TITUS
Mahabharata
Part No. 1512
Previous part

Chapter: 184 
Adhyāya 184


Verse: 1  {Bʰaradvāja uvāca}
Halfverse: a    
dānasya kiṃ pʰalaṃ prāhur   dʰarmasya caritasya ca
   
dānasya kiṃ pʰalaṃ prāhur   dʰarmasya caritasya ca /
Halfverse: c    
tapasaś ca sutaptasya   svādʰyāyasya hutasya ca
   
tapasaś ca sutaptasya   svādʰyāyasya hutasya ca /1/

Verse: 2 
{Bʰr̥gur uvāca}
Halfverse: a    
hutena śāmyate pāpaṃ   svādʰyāye śāntir uttamā
   
hutena śāmyate pāpaṃ   svādʰyāye śāntir uttamā /
Halfverse: c    
dānena bʰoga ity āhus   tapasā sarvam āpnuyāt
   
dānena bʰoga\ ity āhus   tapasā sarvam āpnuyāt /2/

Verse: 3 
Halfverse: a    
dānaṃ tu dvividʰaṃ prāhuḥ   paratrārtʰam ihaiva ca
   
dānaṃ tu dvividʰaṃ prāhuḥ   paratra_artʰam iha_eva ca /
Halfverse: c    
sadbʰyo yad dīyate kiṃ cit   tatparatropatiṣṭʰati
   
sadbʰyo yad dīyate kiṃcit   tat-paratra_upatiṣṭʰati /3/

Verse: 4 
Halfverse: a    
asatsu dīyate yat tu   tad dānam iha bʰujyate
   
asatsu dīyate yat tu   tad dānam iha bʰujyate /
Halfverse: c    
yādr̥śaṃ dīyate dānaṃ   tādr̥śaṃ pʰalam āpyate
   
yādr̥śaṃ dīyate dānaṃ   tādr̥śaṃ pʰalam āpyate /4/

Verse: 5 
{Bʰaradvāja uvāca}
Halfverse: a    
kiṃ kasya dʰarmacaraṇaṃ   kiṃ dʰarmasya lakṣaṇam
   
kiṃ kasya dʰarma-caraṇaṃ   kiṃ dʰarmasya lakṣaṇam /
Halfverse: c    
dʰarmaḥ kati vidʰo vāpi   tad bʰavān vaktum arhati
   
dʰarmaḥ kati vidʰo _api   tad bʰavān vaktum arhati /5/

Verse: 6 
{Bʰīṣma uvāca}
Halfverse: a    
svadʰarmacaraṇe yuktā   ye bʰavanti manīsinaḥ
   
sva-dʰarma-caraṇe yuktā   ye bʰavanti manīsinaḥ /
Halfverse: c    
teṣāṃ dʰarmapʰalāpāptir   yo 'nyatʰā sa vimuhyati
   
teṣāṃ dʰarma-pʰala_apāptir   yo_anyatʰā sa vimuhyati /6/

Verse: 7 
{Bʰaradvāja uvāca}
Halfverse: a    
yad etac cāturāśramyaṃ   brahmarṣivihitaṃ purā
   
yad etat cāturāśramyaṃ   brahma-r̥ṣi-vihitaṃ purā /
Halfverse: c    
teṣāṃ sve sve ya ācārās   tān me vaktum ihārhasi
   
teṣāṃ sve sve ya\ ācārās   tān me vaktum iha_arhasi /7/


Verse: 8 
{Bʰīṣma uvāca}
Halfverse: A    
pūrvam eva bʰagavatā loka hitam anutiṣṭʰatā dʰarma saṃrakṣana_artʰam āśramāś catvāro_abʰinirdiṣṭāḥ (1) //
   
pūrvam eva bʰagavatā loka hitam anutiṣṭʰatā dʰarma saṃrakṣana_artʰam āśramāś catvāro_abʰinirdiṣṭāḥ (1) /8/
Halfverse: B    
tatra guru kulavāsam eva tāvat pratʰamam āśramam udāharanti
   
tatra guru kula-vāsam eva tāvat pratʰamam āśramam udāharanti (2) /8/
Halfverse: C    
samyag atra śaucasaṃskāra vinayaniyama pranīto vinītātmobʰe saṃdʰye bʰāskarāgnidaivatāny upastʰāya vihāya tandrālasye guror abʰivādanavedābʰyāsa śravaṇapavitrī kr̥tāntarātmā triṣavaṇam upaspr̥śya
   
samyag atra śauca-saṃskāra vinaya-niyama pranīto vinīta_ātmā_ubʰe saṃdʰye bʰāskara_agni-daivatāny upastʰāya vihāya tandra_ālasye guror abʰivādana-veda_abʰyāsa śravaṇa-pavitrī kr̥ta_antarātmā triṣavaṇam upaspr̥śya
Halfverse: C1    
brahmacaryāgniparicaraṇa guru śuśrūsā nityo bʰaikṣādi sarvaniveditāntarātmā guruvacananirdeśānuṣṭʰānāpratikūlo guru prasādalabdʰasvādʰyāyatatparaḥ syāt {!}
   
brahmacaryā_agni-paricaraṇa guru śuśrūsā nityo bʰaikṣa_ādi sarva-nivedita_antarātmā guru-vacana-nirdeśa_anuṣṭʰāna_apratikūlo guru prasāda-labdʰa-svādʰyāya-tatparaḥ syāt (3) /8/ {!}

Verse: 9 
Halfverse: A    
bʰavati cātra ślokaḥ
   
bʰavati ca_atra ślokaḥ /


Halfverse: a    
guruṃ yas tu samārādʰya   dvijo vedam avāpnuyāt
   
guruṃ yas tu samārādʰya   dvijo vedam avāpnuyāt /
Halfverse: c    
tasya svargapʰalāvāptiḥ   sidʰyate cāsya mānasam
   
tasya svarga-pʰalāvāptiḥ   sidʰyate ca_asya mānasam /9/


Verse: 10 
Halfverse: A    
gārhastʰyaṃ kʰalu dvitīyam āśramaṃ vadanti
   
gārhastʰyaṃ kʰalu dvitīyam āśramaṃ vadanti (1) /10/
Halfverse: B    
tasya samudācāra lakṣaṇaṃ sarvam anuvyākʰyāsyāmaḥ
   
tasya samudācāra lakṣaṇaṃ sarvam anuvyākʰyāsyāmaḥ (2) /10/
Halfverse: C    
samāvr̥ttānāṃ sadārāṇāṃ sahadʰarmacaryā pʰalārtʰināṃ gr̥hāśramo vidʰīyate
   
samāvr̥ttānāṃ sadārāṇāṃ saha-dʰarma-caryā pʰala_artʰināṃ gr̥ha_āśramo vidʰīyate (3) /10/
Halfverse: D    
dʰarmārtʰakāmāvāptir hy atra trivargasādʰanam avekṣyāgarhitena karmaṇā dʰanāny ādāya svādʰyāyaprakarṣopalabdʰena brahmarṣinirmitena vādir sāragatena havyaniyamābʰyāsa daivataprasādopalabdʰena
   
dʰarma_artʰa-kāma_avāptir hy atra tri-varga-sādʰanam avekṣya_agarhitena karmaṇā dʰanāny ādāya svādʰyāya-prakarṣa_upalabdʰena brahma-r̥ṣi-nirmitena _adir sāra-gatena havya-niyama_abʰyāsa daivata-prasāda_upalabdʰena
Halfverse: D1    
dʰanena gr̥hastʰo gārhastʰyaṃ pravartayet
   
dʰanena gr̥hastʰo gārhastʰyaṃ pravartayet (4) /10/
Halfverse: E    
tad dʰi sarvāśramāṇāṃ mūlam udāharanti
   
tadd^hi sarva_āśramāṇāṃ mūlam udāharanti (5) /10/
Halfverse: F    
guru kulavāsinaḥ parivrājakā ye cānye saṃkalpita vrataniyama dʰarmānuṣṭʰāyinas teṣām apy ata eva bʰikṣā balisaṃvibʰāgāḥ pravartante
   
guru kula-vāsinaḥ parivrājakā ye ca_anye saṃkalpita vrata-niyama dʰarma_anuṣṭʰāyinas teṣām apy ata\ eva bʰikṣā bali-saṃvibʰāgāḥ pravartante (6) /10/

Verse: 11 
Halfverse: A    
vānaprastʰānāṃ dravyopaskāra iti prāyaśaḥ kʰalv ete sādʰavaḥ sādʰu patʰyadarśanāḥ svādʰyāyaprasaṅginas tīrtʰābʰigamana deśadarśanārtʰaṃ pr̥tʰivīṃ paryatanti
   
vānaprastʰānāṃ dravya_upaskāra iti prāyaśaḥ kʰalv ete sādʰavaḥ sādʰu patʰya-darśanāḥ svādʰyāya-prasaṅginas tīrtʰa_abʰigamana deśa-darśana_artʰaṃ pr̥tʰivīṃ paryatanti(1) /11/
Halfverse: B    
teṣāṃ pratyuttʰānābʰivādanānasūyāvākpradānasaumukʰyaśaktyāsana śayanābʰyavahāra satkriyāś ceti {!}
   
teṣāṃ pratyuttʰāna_abʰivādana_anasūya_avāk-pradāna-saumukʰya-śaktyāsana śayana_abʰyavahāra satkriyāś ca_iti (2) /11/ {!}

