TITUS
Mahabharata
Part No. 1515
Chapter: 187
Adhyāya
187
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
adʰyātmaṃ
nāma
yad
idaṃ
puruṣasyeha
cintyate
adʰyātmaṃ
nāma
yad
idaṃ
puruṣasya
_iha
cintyate
/
Halfverse: c
yad
adʰyātmaṃ
yataś
caitat
tan
me
brūhi
pitāmaha
yad
adʰyātmaṃ
yataś
ca
_etat
tat
me
brūhi
pitāmaha
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
adʰyātmam
iti
māṃ
pārtʰa
yad
etad
anupr̥ccʰasi
adʰyātmam
iti
māṃ
pārtʰa
yad
etad
anupr̥ccʰasi
/
Halfverse: c
tad
vyākʰyāsyāmi
te
tāta
śreyaskarataraṃ
sukʰam
tad
vyākʰyāsyāmi
te
tāta
śreyaskarataraṃ
sukʰam
/2/
Verse: 3
Halfverse: a
yaj
jñātvā
puruṣo
loke
prītiṃ
saukʰyaṃ
ca
vindati
yaj
jñātvā
puruṣo
loke
prītiṃ
saukʰyaṃ
ca
vindati
/
Halfverse: c
pʰalalābʰaś
ca
sadyaḥ
syāt
sarvabʰūtahitaṃ
ca
tat
pʰala-lābʰaś
ca
sadyaḥ
syāt
sarva-bʰūta-hitaṃ
ca
tat
/3/
Verse: 4
Halfverse: a
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
/
Halfverse: c
mahābʰūtāni
bʰūtānāṃ
sarveṣāṃ
prabʰavāpyayau
mahā-bʰūtāni
bʰūtānāṃ
sarveṣāṃ
prabʰava
_apyayau
/4/
Verse: 5
Halfverse: a
tataḥ
sr̥ṣṭāni
tatraiva
tāni
yānti
punaḥ
punaḥ
tataḥ
sr̥ṣṭāni
tatra
_eva
tāni
yānti
punaḥ
punaḥ
/
Halfverse: c
mahābʰūtāni
bʰūteṣu
sāgarasyormamo
yatʰā
mahā-bʰūtāni
bʰūteṣu
sāgarasya
_ūrmamo
yatʰā
/5/
Verse: 6
Halfverse: a
prasārya
cayatʰāṅgāni
kūrmaḥ
saṃharate
punaḥ
prasārya
cayatʰā
_aṅgāni
kūrmaḥ
saṃharate
punaḥ
/
Halfverse: c
tadvad
bʰūtāni
bʰūtātmā
sr̥ṣṭvā
saṃharate
punaḥ
tadvad
bʰūtāni
bʰūta
_ātmā
sr̥ṣṭvā
saṃharate
punaḥ
/6/
Verse: 7
Halfverse: a
mahābʰūtāni
pañcaiva
sarvabʰūteṣu
bʰūtakr̥t
mahā-bʰūtāni
pañca
_eva
sarva-bʰūteṣu
bʰūta-kr̥t
/
Halfverse: c
akarot
teṣu
vaiṣamyaṃ
tat
tu
jīvo
'nu
paśyati
{!}
akarot
teṣu
vaiṣamyaṃ
tat
tu
jīvo
_anu
paśyati
/7/
{!}
Verse: 8
Halfverse: a
śabdaḥ
śrotraṃ
tatʰā
kʰāni
trayam
ākāśayonijam
śabdaḥ
śrotraṃ
tatʰā
kʰāni
trayam
ākāśa-yonijam
/
Halfverse: c
vāyos
tvak
sparśaceṣṭāś
ca
vāg
ity
etac
catuṣṭayam
vāyos
tvak
sparśa-ceṣṭāś
ca
vāg
ity
etat
catuṣṭayam
/8/
Verse: 9
Halfverse: a
rūpaṃ
cakṣus
tatʰā
paktis
trividʰaṃ
teja
ucyate
rūpaṃ
cakṣus
tatʰā
paktis
trividʰaṃ
