TITUS
Mahabharata
Part No. 1513
Previous part

Chapter: 185 
Adhyāya 185


Verse: 1  {Bʰīṣma uvāca}
Halfverse: A    
vānaprastʰāḥ kʰalv r̥ṣidʰarmam anusarantaḥ puṇyāni tīrtʰāni nadīprasravaṇāni suvivikteṣv araṇyeṣu mr̥gamahiṣa varāhasr̥mara gajākīrṇeṣu tapasyanto 'nusaṃcaranti {!}
   
vānaprastʰāḥ kʰalv r̥ṣi-dʰarmam anusarantaḥ puṇyāni tīrtʰāni nadī-prasravaṇāni suvivikteṣv araṇyeṣu mr̥ga-mahiṣa varāha-sr̥mara gaja_ākīrṇeṣu tapasyanto_anusaṃcaranti (1) /1/ {!}
Halfverse: B    
tyaktagrāmya vastrāhāropabʰogā vanyauṣadʰi mūlapʰalaparṇaparimita vicitraniyatāhārāḥ stʰānāsanino bʰūmipāsānasikatā śarkarā vālukā bʰasmaśāyinaḥ kāśakuśa carma valkalasaṃvr̥tāṅgāḥ keśaśmaśrunakʰaromadʰāriṇo niyatakālopasparśanāskanna homabalikālānuṣṭʰāyinaḥ samit kuśa kusumopahāra homārjana labdʰaviśrāmāḥ śītoṣṇa pavananiṣṭapta vibʰinnasarvatvaco vividʰaniyama yogacaryā vihita dʰarmānuṣṭʰāna hr̥tamāṃsa śonitās tvag astʰi bʰūtā dʰr̥tiparāḥ sattvayogāc cʰarīrāṇy udvahanti {!}
   
tyakta-grāmya vastra_āhāra_upabʰogā vanya_oṣadʰi mūla-pʰala-parṇa-parimita vicitra-niyata_āhārāḥ stʰāna_āsanino bʰūmi-pāsānasikatā śarkarā vālukā bʰasma-śāyinaḥ kāśa-kuśa carma valkala-saṃvr̥ta_aṅgāḥ keśa-śmaśru-nakʰa-roma-dʰāriṇo niyata-kāla_upasparśanā_askanna homa-bali-kāla_anuṣṭʰāyinaḥ samit kuśa kusuma_upahāra homa_arjana labdʰa-viśrāmāḥ śīta_uṣṇa pavana-niṣṭapta vibʰinna-sarva-tvaco vividʰa-niyama yoga-caryā vihita dʰarma_anuṣṭʰāna hr̥ta-māṃsa śonitās tvac astʰi bʰūtā dʰr̥ti-parāḥ sattva-yogāt śarīrāṇy udvahanti (2) /1/ {!}


Verse: 2 
Halfverse: a    
yas tv etāṃ niyataś caryāṃ   brahmarṣivihitāṃ caret
   
yas tv etāṃ niyataś caryāṃ   brahma-r̥ṣi-vihitāṃ caret /
Halfverse: c    
sa dahed agnivad doṣāñ   jayel lokāṃś ca durjayān
   
sa dahed agnivad doṣān   jayel lokāṃś ca durjayān /2/


Verse: 3 
Halfverse: A    
parivrājakānāṃ punar ācāras tad yatʰā
   
parivrājakānāṃ punar ācāras tad yatʰā (1) /3/
Halfverse: B    
vimucyāgnidʰanakalatra paribarha saṅgān ātmanaḥ snehapāśān avadʰūya parivrajanti samaloṣṭāśma kāñcanās trivargapravr̥tteṣv ārambʰeṣv asaktabuddʰayo 'rimitrodāsīneṣu tulyavr̥ttayaḥ stʰāvarajarāyu jāndaja svedajodbʰijjānāṃ bʰūtānāṃ vāṅmanaḥ karmabʰir anabʰidrohiṇo 'niketāḥ parvata pulinavr̥kṣamūladevatāyatanāny anucaranto vāsārtʰam upeyur nagaraṃ grāmaṃ nagare pañcarātrikā grāmaika rātrikāḥ {!}
   
