TITUS
Mahabharata
Part No. 1514
Previous part

Chapter: 186 
Adhyāya 186


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
ācārasya vidʰiṃ tāta   procyamānaṃ tvayānagʰa
   
ācārasya vidʰiṃ tāta   procyamānaṃ tvayā_anagʰa /
Halfverse: c    
śrotum iccʰāmi dʰarmajña   sarvajño hy asi me mataḥ
   
śrotum iccʰāmi dʰarmajña   sarvajño hy asi me mataḥ /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
durācārā durviceṣṭā   duṣprajñāḥ priya sāhasāḥ
   
durācārā durviceṣṭā   duṣprajñāḥ priya sāhasāḥ /
Halfverse: c    
asanto hy abʰivikʰyātāḥ   santaś cācāra lakṣaṇāḥ
   
asanto hy abʰivikʰyātāḥ   santaś ca_ācāra lakṣaṇāḥ /2/

Verse: 3 
Halfverse: a    
purīṣaṃ yadi mūtraṃ   ye na kurvanti mānavāḥ
   
purīṣaṃ yadi mūtraṃ   ye na kurvanti mānavāḥ /
Halfverse: c    
rājamārge gavāṃ madʰye   dʰānyamadʰye ca te śubʰāḥ
   
rāja-mārge gavāṃ madʰye   dʰānya-madʰye ca te śubʰāḥ /3/

Verse: 4 
Halfverse: a    
śaucam āvaśyakaṃ kr̥tvā   devatānāṃ ca tarpaṇam
   
śaucam āvaśyakaṃ kr̥tvā   devatānāṃ ca tarpaṇam /
Halfverse: c    
dʰarmam āhur manuṣyāṇām   upaspr̥śya nadīṃ taret
   
dʰarmam āhur manuṣyāṇām   upaspr̥śya nadīṃ taret /4/

Verse: 5 
Halfverse: a    
sūryaṃ sadopatiṣṭʰena   na svapyād bʰāskarodaye
   
sūryaṃ sadā_upatiṣṭʰena   na svapyād bʰāskara_udaye /
Halfverse: c    
sāyaṃprātar japan saṃdʰyāṃ   tiṣṭʰet pūrvāṃ tatʰāparām
   
sāyaṃ-prātar japan saṃdʰyāṃ   tiṣṭʰet pūrvāṃ tatʰā_aparām /5/

Verse: 6 
Halfverse: a    
pañcārdʰro bʰojanaṃ kuryāt   prāṅmukʰo maunam āstʰitaḥ
   
pañca_ardʰro bʰojanaṃ kuryāt   prāṅ-mukʰo maunam āstʰitaḥ /
Halfverse: c    
na nided annabʰakṣyāṃś ca   svādv asvādu ca bʰakṣayet
   
na nided anna-bʰakṣyāṃś ca   svādv asvādu ca bʰakṣayet /6/

Verse: 7 
Halfverse: a    
nārdra pāṇiḥ samuttiṣṭʰen   nārdra pādaḥ svapen niśi
   
na_ardra pāṇiḥ samuttiṣṭʰet   na_ardra pādaḥ svapet niśi /
Halfverse: c    
devarṣinārada proktam   etad ācāra lakṣaṇam
   
deva-r̥ṣi-nārada proktam   etad ācāra lakṣaṇam /7/

Verse: 8 
Halfverse: a    
śuci kāmam anadvāhaṃ   deva goṣṭʰaṃ catuṣpatʰam {!}
   
śuci kāmam anadvāhaṃ   deva goṣṭʰaṃ catuṣpatʰam / {!}
Halfverse: c    
brāhmaṇaṃ dʰārmikaṃ caiva   nityaṃ kuryāt pradakṣiṇam
   
brāhmaṇaṃ dʰārmikaṃ caiva   nityaṃ kuryāt pradakṣiṇam /8/

Verse: 9 
Halfverse: a    
atitʰīnāṃ ca sarveṣāṃ   preṣyānāṃ svajanasya ca {!}
   
atitʰīnāṃ ca sarveṣāṃ   preṣyānāṃ svajanasya ca / {!}
Halfverse: c    
sāmānyaṃ bʰojanaṃ bʰr̥tyaiḥ   puruṣasya praśasyate
   
sāmānyaṃ bʰojanaṃ bʰr̥tyaiḥ   puruṣasya praśasyate /9/

Verse: 10 
Halfverse: a    
sāyaṃprātar manuṣyāṇām   aśanaṃ devanirmitam
   
sāyaṃ-prātar manuṣyāṇām   aśanaṃ deva-nirmitam /
Halfverse: c    
nāntarā bʰojanaṃ dr̥ṣṭam   upavāsī tatʰā bʰavet
   
na_antarā bʰojanaṃ dr̥ṣṭam   upavāsī tatʰā bʰavet /10/

Verse: 11 
Halfverse: a    
homakāle tatʰā juhvann   r̥tukāle tatʰā vrajan
   
homa-kāle tatʰā juhvann   r̥tu-kāle tatʰā vrajan /
Halfverse: c    
ananyastrī janaḥ prājño   brahmacārī tatʰā bʰavet
   