teja\
ucyate
/
Halfverse: c
rasaḥ
kledaś
ca
jihvā
ca
trayo
jalaguṇāḥ
smr̥tāḥ
rasaḥ
kledaś
ca
jihvā
ca
trayo
jala-guṇāḥ
smr̥tāḥ
/9/
Verse: 10
Halfverse: a
gʰreyaṃ
gʰrāṇaṃ
śarīraṃ
ca
te
tu
bʰūmiguṇās
trayaḥ
gʰreyaṃ
gʰrāṇaṃ
śarīraṃ
ca
te
tu
bʰūmi-guṇās
trayaḥ
/
Halfverse: c
mahābʰūtāni
pañcaiva
sastʰaṃ
tu
mana
ucyate
mahā-bʰūtāni
pañca
_eva
sastʰaṃ
tu
mana\
ucyate
/10/
Verse: 11
Halfverse: a
indriyāṇi
manaś
caiva
vijñānāny
asya
bʰārata
indriyāṇi
manaś
caiva
vijñānāny
asya
bʰārata
/
Halfverse: c
saptamī
buddʰir
ity
āhuḥ
kṣetrajñaḥ
punar
astamaḥ
saptamī
buddʰir
ity
āhuḥ
kṣetrajñaḥ
punar
astamaḥ
/11/
Verse: 12
Halfverse: a
cakṣur
ālokanāyaiva
saṃśayaṃ
kurute
manaḥ
cakṣur
ālokanāya
_eva
saṃśayaṃ
kurute
manaḥ
/
Halfverse: c
buddʰir
adʰyavasāyāya
kṣetrajñaḥ
sākṣivat
stʰitaḥ
buddʰir
adʰyavasāyāya
kṣetrajñaḥ
sākṣivat
stʰitaḥ
/12/
Verse: 13
Halfverse: a
ūrdʰvaṃ
pādatalābʰyāṃ
yad
arvāg
ūrdʰvaṃ
ca
paśyati
ūrdʰvaṃ
pāda-talābʰyāṃ
yad
arvāg
ūrdʰvaṃ
ca
paśyati
/
Halfverse: c
etena
sarvam
evedaṃ
viddʰy
abʰivyāptam
antaram
etena
sarvam
eva
_idaṃ
viddʰy
abʰivyāptam
antaram
/13/
Verse: 14
Halfverse: a
puruṣe
cendriyāṇīha
veditavyāni
kr̥tsnaśaḥ
puruṣe
ca
_indriyāṇi
_iha
veditavyāni
kr̥tsnaśaḥ
/
Halfverse: c
tamo
rajaś
ca
sattvaṃ
ca
viddʰi
bʰāvāṃs
tadāśrayān
tamo
rajaś
ca
sattvaṃ
ca
viddʰi
bʰāvāṃs
tad-āśrayān
/14/
Verse: 15
Halfverse: a
etāṃ
buddʰvā
naro
buddʰyā
bʰūtānām
āgatiṃ
gatim
etāṃ
buddʰvā
naro
buddʰyā
bʰūtānām
āgatiṃ
gatim
/
Halfverse: c
samavekṣya
śanaiś
caiva
labʰate
śamam
uttamam
samavekṣya
śanaiś
caiva
labʰate
śamam
uttamam
/15/
Verse: 16
Halfverse: a
guṇān
nenīyate
buddʰir
buddʰir
evendriyāṇy
api
guṇān
nenīyate
buddʰir
buddʰir
eva
_indriyāṇy
api
/
Halfverse: c
manaḥ
sastʰāni
sarvāṇi
buddʰyabʰāve
kr̥to
guṇāḥ
manaḥ
sastʰāni
sarvāṇi
buddʰy-abʰāve
kr̥to
guṇāḥ
/16/
Verse: 17
Halfverse: a
iti
tanmayam
evaitat
sarvaṃ
stʰāvarajaṅgamam
iti
tanmayam
eva
_etat
sarvaṃ
stʰāvara-jaṅgamam
/
Halfverse: c
pralīyate
codbʰavati
tasmān
nirdiśyate
tatʰā
pralīyate
ca
_udbʰavati
tasmān
nirdiśyate
tatʰā
/17/
Verse: 18
Halfverse: a
yena
paśyati
