TITUS
Mahabharata
Part No. 1509
Chapter: 181
Adhyāya
181
Verse: 1
{Bʰr̥gur
uvāca}
Halfverse: a
asr̥jad
brāhmaṇān
eva
pūrvaṃ
brahmā
prajāpatiḥ
asr̥jad
brāhmaṇān
eva
pūrvaṃ
brahmā
prajāpatiḥ
/
Halfverse: c
ātmatejo
'bʰinirvr̥ttān
bʰāskarāgnisamaprabʰān
ātma-tejo
_abʰinirvr̥ttān
bʰāskara
_agni-sama-prabʰān
/1/
Verse: 2
Halfverse: a
tataḥ
satyaṃ
ca
dʰarmaṃ
ca
tapo
brahma
ca
śāśvatam
tataḥ
satyaṃ
ca
dʰarmaṃ
ca
tapo
brahma
ca
śāśvatam
/
Halfverse: c
ācāraṃ
caiva
śaucaṃ
ca
svargāya
vidadʰe
prabʰuḥ
ācāraṃ
caiva
śaucaṃ
ca
svargāya
vidadʰe
prabʰuḥ
/2/
Verse: 3
Halfverse: a
devadānavagandʰarvadaityāsuramahoragāḥ
deva-dānava-gandʰarva-daitya
_asura-mahā
_uragāḥ
/
Halfverse: c
yakṣarāskasa
nāgāś
ca
piśācā
manujās
tatʰā
yakṣa-rāskasa
nāgāś
ca
piśācā
manujās
tatʰā
/3/
Verse: 4
Halfverse: a
brāhmaṇāḥ
kṣatriyā
vaiśyāḥ
śūdrāś
ca
dvijasattama
brāhmaṇāḥ
kṣatriyā
vaiśyāḥ
śūdrāś
ca
dvija-sattama
/
Halfverse: c
ye
cānye
bʰūtasaṃgʰānāṃ
saṃgʰās
tāṃś
cāpi
nirmame
ye
ca
_anye
bʰūta-saṃgʰānāṃ
saṃgʰās
tāṃś
ca
_api
nirmame
/4/
Verse: 5
Halfverse: a
brāhmaṇānāṃ
sito
varṇaḥ
kṣatriyāṇāṃ
tu
lohitaḥ
brāhmaṇānāṃ
sito
varṇaḥ
kṣatriyāṇāṃ
tu
lohitaḥ
/
Halfverse: c
vaiśyānāṃ
pītako
varṇaḥ
śūdrāṇām
asitas
tatʰā
vaiśyānāṃ
pītako
varṇaḥ
śūdrāṇām
asitas
tatʰā
/5/
Verse: 6
{Bʰaradvāja
uvāca}
Halfverse: a
cāturvarṇyasya
varṇena
yadi
varṇo
vibʰajyate
cāturvarṇyasya
varṇena
yadi
varṇo
vibʰajyate
/
Halfverse: c
sarveṣāṃ
kʰalu
varṇānāṃ
dr̥śyate
varṇasaṃkaraḥ
sarveṣāṃ
kʰalu
varṇānāṃ
dr̥śyate
varṇa-saṃkaraḥ
/6/
Verse: 7
Halfverse: a
kāmaḥ
krodʰo
bʰayaṃ
lobʰaḥ
śokaś
cintā
kṣudʰā
śramaḥ
kāmaḥ
krodʰo
bʰayaṃ
lobʰaḥ
śokaś
cintā
kṣudʰā
śramaḥ
/
Halfverse: c
sarveṣāṃ
naḥ
prabʰavati
kasmād
varṇo
vibʰajyate
sarveṣāṃ
naḥ
prabʰavati
kasmād
varṇo
vibʰajyate
/7/
Verse: 8
Halfverse: a
svedamūtra
purīṣāṇi
śleṣmā
pittaṃ
saśonitam
{!}
sveda-mūtra
purīṣāṇi
śleṣmā
pittaṃ
saśonitam
/
{!}
Halfverse: c
tanuḥ
kṣarati
sarveṣāṃ
kasmād
varṇo
vibʰajyate
tanuḥ
kṣarati
sarveṣāṃ
kasmād
varṇo
vibʰajyate
/8/
Verse: 9
Halfverse: a
jaṅgamānām
asaṃkʰyeyāḥ
stʰāvarāṇāṃ
ca
jātayaḥ
jaṅgamānām
asaṃkʰyeyāḥ
stʰāvarāṇāṃ
ca
jātayaḥ
/
Halfverse: c
teṣāṃ
vividʰavarṇānāṃ
kuto
varṇaviniścayaḥ
teṣāṃ
vividʰa-varṇānāṃ
kuto
varṇa-viniścayaḥ
/9/
Verse: 10
{Bʰīṣma
uvāca}
Halfverse: a
na
viśeṣo
'sti
varṇānāṃ
sarvaṃ
brāhmam
idaṃ
jagat
na
viśeṣo
_asti
varṇānāṃ
sarvaṃ
brāhmam
idaṃ
jagat
/
Halfverse: c
brahmaṇā
pūrvasr̥ṣṭaṃ
hi
karmabʰir
varṇatāṃ
gatam
brahmaṇā
pūrva-sr̥ṣṭaṃ
hi
karmabʰir
varṇatāṃ
gatam
/10/
Verse: 11
