TITUS
Mahabharata
Part No. 1515
Previous part

Chapter: 187 
Adhyāya 187


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
adʰyātmaṃ nāma yad idaṃ   puruṣasyeha cintyate
   
adʰyātmaṃ nāma yad idaṃ   puruṣasya_iha cintyate /
Halfverse: c    
yad adʰyātmaṃ yataś caitat   tan me brūhi pitāmaha
   
yad adʰyātmaṃ yataś ca_etat   tat me brūhi pitāmaha /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
adʰyātmam iti māṃ pārtʰa   yad etad anupr̥ccʰasi
   
adʰyātmam iti māṃ pārtʰa   yad etad anupr̥ccʰasi /
Halfverse: c    
tad vyākʰyāsyāmi te tāta   śreyaskarataraṃ sukʰam
   
tad vyākʰyāsyāmi te tāta   śreyaskarataraṃ sukʰam /2/

Verse: 3 
Halfverse: a    
yaj jñātvā puruṣo loke   prītiṃ saukʰyaṃ ca vindati
   
yaj jñātvā puruṣo loke   prītiṃ saukʰyaṃ ca vindati /
Halfverse: c    
pʰalalābʰaś ca sadyaḥ syāt   sarvabʰūtahitaṃ ca tat
   
pʰala-lābʰaś ca sadyaḥ syāt   sarva-bʰūta-hitaṃ ca tat /3/

Verse: 4 
Halfverse: a    
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam
   
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam /
Halfverse: c    
mahābʰūtāni bʰūtānāṃ   sarveṣāṃ prabʰavāpyayau
   
mahā-bʰūtāni bʰūtānāṃ   sarveṣāṃ prabʰava_apyayau /4/

Verse: 5 
Halfverse: a    
tataḥ sr̥ṣṭāni tatraiva   tāni yānti punaḥ punaḥ
   
tataḥ sr̥ṣṭāni tatra_eva   tāni yānti punaḥ punaḥ /
Halfverse: c    
mahābʰūtāni bʰūteṣu   sāgarasyormamo yatʰā
   
mahā-bʰūtāni bʰūteṣu   sāgarasya_ūrmamo yatʰā /5/

Verse: 6 
Halfverse: a    
prasārya cayatʰāṅgāni   kūrmaḥ saṃharate punaḥ
   
prasārya cayatʰā_aṅgāni   kūrmaḥ saṃharate punaḥ /
Halfverse: c    
tadvad bʰūtāni bʰūtātmā   sr̥ṣṭvā saṃharate punaḥ
   
tadvad bʰūtāni bʰūta_ātmā   sr̥ṣṭvā saṃharate punaḥ /6/

Verse: 7 
Halfverse: a    
mahābʰūtāni pañcaiva   sarvabʰūteṣu bʰūtakr̥t
   
mahā-bʰūtāni pañca_eva   sarva-bʰūteṣu bʰūta-kr̥t /
Halfverse: c    
akarot teṣu vaiṣamyaṃ   tat tu jīvo 'nu paśyati {!}
   
akarot teṣu vaiṣamyaṃ   tat tu jīvo_anu paśyati /7/ {!}

Verse: 8 
Halfverse: a    
śabdaḥ śrotraṃ tatʰā kʰāni   trayam ākāśayonijam
   
śabdaḥ śrotraṃ tatʰā kʰāni   trayam ākāśa-yonijam /
Halfverse: c    
vāyos tvak sparśaceṣṭāś ca   vāg ity etac catuṣṭayam
   
vāyos tvak sparśa-ceṣṭāś ca   vāg ity etat catuṣṭayam /8/

Verse: 9 
Halfverse: a    
rūpaṃ cakṣus tatʰā paktis   trividʰaṃ teja ucyate
   
rūpaṃ cakṣus tatʰā paktis   trividʰaṃ teja\ ucyate /
Halfverse: c    
rasaḥ kledaś ca jihvā ca   trayo jalaguṇāḥ smr̥tāḥ
   
rasaḥ kledaś ca jihvā ca   trayo jala-guṇāḥ smr̥tāḥ /9/

Verse: 10 
Halfverse: a    
gʰreyaṃ gʰrāṇaṃ śarīraṃ ca   te tu bʰūmiguṇās trayaḥ
   
gʰreyaṃ gʰrāṇaṃ śarīraṃ ca   te tu bʰūmi-guṇās trayaḥ /
Halfverse: c    
mahābʰūtāni pañcaiva   sastʰaṃ tu mana ucyate
   
