TITUS
Mahabharata
Part No. 1513
Chapter: 185
Adhyāya
185
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: A
vānaprastʰāḥ
kʰalv
r̥ṣidʰarmam
anusarantaḥ
puṇyāni
tīrtʰāni
nadīprasravaṇāni
suvivikteṣv
araṇyeṣu
mr̥gamahiṣa
varāhasr̥mara
gajākīrṇeṣu
tapasyanto
'nusaṃcaranti
{!}
vānaprastʰāḥ
kʰalv
r̥ṣi-dʰarmam
anusarantaḥ
puṇyāni
tīrtʰāni
nadī-prasravaṇāni
suvivikteṣv
araṇyeṣu
mr̥ga-mahiṣa
varāha-sr̥mara
gaja
_ākīrṇeṣu
tapasyanto
_anusaṃcaranti
(1) /1/
{!}
Halfverse: B
tyaktagrāmya
vastrāhāropabʰogā
vanyauṣadʰi
mūlapʰalaparṇaparimita
vicitraniyatāhārāḥ
stʰānāsanino
bʰūmipāsānasikatā
śarkarā
vālukā
bʰasmaśāyinaḥ
kāśakuśa
carma
valkalasaṃvr̥tāṅgāḥ
keśaśmaśrunakʰaromadʰāriṇo
niyatakālopasparśanāskanna
homabalikālānuṣṭʰāyinaḥ
samit
kuśa
kusumopahāra
homārjana
labdʰaviśrāmāḥ
śītoṣṇa
pavananiṣṭapta
vibʰinnasarvatvaco
vividʰaniyama
yogacaryā
vihita
dʰarmānuṣṭʰāna
hr̥tamāṃsa
śonitās
tvag
astʰi
bʰūtā
dʰr̥tiparāḥ
sattvayogāc
cʰarīrāṇy
udvahanti
{!}
tyakta-grāmya
vastra
_āhāra
_upabʰogā
vanya
_oṣadʰi
mūla-pʰala-parṇa-parimita
vicitra-niyata
_āhārāḥ
stʰāna
_āsanino
bʰūmi-pāsānasikatā
śarkarā
vālukā
bʰasma-śāyinaḥ
kāśa-kuśa
carma
valkala-saṃvr̥ta
_aṅgāḥ
keśa-śmaśru-nakʰa-roma-dʰāriṇo
niyata-kāla
_upasparśanā
_askanna
homa-bali-kāla
_anuṣṭʰāyinaḥ
samit
kuśa
kusuma
_upahāra
homa
_arjana
labdʰa-viśrāmāḥ
śīta
_uṣṇa
pavana-niṣṭapta
vibʰinna-sarva-tvaco
vividʰa-niyama
yoga-caryā
vihita
dʰarma
_anuṣṭʰāna
hr̥ta-māṃsa
śonitās
tvac
astʰi
bʰūtā
dʰr̥ti-parāḥ
sattva-yogāt
śarīrāṇy
udvahanti
(2) /1/
{!}
Verse: 2
Halfverse: a
yas
tv
etāṃ
niyataś
caryāṃ
brahmarṣivihitāṃ
caret
yas
tv
etāṃ
niyataś
caryāṃ
brahma-r̥ṣi-vihitāṃ
caret
/
Halfverse: c
sa
dahed
agnivad
doṣāñ
jayel
lokāṃś
ca
durjayān
sa
dahed
agnivad
doṣān
jayel
lokāṃś
ca
durjayān
/2/
Verse: 3
Halfverse: A
parivrājakānāṃ
punar
ācāras
tad
yatʰā
parivrājakānāṃ
punar
ācāras
tad
yatʰā
(1) /3/
Halfverse: B
vimucyāgnidʰanakalatra
paribarha
saṅgān
ātmanaḥ
snehapāśān
avadʰūya
parivrajanti
samaloṣṭāśma
kāñcanās
trivargapravr̥tteṣv
ārambʰeṣv
asaktabuddʰayo
'rimitrodāsīneṣu
tulyavr̥ttayaḥ
stʰāvarajarāyu
jāndaja
svedajodbʰijjānāṃ
bʰūtānāṃ
vāṅmanaḥ
karmabʰir
anabʰidrohiṇo
'niketāḥ
parvata
pulinavr̥kṣamūladevatāyatanāny
anucaranto
vāsārtʰam
upeyur
nagaraṃ
grāmaṃ
vā
nagare
pañcarātrikā
grāmaika
rātrikāḥ
{!}
vimucya
_agni-dʰana-kalatra
paribarha
saṅgān
ātmanaḥ
