TITUS
Mahabharata
Part No. 1511
Previous part

Chapter: 183 
Adhyāya 183


Verse: 1  {Bʰr̥gur uvāca}
Halfverse: a    
satyaṃ brahma tapaḥ satyaṃ   satyaṃ sr̥jati ca prajāḥ
   
satyaṃ brahma tapaḥ satyaṃ   satyaṃ sr̥jati ca prajāḥ /
Halfverse: c    
satyena dʰāryate lokaḥ   svargaṃ satyena gaccʰati
   
satyena dʰāryate lokaḥ   svargaṃ satyena gaccʰati /1/

Verse: 2 
Halfverse: a    
anr̥taṃ tamaso rūpaṃ   tamasā nīyate hy adʰaḥ
   
anr̥taṃ tamaso rūpaṃ   tamasā nīyate hy adʰaḥ /
Halfverse: c    
tamo grastā na paśyanti   prakāśaṃ tamasāvr̥tam
   
tamo grastā na paśyanti   prakāśaṃ tamasā_āvr̥tam /2/

Verse: 3 
Halfverse: a    
svargaḥ prakāśa ity āhur   narakaṃ tama eva ca
   
svargaḥ prakāśa\ ity āhur   narakaṃ tama\ eva ca /
Halfverse: c    
satyānr̥tāt tad ubʰayaṃ   prāpyate jagatīcaraiḥ
   
satya_anr̥tāt tad ubʰayaṃ   prāpyate jagatīcaraiḥ /3/

Verse: 4 
Halfverse: a    
tatra tv evaṃvidʰā vr̥ttir   loke satyānr̥tā bʰavet
   
tatra tv evaṃ-vidʰā vr̥ttir   loke satya_anr̥tā bʰavet /
Halfverse: c    
dʰarmādʰarmau prakāśaś ca   tamo duḥkʰaṃ sukʰaṃ tatʰā
   
dʰarma_adʰarmau prakāśaś ca   tamo duḥkʰaṃ sukʰaṃ tatʰā /4/

Verse: 5 
Halfverse: A    
tatra yat satyaṃ sa dʰarmo yo dʰarmaḥ sa prakāśo yaḥ prakāśas tat sukʰam iti
   
tatra yat satyaṃ sa dʰarmo yo dʰarmaḥ sa prakāśo yaḥ prakāśas tat sukʰam iti /
Halfverse: B    
tatra yad anr̥taṃ so 'dʰarmo yo 'dʰarmas tat tamo yat tamas tadduḥkʰam iti
   
tatra yad anr̥taṃ so_adʰarmo yo_adʰarmas tat tamo yat tamas tad-duḥkʰam iti /

Verse: 6 
Halfverse: A    
atrocyate
   
atra_ucyate /
Halfverse: a    
śārīrair mānasair duḥkʰaiḥ   sukʰaiś cāpy asukʰodayaiḥ
   
śārīrair mānasair duḥkʰaiḥ   sukʰaiś cāpy asukʰa_udayaiḥ /
Halfverse: c    
lokasr̥ṣṭiṃ prapaśyanto   na muhyanti vicakṣaṇāḥ
   
loka-sr̥ṣṭiṃ prapaśyanto   na muhyanti vicakṣaṇāḥ /6/

Verse: 7 
Halfverse: a    
tatra duḥkʰavimokṣārtʰaṃ   prayateta vicakṣaṇaḥ
   
tatra duḥkʰa-vimokṣa_artʰaṃ   prayateta vicakṣaṇaḥ /
Halfverse: c    
sukʰaṃ hy anityaṃ bʰūtānām   iha loke paratra ca
   
sukʰaṃ hy anityaṃ bʰūtānām   iha loke paratra ca /7/

Verse: 8 
Halfverse: a    
rāhugrastasya somasya   yatʰā jyotsnā na bʰāsate
   
rāhu-grastasya somasya   yatʰā jyotsnā na bʰāsate /
Halfverse: c    
tatʰā tamo 'bʰibʰūtānāṃ   bʰūtānāṃ bʰraśyate sukʰam
   
