TITUS
Mahabharata
Part No. 1510
Chapter: 182
Adhyāya
182
Verse: 1
{Bʰaradvāja
uvāca}
Halfverse: a
brāhmaṇaḥ
kena
bʰavati
kṣatriyo
vā
dvijottama
brāhmaṇaḥ
kena
bʰavati
kṣatriyo
vā
dvija
_uttama
/
Halfverse: c
vaiśyaḥ
śūdraś
ca
viprarṣe
tad
brūhi
vadatāṃ
vara
vaiśyaḥ
śūdraś
ca
vipra-r̥ṣe
tad
brūhi
vadatāṃ
vara
/1/
Verse: 2
{Bʰr̥gur
uvāca}
Halfverse: a
jātakarmādibʰir
yas
tu
saṃskāraiḥ
saṃskr̥taḥ
śuciḥ
jāta-karma
_ādibʰir
yas
tu
saṃskāraiḥ
saṃskr̥taḥ
śuciḥ
/
Halfverse: c
vedādʰyayanasaṃpannaḥ
saḥ
sukarmasv
avastʰitaḥ
veda
_adʰyayana-saṃpannaḥ
saḥ
sukarmasv
avastʰitaḥ
/2/
Verse: 3
Halfverse: a
śaucācāra
stʰitaḥ
samyag
vigʰasāsī
gurupriyaḥ
śauca
_ācāra
stʰitaḥ
samyag
vigʰasa
_asī
guru-priyaḥ
/
Halfverse: c
nityavratī
satyaparaḥ
sa
vai
brāhmaṇa
ucyate
nitya-vratī
satya-paraḥ
sa
vai
brāhmaṇa\
ucyate
/3/
Verse: 4
Halfverse: a
satyaṃ
dānaṃ
damo
droha
ānr̥śaṃsyaṃ
kṣamā
gʰr̥ṇā
satyaṃ
dānaṃ
damo
droha
ānr̥śaṃsyaṃ
kṣamā
gʰr̥ṇā
/
Halfverse: c
tapaś
ca
dr̥śyate
yatra
sa
brāhmaṇa
iti
smr̥taḥ
tapaś
ca
dr̥śyate
yatra
sa
brāhmaṇa\
iti
smr̥taḥ
/4/
Verse: 5
Halfverse: a
kṣatrajaṃ
sevate
karma
vedādʰyayanasaṃmataḥ
kṣatrajaṃ
sevate
karma
veda
_adʰyayana-saṃmataḥ
/
Halfverse: c
dānādāna
ratir
yaś
ca
sa
vai
kṣatriya
ucyate
dāna
_ādāna
ratir
yaś
ca
sa
vai
kṣatriya\
ucyate
/5/
Verse: 6
Halfverse: a
kr̥ṣigorakṣya
vānijyaṃ
yo
viśaty
aniśaṃ
śuciḥ
kr̥ṣi-go-rakṣya
vānijyaṃ
yo
viśaty
aniśaṃ
śuciḥ
/
Halfverse: c
vedādʰyayanasaṃpannaḥ
sa
vaiśya
iti
saṃjñitaḥ
veda
_adʰyayana-saṃpannaḥ
sa
vaiśya\
iti
saṃjñitaḥ
/6/
Verse: 7
Halfverse: a
sarvabʰakṣa
ratir
nityaṃ
sarvakarma
karo
'śuciḥ
sarva-bʰakṣa
ratir
nityaṃ
sarva-karma
karo
_aśuciḥ
/
Halfverse: c
tyaktavedas
tv
anācāraḥ
sa
vai
śūdra
iti
smr̥taḥ
tyakta-vedas
tv
anācāraḥ
sa
vai
śūdra\
iti
smr̥taḥ
/7/
Verse: 8
Halfverse: a
śūdre
caitad
bʰavel
lakṣyaṃ
dvije
caitan
na
vidyate
śūdre
ca
_etad
bʰavel
lakṣyaṃ
dvije
ca
_etat
na
vidyate
/
Halfverse: c
na
vai
śūdro
bʰavec
cʰūdro
brāhmaṇo
na
ca
brāhmaṇaḥ
na
vai
śūdro
bʰavet
śūdro
brāhmaṇo
na
ca
brāhmaṇaḥ
/8/
Verse: 9
Halfverse: a
sarvopāyais
tu
lobʰasya
krodʰasya
ca
vinigrahaḥ
sarva
_upāyais
tu
lobʰasya
krodʰasya
ca
vinigrahaḥ
/
Halfverse: c
etat