mahā-bʰūtāni pañca_eva   sastʰaṃ tu mana\ ucyate /10/

Verse: 11 
Halfverse: a    
indriyāṇi manaś caiva   vijñānāny asya bʰārata
   
indriyāṇi manaś caiva   vijñānāny asya bʰārata /
Halfverse: c    
saptamī buddʰir ity āhuḥ   kṣetrajñaḥ punar astamaḥ
   
saptamī buddʰir ity āhuḥ   kṣetrajñaḥ punar astamaḥ /11/

Verse: 12 
Halfverse: a    
cakṣur ālokanāyaiva   saṃśayaṃ kurute manaḥ
   
cakṣur ālokanāya_eva   saṃśayaṃ kurute manaḥ /
Halfverse: c    
buddʰir adʰyavasāyāya   kṣetrajñaḥ sākṣivat stʰitaḥ
   
buddʰir adʰyavasāyāya   kṣetrajñaḥ sākṣivat stʰitaḥ /12/

Verse: 13 
Halfverse: a    
ūrdʰvaṃ pādatalābʰyāṃ yad   arvāg ūrdʰvaṃ ca paśyati
   
ūrdʰvaṃ pāda-talābʰyāṃ yad   arvāg ūrdʰvaṃ ca paśyati /
Halfverse: c    
etena sarvam evedaṃ   viddʰy abʰivyāptam antaram
   
etena sarvam eva_idaṃ   viddʰy abʰivyāptam antaram /13/

Verse: 14 
Halfverse: a    
puruṣe cendriyāṇīha   veditavyāni kr̥tsnaśaḥ
   
puruṣe ca_indriyāṇi_iha   veditavyāni kr̥tsnaśaḥ /
Halfverse: c    
tamo rajaś ca sattvaṃ ca   viddʰi bʰāvāṃs tadāśrayān
   
tamo rajaś ca sattvaṃ ca   viddʰi bʰāvāṃs tad-āśrayān /14/

Verse: 15 
Halfverse: a    
etāṃ buddʰvā naro buddʰyā   bʰūtānām āgatiṃ gatim
   
etāṃ buddʰvā naro buddʰyā   bʰūtānām āgatiṃ gatim /
Halfverse: c    
samavekṣya śanaiś caiva   labʰate śamam uttamam
   
samavekṣya śanaiś caiva   labʰate śamam uttamam /15/

Verse: 16 
Halfverse: a    
guṇān nenīyate buddʰir   buddʰir evendriyāṇy api
   
guṇān nenīyate buddʰir   buddʰir eva_indriyāṇy api /
Halfverse: c    
manaḥ sastʰāni sarvāṇi   buddʰyabʰāve kr̥to guṇāḥ
   
manaḥ sastʰāni sarvāṇi   buddʰy-abʰāve kr̥to guṇāḥ /16/

Verse: 17 
Halfverse: a    
iti tanmayam evaitat   sarvaṃ stʰāvarajaṅgamam
   
iti tanmayam eva_etat   sarvaṃ stʰāvara-jaṅgamam /
Halfverse: c    
pralīyate codbʰavati   tasmān nirdiśyate tatʰā
   
pralīyate ca_udbʰavati   tasmān nirdiśyate tatʰā /17/

Verse: 18 
Halfverse: a    
yena paśyati tac cakṣuḥ   śr̥ṇoti śrotram ucyate
   
yena paśyati tac cakṣuḥ   śr̥ṇoti śrotram ucyate /
Halfverse: c    
jigʰrati gʰrāṇam ity āhū   rasaṃ jānāti jihvayā
   
jigʰrati gʰrāṇam ity āhū   rasaṃ jānāti jihvayā /18/

Verse: 19 
Halfverse: a    
tvacā spr̥śati ca sparśān   buddʰir vikriyate 'sakr̥t
   
tvacā spr̥śati ca sparśān   buddʰir vikriyate_asakr̥t /
Halfverse: c    
yena saṃkalpayaty artʰaṃ   kiṃ cid bʰavati tanmanaḥ
   
yena saṃkalpayaty artʰaṃ   kiṃcid bʰavati tanmanaḥ /19/

Verse: 20 
Halfverse: a    
adʰiṣṭʰānāni buddʰer hi   pr̥tʰag artʰāni pañcadʰā
   
adʰiṣṭʰānāni buddʰer hi   pr̥tʰag artʰāni pañcadʰā /
Halfverse: c    
pañcendriyāṇi yāny āhus   tāny adr̥śyo 'dʰitiṣṭʰati
   