tac
cakṣuḥ
śr̥ṇoti
śrotram
ucyate
yena
paśyati
tac
cakṣuḥ
śr̥ṇoti
śrotram
ucyate
/
Halfverse: c
jigʰrati
gʰrāṇam
ity
āhū
rasaṃ
jānāti
jihvayā
jigʰrati
gʰrāṇam
ity
āhū
rasaṃ
jānāti
jihvayā
/18/
Verse: 19
Halfverse: a
tvacā
spr̥śati
ca
sparśān
buddʰir
vikriyate
'sakr̥t
tvacā
spr̥śati
ca
sparśān
buddʰir
vikriyate
_asakr̥t
/
Halfverse: c
yena
saṃkalpayaty
artʰaṃ
kiṃ
cid
bʰavati
tanmanaḥ
yena
saṃkalpayaty
artʰaṃ
kiṃcid
bʰavati
tanmanaḥ
/19/
Verse: 20
Halfverse: a
adʰiṣṭʰānāni
buddʰer
hi
pr̥tʰag
artʰāni
pañcadʰā
adʰiṣṭʰānāni
buddʰer
hi
pr̥tʰag
artʰāni
pañcadʰā
/
Halfverse: c
pañcendriyāṇi
yāny
āhus
tāny
adr̥śyo
'dʰitiṣṭʰati
pañca
_indriyāṇi
yāny
āhus
tāny
adr̥śyo
_adʰitiṣṭʰati
/20/
Verse: 21
Halfverse: a
puruṣādʰiṣṭʰitā
buddʰis
triṣu
bʰāveṣu
vartate
puruṣa
_adʰiṣṭʰitā
buddʰis
triṣu
bʰāveṣu
vartate
/
Halfverse: c
kadā
cil
labʰate
prītiṃ
kadā
cid
anuśocati
kadācil
labʰate
prītiṃ
kadācid
anuśocati
/21/
Verse: 22
Halfverse: a
na
sukʰena
na
duḥkʰena
kadā
cid
api
vartate
na
sukʰena
na
duḥkʰena
kadācid
api
vartate
/
Halfverse: c
evaṃ
narāṇāṃ
manasi
triṣu
bʰāveṣv
avastʰitā
evaṃ
narāṇāṃ
manasi
triṣu
bʰāveṣv
avastʰitā
/22/
Verse: 23
Halfverse: a
seyaṃ
bʰāvātmikā
bʰāvāṃs
trīn
etān
nātivartate
sā
_iyaṃ
bʰāva
_ātmikā
bʰāvāṃs
trīn
etān
na
_ativartate
/
Halfverse: c
saritāṃ
sārago
bʰartā
mahāvelām
ivormimān
saritāṃ
sārago
bʰartā
mahā-velām
iva
_ūrmimān
/23/
Verse: 24
Halfverse: a
atibʰāva
gatā
buddʰir
bʰāve
manasi
vartate
atibʰāva
gatā
buddʰir
bʰāve
manasi
vartate
/
Halfverse: c
pravartamānaṃ
hi
rajas
tadbʰāvam
anuvartate
pravartamānaṃ
hi
rajas
tadbʰāvam
anuvartate
/24/
Verse: 25
Halfverse: a
indriyāṇi
hi
sarvāṇi
pradarśayati
sā
sadā
indriyāṇi
hi
sarvāṇi
pradarśayati
sā
sadā
/
Halfverse: c
prītiḥ
sattvaṃ
rajaḥ
śokas
tamo
mohaś
ca
te
trayaḥ
prītiḥ
sattvaṃ
rajaḥ
śokas
tamo
mohaś
ca
te
trayaḥ
/25/
Verse: 26
Halfverse: a
ye
ye
ca
bʰāvā
loke
'smin
sarveṣv
eteṣu
te
triṣu
ye
ye
ca
bʰāvā
loke
_asmin
sarveṣv
eteṣu
te
triṣu
/
Halfverse: c
iti
buddʰigatiḥ
sarvā
vyākʰyātā
tava
bʰārata
iti
buddʰi-gatiḥ
sarvā
vyākʰyātā
tava
bʰārata
/26/
Verse: 27
