TITUS
Mahabharata
Part No. 1512
Chapter: 184
Adhyāya
184
Verse: 1
{Bʰaradvāja
uvāca}
Halfverse: a
dānasya
kiṃ
pʰalaṃ
prāhur
dʰarmasya
caritasya
ca
dānasya
kiṃ
pʰalaṃ
prāhur
dʰarmasya
caritasya
ca
/
Halfverse: c
tapasaś
ca
sutaptasya
svādʰyāyasya
hutasya
ca
tapasaś
ca
sutaptasya
svādʰyāyasya
hutasya
ca
/1/
Verse: 2
{Bʰr̥gur
uvāca}
Halfverse: a
hutena
śāmyate
pāpaṃ
svādʰyāye
śāntir
uttamā
hutena
śāmyate
pāpaṃ
svādʰyāye
śāntir
uttamā
/
Halfverse: c
dānena
bʰoga
ity
āhus
tapasā
sarvam
āpnuyāt
dānena
bʰoga\
ity
āhus
tapasā
sarvam
āpnuyāt
/2/
Verse: 3
Halfverse: a
dānaṃ
tu
dvividʰaṃ
prāhuḥ
paratrārtʰam
ihaiva
ca
dānaṃ
tu
dvividʰaṃ
prāhuḥ
paratra
_artʰam
iha
_eva
ca
/
Halfverse: c
sadbʰyo
yad
dīyate
kiṃ
cit
tatparatropatiṣṭʰati
sadbʰyo
yad
dīyate
kiṃcit
tat-paratra
_upatiṣṭʰati
/3/
Verse: 4
Halfverse: a
asatsu
dīyate
yat
tu
tad
dānam
iha
bʰujyate
asatsu
dīyate
yat
tu
tad
dānam
iha
bʰujyate
/
Halfverse: c
yādr̥śaṃ
dīyate
dānaṃ
tādr̥śaṃ
pʰalam
āpyate
yādr̥śaṃ
dīyate
dānaṃ
tādr̥śaṃ
pʰalam
āpyate
/4/
Verse: 5
{Bʰaradvāja
uvāca}
Halfverse: a
kiṃ
kasya
dʰarmacaraṇaṃ
kiṃ
vā
dʰarmasya
lakṣaṇam
kiṃ
kasya
dʰarma-caraṇaṃ
kiṃ
vā
dʰarmasya
lakṣaṇam
/
Halfverse: c
dʰarmaḥ
kati
vidʰo
vāpi
tad
bʰavān
vaktum
arhati
dʰarmaḥ
kati
vidʰo
vā
_api
tad
bʰavān
vaktum
arhati
/5/
Verse: 6
{Bʰīṣma
uvāca}
Halfverse: a
svadʰarmacaraṇe
yuktā
ye
bʰavanti
manīsinaḥ
sva-dʰarma-caraṇe
yuktā
ye
bʰavanti
manīsinaḥ
/
Halfverse: c
teṣāṃ
dʰarmapʰalāpāptir
yo
'nyatʰā
sa
vimuhyati
teṣāṃ
dʰarma-pʰala
_apāptir
yo
_anyatʰā
sa
vimuhyati
/6/
Verse: 7
{Bʰaradvāja
uvāca}
Halfverse: a
yad
etac
cāturāśramyaṃ
brahmarṣivihitaṃ
purā
yad
etat
cāturāśramyaṃ
brahma-r̥ṣi-vihitaṃ
purā
/
Halfverse: c
teṣāṃ
sve
sve
ya
ācārās
tān
me
vaktum
ihārhasi
teṣāṃ
sve
sve
ya\
ācārās
tān
me
vaktum
iha
_arhasi
/7/
Verse: 8
{Bʰīṣma
uvāca}
Halfverse: A
pūrvam
eva
bʰagavatā
loka
hitam
anutiṣṭʰatā
dʰarma
saṃrakṣana
_artʰam
āśramāś
catvāro
_abʰinirdiṣṭāḥ
(1)
//
pūrvam
eva
bʰagavatā
loka
hitam
anutiṣṭʰatā
dʰarma
saṃrakṣana
_artʰam
āśramāś
catvāro
_abʰinirdiṣṭāḥ
(1) /8/
Halfverse: B
tatra
guru
kulavāsam
eva
tāvat
pratʰamam
āśramam
udāharanti
tatra
guru
kula-vāsam
eva
tāvat
pratʰamam
āśramam
udāharanti
(2) /8/
Halfverse: C
samyag
atra
śaucasaṃskāra
vinayaniyama
pranīto
vinītātmobʰe
saṃdʰye
bʰāskarāgnidaivatāny
upastʰāya
vihāya
tandrālasye
guror
abʰivādanavedābʰyāsa
śravaṇapavitrī
kr̥tāntarātmā
triṣavaṇam
upaspr̥śya
samyag
atra
śauca-saṃskāra
vinaya-niyama
pranīto
vinīta
_ātmā
_ubʰe
saṃdʰye
bʰāskara
_agni-daivatāny