pañca_indriyāṇi yāny āhus   tāny adr̥śyo_adʰitiṣṭʰati /20/

Verse: 21 
Halfverse: a    
puruṣādʰiṣṭʰitā buddʰis   triṣu bʰāveṣu vartate
   
puruṣa_adʰiṣṭʰitā buddʰis   triṣu bʰāveṣu vartate /
Halfverse: c    
kadā cil labʰate prītiṃ   kadā cid anuśocati
   
kadācil labʰate prītiṃ   kadācid anuśocati /21/

Verse: 22 
Halfverse: a    
na sukʰena na duḥkʰena   kadā cid api vartate
   
na sukʰena na duḥkʰena   kadācid api vartate /
Halfverse: c    
evaṃ narāṇāṃ manasi   triṣu bʰāveṣv avastʰitā
   
evaṃ narāṇāṃ manasi   triṣu bʰāveṣv avastʰitā /22/

Verse: 23 
Halfverse: a    
seyaṃ bʰāvātmikā bʰāvāṃs   trīn etān nātivartate
   
_iyaṃ bʰāva_ātmikā bʰāvāṃs   trīn etān na_ativartate /
Halfverse: c    
saritāṃ sārago bʰartā   mahāvelām ivormimān
   
saritāṃ sārago bʰartā   mahā-velām iva_ūrmimān /23/

Verse: 24 
Halfverse: a    
atibʰāva gatā buddʰir   bʰāve manasi vartate
   
atibʰāva gatā buddʰir   bʰāve manasi vartate /
Halfverse: c    
pravartamānaṃ hi rajas   tadbʰāvam anuvartate
   
pravartamānaṃ hi rajas   tadbʰāvam anuvartate /24/

Verse: 25 
Halfverse: a    
indriyāṇi hi sarvāṇi   pradarśayati sadā
   
indriyāṇi hi sarvāṇi   pradarśayati sadā /
Halfverse: c    
prītiḥ sattvaṃ rajaḥ śokas   tamo mohaś ca te trayaḥ
   
prītiḥ sattvaṃ rajaḥ śokas   tamo mohaś ca te trayaḥ /25/

Verse: 26 
Halfverse: a    
ye ye ca bʰāvā loke 'smin   sarveṣv eteṣu te triṣu
   
ye ye ca bʰāvā loke_asmin   sarveṣv eteṣu te triṣu /
Halfverse: c    
iti buddʰigatiḥ sarvā   vyākʰyātā tava bʰārata
   
iti buddʰi-gatiḥ sarvā   vyākʰyātā tava bʰārata /26/

Verse: 27 
Halfverse: a    
indriyāṇi ca sarvāṇi   vijetavyāni dʰīmatā
   
indriyāṇi ca sarvāṇi   vijetavyāni dʰīmatā /
Halfverse: c    
sattvaṃ rajas tamaś caiva   prānināṃ saṃśritāḥ sadā
   
sattvaṃ rajas tamaś caiva   prānināṃ saṃśritāḥ sadā /27/

Verse: 28 
Halfverse: a    
trividʰā vedanā caiva   sarvasattveṣu dr̥śyate
   
trividʰā vedanā caiva   sarva-sattveṣu dr̥śyate /
Halfverse: c    
sāttvikī rājasī caiva   tamasī ceti bʰārata
   
sāttvikī rājasī caiva   tamasī ca_iti bʰārata /28/

Verse: 29 
Halfverse: a    
sukʰasparśaḥ sattvaguṇo   duḥkʰasparśo rajoguṇaḥ
   
sukʰa-sparśaḥ sattva-guṇo   duḥkʰa-sparśo rajo-guṇaḥ /
Halfverse: c    
tamo guṇena saṃyuktau   bʰavato 'vyāvahārikau
   
tamo guṇena saṃyuktau   bʰavato_avyāvahārikau /29/

Verse: 30 
Halfverse: a    
tatra yat prītisaṃyuktaṃ   kāye manasi bʰavet
   
tatra yat prīti-saṃyuktaṃ   kāye manasi bʰavet /
Halfverse: c    
vartate sāttviko bʰāva   ity avekṣeta tat tadā
   
vartate sāttviko bʰāva ity avekṣeta tat tadā /30/

Verse: 31 
Halfverse: a    
atʰa yad duḥkʰasaṃyuktam   atuṣṭikaram ātmanaḥ
   
atʰa yad duḥkʰa-saṃyuktam   atuṣṭikaram ātmanaḥ /
Halfverse: c    
pravr̥ttaṃ raja ity eva   tann asaṃrabʰya cintayet
   