vimucya_agni-dʰana-kalatra paribarha saṅgān ātmanaḥ sneha-pāśān avadʰūya parivrajanti sama-loṣṭa_aśma kāñcanās tri-varga-pravr̥tteṣv ārambʰeṣv asakta-buddʰayo_ari-mitra_udāsīneṣu tulya-vr̥ttayaḥ stʰāvara-jarāyu jāndaja svedaja_udbʰijjānāṃ bʰūtānāṃ vāṅ-manaḥ karmabʰir anabʰidrohiṇo_aniketāḥ parvata pulina-vr̥kṣa-mūla-devatā_āyatanāny anucaranto vāsa_artʰam upeyur nagaraṃ grāmaṃ nagare pañca-rātrikā grāma_eka rātrikāḥ /3/ {!}
Halfverse: C    
praviśya ca prāṇa dʰāraṇa mātrārtʰaṃ dvijātīnāṃ bʰavanāny asaṃkīrṇa karmaṇām upatiṣṭʰeyuḥ pātrapatitāyācita bʰaikṣāḥ kāmakrodʰadarpa mohalobʰa kārpaṇyadambʰaparivādābʰimāna hiṃsā nivr̥ttā iti {!}
   
praviśya ca prāṇa dʰāraṇa mātra_artʰaṃ dvijātīnāṃ bʰavanāny asaṃkīrṇa karmaṇām upatiṣṭʰeyuḥ pātra-patita_ayācita bʰaikṣāḥ kāma-krodʰa-darpa moha-lobʰa kārpaṇya-dambʰa-parivāda_abʰimāna hiṃsā nivr̥ttā\ iti /3/ {!}

Verse: 4 
Halfverse: A    
bʰavati cātra ślokaḥ
   
bʰavati ca_atra ślokaḥ /


Halfverse: a    
abʰayaṃ sarvabʰūtebʰyo   dattvā carati yo muniḥ
   
abʰayaṃ sarva-bʰūtebʰyo   dattvā carati yo muniḥ /
Halfverse: c    
na tasya sarvabʰūtebʰyo   bʰayam utpadyate kva cit
   
na tasya sarva-bʰūtebʰyo   bʰayam utpadyate kvacit /4/


Verse: 5 
Halfverse: a    
kr̥tvāgnihotraṃ svaśarīrasaṃstʰaṃ; śārīram agniṃ svamukʰe juhoti
   
kr̥tvā_agnihotraṃ sva-śarīra-saṃstʰaṃ   śārīram agniṃ sva-mukʰe juhoti /
Halfverse: c    
yo bʰaikṣa caryopagatair havirbʰiś; citāgnināṃ sa vyatiyāti lokān
   
yo bʰaikṣa caryā_upagatair havirbʰiś   cita_agnināṃ sa vyatiyāti lokān /5/

Verse: 6 
Halfverse: a    
mokṣāśramaṃ yaḥ kurute yatʰoktaṃ; śuciḥ susaṃkalpita buddʰiyuktaḥ
   
mokṣa_āśramaṃ yaḥ kurute yatʰā_uktaṃ   śuciḥ susaṃkalpita buddʰi-yuktaḥ /
Halfverse: c    
anindʰanaṃ jyotir iva praśāntaṃ; sa brahmalokaṃ śrayate dvijātiḥ
   
anindʰanaṃ jyotir iva praśāntaṃ   sa brahma-lokaṃ śrayate dvijātiḥ /6/


Verse: 7 
{Bʰaradvāja uvāca}
Halfverse: a    
asmāl lokāt paro lokaḥ   śrūyate nopalabʰyate
   
asmāl lokāt paro lokaḥ   śrūyate na_upalabʰyate /
Halfverse: c    
tam ahaṃ jñātum iccʰāmi   tad bʰavān vaktum arhati
   
tam ahaṃ jñātum iccʰāmi   tad bʰavān vaktum arhati /7/

Verse: 8 
{Bʰīṣma uvāca}
Halfverse: a    
uttare himavatpārśve   puṇye sarvaguṇānvite
   
uttare himavat-pārśve   puṇye sarva-guṇa_anvite /
Halfverse: c    
puṇyaḥ kṣemyaś ca kāmyaś ca   sa varo loka ucyate
   
puṇyaḥ kṣemyaś ca kāmyaś ca   sa varo loka\ ucyate /8/

Verse: 9 
Halfverse: a    
tatra hy apāpakarmāṇaḥ   śucayo 'tyantanirmalāḥ {!}
   
tatra hy apāpa-karmāṇaḥ   śucayo_atyanta-nirmalāḥ / {!}
Halfverse: c    
lobʰamohaparityaktā   mānavā nirupadravāḥ
   
