TITUS
Mahabharata
Part No. 1514
Chapter: 186
Adhyāya
186
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ācārasya
vidʰiṃ
tāta
procyamānaṃ
tvayānagʰa
ācārasya
vidʰiṃ
tāta
procyamānaṃ
tvayā
_anagʰa
/
Halfverse: c
śrotum
iccʰāmi
dʰarmajña
sarvajño
hy
asi
me
mataḥ
śrotum
iccʰāmi
dʰarmajña
sarvajño
hy
asi
me
mataḥ
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
durācārā
durviceṣṭā
duṣprajñāḥ
priya
sāhasāḥ
durācārā
durviceṣṭā
duṣprajñāḥ
priya
sāhasāḥ
/
Halfverse: c
asanto
hy
abʰivikʰyātāḥ
santaś
cācāra
lakṣaṇāḥ
asanto
hy
abʰivikʰyātāḥ
santaś
ca
_ācāra
lakṣaṇāḥ
/2/
Verse: 3
Halfverse: a
purīṣaṃ
yadi
vā
mūtraṃ
ye
na
kurvanti
mānavāḥ
purīṣaṃ
yadi
vā
mūtraṃ
ye
na
kurvanti
mānavāḥ
/
Halfverse: c
rājamārge
gavāṃ
madʰye
dʰānyamadʰye
ca
te
śubʰāḥ
rāja-mārge
gavāṃ
madʰye
dʰānya-madʰye
ca
te
śubʰāḥ
/3/
Verse: 4
Halfverse: a
śaucam
āvaśyakaṃ
kr̥tvā
devatānāṃ
ca
tarpaṇam
śaucam
āvaśyakaṃ
kr̥tvā
devatānāṃ
ca
tarpaṇam
/
Halfverse: c
dʰarmam
āhur
manuṣyāṇām
upaspr̥śya
nadīṃ
taret
dʰarmam
āhur
manuṣyāṇām
upaspr̥śya
nadīṃ
taret
/4/
Verse: 5
Halfverse: a
sūryaṃ
sadopatiṣṭʰena
na
svapyād
bʰāskarodaye
sūryaṃ
sadā
_upatiṣṭʰena
na
svapyād
bʰāskara
_udaye
/
Halfverse: c
sāyaṃprātar
japan
saṃdʰyāṃ
tiṣṭʰet
pūrvāṃ
tatʰāparām
sāyaṃ-prātar
japan
saṃdʰyāṃ
tiṣṭʰet
pūrvāṃ
tatʰā
_aparām
/5/
Verse: 6
Halfverse: a
pañcārdʰro
bʰojanaṃ
kuryāt
prāṅmukʰo
maunam
āstʰitaḥ
pañca
_ardʰro
bʰojanaṃ
kuryāt
prāṅ-mukʰo
maunam
āstʰitaḥ
/
Halfverse: c
na
nided
annabʰakṣyāṃś
ca
svādv
asvādu
ca
bʰakṣayet
na
nided
anna-bʰakṣyāṃś
ca
svādv
asvādu
ca
bʰakṣayet
/6/
Verse: 7
Halfverse: a
nārdra
pāṇiḥ
samuttiṣṭʰen
nārdra
pādaḥ
svapen
niśi
na
_ardra
pāṇiḥ
samuttiṣṭʰet
na
_ardra
pādaḥ
svapet
niśi
/
Halfverse: c
devarṣinārada
proktam
etad
ācāra
lakṣaṇam
deva-r̥ṣi-nārada
proktam
etad
ācāra
lakṣaṇam
/7/
Verse: 8
Halfverse: a
śuci
kāmam
anadvāhaṃ
deva
goṣṭʰaṃ
catuṣpatʰam
{!}
śuci
kāmam
anadvāhaṃ
deva
goṣṭʰaṃ
catuṣpatʰam
/
{!}
Halfverse: c
brāhmaṇaṃ
dʰārmikaṃ
caiva