pravr̥ttaṃ raja\ ity eva   tann asaṃrabʰya cintayet /31/

Verse: 32 
Halfverse: a    
atʰa yan mohasaṃyuktam   avyaktam iva yad bʰavet
   
atʰa yan moha-saṃyuktam   avyaktam iva yad bʰavet /
Halfverse: c    
apratarkyam avijñeyaṃ   tamas tad upadʰārayet
   
apratarkyam avijñeyaṃ   tamas tad upadʰārayet /32/

Verse: 33 
Halfverse: a    
praharṣaḥ prītir ānandaḥ   sukʰaṃ saṃśānta cittatā
   
praharṣaḥ prītir ānandaḥ   sukʰaṃ saṃśānta cittatā /
Halfverse: c    
katʰaṃ cid abʰivartanta   ity ete sāttvikā guṇāḥ
   
katʰaṃcid abʰivartanta ity ete sāttvikā guṇāḥ /33/

Verse: 34 
Halfverse: a    
atuṣṭiḥ paritāpaś ca   śoko lobʰas tatʰākṣamā
   
atuṣṭiḥ paritāpaś ca   śoko lobʰas tatʰā_akṣamā /
Halfverse: c    
liṅgāni rajasas tāni   dr̥śyante hetvahetubʰiḥ
   
liṅgāni rajasas tāni   dr̥śyante hetv-ahetubʰiḥ /34/

Verse: 35 
Halfverse: a    
abʰimānas tatʰā mohaḥ   pramādaḥ svapnatandritā
   
abʰimānas tatʰā mohaḥ   pramādaḥ svapna-tandritā /
Halfverse: c    
katʰaṃ cid abʰivartante   vividʰās tāmasā guṇāḥ
   
katʰaṃcid abʰivartante   vividʰās tāmasā guṇāḥ /35/

Verse: 36 
Halfverse: a    
dūragaṃ bahudʰā gāmi   prārtʰanā saṃśayātmakam
   
dūragaṃ bahudʰā gāmi   prārtʰanā saṃśaya_ātmakam /
Halfverse: c    
manaḥ suniyataṃ yasya   sa sukʰī pretya ceha ca
   
manaḥ suniyataṃ yasya   sa sukʰī pretya ca_iha ca /36/

Verse: 37 
Halfverse: a    
sattvakṣetrajñayor etad   antaraṃ paśya sūkṣmayoḥ
   
sattva-kṣetrajñayor etad   antaraṃ paśya sūkṣmayoḥ /
Halfverse: c    
sr̥jate tu guṇān eka   eko na sr̥jate guṇāḥ
   
sr̥jate tu guṇān eka eko na sr̥jate guṇāḥ /37/

Verse: 38 
Halfverse: a    
maśakodumbarau cāpi   saṃprayuktau yatʰā sadā
   
maśaka_udumbarau cāpi   saṃprayuktau yatʰā sadā /
Halfverse: c    
anyonyam anyau ca yatʰā   saṃprayogas tatʰā tayoḥ
   
anyonyam anyau ca yatʰā   saṃprayogas tatʰā tayoḥ /38/

Verse: 39 
Halfverse: a    
pr̥tʰag bʰūtau prakr̥tyā tau   saṃprayuktau ca sarvadā
   
pr̥tʰag bʰūtau prakr̥tyā tau   saṃprayuktau ca sarvadā /
Halfverse: c    
yatʰāmatsyo jalaṃ caiva   saṃprayuktau tatʰaiva tau
   
yatʰā-matsyo jalaṃ caiva   saṃprayuktau tatʰaiva tau /39/

Verse: 40 
Halfverse: a    
na guṇā vidur ātmānaṃ   sa guṇān vetti sarvaśaḥ
   
na guṇā vidur ātmānaṃ   sa guṇān vetti sarvaśaḥ /
Halfverse: c    
paridrastā guṇānāṃ ca   saṃsrastā manyate sadā
   
paridrastā guṇānāṃ ca   saṃsrastā manyate sadā /40/

Verse: 41 
Halfverse: a    
indriyais tu pradīpārtʰaṃ   kurute buddʰisaptamaiḥ
   
indriyais tu pradīpa_artʰaṃ   kurute buddʰi-saptamaiḥ /
Halfverse: c    
nirviceṣṭair ajānadbʰiḥ   paramātmā pradīpavat
   
