TITUS
Mahabharata
Part No. 1511
Chapter: 183
Adhyāya
183
Verse: 1
{Bʰr̥gur
uvāca}
Halfverse: a
satyaṃ
brahma
tapaḥ
satyaṃ
satyaṃ
sr̥jati
ca
prajāḥ
satyaṃ
brahma
tapaḥ
satyaṃ
satyaṃ
sr̥jati
ca
prajāḥ
/
Halfverse: c
satyena
dʰāryate
lokaḥ
svargaṃ
satyena
gaccʰati
satyena
dʰāryate
lokaḥ
svargaṃ
satyena
gaccʰati
/1/
Verse: 2
Halfverse: a
anr̥taṃ
tamaso
rūpaṃ
tamasā
nīyate
hy
adʰaḥ
anr̥taṃ
tamaso
rūpaṃ
tamasā
nīyate
hy
adʰaḥ
/
Halfverse: c
tamo
grastā
na
paśyanti
prakāśaṃ
tamasāvr̥tam
tamo
grastā
na
paśyanti
prakāśaṃ
tamasā
_āvr̥tam
/2/
Verse: 3
Halfverse: a
svargaḥ
prakāśa
ity
āhur
narakaṃ
tama
eva
ca
svargaḥ
prakāśa\
ity
āhur
narakaṃ
tama\
eva
ca
/
Halfverse: c
satyānr̥tāt
tad
ubʰayaṃ
prāpyate
jagatīcaraiḥ
satya
_anr̥tāt
tad
ubʰayaṃ
prāpyate
jagatīcaraiḥ
/3/
Verse: 4
Halfverse: a
tatra
tv
evaṃvidʰā
vr̥ttir
loke
satyānr̥tā
bʰavet
tatra
tv
evaṃ-vidʰā
vr̥ttir
loke
satya
_anr̥tā
bʰavet
/
Halfverse: c
dʰarmādʰarmau
prakāśaś
ca
tamo
duḥkʰaṃ
sukʰaṃ
tatʰā
dʰarma
_adʰarmau
prakāśaś
ca
tamo
duḥkʰaṃ
sukʰaṃ
tatʰā
/4/
Verse: 5
Halfverse: A
tatra
yat
satyaṃ
sa
dʰarmo
yo
dʰarmaḥ
sa
prakāśo
yaḥ
prakāśas
tat
sukʰam
iti
tatra
yat
satyaṃ
sa
dʰarmo
yo
dʰarmaḥ
sa
prakāśo
yaḥ
prakāśas
tat
sukʰam
iti
/
Halfverse: B
tatra
yad
anr̥taṃ
so
'dʰarmo
yo
'dʰarmas
tat
tamo
yat
tamas
tadduḥkʰam
iti
tatra
yad
anr̥taṃ
so
_adʰarmo
yo
_adʰarmas
tat
tamo
yat
tamas
tad-duḥkʰam
iti
/
Verse: 6
Halfverse: A
atrocyate
atra
_ucyate
/
Halfverse: a
śārīrair
mānasair
duḥkʰaiḥ
sukʰaiś
cāpy
asukʰodayaiḥ
śārīrair
mānasair
duḥkʰaiḥ
sukʰaiś
cāpy
asukʰa
_udayaiḥ
/
Halfverse: c
lokasr̥ṣṭiṃ
prapaśyanto
na
muhyanti
vicakṣaṇāḥ
loka-sr̥ṣṭiṃ
prapaśyanto
na
muhyanti
vicakṣaṇāḥ
/6/
Verse: 7
Halfverse: a
tatra
duḥkʰavimokṣārtʰaṃ
prayateta
vicakṣaṇaḥ
tatra
duḥkʰa-vimokṣa
_artʰaṃ
prayateta
vicakṣaṇaḥ
/
Halfverse: c
sukʰaṃ
hy
anityaṃ
bʰūtānām
iha
loke
paratra
ca
sukʰaṃ
hy
anityaṃ
bʰūtānām
iha
loke
paratra
ca
/7/
Verse: 8
Halfverse: a
rāhugrastasya
somasya
yatʰā
jyotsnā
na
bʰāsate
rāhu-grastasya
somasya
yatʰā
jyotsnā
na
bʰāsate
/
Halfverse: c
tatʰā
tamo
'bʰibʰūtānāṃ
bʰūtānāṃ
bʰraśyate
sukʰam
tatʰā
tamo
_abʰibʰūtānāṃ
bʰūtānāṃ
bʰraśyate
sukʰam
/8/
Verse: 9
Halfverse: A
tat
kʰalu
dvividʰaṃ
sukʰam
ucyate
śārīraṃ
mānasaṃ
ca
tat
kʰalu