nityaṃ
kuryāt
pradakṣiṇam
brāhmaṇaṃ
dʰārmikaṃ
caiva
nityaṃ
kuryāt
pradakṣiṇam
/8/
Verse: 9
Halfverse: a
atitʰīnāṃ
ca
sarveṣāṃ
preṣyānāṃ
svajanasya
ca
{!}
atitʰīnāṃ
ca
sarveṣāṃ
preṣyānāṃ
svajanasya
ca
/
{!}
Halfverse: c
sāmānyaṃ
bʰojanaṃ
bʰr̥tyaiḥ
puruṣasya
praśasyate
sāmānyaṃ
bʰojanaṃ
bʰr̥tyaiḥ
puruṣasya
praśasyate
/9/
Verse: 10
Halfverse: a
sāyaṃprātar
manuṣyāṇām
aśanaṃ
devanirmitam
sāyaṃ-prātar
manuṣyāṇām
aśanaṃ
deva-nirmitam
/
Halfverse: c
nāntarā
bʰojanaṃ
dr̥ṣṭam
upavāsī
tatʰā
bʰavet
na
_antarā
bʰojanaṃ
dr̥ṣṭam
upavāsī
tatʰā
bʰavet
/10/
Verse: 11
Halfverse: a
homakāle
tatʰā
juhvann
r̥tukāle
tatʰā
vrajan
homa-kāle
tatʰā
juhvann
r̥tu-kāle
tatʰā
vrajan
/
Halfverse: c
ananyastrī
janaḥ
prājño
brahmacārī
tatʰā
bʰavet
ananya-strī
janaḥ
prājño
brahmacārī
tatʰā
bʰavet
/11/
Verse: 12
Halfverse: a
amr̥taṃ
brāhmaṇoccʰiṣṭaṃ
jananyā
hr̥dayaṃ
kr̥tam
amr̥taṃ
brāhmaṇa
_uccʰiṣṭaṃ
jananyā
hr̥dayaṃ
kr̥tam
/
Halfverse: c
upāsīta
janaḥ
satyaṃ
satyaṃ
santa
upāsate
upāsīta
janaḥ
satyaṃ
satyaṃ
santa\
upāsate
/12/
Verse: 13
Halfverse: a
yajuṣā
saṃskr̥taṃ
māṃsaṃ
nivr̥tto
māma
bʰakṣaṇāt
{!}
yajuṣā
saṃskr̥taṃ
māṃsaṃ
nivr̥tto
māma
bʰakṣaṇāt
/
{!}
Halfverse: c
na
bʰakṣayed
vr̥tʰā
māṃsaṃ
pr̥ṣṭʰamāṃsaṃ
ca
varjayet
na
bʰakṣayed
vr̥tʰā
māṃsaṃ
pr̥ṣṭʰa-māṃsaṃ
ca
varjayet
/13/
Verse: 14
Halfverse: a
svadeśe
paradeśe
vā
atitʰiṃ
nopavāsayet
sva-deśe
para-deśe
vā
atitʰiṃ
na
_upavāsayet
/
Halfverse: c
kāmyaṃ
karmapʰalaṃ
labdʰvā
gurūṇām
upapādayet
kāmyaṃ
karma-pʰalaṃ
labdʰvā
gurūṇām
upapādayet
/14/
Verse: 15
Halfverse: a
gurubʰya
āsanaṃ
deyaṃ
kartavyaṃ
cābʰivādanam
gurubʰya\
āsanaṃ
deyaṃ
kartavyaṃ
ca
_abʰivādanam
/
Halfverse: c
gurūn
abʰyarcya
yujyante
āyuṣā
yaśasā
śriyā
{!}
gurūn
abʰyarcya
yujyante
āyuṣā
yaśasā
śriyā
/15/
{!}
Verse: 16
Halfverse: a
nekṣetādityam
udyantaṃ
na
ca
nagnāṃ
parastriyam
na
_īkṣeta
_ādityam
udyantaṃ
na
ca
nagnāṃ
para-striyam
/
Halfverse: c
maitʰunaṃ
samaye
dʰarmyaṃ
guhyaṃ
caiva
samācaret
maitʰunaṃ
samaye
dʰarmyaṃ
guhyaṃ
