TITUS
Mahabharata
Part No. 1842
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1  {Saṃvarta uvāca}
Halfverse: a    
katʰam asmi tvayā jñātaḥ   kena katʰito 'smi te
   
katʰam asmi tvayā jñātaḥ   kena katʰito_asmi te /
Halfverse: c    
etad ācakṣva me tattvam   iccʰase cet priyaṃ mama
   
etad ācakṣva me tattvam   iccʰase cet priyaṃ mama /1/

Verse: 2 
Halfverse: a    
satyaṃ te bruvataḥ sarve   saṃpatsyante manoratʰāḥ
   
satyaṃ te bruvataḥ sarve   saṃpatsyante mano-ratʰāḥ /
Halfverse: c    
mitʰyā tu bruvato mūrdʰā   saptadʰā te pʰaliṣyati
   
mitʰyā tu bruvato mūrdʰā   saptadʰā te pʰaliṣyati /2/

Verse: 3 
{Marutta uvāca}
Halfverse: a    
nāradena bʰavān mahyam   ākʰyāto hy aṭatā patʰi
   
nāradena bʰavān mahyam   ākʰyāto hy aṭatā patʰi /
Halfverse: c    
guruputro mameti tvaṃ   tato me prītir uttamā
   
guru-putro mama_iti tvaṃ   tato me prītir uttamā /3/

Verse: 4 
{Saṃvarta uvāca}
Halfverse: a    
satyam etad bʰavān āha   sa māṃ jānāti satriṇam
   
satyam etad bʰavān āha   sa māṃ jānāti satriṇam /
Halfverse: c    
katʰayasvaitad ekaṃ me   kva nu saṃprati nāradaḥ
   
katʰayasva_etad ekaṃ me   kva nu saṃprati nāradaḥ /4/

Verse: 5 
{Marutta uvāca}
Halfverse: a    
bʰavantaṃ katʰayitvā tu   mama devarṣisattamaḥ
   
bʰavantaṃ katʰayitvā tu   mama deva-r̥ṣi-sattamaḥ /
Halfverse: c    
tato mām abʰyanujñāya   praviṣṭo havyavāhanam
   
tato mām abʰyanujñāya   praviṣṭo havya-vāhanam /5/

Verse: 6 
Halfverse: a    
śrutvā tu pārtʰivasyaitat   saṃvartaḥ parayā mudā
   
śrutvā tu pārtʰivasya_etat   saṃvartaḥ parayā mudā /
Halfverse: c    
etāvad aham apy enaṃ   kuryām iti tadābravīt
   
etāvad aham apy enaṃ   kuryām iti tadā_abravīt /6/

Verse: 7 
Halfverse: a    
tato maruttam unmatto   vācā nirbʰartsayann iva
   
tato maruttam unmatto   vācā nirbʰartsayann iva /
Halfverse: c    
rūkṣayā brāhmaṇo rājan   punaḥ punar atʰābravīt
   
rūkṣayā brāhmaṇo rājan   punaḥ punar atʰa_abravīt /7/

Verse: 8 
Halfverse: a    
vātapradʰānena mayā   svacittavaśavartinā
   
vāta-pradʰānena mayā   sva-citta-vaśa-vartinā /
Halfverse: c    
evaṃ vikr̥tarūpeṇa   katʰaṃ yājitum iccʰasi
   
evaṃ vikr̥ta-rūpeṇa   katʰaṃ yājitum iccʰasi /8/

Verse: 9 
Halfverse: a    
bʰrātā mama samartʰaś ca   vāsavena ca satkr̥taḥ
   
bʰrātā mama samartʰaś ca   vāsavena ca satkr̥taḥ /
Halfverse: c    
vartate yājane caiva   tena karmāṇi kāraya
   
vartate yājane caiva   tena karmāṇi kāraya /9/

Verse: 10 
Halfverse: a    
gr̥haṃ svaṃ caiva yājyāś ca   sarvā guhyāś ca devatāḥ
   
gr̥haṃ svaṃ caiva yājyāś ca   sarvā guhyāś ca devatāḥ /
Halfverse: c    
pūrvajena mamākṣiptaṃ   śarīraṃ varjitaṃ tv idam
   
pūrvajena mama_ākṣiptaṃ   śarīraṃ varjitaṃ tv idam /10/ 10

Verse: 11 
Halfverse: a    
nāhaṃ tenānanujñātas   tvām āvikṣita karhi cit
   
na_ahaṃ tena_ananujñātas   tvām āvikṣita karhicit /
Halfverse: c    
yājayeyaṃ katʰaṃ cid vai   sa hi pūjyatamo mama
   