sneha-pāśān
avadʰūya
parivrajanti
sama-loṣṭa
_aśma
kāñcanās
tri-varga-pravr̥tteṣv
ārambʰeṣv
asakta-buddʰayo
_ari-mitra
_udāsīneṣu
tulya-vr̥ttayaḥ
stʰāvara-jarāyu
jāndaja
svedaja
_udbʰijjānāṃ
bʰūtānāṃ
vāṅ-manaḥ
karmabʰir
anabʰidrohiṇo
_aniketāḥ
parvata
pulina-vr̥kṣa-mūla-devatā
_āyatanāny
anucaranto
vāsa
_artʰam
upeyur
nagaraṃ
grāmaṃ
vā
nagare
pañca-rātrikā
grāma
_eka
rātrikāḥ
/3/
{!}
Halfverse: C
praviśya
ca
prāṇa
dʰāraṇa
mātrārtʰaṃ
dvijātīnāṃ
bʰavanāny
asaṃkīrṇa
karmaṇām
upatiṣṭʰeyuḥ
pātrapatitāyācita
bʰaikṣāḥ
kāmakrodʰadarpa
mohalobʰa
kārpaṇyadambʰaparivādābʰimāna
hiṃsā
nivr̥ttā
iti
{!}
praviśya
ca
prāṇa
dʰāraṇa
mātra
_artʰaṃ
dvijātīnāṃ
bʰavanāny
asaṃkīrṇa
karmaṇām
upatiṣṭʰeyuḥ
pātra-patita
_ayācita
bʰaikṣāḥ
kāma-krodʰa-darpa
moha-lobʰa
kārpaṇya-dambʰa-parivāda
_abʰimāna
hiṃsā
nivr̥ttā\
iti
/3/
{!}
Verse: 4
Halfverse: A
bʰavati
cātra
ślokaḥ
bʰavati
ca
_atra
ślokaḥ
/
Halfverse: a
abʰayaṃ
sarvabʰūtebʰyo
dattvā
carati
yo
muniḥ
abʰayaṃ
sarva-bʰūtebʰyo
dattvā
carati
yo
muniḥ
/
Halfverse: c
na
tasya
sarvabʰūtebʰyo
bʰayam
utpadyate
kva
cit
na
tasya
sarva-bʰūtebʰyo
bʰayam
utpadyate
kvacit
/4/
Verse: 5
Halfverse: a
kr̥tvāgnihotraṃ
svaśarīrasaṃstʰaṃ
;
śārīram
agniṃ
svamukʰe
juhoti
kr̥tvā
_agnihotraṃ
sva-śarīra-saṃstʰaṃ
śārīram
agniṃ
sva-mukʰe
juhoti
/
Halfverse: c
yo
bʰaikṣa
caryopagatair
havirbʰiś
;
citāgnināṃ
sa
vyatiyāti
lokān
yo
bʰaikṣa
caryā
_upagatair
havirbʰiś
cita
_agnināṃ
sa
vyatiyāti
lokān
/5/
Verse: 6
Halfverse: a
mokṣāśramaṃ
yaḥ
kurute
yatʰoktaṃ
;
śuciḥ
susaṃkalpita
buddʰiyuktaḥ
mokṣa
_āśramaṃ
yaḥ
kurute
yatʰā
_uktaṃ
śuciḥ
susaṃkalpita
buddʰi-yuktaḥ
/
Halfverse: c
anindʰanaṃ
jyotir
iva
praśāntaṃ
;
sa
brahmalokaṃ
śrayate
dvijātiḥ
anindʰanaṃ
jyotir
iva
praśāntaṃ
sa
brahma-lokaṃ
śrayate
dvijātiḥ
/6/
Verse: 7
{Bʰaradvāja
uvāca}
Halfverse: a
asmāl
lokāt
paro
lokaḥ
śrūyate
nopalabʰyate
asmāl
lokāt
paro
lokaḥ
śrūyate
na
_upalabʰyate
/
Halfverse: c
tam
ahaṃ
jñātum
iccʰāmi
tad
bʰavān
vaktum
arhati
tam
ahaṃ
jñātum
iccʰāmi
tad
bʰavān
vaktum
arhati
/7/
Verse: 8
{Bʰīṣma
uvāca}
Halfverse: a
uttare
himavatpārśve
puṇye
sarvaguṇānvite
uttare
himavat-pārśve
puṇye
sarva-guṇa
_anvite
/
Halfverse: c
puṇyaḥ
kṣemyaś
ca
kāmyaś
ca
sa
varo
loka
ucyate
puṇyaḥ
kṣemyaś
ca
kāmyaś
ca
sa
varo
loka\
ucyate
/8/
Verse: 9
Halfverse: a
tatra
hy
apāpakarmāṇaḥ
śucayo
'tyantanirmalāḥ
{!}
tatra
hy
apāpa-karmāṇaḥ
