TITUS
Mahabharata
Part No. 1510
Previous part

Chapter: 182 
Adhyāya 182


Verse: 1  {Bʰaradvāja uvāca}
Halfverse: a    
brāhmaṇaḥ kena bʰavati   kṣatriyo dvijottama
   
brāhmaṇaḥ kena bʰavati   kṣatriyo dvija_uttama /
Halfverse: c    
vaiśyaḥ śūdraś ca viprarṣe   tad brūhi vadatāṃ vara
   
vaiśyaḥ śūdraś ca vipra-r̥ṣe   tad brūhi vadatāṃ vara /1/

Verse: 2 
{Bʰr̥gur uvāca}
Halfverse: a    
jātakarmādibʰir yas tu   saṃskāraiḥ saṃskr̥taḥ śuciḥ
   
jāta-karma_ādibʰir yas tu   saṃskāraiḥ saṃskr̥taḥ śuciḥ /
Halfverse: c    
vedādʰyayanasaṃpannaḥ   saḥ sukarmasv avastʰitaḥ
   
veda_adʰyayana-saṃpannaḥ   saḥ sukarmasv avastʰitaḥ /2/

Verse: 3 
Halfverse: a    
śaucācāra stʰitaḥ samyag   vigʰasāsī gurupriyaḥ
   
śauca_ācāra stʰitaḥ samyag   vigʰasa_asī guru-priyaḥ /
Halfverse: c    
nityavratī satyaparaḥ   sa vai brāhmaṇa ucyate
   
nitya-vratī satya-paraḥ   sa vai brāhmaṇa\ ucyate /3/

Verse: 4 
Halfverse: a    
satyaṃ dānaṃ damo droha   ānr̥śaṃsyaṃ kṣamā gʰr̥ṇā
   
satyaṃ dānaṃ damo droha ānr̥śaṃsyaṃ kṣamā gʰr̥ṇā /
Halfverse: c    
tapaś ca dr̥śyate yatra   sa brāhmaṇa iti smr̥taḥ
   
tapaś ca dr̥śyate yatra   sa brāhmaṇa\ iti smr̥taḥ /4/

Verse: 5 
Halfverse: a    
kṣatrajaṃ sevate karma   vedādʰyayanasaṃmataḥ
   
kṣatrajaṃ sevate karma   veda_adʰyayana-saṃmataḥ /
Halfverse: c    
dānādāna ratir yaś ca   sa vai kṣatriya ucyate
   
dāna_ādāna ratir yaś ca   sa vai kṣatriya\ ucyate /5/

Verse: 6 
Halfverse: a    
kr̥ṣigorakṣya vānijyaṃ   yo viśaty aniśaṃ śuciḥ
   
kr̥ṣi-go-rakṣya vānijyaṃ   yo viśaty aniśaṃ śuciḥ /
Halfverse: c    
vedādʰyayanasaṃpannaḥ   sa vaiśya iti saṃjñitaḥ
   
veda_adʰyayana-saṃpannaḥ   sa vaiśya\ iti saṃjñitaḥ /6/

Verse: 7 
Halfverse: a    
sarvabʰakṣa ratir nityaṃ   sarvakarma karo 'śuciḥ
   
sarva-bʰakṣa ratir nityaṃ   sarva-karma karo_aśuciḥ /
Halfverse: c    
tyaktavedas tv anācāraḥ   sa vai śūdra iti smr̥taḥ
   
tyakta-vedas tv anācāraḥ   sa vai śūdra\ iti smr̥taḥ /7/

Verse: 8 
Halfverse: a    
śūdre caitad bʰavel lakṣyaṃ   dvije caitan na vidyate
   
śūdre ca_etad bʰavel lakṣyaṃ   dvije ca_etat na vidyate /
Halfverse: c    
na vai śūdro bʰavec cʰūdro   brāhmaṇo na ca brāhmaṇaḥ
   
na vai śūdro bʰavet śūdro   brāhmaṇo na ca brāhmaṇaḥ /8/

Verse: 9 
Halfverse: a    
sarvopāyais tu lobʰasya   krodʰasya ca vinigrahaḥ
   
sarva_upāyais tu lobʰasya   krodʰasya ca vinigrahaḥ /
Halfverse: c    
etat pavitraṃ jñātavyaṃ   tatʰā caivātma saṃyamaḥ
   