Halfverse: a
indriyāṇi
ca
sarvāṇi
vijetavyāni
dʰīmatā
indriyāṇi
ca
sarvāṇi
vijetavyāni
dʰīmatā
/
Halfverse: c
sattvaṃ
rajas
tamaś
caiva
prānināṃ
saṃśritāḥ
sadā
sattvaṃ
rajas
tamaś
caiva
prānināṃ
saṃśritāḥ
sadā
/27/
Verse: 28
Halfverse: a
trividʰā
vedanā
caiva
sarvasattveṣu
dr̥śyate
trividʰā
vedanā
caiva
sarva-sattveṣu
dr̥śyate
/
Halfverse: c
sāttvikī
rājasī
caiva
tamasī
ceti
bʰārata
sāttvikī
rājasī
caiva
tamasī
ca
_iti
bʰārata
/28/
Verse: 29
Halfverse: a
sukʰasparśaḥ
sattvaguṇo
duḥkʰasparśo
rajoguṇaḥ
sukʰa-sparśaḥ
sattva-guṇo
duḥkʰa-sparśo
rajo-guṇaḥ
/
Halfverse: c
tamo
guṇena
saṃyuktau
bʰavato
'vyāvahārikau
tamo
guṇena
saṃyuktau
bʰavato
_avyāvahārikau
/29/
Verse: 30
Halfverse: a
tatra
yat
prītisaṃyuktaṃ
kāye
manasi
vā
bʰavet
tatra
yat
prīti-saṃyuktaṃ
kāye
manasi
vā
bʰavet
/
Halfverse: c
vartate
sāttviko
bʰāva
ity
avekṣeta
tat
tadā
vartate
sāttviko
bʰāva
ity
avekṣeta
tat
tadā
/30/
Verse: 31
Halfverse: a
atʰa
yad
duḥkʰasaṃyuktam
atuṣṭikaram
ātmanaḥ
atʰa
yad
duḥkʰa-saṃyuktam
atuṣṭikaram
ātmanaḥ
/
Halfverse: c
pravr̥ttaṃ
raja
ity
eva
tann
asaṃrabʰya
cintayet
pravr̥ttaṃ
raja\
ity
eva
tann
asaṃrabʰya
cintayet
/31/
Verse: 32
Halfverse: a
atʰa
yan
mohasaṃyuktam
avyaktam
iva
yad
bʰavet
atʰa
yan
moha-saṃyuktam
avyaktam
iva
yad
bʰavet
/
Halfverse: c
apratarkyam
avijñeyaṃ
tamas
tad
upadʰārayet
apratarkyam
avijñeyaṃ
tamas
tad
upadʰārayet
/32/
Verse: 33
Halfverse: a
praharṣaḥ
prītir
ānandaḥ
sukʰaṃ
saṃśānta
cittatā
praharṣaḥ
prītir
ānandaḥ
sukʰaṃ
saṃśānta
cittatā
/
Halfverse: c
katʰaṃ
cid
abʰivartanta
ity
ete
sāttvikā
guṇāḥ
katʰaṃcid
abʰivartanta
ity
ete
sāttvikā
guṇāḥ
/33/
Verse: 34
Halfverse: a
atuṣṭiḥ
paritāpaś
ca
śoko
lobʰas
tatʰākṣamā
atuṣṭiḥ
paritāpaś
ca
śoko
lobʰas
tatʰā
_akṣamā
/
Halfverse: c
liṅgāni
rajasas
tāni
dr̥śyante
hetvahetubʰiḥ
liṅgāni
rajasas
tāni
dr̥śyante
hetv-ahetubʰiḥ
/34/
Verse: 35
Halfverse: a
abʰimānas
tatʰā
mohaḥ
pramādaḥ
svapnatandritā
abʰimānas
tatʰā
mohaḥ
pramādaḥ
svapna-tandritā
/
Halfverse: c
katʰaṃ
cid
abʰivartante
vividʰās
tāmasā
guṇāḥ
katʰaṃcid
abʰivartante
vividʰās
tāmasā
guṇāḥ
/35/