Verse: 12 
Halfverse: A    
bʰavati cātra ślokaḥ
   
bʰavati ca_atra ślokaḥ /


Halfverse: a    
atitʰir yasya bʰagnāśo   gr̥hāt pratinivartate
   
atitʰir yasya bʰagna_āśo   gr̥hāt pratinivartate /
Halfverse: c    
sa dattvā duṣkr̥taṃ tasmai   puṇyam ādāya gaccʰati {!}
   
sa dattvā duṣkr̥taṃ tasmai   puṇyam ādāya gaccʰati /12/ {!}


Verse: 13 
Halfverse: A    
api cātra yajñakriyābʰir devatāḥ prīyante nivāpena pitaro vedābʰyāsa śravaṇadʰāraṇenarṣayaḥ
   
api ca_atra yajña-kriyābʰir devatāḥ prīyante nivāpena pitaro veda_abʰyāsa śravaṇa-dʰāraṇena-r̥ṣayaḥ /13/ (1)
Halfverse: B    
apatyotpādanena prajāpatir iti
   
apatya_utpādanena prajāpatir iti /13/ (2)

Verse: 14 
Halfverse: A    
ślokau cātra bʰavataḥ
   
ślokau ca_atra bʰavataḥ /


Halfverse: a    
vatsalāḥ sarvabʰūtānāṃ   vācyāḥ śrotrasukʰā giraḥ
   
vatsalāḥ sarva-bʰūtānāṃ   vācyāḥ śrotra-sukʰā giraḥ /
Halfverse: c    
parivādopagʰātau ca   pāruṣyaṃ cātra garhitam {!}
   
parivāda_upagʰātau ca   pāruṣyaṃ ca_atra garhitam /14/ {!}

Verse: 15 
Halfverse: a    
avajñānam ahaṃkāro   dambʰaś caiva vigarhitaḥ
   
avajñānam ahaṃkāro   dambʰaś caiva vigarhitaḥ /
Halfverse: c    
ahiṃsā satyam akrodʰaḥ   sarvāśrama gataṃ tapaḥ
   
ahiṃsā satyam akrodʰaḥ   sarva_āśrama gataṃ tapaḥ /15/


Verse: 16 
Halfverse: A    
api cātra mālyābʰaraṇa vastrābʰyaṅga gandʰopabʰoga nr̥ttagītavāditraśrutisukʰanayanābʰirāma saṃdarśanānāṃ prāptir bʰakṣyabʰojya peya lehyacoṣyānām abʰyavahāryāṇāṃ vividʰānām upabʰogaḥ svadāravihārasaṃtoṣaḥ kāmasukʰāvāptir iti {!}
   
api ca_atra mālya_ābʰaraṇa vastra_abʰyaṅga gandʰa_upabʰoga nr̥tta-gīta-vāditra-śruti-sukʰa-nayana_abʰirāma saṃdarśanānāṃ prāptir bʰakṣya-bʰojya peya lehya-coṣyānām abʰyavahāryāṇāṃ vividʰānām upabʰogaḥ sva-dāra-vihāra-saṃtoṣaḥ kāma-sukʰa_avāptir iti /16/ {!}


Verse: 17 
Halfverse: a    
trivargaguṇanirvr̥ttir   yasya nityaṃ gr̥hāśrame
   
tri-varga-guṇa-nirvr̥ttir   yasya nityaṃ gr̥ha_āśrame /
Halfverse: c    
sa sukʰāny anubʰūyeha   śiṣṭānāṃ gatim āpnuyāt
   
sa sukʰāny anubʰūya_iha   śiṣṭānāṃ gatim āpnuyāt /17/

Verse: 18 
Halfverse: a    
uñcʰavr̥ttir gr̥hastʰo yaḥ   svadʰarmacaraṇe rataḥ
   
uñcʰa-vr̥ttir gr̥hastʰo yaḥ   sva-dʰarma-caraṇe rataḥ /
Halfverse: c    
tyaktakāmasukʰārambʰas   tasya svargo na durlabʰaḥ
   
tyakta-kāma-sukʰa_ārambʰas   tasya svargo na durlabʰaḥ /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.