tatʰā tamo_abʰibʰūtānāṃ   bʰūtānāṃ bʰraśyate sukʰam /8/


Verse: 9 
Halfverse: A    
tat kʰalu dvividʰaṃ sukʰam ucyate śārīraṃ mānasaṃ ca
   
tat kʰalu dvividʰaṃ sukʰam ucyate śārīraṃ mānasaṃ ca /
Halfverse: B    
iha kʰalv amuṣmiṃś ca loke sarvārambʰapravr̥ttayaḥ sukʰārtʰābʰidʰīyante {!}
   
iha kʰalv amuṣmiṃś ca loke sarva_ārambʰa-pravr̥ttayaḥ sukʰa_artʰā_abʰidʰīyante / {!}
Halfverse: C    
na hy atas trivargapʰalaṃ viśiṣṭataram asti
   
na hy atas trivarga-pʰalaṃ viśiṣṭataram asti /9/
Halfverse: D    
saiṣa kāmyo guṇaviśeṣo dʰarmārtʰayor ārambʰas tad dʰetur asyotpattiḥ sukʰaprayojanā
   
sa_eṣa kāmyo guṇa-viśeṣo dʰarma_artʰayor ārambʰas tadd^hetur asya_utpattiḥ sukʰa-prayojanā /9/

Verse: 10 
{Bʰaradvāja uvāca}
Halfverse: A    
yad etad bʰavatābʰihitaṃ sukʰānāṃ paramāḥ striya iti tan na gr̥hnīmaḥ {!!}
   
yad etad bʰavatā_abʰihitaṃ sukʰānāṃ paramāḥ striya\ iti tan na gr̥hnīmaḥ /10/ {!!}
Halfverse: B    
na hy eṣām r̥ṣīṇāṃ mahati stʰānām aprāpyaiṣa guṇaviśeṣo na cainam abʰilasanti
   
na hy eṣām r̥ṣīṇāṃ mahati stʰānām aprāpya_eṣa guṇa-viśeṣo na ca_enam abʰilasanti /10/
Halfverse: C    
śrūyate ca bʰagavāṃs trilokakr̥d brahmā prabʰv ekākī tiṣṭʰati
   
śrūyate ca bʰagavāṃs tri-loka-kr̥t brahmā prabʰv ekākī tiṣṭʰati /10/
Halfverse: D    
brahmacārī na kāmasukʰeṣv ātmānam avadadʰāti
   
brahmacārī na kāma-sukʰeṣv ātmānam avadadʰāti /10/ (4)
Halfverse: E    
api ca bʰagavān viśveśvaromā patiḥ kāmam abʰivartamānam anaṅgatvena śamam anayat
   
api ca bʰagavān viśva_īśvara_umā patiḥ kāmam abʰivartamānam anaṅgatvena śamam anayat /10/
Halfverse: F    
tasmād brūmo na mahātmabʰir ayaṃ pratigr̥hīto na tv eṣa tāvad viśiṣṭo guṇa iti naitad bʰagavataḥ pratyemi
   
tasmād brūmo na mahā_ātmabʰir ayaṃ pratigr̥hīto na tv eṣa tāvad viśiṣṭo guṇa\ iti na_etad bʰagavataḥ pratyemi /10/
Halfverse: G    
bʰagavatā tūktaṃ sukʰānāṃ paramāḥ striya iti
   
bʰagavatā tu_uktaṃ sukʰānāṃ paramāḥ striya\ iti /10/
Halfverse: H    
lokapravādo 'pi ca bʰavati dvividʰaḥ pʰalodayaḥ sukr̥tāt sukʰam avāpyate duṣkr̥tād duḥkʰam iti {!}
   
loka-pravādo_api ca bʰavati dvividʰaḥ pʰala_udayaḥ sukr̥tāt sukʰam avāpyate duṣkr̥tād duḥkʰam iti /10/ {!}
Halfverse: I    
atrocyatām
   
atra_ucyatām /10/

Verse: 11 
{Bʰr̥gur uvāca}
Halfverse: A    
anr̥tāt kʰalu tamaḥ prādurbʰūtaṃ tamo grastā_adʰarmam eva_anuvartante na dʰarmaṃ {!!}
   