Verse: 36
Halfverse: a
dūragaṃ
bahudʰā
gāmi
prārtʰanā
saṃśayātmakam
dūragaṃ
bahudʰā
gāmi
prārtʰanā
saṃśaya
_ātmakam
/
Halfverse: c
manaḥ
suniyataṃ
yasya
sa
sukʰī
pretya
ceha
ca
manaḥ
suniyataṃ
yasya
sa
sukʰī
pretya
ca
_iha
ca
/36/
Verse: 37
Halfverse: a
sattvakṣetrajñayor
etad
antaraṃ
paśya
sūkṣmayoḥ
sattva-kṣetrajñayor
etad
antaraṃ
paśya
sūkṣmayoḥ
/
Halfverse: c
sr̥jate
tu
guṇān
eka
eko
na
sr̥jate
guṇāḥ
sr̥jate
tu
guṇān
eka
eko
na
sr̥jate
guṇāḥ
/37/
Verse: 38
Halfverse: a
maśakodumbarau
cāpi
saṃprayuktau
yatʰā
sadā
maśaka
_udumbarau
cāpi
saṃprayuktau
yatʰā
sadā
/
Halfverse: c
anyonyam
anyau
ca
yatʰā
saṃprayogas
tatʰā
tayoḥ
anyonyam
anyau
ca
yatʰā
saṃprayogas
tatʰā
tayoḥ
/38/
Verse: 39
Halfverse: a
pr̥tʰag
bʰūtau
prakr̥tyā
tau
saṃprayuktau
ca
sarvadā
pr̥tʰag
bʰūtau
prakr̥tyā
tau
saṃprayuktau
ca
sarvadā
/
Halfverse: c
yatʰāmatsyo
jalaṃ
caiva
saṃprayuktau
tatʰaiva
tau
yatʰā-matsyo
jalaṃ
caiva
saṃprayuktau
tatʰaiva
tau
/39/
Verse: 40
Halfverse: a
na
guṇā
vidur
ātmānaṃ
sa
guṇān
vetti
sarvaśaḥ
na
guṇā
vidur
ātmānaṃ
sa
guṇān
vetti
sarvaśaḥ
/
Halfverse: c
paridrastā
guṇānāṃ
ca
saṃsrastā
manyate
sadā
paridrastā
guṇānāṃ
ca
saṃsrastā
manyate
sadā
/40/
Verse: 41
Halfverse: a
indriyais
tu
pradīpārtʰaṃ
kurute
buddʰisaptamaiḥ
indriyais
tu
pradīpa
_artʰaṃ
kurute
buddʰi-saptamaiḥ
/
Halfverse: c
nirviceṣṭair
ajānadbʰiḥ
paramātmā
pradīpavat
nirviceṣṭair
ajānadbʰiḥ
parama
_ātmā
pradīpavat
/41/
Verse: 42
Halfverse: a
sr̥jate
hi
guṇān
sattvaṃ
kṣetrajñaḥ
paripaśyati
sr̥jate
hi
guṇān
sattvaṃ
kṣetrajñaḥ
paripaśyati
/
Halfverse: c
saṃprayogas
tayor
eṣa
sattvakṣetrajñayor
dʰruvaḥ
saṃprayogas
tayor
eṣa
sattva-kṣetrajñayor
dʰruvaḥ
/42/
Verse: 43
Halfverse: a
āśrayo
nāsti
sattvasya
kṣetrajñasya
ca
kaś
cana
āśrayo
na
_asti
sattvasya
kṣetrajñasya
ca
kaścana
/
Halfverse: c
sattvaṃ
manaḥ
saṃsr̥jati
na
guṇān
vai
kadā
cana
sattvaṃ
manaḥ
saṃsr̥jati
na
guṇān
vai
kadācana
/43/
Verse: 44
Halfverse: a
raśmīṃs
teṣāṃ
sa
manasā
yadā
samyaṅ
niyaccʰati
raśmīṃs
teṣāṃ
sa
manasā
yadā
samyaṅ
niyaccʰati
/
Halfverse: c
tadā
prakāśate
'syātmā
gʰate
dīpo
jvalann
iva