pavitraṃ
jñātavyaṃ
tatʰā
caivātma
saṃyamaḥ
etat
pavitraṃ
jñātavyaṃ
tatʰā
ca
_eva
_ātma
saṃyamaḥ
/9/
Verse: 10
Halfverse: a
nityaṃ
krodʰāt
tapo
rakṣec
cʰriyaṃ
rakṣeta
matsarāt
nityaṃ
krodʰāt
tapo
rakṣet
śriyaṃ
rakṣeta
matsarāt
/
Halfverse: c
vidyāṃ
mānāvamānābʰyām
ātmānaṃ
tu
pramādataḥ
vidyāṃ
māna
_avamānābʰyām
ātmānaṃ
tu
pramādataḥ
/10/
Verse: 11
Halfverse: a
yasya
sarve
samārambʰā
nirāśīr
bandʰanās
tv
iha
yasya
sarve
samārambʰā
nirāśīr
bandʰanās
tv
iha
/
Halfverse: c
tyāge
yasya
hutaṃ
sarvaṃ
sa
tyāgī
sa
ca
buddʰimān
tyāge
yasya
hutaṃ
sarvaṃ
sa
tyāgī
sa
ca
buddʰimān
/11/
Verse: 12
Halfverse: a
ahiṃsraḥ
sarvabʰūtānāṃ
maitrāyaṇa
gataś
caret
ahiṃsraḥ
sarva-bʰūtānāṃ
maitrāyaṇa
gataś
caret
/
Halfverse: c
avisrambʰe
na
gantavyaṃ
visrambʰe
dʰārayen
manaḥ
avisrambʰe
na
gantavyaṃ
visrambʰe
dʰārayet
manaḥ
/12/
Verse: 13
Halfverse: a
parigrahān
parityajya
bʰaved
buddʰyā
jitendriyaḥ
parigrahān
parityajya
bʰaved
buddʰyā
jita
_indriyaḥ
/
Halfverse: c
aśokaṃ
stʰānam
ātiṣṭʰed
iha
cāmutra
cābʰayam
aśokaṃ
stʰānam
ātiṣṭʰed
iha
ca
_amutra
ca
_abʰayam
/13/
Verse: 14
Halfverse: a
taponityena
dāntena
muninā
saṃyatātmanā
tapo-nityena
dāntena
muninā
saṃyata
_ātmanā
/
Halfverse: c
ajitaṃ
jetukāmena
bʰāvyaṃ
saṅgeṣv
asaṅginā
ajitaṃ
jetu-kāmena
bʰāvyaṃ
saṅgeṣv
asaṅginā
/14/
Verse: 15
Halfverse: a
indriyair
gr̥hyate
yad
yat
tat
tad
vyaktam
iti
stʰitiḥ
indriyair
gr̥hyate
yad
yat
tat
tad
vyaktam
iti
stʰitiḥ
/
Halfverse: c
avyaktam
iti
vijñeyaṃ
liṅgagrāhyam
atīndriyam
avyaktam
iti
vijñeyaṃ
liṅga-grāhyam
atīndriyam
/15/
Verse: 16
Halfverse: a
manaḥ
prāṇe
nigr̥hṇīyāt
prāṇaṃ
brahmāṇi
dʰārayet
{!}
manaḥ
prāṇe
nigr̥hṇīyāt
prāṇaṃ
brahmāṇi
dʰārayet
/
{!}
Halfverse: c
nirvānād
eva
nirvāno
na
ca
kiṃ
cid
vicintayet
nirvānād
eva
nirvāno
na
ca
kiṃcid
vicintayet
/
Halfverse: e
sukʰaṃ
vai
brāhmaṇo
brahma
sa
vai
tenādʰigaccʰati
sukʰaṃ
vai
brāhmaṇo
brahma
sa
vai
tena
_adʰigaccʰati
/16/
Verse: 17
Halfverse: a
śaucena
satataṃ
yuktas
tatʰācāra
samanvitaḥ
śaucena
satataṃ
yuktas
tatʰā
_ācāra
samanvitaḥ
/
Halfverse: c
sānukrośaś
ca
bʰūteṣu
tad
dvijātiṣu
lakṣaṇam
sānukrośaś
ca
bʰūteṣu
tad
dvijātiṣu
lakṣaṇam
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.