nirviceṣṭair ajānadbʰiḥ   parama_ātmā pradīpavat /41/

Verse: 42 
Halfverse: a    
sr̥jate hi guṇān sattvaṃ   kṣetrajñaḥ paripaśyati
   
sr̥jate hi guṇān sattvaṃ   kṣetrajñaḥ paripaśyati /
Halfverse: c    
saṃprayogas tayor eṣa   sattvakṣetrajñayor dʰruvaḥ
   
saṃprayogas tayor eṣa   sattva-kṣetrajñayor dʰruvaḥ /42/

Verse: 43 
Halfverse: a    
āśrayo nāsti sattvasya   kṣetrajñasya ca kaś cana
   
āśrayo na_asti sattvasya   kṣetrajñasya ca kaścana /
Halfverse: c    
sattvaṃ manaḥ saṃsr̥jati   na guṇān vai kadā cana
   
sattvaṃ manaḥ saṃsr̥jati   na guṇān vai kadācana /43/

Verse: 44 
Halfverse: a    
raśmīṃs teṣāṃ sa manasā   yadā samyaṅ niyaccʰati
   
raśmīṃs teṣāṃ sa manasā   yadā samyaṅ niyaccʰati /
Halfverse: c    
tadā prakāśate 'syātmā   gʰate dīpo jvalann iva
   
tadā prakāśate_asya_ātmā   gʰate dīpo jvalann iva /44/

Verse: 45 
Halfverse: a    
tyaktvā yaḥ prākr̥taṃ karma   nityam ātmaratir muniḥ
   
tyaktvā yaḥ prākr̥taṃ karma   nityam ātma-ratir muniḥ /
Halfverse: c    
sarvabʰūtātmabʰūtaḥ syāt   sa gaccʰet paramāṃ gatim
   
sarva-bʰūta_ātma-bʰūtaḥ syāt   sa gaccʰet paramāṃ gatim /45/

Verse: 46 
Halfverse: a    
yatʰā vāri caraḥ pakṣī   lipyamāno na lipyate
   
yatʰā vāri caraḥ pakṣī   lipyamāno na lipyate /
Halfverse: c    
evam eva kr̥taprajño   bʰūteṣu parivartate
   
evam eva kr̥ta-prajño   bʰūteṣu parivartate /46/

Verse: 47 
Halfverse: a    
evaṃ svabʰāvam evaitat   svabuddʰyā viharen naraḥ
   
evaṃ svabʰāvam eva_etat   sva-buddʰyā viharet naraḥ /
Halfverse: c    
aśocann aprahr̥ṣyaṃś ca   cared vigatamatsaraḥ
   
aśocann aprahr̥ṣyaṃś ca   cared vigata-matsaraḥ /47/

Verse: 48 
Halfverse: a    
svabʰāvasiddʰyā saṃsiddʰān   sa nityaṃ sr̥jate guṇān
   
svabʰāva-siddʰyā saṃsiddʰān   sa nityaṃ sr̥jate guṇān /
Halfverse: c    
ūrṇa nābʰir yatʰā sraṣṭā   vijñeyās tantuvad guṇāḥ {!}
   
ūrṇa nābʰir yatʰā sraṣṭā   vijñeyās tantuvad guṇāḥ /48/ {!}

Verse: 49 
Halfverse: a    
pradʰvastā na nivartante   nivr̥ttir nopalabʰyate
   
pradʰvastā na nivartante   nivr̥ttir na_upalabʰyate /
Halfverse: c    
pratyakṣeṇa parokṣaṃ tad   anumānena sidʰyati
   
pratyakṣeṇa parokṣaṃ tad   anumānena sidʰyati /49/

Verse: 50 
Halfverse: a    
evam eke vyavasyanti   nivr̥ttir iti cāpare
   
evam eke vyavasyanti   nivr̥ttir iti ca_apare /
Halfverse: c    
ubʰayaṃ saṃpradʰāryaitad   adʰyavasyed yatʰāmati
   
ubʰayaṃ saṃpradʰārya_etad   adʰyavasyed yatʰā-mati /50/

Verse: 51 
Halfverse: a    
itīmaṃ hr̥dayagrantʰiṃ   buddʰibʰeda mayaṃ dr̥dʰam
   
iti_imaṃ hr̥daya-grantʰiṃ   buddʰi-bʰeda mayaṃ dr̥dʰam /
Halfverse: c    
vimucya sukʰam āsīta   na śocec cʰinnasaṃśayaḥ
   