lobʰa-moha-parityaktā   mānavā nirupadravāḥ /9/

Verse: 10 
Halfverse: a    
sasvargasadr̥śo deśas   tatra hy uktāḥ śubʰā guṇāḥ
   
sa-svarga-sadr̥śo deśas   tatra hy uktāḥ śubʰā guṇāḥ /
Halfverse: c    
kāle mr̥tyuḥ prabʰavati   spr̥śanti vyādʰayo na ca
   
kāle mr̥tyuḥ prabʰavati   spr̥śanti vyādʰayo na ca /10/

Verse: 11 
Halfverse: a    
na lobʰaḥ paradāreṣu   svadāranirato janaḥ
   
na lobʰaḥ para-dāreṣu   sva-dāra-nirato janaḥ /
Halfverse: c    
na cānyonya vadʰas tatra   dravyeṣu na ca vismayaḥ
   
na ca_anyonya vadʰas tatra   dravyeṣu na ca vismayaḥ /
Halfverse: e    
parokṣadʰarmo naivāsti   saṃdeho nāpi jāyate
   
parokṣa-dʰarmo na_eva_asti   saṃdeho na_api jāyate /11/

Verse: 12 
Halfverse: a    
kr̥tasya tu pʰalaṃ tatra   pratyakṣam upakabʰyate
   
kr̥tasya tu pʰalaṃ tatra   pratyakṣam upakabʰyate /
Halfverse: c    
śayyā yānāsanopetāḥ   prāsādabʰavanāśrayāḥ
   
śayyā yāna_āsana_upetāḥ   prāsāda-bʰavana_āśrayāḥ /
Halfverse: e    
sarvakāmair vr̥tāḥ ke cid   dʰemābʰaraṇa bʰīsitāḥ
   
sarva-kāmair vr̥tāḥ kecid   ^hema_ābʰaraṇa bʰīsitāḥ /12/

Verse: 13 
Halfverse: a    
prāṇa dʰāraṇa mātraṃ tu   keṣāṃ cid upapadyate {!}
   
prāṇa dʰāraṇa mātraṃ tu   keṣāṃcid upapadyate / {!}
Halfverse: c    
śrameṇa mahatā ke cit   kurvanti prāṇadʰāraṇam {!}
   
śrameṇa mahatā kecit   kurvanti prāṇa-dʰāraṇam /13/ {!}

Verse: 14 
Halfverse: a    
iha dʰarmaparāḥ ke cit   ke cin naikr̥tikā narāḥ
   
iha dʰarma-parāḥ kecit   kecin naikr̥tikā narāḥ /
Halfverse: c    
sukʰitā duḥkʰitāḥ ke cin   nirdʰanā dʰanino 'pare
   
sukʰitā duḥkʰitāḥ kecin   nirdʰanā dʰanino_apare /14/

Verse: 15 
Halfverse: a    
iha śramo bʰayaṃ mohaḥ   kṣudʰā tīvrā ca jāyate
   
iha śramo bʰayaṃ mohaḥ   kṣudʰā tīvrā ca jāyate /
Halfverse: c    
lobʰaś cārtʰakr̥to nr̥̄ṇāṃ   yena muhyanti paṇḍitāḥ
   
lobʰaś ca_artʰa-kr̥to nr̥̄ṇāṃ   yena muhyanti paṇḍitāḥ /15/

Verse: 16 
Halfverse: a    
iha cintā bahuvidʰā   dʰarmādʰarmasya karmaṇaḥ
   
iha cintā bahuvidʰā   dʰarma_adʰarmasya karmaṇaḥ /
Halfverse: c    
yas tad vedobʰayaṃ prājñaḥ   pāpnamā na sa lipyate
   
yas tad veda_ubʰayaṃ prājñaḥ   pāpnamā na sa lipyate /16/

Verse: 17 
Halfverse: a    
sopadʰaṃ nikr̥tiḥ steyaṃ   parivādo 'bʰyasūyatā
   
sa_upadʰaṃ nikr̥tiḥ steyaṃ   parivādo_abʰyasūyatā /
Halfverse: c    
paropadʰāto hiṃsā ca   paiśunyam anr̥taṃ tatʰā
   
para_upadʰāto hiṃsā ca   paiśunyam anr̥taṃ tatʰā /17/

Verse: 18 
Halfverse: a    
etān āsevate yas tu   tapas tasya prahīyate
   
etān āsevate yas tu   tapas tasya prahīyate /
Halfverse: c    
yas tv etān nācared vidvāṃs   tapas tasyābʰivardʰate
   
yas tv etān na_ācared vidvāṃs   tapas tasya_abʰivardʰate /18/

Verse: 19 
Halfverse: a    
karmabʰūmir iyaṃ loka   iha kr̥tvā śubʰāśubʰam
   
karma-bʰūmir iyaṃ loka iha kr̥tvā śubʰa_aśubʰam /
Halfverse: c    
śubʰaiḥ śubʰam avāpnoti   kr̥tvāśubʰam ato 'nyatʰā
   