tadā
prakāśate
_asya
_ātmā
gʰate
dīpo
jvalann
iva
/44/
Verse: 45
Halfverse: a
tyaktvā
yaḥ
prākr̥taṃ
karma
nityam
ātmaratir
muniḥ
tyaktvā
yaḥ
prākr̥taṃ
karma
nityam
ātma-ratir
muniḥ
/
Halfverse: c
sarvabʰūtātmabʰūtaḥ
syāt
sa
gaccʰet
paramāṃ
gatim
sarva-bʰūta
_ātma-bʰūtaḥ
syāt
sa
gaccʰet
paramāṃ
gatim
/45/
Verse: 46
Halfverse: a
yatʰā
vāri
caraḥ
pakṣī
lipyamāno
na
lipyate
yatʰā
vāri
caraḥ
pakṣī
lipyamāno
na
lipyate
/
Halfverse: c
evam
eva
kr̥taprajño
bʰūteṣu
parivartate
evam
eva
kr̥ta-prajño
bʰūteṣu
parivartate
/46/
Verse: 47
Halfverse: a
evaṃ
svabʰāvam
evaitat
svabuddʰyā
viharen
naraḥ
evaṃ
svabʰāvam
eva
_etat
sva-buddʰyā
viharet
naraḥ
/
Halfverse: c
aśocann
aprahr̥ṣyaṃś
ca
cared
vigatamatsaraḥ
aśocann
aprahr̥ṣyaṃś
ca
cared
vigata-matsaraḥ
/47/
Verse: 48
Halfverse: a
svabʰāvasiddʰyā
saṃsiddʰān
sa
nityaṃ
sr̥jate
guṇān
svabʰāva-siddʰyā
saṃsiddʰān
sa
nityaṃ
sr̥jate
guṇān
/
Halfverse: c
ūrṇa
nābʰir
yatʰā
sraṣṭā
vijñeyās
tantuvad
guṇāḥ
{!}
ūrṇa
nābʰir
yatʰā
sraṣṭā
vijñeyās
tantuvad
guṇāḥ
/48/
{!}
Verse: 49
Halfverse: a
pradʰvastā
na
nivartante
nivr̥ttir
nopalabʰyate
pradʰvastā
na
nivartante
nivr̥ttir
na
_upalabʰyate
/
Halfverse: c
pratyakṣeṇa
parokṣaṃ
tad
anumānena
sidʰyati
pratyakṣeṇa
parokṣaṃ
tad
anumānena
sidʰyati
/49/
Verse: 50
Halfverse: a
evam
eke
vyavasyanti
nivr̥ttir
iti
cāpare
evam
eke
vyavasyanti
nivr̥ttir
iti
ca
_apare
/
Halfverse: c
ubʰayaṃ
saṃpradʰāryaitad
adʰyavasyed
yatʰāmati
ubʰayaṃ
saṃpradʰārya
_etad
adʰyavasyed
yatʰā-mati
/50/
Verse: 51
Halfverse: a
itīmaṃ
hr̥dayagrantʰiṃ
buddʰibʰeda
mayaṃ
dr̥dʰam
iti
_imaṃ
hr̥daya-grantʰiṃ
buddʰi-bʰeda
mayaṃ
dr̥dʰam
/
Halfverse: c
vimucya
sukʰam
āsīta
na
śocec
cʰinnasaṃśayaḥ
vimucya
sukʰam
āsīta
na
śocet
cʰinna-saṃśayaḥ
/51/
Verse: 52
Halfverse: a
malināḥ
prāpnuyuḥ
śuddʰiṃ
yatʰā
pūrṇāṃ
nadīṃ
narāḥ
malināḥ
prāpnuyuḥ
śuddʰiṃ
yatʰā
pūrṇāṃ
nadīṃ
narāḥ
/
Halfverse: c
avagāhya
suvidvaṃso
viddʰi
jñānam
idaṃ
tatʰā
avagāhya
suvidvaṃso
viddʰi
jñānam
idaṃ
tatʰā
/52/
Verse: 53
Halfverse: a
mahānadīṃ
hi
pārajñas
tapyate
na
taran
yatʰā
mahā-nadīṃ
hi
pārajñas
tapyate
na
taran
yatʰā