śucayo
_atyanta-nirmalāḥ
/
{!}
Halfverse: c
lobʰamohaparityaktā
mānavā
nirupadravāḥ
lobʰa-moha-parityaktā
mānavā
nirupadravāḥ
/9/
Verse: 10
Halfverse: a
sasvargasadr̥śo
deśas
tatra
hy
uktāḥ
śubʰā
guṇāḥ
sa-svarga-sadr̥śo
deśas
tatra
hy
uktāḥ
śubʰā
guṇāḥ
/
Halfverse: c
kāle
mr̥tyuḥ
prabʰavati
spr̥śanti
vyādʰayo
na
ca
kāle
mr̥tyuḥ
prabʰavati
spr̥śanti
vyādʰayo
na
ca
/10/
Verse: 11
Halfverse: a
na
lobʰaḥ
paradāreṣu
svadāranirato
janaḥ
na
lobʰaḥ
para-dāreṣu
sva-dāra-nirato
janaḥ
/
Halfverse: c
na
cānyonya
vadʰas
tatra
dravyeṣu
na
ca
vismayaḥ
na
ca
_anyonya
vadʰas
tatra
dravyeṣu
na
ca
vismayaḥ
/
Halfverse: e
parokṣadʰarmo
naivāsti
saṃdeho
nāpi
jāyate
parokṣa-dʰarmo
na
_eva
_asti
saṃdeho
na
_api
jāyate
/11/
Verse: 12
Halfverse: a
kr̥tasya
tu
pʰalaṃ
tatra
pratyakṣam
upakabʰyate
kr̥tasya
tu
pʰalaṃ
tatra
pratyakṣam
upakabʰyate
/
Halfverse: c
śayyā
yānāsanopetāḥ
prāsādabʰavanāśrayāḥ
śayyā
yāna
_āsana
_upetāḥ
prāsāda-bʰavana
_āśrayāḥ
/
Halfverse: e
sarvakāmair
vr̥tāḥ
ke
cid
dʰemābʰaraṇa
bʰīsitāḥ
sarva-kāmair
vr̥tāḥ
kecid
^hema
_ābʰaraṇa
bʰīsitāḥ
/12/
Verse: 13
Halfverse: a
prāṇa
dʰāraṇa
mātraṃ
tu
keṣāṃ
cid
upapadyate
{!}
prāṇa
dʰāraṇa
mātraṃ
tu
keṣāṃcid
upapadyate
/
{!}
Halfverse: c
śrameṇa
mahatā
ke
cit
kurvanti
prāṇadʰāraṇam
{!}
śrameṇa
mahatā
kecit
kurvanti
prāṇa-dʰāraṇam
/13/
{!}
Verse: 14
Halfverse: a
iha
dʰarmaparāḥ
ke
cit
ke
cin
naikr̥tikā
narāḥ
iha
dʰarma-parāḥ
kecit
kecin
naikr̥tikā
narāḥ
/
Halfverse: c
sukʰitā
duḥkʰitāḥ
ke
cin
nirdʰanā
dʰanino
'pare
sukʰitā
duḥkʰitāḥ
kecin
nirdʰanā
dʰanino
_apare
/14/
Verse: 15
Halfverse: a
iha
śramo
bʰayaṃ
mohaḥ
kṣudʰā
tīvrā
ca
jāyate
iha
śramo
bʰayaṃ
mohaḥ
kṣudʰā
tīvrā
ca
jāyate
/
Halfverse: c
lobʰaś
cārtʰakr̥to
nr̥̄ṇāṃ
yena
muhyanti
paṇḍitāḥ
lobʰaś
ca
_artʰa-kr̥to
nr̥̄ṇāṃ
yena
muhyanti
paṇḍitāḥ
/15/
Verse: 16
Halfverse: a
iha
cintā
bahuvidʰā
dʰarmādʰarmasya
karmaṇaḥ
iha
cintā
bahuvidʰā
dʰarma
_adʰarmasya
karmaṇaḥ
/
Halfverse: c
yas
tad
vedobʰayaṃ
prājñaḥ
pāpnamā
na
sa
lipyate
yas
tad
veda
_ubʰayaṃ
prājñaḥ
pāpnamā
na
sa
lipyate
/16/
Verse: 17
Halfverse: a
sopadʰaṃ
nikr̥tiḥ
steyaṃ
parivādo
'bʰyasūyatā
sa
_upadʰaṃ
nikr̥tiḥ
steyaṃ
parivādo
_abʰyasūyatā
/
Halfverse: c
paropadʰāto
hiṃsā
ca
paiśunyam
anr̥taṃ
tatʰā
para
_upadʰāto
hiṃsā
ca
paiśunyam
anr̥taṃ
tatʰā
/17/
Verse: 18
Halfverse: a
etān
āsevate
yas
tu
tapas
tasya
prahīyate
etān
āsevate
yas
tu