etat pavitraṃ jñātavyaṃ   tatʰā ca_eva_ātma saṃyamaḥ /9/

Verse: 10 
Halfverse: a    
nityaṃ krodʰāt tapo rakṣec   cʰriyaṃ rakṣeta matsarāt
   
nityaṃ krodʰāt tapo rakṣet   śriyaṃ rakṣeta matsarāt /
Halfverse: c    
vidyāṃ mānāvamānābʰyām   ātmānaṃ tu pramādataḥ
   
vidyāṃ māna_avamānābʰyām   ātmānaṃ tu pramādataḥ /10/

Verse: 11 
Halfverse: a    
yasya sarve samārambʰā   nirāśīr bandʰanās tv iha
   
yasya sarve samārambʰā   nirāśīr bandʰanās tv iha /
Halfverse: c    
tyāge yasya hutaṃ sarvaṃ   sa tyāgī sa ca buddʰimān
   
tyāge yasya hutaṃ sarvaṃ   sa tyāgī sa ca buddʰimān /11/

Verse: 12 
Halfverse: a    
ahiṃsraḥ sarvabʰūtānāṃ   maitrāyaṇa gataś caret
   
ahiṃsraḥ sarva-bʰūtānāṃ   maitrāyaṇa gataś caret /
Halfverse: c    
avisrambʰe na gantavyaṃ   visrambʰe dʰārayen manaḥ
   
avisrambʰe na gantavyaṃ   visrambʰe dʰārayet manaḥ /12/

Verse: 13 
Halfverse: a    
parigrahān parityajya   bʰaved buddʰyā jitendriyaḥ
   
parigrahān parityajya   bʰaved buddʰyā jita_indriyaḥ /
Halfverse: c    
aśokaṃ stʰānam ātiṣṭʰed   iha cāmutra cābʰayam
   
aśokaṃ stʰānam ātiṣṭʰed   iha ca_amutra ca_abʰayam /13/

Verse: 14 
Halfverse: a    
taponityena dāntena   muninā saṃyatātmanā
   
tapo-nityena dāntena   muninā saṃyata_ātmanā /
Halfverse: c    
ajitaṃ jetukāmena   bʰāvyaṃ saṅgeṣv asaṅginā
   
ajitaṃ jetu-kāmena   bʰāvyaṃ saṅgeṣv asaṅginā /14/

Verse: 15 
Halfverse: a    
indriyair gr̥hyate yad yat   tat tad vyaktam iti stʰitiḥ
   
indriyair gr̥hyate yad yat   tat tad vyaktam iti stʰitiḥ /
Halfverse: c    
avyaktam iti vijñeyaṃ   liṅgagrāhyam atīndriyam
   
avyaktam iti vijñeyaṃ   liṅga-grāhyam atīndriyam /15/

Verse: 16 
Halfverse: a    
manaḥ prāṇe nigr̥hṇīyāt   prāṇaṃ brahmāṇi dʰārayet {!}
   
manaḥ prāṇe nigr̥hṇīyāt   prāṇaṃ brahmāṇi dʰārayet / {!}
Halfverse: c    
nirvānād eva nirvāno   na ca kiṃ cid vicintayet
   
nirvānād eva nirvāno   na ca kiṃcid vicintayet /
Halfverse: e    
sukʰaṃ vai brāhmaṇo brahma   sa vai tenādʰigaccʰati
   
sukʰaṃ vai brāhmaṇo brahma   sa vai tena_adʰigaccʰati /16/

Verse: 17 
Halfverse: a    
śaucena satataṃ yuktas   tatʰācāra samanvitaḥ
   
śaucena satataṃ yuktas   tatʰā_ācāra samanvitaḥ /
Halfverse: c    
sānukrośaś ca bʰūteṣu   tad dvijātiṣu lakṣaṇam
   
sānukrośaś ca bʰūteṣu   tad dvijātiṣu lakṣaṇam /17/ (E)17


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.