caiva
samācaret
/16/
Verse: 17
Halfverse: a
tīrtʰānāṃ
hr̥dayaṃ
tīrtʰaṃ
śucīnāṃ
hr̥dayaṃ
śuciḥ
tīrtʰānāṃ
hr̥dayaṃ
tīrtʰaṃ
śucīnāṃ
hr̥dayaṃ
śuciḥ
/
Halfverse: c
sarvam
ārya
kr̥taṃ
śaucaṃ
vālasaṃsparśanāni
ca
sarvam
ārya
kr̥taṃ
śaucaṃ
vāla-saṃsparśanāni
ca
/17/
Verse: 18
Halfverse: a
darśane
darśane
nityaṃ
sukʰapraśnam
udāharet
darśane
darśane
nityaṃ
sukʰa-praśnam
udāharet
/
Halfverse: c
sāyaṃprātar
ca
viprāṇāṃ
pradiṣṭam
abʰivādanam
{!}
sāyaṃ-prātar
ca
viprāṇāṃ
pradiṣṭam
abʰivādanam
/18/
{!}
Verse: 19
Halfverse: a
deva
goṣṭʰe
gavāṃ
madʰye
brāhmaṇānāṃ
kriyā
patʰe
{!}
deva
goṣṭʰe
gavāṃ
madʰye
brāhmaṇānāṃ
kriyā
patʰe
/
{!}
Halfverse: c
svādʰyāye
bʰojane
caiva
dakṣiṇaṃ
pāṇim
uddʰaret
svādʰyāye
bʰojane
caiva
dakṣiṇaṃ
pāṇim
uddʰaret
/19/
Verse: 20
Halfverse: a
panyānāṃ
śobʰanaṃ
panyaṃ
kr̥ṣīṇāṃ
bādyate
kr̥ṣiḥ
panyānāṃ
śobʰanaṃ
panyaṃ
kr̥ṣīṇāṃ
bādyate
kr̥ṣiḥ
/
Halfverse: c
bahu
kāraṃ
ca
sasyānāṃ
vāhye
vāhyaṃ
tatʰā
gavām
bahu
kāraṃ
ca
sasyānāṃ
vāhye
vāhyaṃ
tatʰā
gavām
/20/
Verse: 21
Halfverse: a
saṃpannaṃ
bʰojane
nityaṃ
pānīye
tarpaṇaṃ
tatʰā
saṃpannaṃ
bʰojane
nityaṃ
pānīye
tarpaṇaṃ
tatʰā
/
Halfverse: c
suśr̥taṃ
pāyase
brūyād
yavāgvāṃ
kr̥sare
tatʰā
suśr̥taṃ
pāyase
brūyād
yavāgvāṃ
kr̥sare
tatʰā
/21/
Verse: 22
Halfverse: a
śmaśrukarmaṇi
saṃprāpte
kṣute
snāne
'tʰa
bʰojane
śmaśru-karmaṇi
saṃprāpte
kṣute
snāne
_atʰa
bʰojane
/
Halfverse: c
vyādʰitānāṃ
ca
sarveṣām
āyuṣyam
abʰinandanam
{!}
vyādʰitānāṃ
ca
sarveṣām
āyuṣyam
abʰinandanam
/22/
{!}
Verse: 23
Halfverse: a
pratyādityaṃ
na
meheta
na
paśyed
ātmanaḥ
śakr̥t
pratyādityaṃ
na
meheta
na
paśyed
ātmanaḥ
śakr̥t
/
Halfverse: c
suta
striyā
ca
śayanaṃ
saha
bʰojyaṃ
ca
varjayet
suta
striyā
ca
śayanaṃ
saha
bʰojyaṃ
ca
varjayet
/23/
Verse: 24
Halfverse: a
tvaṃ
kāraṃ
nāmadʰeyaṃ
ca
jyeṣṭʰānāṃ
parivarjayet
{!}
tvaṃ
kāraṃ
nāmadʰeyaṃ
ca
jyeṣṭʰānāṃ
parivarjayet
/
{!}
Halfverse: c
avarāṇāṃ
samānānām
ubʰayeṣāṃ
na
duṣyati
{!}
avarāṇāṃ
samānānām
ubʰayeṣāṃ
na
duṣyati
/24/
{!}
Verse: 25
Halfverse: a