dvividʰaṃ
sukʰam
ucyate
śārīraṃ
mānasaṃ
ca
/
Halfverse: B
iha
kʰalv
amuṣmiṃś
ca
loke
sarvārambʰapravr̥ttayaḥ
sukʰārtʰābʰidʰīyante
{!}
iha
kʰalv
amuṣmiṃś
ca
loke
sarva
_ārambʰa-pravr̥ttayaḥ
sukʰa
_artʰā
_abʰidʰīyante
/
{!}
Halfverse: C
na
hy
atas
trivargapʰalaṃ
viśiṣṭataram
asti
na
hy
atas
trivarga-pʰalaṃ
viśiṣṭataram
asti
/9/
Halfverse: D
saiṣa
kāmyo
guṇaviśeṣo
dʰarmārtʰayor
ārambʰas
tad
dʰetur
asyotpattiḥ
sukʰaprayojanā
sa
_eṣa
kāmyo
guṇa-viśeṣo
dʰarma
_artʰayor
ārambʰas
tadd^hetur
asya
_utpattiḥ
sukʰa-prayojanā
/9/
Verse: 10
{Bʰaradvāja
uvāca}
Halfverse: A
yad
etad
bʰavatābʰihitaṃ
sukʰānāṃ
paramāḥ
striya
iti
tan
na
gr̥hnīmaḥ
{!!}
yad
etad
bʰavatā
_abʰihitaṃ
sukʰānāṃ
paramāḥ
striya\
iti
tan
na
gr̥hnīmaḥ
/10/
{!!}
Halfverse: B
na
hy
eṣām
r̥ṣīṇāṃ
mahati
stʰānām
aprāpyaiṣa
guṇaviśeṣo
na
cainam
abʰilasanti
na
hy
eṣām
r̥ṣīṇāṃ
mahati
stʰānām
aprāpya
_eṣa
guṇa-viśeṣo
na
ca
_enam
abʰilasanti
/10/
Halfverse: C
śrūyate
ca
bʰagavāṃs
trilokakr̥d
brahmā
prabʰv
ekākī
tiṣṭʰati
śrūyate
ca
bʰagavāṃs
tri-loka-kr̥t
brahmā
prabʰv
ekākī
tiṣṭʰati
/10/
Halfverse: D
brahmacārī
na
kāmasukʰeṣv
ātmānam
avadadʰāti
brahmacārī
na
kāma-sukʰeṣv
ātmānam
avadadʰāti
/10/
(4)
Halfverse: E
api
ca
bʰagavān
viśveśvaromā
patiḥ
kāmam
abʰivartamānam
anaṅgatvena
śamam
anayat
api
ca
bʰagavān
viśva
_īśvara
_umā
patiḥ
kāmam
abʰivartamānam
anaṅgatvena
śamam
anayat
/10/
Halfverse: F
tasmād
brūmo
na
mahātmabʰir
ayaṃ
pratigr̥hīto
na
tv
eṣa
tāvad
viśiṣṭo
guṇa
iti
naitad
bʰagavataḥ
pratyemi
tasmād
brūmo
na
mahā
_ātmabʰir
ayaṃ
pratigr̥hīto
na
tv
eṣa
tāvad
viśiṣṭo
guṇa\
iti
na
_etad
bʰagavataḥ
pratyemi
/10/
Halfverse: G
bʰagavatā
tūktaṃ
sukʰānāṃ
paramāḥ
striya
iti
bʰagavatā
tu
_uktaṃ
sukʰānāṃ
paramāḥ
striya\
iti
/10/
Halfverse: H
lokapravādo
'pi
ca
bʰavati
dvividʰaḥ
pʰalodayaḥ
sukr̥tāt
sukʰam
avāpyate
duṣkr̥tād
duḥkʰam
iti
{!}
loka-pravādo
_api
ca
bʰavati
dvividʰaḥ
pʰala
_udayaḥ
sukr̥tāt
sukʰam
avāpyate
duṣkr̥tād
duḥkʰam
iti
/10/
{!}
Halfverse: I
atrocyatām
atra
_ucyatām
/10/
Verse: 11
{Bʰr̥gur
uvāca}
Halfverse: A
anr̥tāt
kʰalu
tamaḥ
prādurbʰūtaṃ
tamo
grastā
_adʰarmam
eva
_anuvartante
na
dʰarmaṃ
{!!}
anr̥tāt
kʰalu
tamaḥ
prādurbʰūtaṃ
tamo
grastā
_adʰarmam
eva
_anuvartante
na
dʰarmaṃ
/11/
{!!}
Halfverse: B