Halfverse: a
kāmabʰoga
priyās
tīkṣṇāḥ
krodʰanāḥ
priya
sāhasāḥ
kāma-bʰoga
priyās
tīkṣṇāḥ
krodʰanāḥ
priya
sāhasāḥ
/
Halfverse: c
tyaktasvadʰarmā
raktāṅgās
te
dvijāḥ
kṣatratāṃ
gatāḥ
tyakta-sva-dʰarmā
rakta
_aṅgās
te
dvijāḥ
kṣatratāṃ
gatāḥ
/11/
Verse: 12
Halfverse: a
goṣu
vr̥ttidṃ
samādʰāya
pītāḥ
kr̥ṣyupajīvinaḥ
goṣu
vr̥ttidṃ
samādʰāya
pītāḥ
kr̥ṣy-upajīvinaḥ
/
Halfverse: c
svadʰarmaṃ
nānutiṣṭʰanti
te
dvijā
vaiśyatāṃ
gatāḥ
svadʰarmaṃ
na
_anutiṣṭʰanti
te
dvijā
vaiśyatāṃ
gatāḥ
/12/
Verse: 13
Halfverse: a
hiṃsānr̥ta
priyā
lubdʰāḥ
sarvakarmopajīvinaḥ
hiṃsā
_anr̥ta
priyā
lubdʰāḥ
sarva-karma
_upajīvinaḥ
/
Halfverse: c
kr̥ṣṇāḥ
śaucaparibʰraṣṭās
te
dvijāḥ
śūdratāṃ
gatāḥ
{!}
kr̥ṣṇāḥ
śauca-paribʰraṣṭās
te
dvijāḥ
śūdratāṃ
gatāḥ
/13/
{!}
Verse: 14
Halfverse: a
ity
etair
karmabʰir
vyastā
dvijā
varṇāntaraṃ
gatāḥ
ity
etair
karmabʰir
vyastā
dvijā
varṇa
_antaraṃ
gatāḥ
/
Halfverse: c
dʰarmo
yajñakriyā
caiṣāṃ
nityaṃ
na
pratiṣidʰyate
{!}
dʰarmo
yajña-kriyā
ca
_eṣāṃ
nityaṃ
na
pratiṣidʰyate
/14/
{!}
Verse: 15
Halfverse: a
varṇāś
catvāra
ete
hi
yeṣāṃ
brāhmī
sarasvatī
varṇāś
catvāra\
ete
hi
yeṣāṃ
brāhmī
sarasvatī
/
Halfverse: c
vihitā
brahmaṇā
pūrvaṃ
lobʰāt
tv
ajñānatāṃ
gatāḥ
vihitā
brahmaṇā
pūrvaṃ
lobʰāt
tv
ajñānatāṃ
gatāḥ
/15/
Verse: 16
Halfverse: a
brāhmaṇā
dʰarmatantrastʰās
tapas
teṣāṃ
na
naśyati
brāhmaṇā
dʰarma-tantrastʰās
tapas
teṣāṃ
na
naśyati
/
Halfverse: c
brahma
dʰārayatāṃ
nityaṃ
vratāni
niyamāṃs
tatʰā
brahma
dʰārayatāṃ
nityaṃ
vratāni
niyamāṃs
tatʰā
/16/
Verse: 17
Halfverse: a
brahma
caitat
purā
sr̥ṣṭaṃ
ye
na
jānanty
atadvidaḥ
brahma
ca
_etat
purā
sr̥ṣṭaṃ
ye
na
jānanty
atadvidaḥ
/
Halfverse: c
teṣāṃ
bahuvidʰās
tv
anyās
tatra
tatra
hi
jātayaḥ
teṣāṃ
bahu-vidʰās
tv
anyās
tatra
tatra
hi
jātayaḥ
/17/
Verse: 18
Halfverse: a
piśācā
rākṣasāḥ
pretā
bahudʰā
mleccʰa
jātayaḥ
piśācā
rākṣasāḥ
pretā
bahudʰā
mleccʰa
jātayaḥ
/
Halfverse: c
pranasta
jñānavijñānāḥ
svaccʰandācāra
ceṣṭitāḥ
pranasta
jñāna-vijñānāḥ
svaccʰanda
_ācāra
ceṣṭitāḥ
/18/
Verse: 19
Halfverse: a
prajā
brāhmaṇa
saṃskārāḥ
svadʰarmakr̥taniścayāḥ
prajā
brāhmaṇa
saṃskārāḥ
sva-dʰarma-kr̥ta-niścayāḥ
/
Halfverse: c
r̥ṣibʰiḥ
svena
tapasā
sr̥jyante
cāpare
paraiḥ
r̥ṣibʰiḥ
svena
tapasā
sr̥jyante
ca
_apare
paraiḥ
/19/
Verse: 20
Halfverse: a
ādideva
samudbʰūtā
brahma
mūlākṣayāvyayā
ādi-deva
samudbʰūtā
brahma
mūlā
_akṣayā
_avyayā
/
Halfverse: c
sā
sr̥ṣṭir
mānasī
nāma
dʰarmatantra
parāyanā
sā
sr̥ṣṭir
mānasī
nāma
dʰarma-tantra
parāyanā
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.