upastʰāya
vihāya
tandra
_ālasye
guror
abʰivādana-veda
_abʰyāsa
śravaṇa-pavitrī
kr̥ta
_antarātmā
triṣavaṇam
upaspr̥śya
Halfverse: C1
brahmacaryāgniparicaraṇa
guru
śuśrūsā
nityo
bʰaikṣādi
sarvaniveditāntarātmā
guruvacananirdeśānuṣṭʰānāpratikūlo
guru
prasādalabdʰasvādʰyāyatatparaḥ
syāt
{!}
brahmacaryā
_agni-paricaraṇa
guru
śuśrūsā
nityo
bʰaikṣa
_ādi
sarva-nivedita
_antarātmā
guru-vacana-nirdeśa
_anuṣṭʰāna
_apratikūlo
guru
prasāda-labdʰa-svādʰyāya-tatparaḥ
syāt
(3) /8/
{!}
Verse: 9
Halfverse: A
bʰavati
cātra
ślokaḥ
bʰavati
ca
_atra
ślokaḥ
/
Halfverse: a
guruṃ
yas
tu
samārādʰya
dvijo
vedam
avāpnuyāt
guruṃ
yas
tu
samārādʰya
dvijo
vedam
avāpnuyāt
/
Halfverse: c
tasya
svargapʰalāvāptiḥ
sidʰyate
cāsya
mānasam
tasya
svarga-pʰalāvāptiḥ
sidʰyate
ca
_asya
mānasam
/9/
Verse: 10
Halfverse: A
gārhastʰyaṃ
kʰalu
dvitīyam
āśramaṃ
vadanti
gārhastʰyaṃ
kʰalu
dvitīyam
āśramaṃ
vadanti
(1) /10/
Halfverse: B
tasya
samudācāra
lakṣaṇaṃ
sarvam
anuvyākʰyāsyāmaḥ
tasya
samudācāra
lakṣaṇaṃ
sarvam
anuvyākʰyāsyāmaḥ
(2) /10/
Halfverse: C
samāvr̥ttānāṃ
sadārāṇāṃ
sahadʰarmacaryā
pʰalārtʰināṃ
gr̥hāśramo
vidʰīyate
samāvr̥ttānāṃ
sadārāṇāṃ
saha-dʰarma-caryā
pʰala
_artʰināṃ
gr̥ha
_āśramo
vidʰīyate
(3) /10/
Halfverse: D
dʰarmārtʰakāmāvāptir
hy
atra
trivargasādʰanam
avekṣyāgarhitena
karmaṇā
dʰanāny
ādāya
svādʰyāyaprakarṣopalabdʰena
brahmarṣinirmitena
vādir
sāragatena
vā
havyaniyamābʰyāsa
daivataprasādopalabdʰena
vā
dʰarma
_artʰa-kāma
_avāptir
hy
atra
tri-varga-sādʰanam
avekṣya
_agarhitena
karmaṇā
dʰanāny
ādāya
svādʰyāya-prakarṣa
_upalabdʰena
brahma-r̥ṣi-nirmitena
vā
_adir
sāra-gatena
vā
havya-niyama
_abʰyāsa
daivata-prasāda
_upalabdʰena
vā
Halfverse: D1
dʰanena
gr̥hastʰo
gārhastʰyaṃ
pravartayet
dʰanena
gr̥hastʰo
gārhastʰyaṃ
pravartayet
(4) /10/
Halfverse: E
tad
dʰi
sarvāśramāṇāṃ
mūlam
udāharanti
tadd^hi
sarva
_āśramāṇāṃ
mūlam
udāharanti
(5) /10/
Halfverse: F
guru
kulavāsinaḥ
parivrājakā
ye
cānye
saṃkalpita
vrataniyama
dʰarmānuṣṭʰāyinas
teṣām
apy
ata
eva
bʰikṣā
balisaṃvibʰāgāḥ
pravartante
guru
kula-vāsinaḥ
parivrājakā
ye
ca
_anye
saṃkalpita
vrata-niyama
dʰarma
_anuṣṭʰāyinas
teṣām
apy
ata\
eva
bʰikṣā
bali-saṃvibʰāgāḥ
pravartante
(6) /10/
Verse: 11
Halfverse: A
vānaprastʰānāṃ
dravyopaskāra
iti
prāyaśaḥ
kʰalv
ete
sādʰavaḥ
sādʰu
patʰyadarśanāḥ
svādʰyāyaprasaṅginas
tīrtʰābʰigamana
deśadarśanārtʰaṃ
pr̥tʰivīṃ
paryatanti
vānaprastʰānāṃ
dravya
_upaskāra
iti
prāyaśaḥ
kʰalv
ete
sādʰavaḥ
sādʰu
patʰya-darśanāḥ
svādʰyāya-prasaṅginas
tīrtʰa
_abʰigamana
deśa-darśana
_artʰaṃ