/
Halfverse: c
evaṃ
ye
vidur
adʰyātmaṃ
kaivalyaṃ
jñānam
uttamam
evaṃ
ye
vidur
adʰyātmaṃ
kaivalyaṃ
jñānam
uttamam
/53/
Verse: 54
Halfverse: a
etāṃ
buddʰvā
naraḥ
sarvāṃ
bʰūtānām
āgatiṃ
gatim
etāṃ
buddʰvā
naraḥ
sarvāṃ
bʰūtānām
āgatiṃ
gatim
/
Halfverse: c
avekṣya
ca
śanair
buddʰyā
labʰate
śaṃ
paraṃ
tataḥ
avekṣya
ca
śanair
buddʰyā
labʰate
śaṃ
paraṃ
tataḥ
/54/
Verse: 55
Halfverse: a
trivargo
yasya
viditaḥ
prāg
jyotiḥ
sa
vimucyate
tri-vargo
yasya
viditaḥ
prāg
jyotiḥ
sa
vimucyate
/
Halfverse: c
anviṣya
manasā
yuktas
tattvadarśī
nirutsukaḥ
anviṣya
manasā
yuktas
tattva-darśī
nirutsukaḥ
/55/
Verse: 56
Halfverse: a
na
cātmā
śakyate
draṣṭum
indriyeṣu
vibʰāgaśaḥ
na
ca
_ātmā
śakyate
draṣṭum
indriyeṣu
vibʰāgaśaḥ
/
Halfverse: c
tatra
tatra
visr̥ṣṭeṣu
durjayeṣv
akr̥tātmabʰiḥ
tatra
tatra
visr̥ṣṭeṣu
durjayeṣv
akr̥ta
_ātmabʰiḥ
/56/
Verse: 57
Halfverse: a
etad
buddʰvā
bʰaved
buddʰaḥ
kim
anyad
buddʰa
lakṣaṇam
etad
buddʰvā
bʰaved
buddʰaḥ
kim
anyad
buddʰa
lakṣaṇam
/
Halfverse: c
vijñāya
tad
dʰi
manyante
kr̥takr̥tyā
manīsinaḥ
vijñāya
tad
hi
manyante
r̥ta
-r̥tyā
manīsinaḥ
/57/
Verse: 58
Halfverse: a
na
bʰavati
viduṣāṃ
tato
bʰayaṃ
;
yad
aviduṣāṃ
sumahad
bʰayaṃ
bʰavet
{!}
na
bʰavati
viduṣāṃ
tato
bʰayaṃ
yad
aviduṣāṃ
sumahad
bʰayaṃ
bʰavet
/
{!}
Halfverse: c
na
hi
gatir
adʰikāsti
kasya
cit
;
sati
hi
guṇe
pravadanty
atulyatām
na
hi
gatir
adʰika
_asti
kasyacit
sati
hi
guṇe
pravadanty
atulyatām
/58/
Verse: 59
Halfverse: a
yat
karoty
anabʰisaṃdʰi
pūrvakaṃ
;
tac
ca
nirnudati
yat
purā
kr̥tam
yat
karoty
anabʰisaṃdʰi
pūrvakaṃ
tac
ca
nirnudati
yat
purā
kr̥tam
/
Halfverse: c
nāpriyaṃ
tad
ubʰayaṃ
kutaḥ
priyaṃ
;
tasya
taj
janayatīha
kurvataḥ
na
_apriyaṃ
tad
ubʰayaṃ
kutaḥ
priyaṃ
tasya
taj
janayati
_iha
kurvataḥ
/59/
Verse: 60
Halfverse: a
loka
āturajanān
virāviṇas
;
tat
tad
eva
bahu
paśya
śocataḥ
loka
_ātura-janān
virāviṇas
tat
tad
eva
bahu
paśya
śocataḥ
/
Halfverse: c
tatra
paśya
kuśalān
aśocato
;
ye
vidus
tad
ubʰayaṃ
padaṃ
sadā
tatra
paśya
kuśalān
aśocato
ye
vidus
tad
ubʰayaṃ
padaṃ
sadā
/60/
(E)60
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.