vimucya sukʰam āsīta   na śocet cʰinna-saṃśayaḥ /51/

Verse: 52 
Halfverse: a    
malināḥ prāpnuyuḥ śuddʰiṃ   yatʰā pūrṇāṃ nadīṃ narāḥ
   
malināḥ prāpnuyuḥ śuddʰiṃ   yatʰā pūrṇāṃ nadīṃ narāḥ /
Halfverse: c    
avagāhya suvidvaṃso   viddʰi jñānam idaṃ tatʰā
   
avagāhya suvidvaṃso   viddʰi jñānam idaṃ tatʰā /52/

Verse: 53 
Halfverse: a    
mahānadīṃ hi pārajñas   tapyate na taran yatʰā
   
mahā-nadīṃ hi pārajñas   tapyate na taran yatʰā /
Halfverse: c    
evaṃ ye vidur adʰyātmaṃ   kaivalyaṃ jñānam uttamam
   
evaṃ ye vidur adʰyātmaṃ   kaivalyaṃ jñānam uttamam /53/

Verse: 54 
Halfverse: a    
etāṃ buddʰvā naraḥ sarvāṃ   bʰūtānām āgatiṃ gatim
   
etāṃ buddʰvā naraḥ sarvāṃ   bʰūtānām āgatiṃ gatim /
Halfverse: c    
avekṣya ca śanair buddʰyā   labʰate śaṃ paraṃ tataḥ
   
avekṣya ca śanair buddʰyā   labʰate śaṃ paraṃ tataḥ /54/

Verse: 55 
Halfverse: a    
trivargo yasya viditaḥ   prāg jyotiḥ sa vimucyate
   
tri-vargo yasya viditaḥ   prāg jyotiḥ sa vimucyate /
Halfverse: c    
anviṣya manasā yuktas   tattvadarśī nirutsukaḥ
   
anviṣya manasā yuktas   tattva-darśī nirutsukaḥ /55/

Verse: 56 
Halfverse: a    
na cātmā śakyate draṣṭum   indriyeṣu vibʰāgaśaḥ
   
na ca_ātmā śakyate draṣṭum   indriyeṣu vibʰāgaśaḥ /
Halfverse: c    
tatra tatra visr̥ṣṭeṣu   durjayeṣv akr̥tātmabʰiḥ
   
tatra tatra visr̥ṣṭeṣu   durjayeṣv akr̥ta_ātmabʰiḥ /56/

Verse: 57 
Halfverse: a    
etad buddʰvā bʰaved buddʰaḥ   kim anyad buddʰa lakṣaṇam
   
etad buddʰvā bʰaved buddʰaḥ   kim anyad buddʰa lakṣaṇam /
Halfverse: c    
vijñāya tad dʰi manyante   kr̥takr̥tyā manīsinaḥ
   
vijñāya tad hi manyante    r̥ta -r̥tyā manīsinaḥ /57/


Verse: 58 
Halfverse: a    
na bʰavati viduṣāṃ tato bʰayaṃ; yad aviduṣāṃ sumahad bʰayaṃ bʰavet {!}
   
na bʰavati viduṣāṃ tato bʰayaṃ   yad aviduṣāṃ sumahad bʰayaṃ bʰavet / {!}
Halfverse: c    
na hi gatir adʰikāsti kasya cit; sati hi guṇe pravadanty atulyatām
   
na hi gatir adʰika_asti kasyacit   sati hi guṇe pravadanty atulyatām /58/

Verse: 59 
Halfverse: a    
yat karoty anabʰisaṃdʰi pūrvakaṃ; tac ca nirnudati yat purā kr̥tam
   
yat karoty anabʰisaṃdʰi pūrvakaṃ   tac ca nirnudati yat purā kr̥tam /
Halfverse: c    
nāpriyaṃ tad ubʰayaṃ kutaḥ priyaṃ; tasya taj janayatīha kurvataḥ
   
na_apriyaṃ tad ubʰayaṃ kutaḥ priyaṃ   tasya taj janayati_iha kurvataḥ /59/

Verse: 60 
Halfverse: a    
loka āturajanān virāviṇas; tat tad eva bahu paśya śocataḥ
   
loka_ātura-janān virāviṇas   tat tad eva bahu paśya śocataḥ /
Halfverse: c    
tatra paśya kuśalān aśocato; ye vidus tad ubʰayaṃ padaṃ sadā
   
tatra paśya kuśalān aśocato   ye vidus tad ubʰayaṃ padaṃ sadā /60/ (E)60


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.