anr̥tāt kʰalu tamaḥ prādurbʰūtaṃ tamo grastā_adʰarmam eva_anuvartante na dʰarmaṃ /11/ {!!}
Halfverse: B    
krodʰalobʰa mohamānānr̥tādibʰir avaccʰannā na kʰalv asmim̐l loke na cāmutra sukʰam āpnuvanti
   
krodʰa-lobʰa moha-māna_anr̥ta_ādibʰir avaccʰannā na kʰalv asmim̐l loke na ca_amutra sukʰam āpnuvanti /11/
Halfverse: C    
vividʰavyādʰigaṇopatāpair avakīryante
   
vividʰa-vyādʰi-gaṇa_upatāpair avakīryante /11/
Halfverse: D    
vadʰabandʰaroga parikleśādibʰiś ca kṣutpipāsā śramakr̥tair upatāpair upatapyante
   
vadʰa-bandʰa-roga parikleśa_ādibʰiś ca kṣut-pipāsā śrama-kr̥tair upatāpair upatapyante /11/
Halfverse: E    
caṇḍa vātātyuṣṇātiśīta kr̥taiś ca pratibʰayaiḥ śārīrair duḥkʰair upatapyante {!}
   
caṇḍa vāta_atyuṣṇa_atiśīta kr̥taiś ca pratibʰayaiḥ śārīrair duḥkʰair upatapyante /11/ {!}
Halfverse: F    
bandʰudʰanavināśa viprayoga kr̥taiś ca mānasaiḥ śokair abʰibʰūyante jarāmr̥tyukr̥taiś cānyair iti
   
bandʰu-dʰana-vināśa viprayoga kr̥taiś ca mānasaiḥ śokair abʰibʰūyante jarā-mr̥tyu-kr̥taiś ca_anyair iti /11/

Verse: 12 
Halfverse: A    
yas tv etaiḥ śārīrair mānasair duḥkʰair na spr̥śyate sa sukʰaṃ veda
   
yas tv etaiḥ śārīrair mānasair duḥkʰair na spr̥śyate sa sukʰaṃ veda /12/
Halfverse: B    
na caite doṣāḥ svarge prādurbʰavanti
   
na ca_ete doṣāḥ svarge prādurbʰavanti /12/
Halfverse: C    
tatra bʰavati kʰalu
   
tatra bʰavati kʰalu /12/


Verse: 13 
Halfverse: a    
susukʰaḥ pavanaḥ svarge   gandʰaś ca surabʰis tatʰā
   
susukʰaḥ pavanaḥ svarge   gandʰaś ca surabʰis tatʰā /
Halfverse: c    
kṣutpipāsā śramo nāsti   na jarā na ca pāpakam
   
kṣut-pipāsā śramo na_asti   na jarā na ca pāpakam /13/

Verse: 14 
Halfverse: a    
nityam eva sukʰaṃ svarge   sukʰaṃ duḥkʰam ihobʰayam
   
nityam eva sukʰaṃ svarge   sukʰaṃ duḥkʰam iha_ubʰayam /
Halfverse: c    
narake duḥkʰam evāhuḥ   samaṃ tu paramaṃ padam
   
narake duḥkʰam eva_āhuḥ   samaṃ tu paramaṃ padam /14/

Verse: 15 
Halfverse: a    
pr̥tʰivī sarvabʰūtānāṃ   janitrī tavidʰāḥ striyaḥ
   
pr̥tʰivī sarva-bʰūtānāṃ   janitrī tavidʰāḥ striyaḥ /
Halfverse: c    
pumān prajāpatis tatra   śukraṃ tejomayaṃ viduḥ
   
pumān prajāpatis tatra   śukraṃ tejo-mayaṃ viduḥ /15/

Verse: 16 
Halfverse: a    
ity etal lokanirmānaṃ   brahmaṇā vihitaṃ purā
   
ity etal loka-nirmānaṃ   brahmaṇā vihitaṃ purā /
Halfverse: c    
prajā viparivartante   svaiḥ svaiḥ karmabʰir āvr̥tāḥ
   
prajā viparivartante   svaiḥ svaiḥ karmabʰir āvr̥tāḥ /16/ (E)16


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.