pr̥tʰivīṃ
paryatanti(1)
/11/
Halfverse: B
teṣāṃ
pratyuttʰānābʰivādanānasūyāvākpradānasaumukʰyaśaktyāsana
śayanābʰyavahāra
satkriyāś
ceti
{!}
teṣāṃ
pratyuttʰāna
_abʰivādana
_anasūya
_avāk-pradāna-saumukʰya-śaktyāsana
śayana
_abʰyavahāra
satkriyāś
ca
_iti
(2) /11/
{!}
Verse: 12
Halfverse: A
bʰavati
cātra
ślokaḥ
bʰavati
ca
_atra
ślokaḥ
/
Halfverse: a
atitʰir
yasya
bʰagnāśo
gr̥hāt
pratinivartate
atitʰir
yasya
bʰagna
_āśo
gr̥hāt
pratinivartate
/
Halfverse: c
sa
dattvā
duṣkr̥taṃ
tasmai
puṇyam
ādāya
gaccʰati
{!}
sa
dattvā
duṣkr̥taṃ
tasmai
puṇyam
ādāya
gaccʰati
/12/
{!}
Verse: 13
Halfverse: A
api
cātra
yajñakriyābʰir
devatāḥ
prīyante
nivāpena
pitaro
vedābʰyāsa
śravaṇadʰāraṇenarṣayaḥ
api
ca
_atra
yajña-kriyābʰir
devatāḥ
prīyante
nivāpena
pitaro
veda
_abʰyāsa
śravaṇa-dʰāraṇena-r̥ṣayaḥ
/13/
(1)
Halfverse: B
apatyotpādanena
prajāpatir
iti
apatya
_utpādanena
prajāpatir
iti
/13/
(2)
Verse: 14
Halfverse: A
ślokau
cātra
bʰavataḥ
ślokau
ca
_atra
bʰavataḥ
/
Halfverse: a
vatsalāḥ
sarvabʰūtānāṃ
vācyāḥ
śrotrasukʰā
giraḥ
vatsalāḥ
sarva-bʰūtānāṃ
vācyāḥ
śrotra-sukʰā
giraḥ
/
Halfverse: c
parivādopagʰātau
ca
pāruṣyaṃ
cātra
garhitam
{!}
parivāda
_upagʰātau
ca
pāruṣyaṃ
ca
_atra
garhitam
/14/
{!}
Verse: 15
Halfverse: a
avajñānam
ahaṃkāro
dambʰaś
caiva
vigarhitaḥ
avajñānam
ahaṃkāro
dambʰaś
caiva
vigarhitaḥ
/
Halfverse: c
ahiṃsā
satyam
akrodʰaḥ
sarvāśrama
gataṃ
tapaḥ
ahiṃsā
satyam
akrodʰaḥ
sarva
_āśrama
gataṃ
tapaḥ
/15/
Verse: 16
Halfverse: A
api
cātra
mālyābʰaraṇa
vastrābʰyaṅga
gandʰopabʰoga
nr̥ttagītavāditraśrutisukʰanayanābʰirāma
saṃdarśanānāṃ
prāptir
bʰakṣyabʰojya
peya
lehyacoṣyānām
abʰyavahāryāṇāṃ
vividʰānām
upabʰogaḥ
svadāravihārasaṃtoṣaḥ
kāmasukʰāvāptir
iti
{!}
api
ca
_atra
mālya
_ābʰaraṇa
vastra
_abʰyaṅga
gandʰa
_upabʰoga
nr̥tta-gīta-vāditra-śruti-sukʰa-nayana
_abʰirāma
saṃdarśanānāṃ
prāptir
bʰakṣya-bʰojya
peya
lehya-coṣyānām
abʰyavahāryāṇāṃ
vividʰānām
upabʰogaḥ
sva-dāra-vihāra-saṃtoṣaḥ
kāma-sukʰa
_avāptir
iti
/16/
{!}
Verse: 17
Halfverse: a
trivargaguṇanirvr̥ttir
yasya
nityaṃ
gr̥hāśrame
tri-varga-guṇa-nirvr̥ttir
yasya
nityaṃ
gr̥ha
_āśrame
/
Halfverse: c
sa
sukʰāny
anubʰūyeha
śiṣṭānāṃ
gatim
āpnuyāt
sa
sukʰāny
anubʰūya
_iha
śiṣṭānāṃ
gatim
āpnuyāt
/17/
Verse: 18
Halfverse: a
uñcʰavr̥ttir
gr̥hastʰo
yaḥ
svadʰarmacaraṇe
rataḥ
uñcʰa-vr̥ttir
gr̥hastʰo
yaḥ
sva-dʰarma-caraṇe
rataḥ
/
Halfverse: c
tyaktakāmasukʰārambʰas
tasya
svargo
na
durlabʰaḥ
tyakta-kāma-sukʰa
_ārambʰas
tasya
svargo
na
durlabʰaḥ
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.