tapas
tasya
prahīyate
/
Halfverse: c
yas
tv
etān
nācared
vidvāṃs
tapas
tasyābʰivardʰate
yas
tv
etān
na
_ācared
vidvāṃs
tapas
tasya
_abʰivardʰate
/18/
Verse: 19
Halfverse: a
karmabʰūmir
iyaṃ
loka
iha
kr̥tvā
śubʰāśubʰam
karma-bʰūmir
iyaṃ
loka
iha
kr̥tvā
śubʰa
_aśubʰam
/
Halfverse: c
śubʰaiḥ
śubʰam
avāpnoti
kr̥tvāśubʰam
ato
'nyatʰā
śubʰaiḥ
śubʰam
avāpnoti
kr̥tvā
_aśubʰam
ato
_anyatʰā
/19/
Verse: 20
Halfverse: a
iha
prajāpatiḥ
pūrvaṃ
devāḥ
sarṣigaṇās
tatʰā
iha
prajāpatiḥ
pūrvaṃ
devāḥ
sa-r̥ṣi-gaṇās
tatʰā
/
Halfverse: c
iṣṭveṣṭa
tapasaḥ
pūtā
brahmalokam
upāśritāḥ
{!}
iṣṭvā
_iṣṭa
tapasaḥ
pūtā
brahma-lokam
upāśritāḥ
/20/
{!}
Verse: 21
Halfverse: a
uttaraḥ
pr̥tʰivī
bʰāgaḥ
sarvapuṇyatamaḥ
śubʰaḥ
uttaraḥ
pr̥tʰivī
bʰāgaḥ
sarva-puṇyatamaḥ
śubʰaḥ
/
Halfverse: c
ihatyās
tatra
jāyante
ye
vai
puṇyakr̥to
janāḥ
ihatyās
tatra
jāyante
ye
vai
puṇya-kr̥to
janāḥ
/21/
Verse: 22
Halfverse: a
asat
karmāṇi
kurvantas
tiryagyoniṣu
cāpare
asat
karmāṇi
kurvantas
tiryag-yoniṣu
ca
_apare
/
Halfverse: c
kṣīṇāyuṣas
tatʰaivānye
naśyanti
pr̥tʰivītale
{!}
kṣīṇa
_āyuṣas
tatʰā
_eva
_anye
naśyanti
pr̥tʰivī-tale
/22/
{!}
Verse: 23
Halfverse: a
anyonyabʰakṣaṇe
saktā
lobʰamohasamanvitāḥ
anyonya-bʰakṣaṇe
saktā
lobʰa-moha-samanvitāḥ
/
Halfverse: c
ihaiva
parivartante
na
te
yānty
uttarāṃ
diśam
iha
_eva
parivartante
na
te
yānty
uttarāṃ
diśam
/23/
Verse: 24
Halfverse: a
ye
gurūn
upasevante
niyatā
brahmacāriṇaḥ
ye
gurūn
upasevante
niyatā
brahmacāriṇaḥ
/
Halfverse: c
pantʰānaṃ
sarvalokānāṃ
te
jānanti
manīsinaḥ
pantʰānaṃ
sarva-lokānāṃ
te
jānanti
manīsinaḥ
/24/
Verse: 25
Halfverse: a
ity
ukto
'yaṃ
mayā
dʰarmaḥ
saṃkṣepād
brahmanirmitaḥ
ity
ukto
_ayaṃ
mayā
dʰarmaḥ
saṃkṣepād
brahma-nirmitaḥ
/
Halfverse: c
dʰarmādʰarmau
hi
lokasya
yo
vai
vetti
sa
buddʰimān
dʰarma
_adʰarmau
hi
lokasya
yo
vai
vetti
sa
buddʰimān
/25/
Verse: 26
{Bʰīṣma
uvāca}
Halfverse: a
ity
ukto
bʰr̥guṇā
rājan
bʰaradvājaḥ
pratāpavān
ity
ukto
bʰr̥guṇā
rājan
bʰaradvājaḥ
pratāpavān
/
Halfverse: c
bʰr̥guṃ
paramadʰarmātmā
vismitaḥ
pratyapūjayat
bʰr̥guṃ
parama-dʰarma
_ātmā
vismitaḥ
pratyapūjayat
/26/
Verse: 27
Halfverse: a
eṣa
te
prabʰavo
rājañ
jagataḥ
saṃprakīrtitaḥ
eṣa
te
prabʰavo
rājan
jagataḥ
saṃprakīrtitaḥ
/
Halfverse: c
nikʰilena
mahāprājña
kiṃ
bʰūyaḥ
śrotum
iccʰasi
nikʰilena
mahā-prājña
kiṃ
bʰūyaḥ
śrotum
iccʰasi
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.