ananya-strī janaḥ prājño   brahmacārī tatʰā bʰavet /11/

Verse: 12 
Halfverse: a    
amr̥taṃ brāhmaṇoccʰiṣṭaṃ   jananyā hr̥dayaṃ kr̥tam
   
amr̥taṃ brāhmaṇa_uccʰiṣṭaṃ   jananyā hr̥dayaṃ kr̥tam /
Halfverse: c    
upāsīta janaḥ satyaṃ   satyaṃ santa upāsate
   
upāsīta janaḥ satyaṃ   satyaṃ santa\ upāsate /12/

Verse: 13 
Halfverse: a    
yajuṣā saṃskr̥taṃ māṃsaṃ   nivr̥tto māma bʰakṣaṇāt {!}
   
yajuṣā saṃskr̥taṃ māṃsaṃ   nivr̥tto māma bʰakṣaṇāt / {!}
Halfverse: c    
na bʰakṣayed vr̥tʰā māṃsaṃ   pr̥ṣṭʰamāṃsaṃ ca varjayet
   
na bʰakṣayed vr̥tʰā māṃsaṃ   pr̥ṣṭʰa-māṃsaṃ ca varjayet /13/

Verse: 14 
Halfverse: a    
svadeśe paradeśe    atitʰiṃ nopavāsayet
   
sva-deśe para-deśe atitʰiṃ na_upavāsayet /
Halfverse: c    
kāmyaṃ karmapʰalaṃ labdʰvā   gurūṇām upapādayet
   
kāmyaṃ karma-pʰalaṃ labdʰvā   gurūṇām upapādayet /14/

Verse: 15 
Halfverse: a    
gurubʰya āsanaṃ deyaṃ   kartavyaṃ cābʰivādanam
   
gurubʰya\ āsanaṃ deyaṃ   kartavyaṃ ca_abʰivādanam /
Halfverse: c    
gurūn abʰyarcya yujyante   āyuṣā yaśasā śriyā {!}
   
gurūn abʰyarcya yujyante āyuṣā yaśasā śriyā /15/ {!}

Verse: 16 
Halfverse: a    
nekṣetādityam udyantaṃ   na ca nagnāṃ parastriyam
   
na_īkṣeta_ādityam udyantaṃ   na ca nagnāṃ para-striyam /
Halfverse: c    
maitʰunaṃ samaye dʰarmyaṃ   guhyaṃ caiva samācaret
   
maitʰunaṃ samaye dʰarmyaṃ   guhyaṃ caiva samācaret /16/

Verse: 17 
Halfverse: a    
tīrtʰānāṃ hr̥dayaṃ tīrtʰaṃ   śucīnāṃ hr̥dayaṃ śuciḥ
   
tīrtʰānāṃ hr̥dayaṃ tīrtʰaṃ   śucīnāṃ hr̥dayaṃ śuciḥ /
Halfverse: c    
sarvam ārya kr̥taṃ śaucaṃ   vālasaṃsparśanāni ca
   
sarvam ārya kr̥taṃ śaucaṃ   vāla-saṃsparśanāni ca /17/

Verse: 18 
Halfverse: a    
darśane darśane nityaṃ   sukʰapraśnam udāharet
   
darśane darśane nityaṃ   sukʰa-praśnam udāharet /
Halfverse: c    
sāyaṃprātar ca viprāṇāṃ   pradiṣṭam abʰivādanam {!}
   
sāyaṃ-prātar ca viprāṇāṃ   pradiṣṭam abʰivādanam /18/ {!}

Verse: 19 
Halfverse: a    
deva goṣṭʰe gavāṃ madʰye   brāhmaṇānāṃ kriyā patʰe {!}
   
deva goṣṭʰe gavāṃ madʰye   brāhmaṇānāṃ kriyā patʰe / {!}
Halfverse: c    
svādʰyāye bʰojane caiva   dakṣiṇaṃ pāṇim uddʰaret
   
svādʰyāye bʰojane caiva   dakṣiṇaṃ pāṇim uddʰaret /19/

Verse: 20 
Halfverse: a    
panyānāṃ śobʰanaṃ panyaṃ   kr̥ṣīṇāṃ bādyate kr̥ṣiḥ
   
panyānāṃ śobʰanaṃ panyaṃ   kr̥ṣīṇāṃ bādyate kr̥ṣiḥ /
Halfverse: c    
bahu kāraṃ ca sasyānāṃ   vāhye vāhyaṃ tatʰā gavām
   
bahu kāraṃ ca sasyānāṃ   vāhye vāhyaṃ tatʰā gavām /20/

Verse: 21 
Halfverse: a    
saṃpannaṃ bʰojane nityaṃ   pānīye tarpaṇaṃ tatʰā
   
saṃpannaṃ bʰojane nityaṃ   pānīye tarpaṇaṃ tatʰā /
Halfverse: c    
suśr̥taṃ pāyase brūyād   yavāgvāṃ kr̥sare tatʰā
   