krodʰalobʰa
mohamānānr̥tādibʰir
avaccʰannā
na
kʰalv
asmim̐l
loke
na
cāmutra
sukʰam
āpnuvanti
krodʰa-lobʰa
moha-māna
_anr̥ta
_ādibʰir
avaccʰannā
na
kʰalv
asmim̐l
loke
na
ca
_amutra
sukʰam
āpnuvanti
/11/
Halfverse: C
vividʰavyādʰigaṇopatāpair
avakīryante
vividʰa-vyādʰi-gaṇa
_upatāpair
avakīryante
/11/
Halfverse: D
vadʰabandʰaroga
parikleśādibʰiś
ca
kṣutpipāsā
śramakr̥tair
upatāpair
upatapyante
vadʰa-bandʰa-roga
parikleśa
_ādibʰiś
ca
kṣut-pipāsā
śrama-kr̥tair
upatāpair
upatapyante
/11/
Halfverse: E
caṇḍa
vātātyuṣṇātiśīta
kr̥taiś
ca
pratibʰayaiḥ
śārīrair
duḥkʰair
upatapyante
{!}
caṇḍa
vāta
_atyuṣṇa
_atiśīta
kr̥taiś
ca
pratibʰayaiḥ
śārīrair
duḥkʰair
upatapyante
/11/
{!}
Halfverse: F
bandʰudʰanavināśa
viprayoga
kr̥taiś
ca
mānasaiḥ
śokair
abʰibʰūyante
jarāmr̥tyukr̥taiś
cānyair
iti
bandʰu-dʰana-vināśa
viprayoga
kr̥taiś
ca
mānasaiḥ
śokair
abʰibʰūyante
jarā-mr̥tyu-kr̥taiś
ca
_anyair
iti
/11/
Verse: 12
Halfverse: A
yas
tv
etaiḥ
śārīrair
mānasair
duḥkʰair
na
spr̥śyate
sa
sukʰaṃ
veda
yas
tv
etaiḥ
śārīrair
mānasair
duḥkʰair
na
spr̥śyate
sa
sukʰaṃ
veda
/12/
Halfverse: B
na
caite
doṣāḥ
svarge
prādurbʰavanti
na
ca
_ete
doṣāḥ
svarge
prādurbʰavanti
/12/
Halfverse: C
tatra
bʰavati
kʰalu
tatra
bʰavati
kʰalu
/12/
Verse: 13
Halfverse: a
susukʰaḥ
pavanaḥ
svarge
gandʰaś
ca
surabʰis
tatʰā
susukʰaḥ
pavanaḥ
svarge
gandʰaś
ca
surabʰis
tatʰā
/
Halfverse: c
kṣutpipāsā
śramo
nāsti
na
jarā
na
ca
pāpakam
kṣut-pipāsā
śramo
na
_asti
na
jarā
na
ca
pāpakam
/13/
Verse: 14
Halfverse: a
nityam
eva
sukʰaṃ
svarge
sukʰaṃ
duḥkʰam
ihobʰayam
nityam
eva
sukʰaṃ
svarge
sukʰaṃ
duḥkʰam
iha
_ubʰayam
/
Halfverse: c
narake
duḥkʰam
evāhuḥ
samaṃ
tu
paramaṃ
padam
narake
duḥkʰam
eva
_āhuḥ
samaṃ
tu
paramaṃ
padam
/14/
Verse: 15
Halfverse: a
pr̥tʰivī
sarvabʰūtānāṃ
janitrī
tavidʰāḥ
striyaḥ
pr̥tʰivī
sarva-bʰūtānāṃ
janitrī
tavidʰāḥ
striyaḥ
/
Halfverse: c
pumān
prajāpatis
tatra
śukraṃ
tejomayaṃ
viduḥ
pumān
prajāpatis
tatra
śukraṃ
tejo-mayaṃ
viduḥ
/15/
Verse: 16
Halfverse: a
ity
etal
lokanirmānaṃ
brahmaṇā
vihitaṃ
purā
ity
etal
loka-nirmānaṃ
brahmaṇā
vihitaṃ
purā
/
Halfverse: c
prajā
viparivartante
svaiḥ
svaiḥ
karmabʰir
āvr̥tāḥ
prajā
viparivartante
svaiḥ
svaiḥ
karmabʰir
āvr̥tāḥ
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.