hr̥dayaṃ
pāpavr̥ttānāṃ
pāpam
ākʰyāti
vaikr̥tam
hr̥dayaṃ
pāpa-vr̥ttānāṃ
pāpam
ākʰyāti
vaikr̥tam
/
Halfverse: c
jñānapūrvaṃ
vinaśyanti
gūhamānā
mahājane
jñāna-pūrvaṃ
vinaśyanti
gūhamānā
mahā-jane
/25/
Verse: 26
Halfverse: a
jñānapūrvaṃ
kr̥taṃ
pāpaṃ
cʰādayanty
abahuśrutāḥ
{!}
jñāna-pūrvaṃ
kr̥taṃ
pāpaṃ
cʰādayanty
abahu-śrutāḥ
/
{!}
Halfverse: c
nainaṃ
manuṣyāḥ
paśyanti
paśyanti
tridivaukasaḥ
na
_enaṃ
manuṣyāḥ
paśyanti
paśyanti
tridiva
_okasaḥ
/26/
Verse: 27
Halfverse: a
pāpena
hi
kr̥taṃ
pāpaṃ
pāpam
evānuvartate
pāpena
hi
kr̥taṃ
pāpaṃ
pāpam
eva
_anuvartate
/
Halfverse: c
dʰārmikeṇa
kr̥to
dʰarmaḥ
kartāram
anuvartate
dʰārmikeṇa
kr̥to
dʰarmaḥ
kartāram
anuvartate
/27/
Verse: 28
Halfverse: a
pāpaṃ
kr̥taṃ
na
smaratīha
mūḍʰo
;
vivartamānasya
tad
eti
kartuḥ
pāpaṃ
kr̥taṃ
na
smarati
_iha
mūḍʰo
vivartamānasya
tad
eti
kartuḥ
/
Halfverse: c
pāhur
yatʰā
candram
upaiti
cāpi
;
tatʰābudʰaṃ
pāpam
upaiti
karma
pāhur
yatʰā
candram
upaiti
cāpi
tatʰā
_abudʰaṃ
pāpam
upaiti
karma
/28/
Verse: 29
Halfverse: a
āśayā
saṃcitaṃ
dravyaṃ
yat
kāle
neha
bʰujyate
āśayā
saṃcitaṃ
dravyaṃ
yat
kāle
na
_iha
bʰujyate
/
Halfverse: c
tad
budʰā
na
praśansanti
maraṇaṃ
na
pratikṣate
tad
budʰā
na
praśansanti
maraṇaṃ
na
pratikṣate
/29/
Verse: 30
Halfverse: a
mānasaṃ
sarvabʰūtānāṃ
dʰarmam
āhur
manīsinaḥ
mānasaṃ
sarva-bʰūtānāṃ
dʰarmam
āhur
manīsinaḥ
/
Halfverse: c
tasmāt
sarveṣu
bʰūteṣu
manasā
śivam
ācaret
tasmāt
sarveṣu
bʰūteṣu
manasā
śivam
ācaret
/30/
Verse: 31
Halfverse: a
eka
eva
cared
dʰarmaṃ
nāsti
dʰarme
sahāyatā
eka\
eva
cared
dʰarmaṃ
na
_asti
dʰarme
sahāyatā
/
Halfverse: c
kevalaṃ
vidʰim
āsādya
sahāyaḥ
kiṃ
kariṣyati
kevalaṃ
vidʰim
āsādya
sahāyaḥ
kiṃ
kariṣyati
/31/
Verse: 32
Halfverse: a
devā
yonir
manuṣyāṇāṃ
devānām
amr̥taṃ
divi
devā
yonir
manuṣyāṇāṃ
devānām
amr̥taṃ
divi
/
Halfverse: c
pretya
bʰāve
sukʰaṃ
dʰarmāc
cʰaśvat
tair
upabʰujyate
pretya
bʰāve
sukʰaṃ
dʰarmāt
śaśvat
tair
upabʰujyate
/32/
(E)32
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.