suśr̥taṃ pāyase brūyād   yavāgvāṃ kr̥sare tatʰā /21/

Verse: 22 
Halfverse: a    
śmaśrukarmaṇi saṃprāpte   kṣute snāne 'tʰa bʰojane
   
śmaśru-karmaṇi saṃprāpte   kṣute snāne_atʰa bʰojane /
Halfverse: c    
vyādʰitānāṃ ca sarveṣām   āyuṣyam abʰinandanam {!}
   
vyādʰitānāṃ ca sarveṣām   āyuṣyam abʰinandanam /22/ {!}

Verse: 23 
Halfverse: a    
pratyādityaṃ na meheta   na paśyed ātmanaḥ śakr̥t
   
pratyādityaṃ na meheta   na paśyed ātmanaḥ śakr̥t /
Halfverse: c    
suta striyā ca śayanaṃ   saha bʰojyaṃ ca varjayet
   
suta striyā ca śayanaṃ   saha bʰojyaṃ ca varjayet /23/

Verse: 24 
Halfverse: a    
tvaṃ kāraṃ nāmadʰeyaṃ ca   jyeṣṭʰānāṃ parivarjayet {!}
   
tvaṃ kāraṃ nāmadʰeyaṃ ca   jyeṣṭʰānāṃ parivarjayet / {!}
Halfverse: c    
avarāṇāṃ samānānām   ubʰayeṣāṃ na duṣyati {!}
   
avarāṇāṃ samānānām   ubʰayeṣāṃ na duṣyati /24/ {!}

Verse: 25 
Halfverse: a    
hr̥dayaṃ pāpavr̥ttānāṃ   pāpam ākʰyāti vaikr̥tam
   
hr̥dayaṃ pāpa-vr̥ttānāṃ   pāpam ākʰyāti vaikr̥tam /
Halfverse: c    
jñānapūrvaṃ vinaśyanti   gūhamānā mahājane
   
jñāna-pūrvaṃ vinaśyanti   gūhamānā mahā-jane /25/

Verse: 26 
Halfverse: a    
jñānapūrvaṃ kr̥taṃ pāpaṃ   cʰādayanty abahuśrutāḥ {!}
   
jñāna-pūrvaṃ kr̥taṃ pāpaṃ   cʰādayanty abahu-śrutāḥ / {!}
Halfverse: c    
nainaṃ manuṣyāḥ paśyanti   paśyanti tridivaukasaḥ
   
na_enaṃ manuṣyāḥ paśyanti   paśyanti tridiva_okasaḥ /26/

Verse: 27 
Halfverse: a    
pāpena hi kr̥taṃ pāpaṃ   pāpam evānuvartate
   
pāpena hi kr̥taṃ pāpaṃ   pāpam eva_anuvartate /
Halfverse: c    
dʰārmikeṇa kr̥to dʰarmaḥ   kartāram anuvartate
   
dʰārmikeṇa kr̥to dʰarmaḥ   kartāram anuvartate /27/


Verse: 28 
Halfverse: a    
pāpaṃ kr̥taṃ na smaratīha mūḍʰo; vivartamānasya tad eti kartuḥ
   
pāpaṃ kr̥taṃ na smarati_iha mūḍʰo   vivartamānasya tad eti kartuḥ /
Halfverse: c    
pāhur yatʰā candram upaiti cāpi; tatʰābudʰaṃ pāpam upaiti karma
   
pāhur yatʰā candram upaiti cāpi   tatʰā_abudʰaṃ pāpam upaiti karma /28/


Verse: 29 
Halfverse: a    
āśayā saṃcitaṃ dravyaṃ   yat kāle neha bʰujyate
   
āśayā saṃcitaṃ dravyaṃ   yat kāle na_iha bʰujyate /
Halfverse: c    
tad budʰā na praśansanti   maraṇaṃ na pratikṣate
   
tad budʰā na praśansanti   maraṇaṃ na pratikṣate /29/

Verse: 30 
Halfverse: a    
mānasaṃ sarvabʰūtānāṃ   dʰarmam āhur manīsinaḥ
   
mānasaṃ sarva-bʰūtānāṃ   dʰarmam āhur manīsinaḥ /
Halfverse: c    
tasmāt sarveṣu bʰūteṣu   manasā śivam ācaret
   
tasmāt sarveṣu bʰūteṣu   manasā śivam ācaret /30/

Verse: 31 
Halfverse: a    
eka eva cared dʰarmaṃ   nāsti dʰarme sahāyatā
   
eka\ eva cared dʰarmaṃ   na_asti dʰarme sahāyatā /
Halfverse: c    
kevalaṃ vidʰim āsādya   sahāyaḥ kiṃ kariṣyati
   
kevalaṃ vidʰim āsādya   sahāyaḥ kiṃ kariṣyati /31/

Verse: 32 
Halfverse: a    
devā yonir manuṣyāṇāṃ   devānām amr̥taṃ divi
   
devā yonir manuṣyāṇāṃ   devānām amr̥taṃ divi /
Halfverse: c    
pretya bʰāve sukʰaṃ dʰarmāc   cʰaśvat tair upabʰujyate
   
pretya bʰāve sukʰaṃ dʰarmāt   śaśvat tair upabʰujyate /32/ (E)32


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.