śubʰaiḥ śubʰam avāpnoti   kr̥tvā_aśubʰam ato_anyatʰā /19/

Verse: 20 
Halfverse: a    
iha prajāpatiḥ pūrvaṃ   devāḥ sarṣigaṇās tatʰā
   
iha prajāpatiḥ pūrvaṃ   devāḥ sa-r̥ṣi-gaṇās tatʰā /
Halfverse: c    
iṣṭveṣṭa tapasaḥ pūtā   brahmalokam upāśritāḥ {!}
   
iṣṭvā_iṣṭa tapasaḥ pūtā   brahma-lokam upāśritāḥ /20/ {!}

Verse: 21 
Halfverse: a    
uttaraḥ pr̥tʰivī bʰāgaḥ   sarvapuṇyatamaḥ śubʰaḥ
   
uttaraḥ pr̥tʰivī bʰāgaḥ   sarva-puṇyatamaḥ śubʰaḥ /
Halfverse: c    
ihatyās tatra jāyante   ye vai puṇyakr̥to janāḥ
   
ihatyās tatra jāyante   ye vai puṇya-kr̥to janāḥ /21/

Verse: 22 
Halfverse: a    
asat karmāṇi kurvantas   tiryagyoniṣu cāpare
   
asat karmāṇi kurvantas   tiryag-yoniṣu ca_apare /
Halfverse: c    
kṣīṇāyuṣas tatʰaivānye   naśyanti pr̥tʰivītale {!}
   
kṣīṇa_āyuṣas tatʰā_eva_anye   naśyanti pr̥tʰivī-tale /22/ {!}

Verse: 23 
Halfverse: a    
anyonyabʰakṣaṇe saktā   lobʰamohasamanvitāḥ
   
anyonya-bʰakṣaṇe saktā   lobʰa-moha-samanvitāḥ /
Halfverse: c    
ihaiva parivartante   na te yānty uttarāṃ diśam
   
iha_eva parivartante   na te yānty uttarāṃ diśam /23/

Verse: 24 
Halfverse: a    
ye gurūn upasevante   niyatā brahmacāriṇaḥ
   
ye gurūn upasevante   niyatā brahmacāriṇaḥ /
Halfverse: c    
pantʰānaṃ sarvalokānāṃ   te jānanti manīsinaḥ
   
pantʰānaṃ sarva-lokānāṃ   te jānanti manīsinaḥ /24/

Verse: 25 
Halfverse: a    
ity ukto 'yaṃ mayā dʰarmaḥ   saṃkṣepād brahmanirmitaḥ
   
ity ukto_ayaṃ mayā dʰarmaḥ   saṃkṣepād brahma-nirmitaḥ /
Halfverse: c    
dʰarmādʰarmau hi lokasya   yo vai vetti sa buddʰimān
   
dʰarma_adʰarmau hi lokasya   yo vai vetti sa buddʰimān /25/

Verse: 26 
{Bʰīṣma uvāca}
Halfverse: a    
ity ukto bʰr̥guṇā rājan   bʰaradvājaḥ pratāpavān
   
ity ukto bʰr̥guṇā rājan   bʰaradvājaḥ pratāpavān /
Halfverse: c    
bʰr̥guṃ paramadʰarmātmā   vismitaḥ pratyapūjayat
   
bʰr̥guṃ parama-dʰarma_ātmā   vismitaḥ pratyapūjayat /26/

Verse: 27 
Halfverse: a    
eṣa te prabʰavo rājañ   jagataḥ saṃprakīrtitaḥ
   
eṣa te prabʰavo rājan   jagataḥ saṃprakīrtitaḥ /
Halfverse: c    
nikʰilena mahāprājña   kiṃ bʰūyaḥ śrotum iccʰasi
   
nikʰilena mahā-prājña   kiṃ bʰūyaḥ śrotum iccʰasi /27/ (E)27


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.