yājayeyaṃ katʰaṃcid vai   sa hi pūjyatamo mama /11/

Verse: 12 
Halfverse: a    
sa tvaṃ br̥haspatiṃ gaccʰa   tam anujñāpya cāvraja
   
sa tvaṃ br̥haspatiṃ gaccʰa   tam anujñāpya ca_āvraja /
Halfverse: c    
tato 'haṃ yājayiṣye tvāṃ   yadi yaṣṭum iheccʰasi
   
tato_ahaṃ yājayiṣye tvāṃ   yadi yaṣṭum iha_iccʰasi /12/

Verse: 13 
{Marutta uvāca}
Halfverse: a    
br̥haspatiṃ gataḥ pūrvam   ahaṃ saṃvartatac cʰr̥ṇu
   
br̥haspatiṃ gataḥ pūrvam   ahaṃ saṃvarta-tat śr̥ṇu /
Halfverse: c    
na māṃ kāmayate yājyam   asau vāsava vāritaḥ
   
na māṃ kāmayate yājyam   asau vāsava vāritaḥ /13/

Verse: 14 
Halfverse: a    
amaraṃ yājyam āsādya   mām r̥ṣe sma mānuṣam
   
amaraṃ yājyam āsādya   mām r̥ṣe sma mānuṣam /
Halfverse: c    
yājayetʰā maruttaṃ tvaṃ   martyadʰarmāṇam āturam
   
yājayetʰā maruttaṃ tvaṃ   martya-dʰarmāṇam āturam /14/

Verse: 15 
Halfverse: a    
spardʰate ca mayā vipra   sadā vai sa hi pārtʰivaḥ
   
spardʰate ca mayā vipra   sadā vai sa hi pārtʰivaḥ /
Halfverse: c    
evam astv iti cāpy ukto   bʰrātrā te balavr̥trahā
   
evam astv iti ca_apy ukto   bʰrātrā te bala-vr̥trahā /15/

Verse: 16 
Halfverse: a    
sa mām abʰigataṃ premṇā   yājyavan na bubʰūṣati {!}
   
sa mām abʰigataṃ premṇā   yājyavan na bubʰūṣati / {!}
Halfverse: c    
devarājam upāśritya   tad viddʰi munipuṃgava
   
deva-rājam upāśritya   tad viddʰi muni-puṃgava /16/

Verse: 17 
Halfverse: a    
so 'ham iccʰāmi bʰavatā   sarvasvenāpi yājitum
   
so_aham iccʰāmi bʰavatā   sarvasvena_api yājitum /
Halfverse: c    
kāmaye samatikrāntuṃ   vāsavaṃ tvatkr̥tair guṇaiḥ
   
kāmaye samatikrāntuṃ   vāsavaṃ tvat-kr̥tair guṇaiḥ /17/

Verse: 18 
Halfverse: a    
na hi me vartate buddʰir   gantuṃ brahman br̥haspatim
   
na hi me vartate buddʰir   gantuṃ brahman br̥haspatim /
Halfverse: c    
pratyākʰyāto hi tenāsmi   tatʰānapakr̥te sati
   
pratyākʰyāto hi tena_asmi   tatʰā_anapakr̥te sati /18/

Verse: 19 
{Saṃvarta uvāca}
Halfverse: a    
cikīrṣasi yatʰākāmaṃ   sarvam etat tvayi dʰruvam
   
cikīrṣasi yatʰā-kāmaṃ   sarvam etat tvayi dʰruvam /
Halfverse: c    
yadi sarvān abʰiprāyān   kartāsi mama pārtʰiva
   
yadi sarvān abʰiprāyān   kartā_asi mama pārtʰiva /19/

Verse: 20 
Halfverse: a    
yājyamānaṃ mayā hi tvāṃ   br̥haspatipuraṃdarau
   
yājyamānaṃ mayā hi tvāṃ   br̥haspati-puraṃdarau /
Halfverse: c    
dviṣetāṃ samabʰikruddʰāv   etad ekaṃ samartʰaya
   
dviṣetāṃ samabʰikruddʰāv   etad ekaṃ samartʰaya /20/ 20

Verse: 21 
Halfverse: a    
stʰairyam atra katʰaṃ te syāt   sa tvaṃ niḥsaṃśayaṃ kuru
   
stʰairyam atra katʰaṃ te syāt   sa tvaṃ niḥsaṃśayaṃ kuru /
Halfverse: c    
kupitas tvāṃ na hīdānīṃ   bʰasma kuryāṃ sa bāndʰavam
   
kupitas tvāṃ na hi_idānīṃ   bʰasma kuryāṃ sa bāndʰavam /21/

Verse: 22 
{Marutta uvāca}
Halfverse: a    
yāvat tapet sahasrāṃśus   tiṣṭʰeraṃś cāpi parvatāḥ
   
yāvat tapet sahasra_aṃśus   tiṣṭʰeraṃś ca_api parvatāḥ /
Halfverse: c    
tāval lokān na labʰeyaṃ   tyajeyaṃ saṃgataṃ yadi
   
tāval lokān na labʰeyaