   tatra tatra hi jātayaḥ
   
teṣāṃ bahu-vidʰās tv anyās   tatra tatra hi jātayaḥ /17/

Verse: 18 
Halfverse: a    
piśācā rākṣasāḥ pretā   bahudʰā mleccʰa jātayaḥ
   
piśācā rākṣasāḥ pretā   bahudʰā mleccʰa jātayaḥ /
Halfverse: c    
pranasta jñānavijñānāḥ   svaccʰandācāra ceṣṭitāḥ
   
pranasta jñāna-vijñānāḥ   svaccʰanda_ācāra ceṣṭitāḥ /18/

Verse: 19 
Halfverse: a    
prajā brāhmaṇa saṃskārāḥ   svadʰarmakr̥taniścayāḥ
   
prajā brāhmaṇa saṃskārāḥ   sva-dʰarma-kr̥ta-niścayāḥ /
Halfverse: c    
r̥ṣibʰiḥ svena tapasā   sr̥jyante cāpare paraiḥ
   
r̥ṣibʰiḥ svena tapasā   sr̥jyante ca_apare paraiḥ /19/

Verse: 20 
Halfverse: a    
ādideva samudbʰūtā   brahma mūlākṣayāvyayā
   
ādi-deva samudbʰūtā   brahma mūlā_akṣayā_avyayā /
Halfverse: c    
sr̥ṣṭir mānasī nāma   dʰarmatantra parāyanā
   
sr̥ṣṭir mānasī nāma   dʰarma-tantra parāyanā /20/ (E)20


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.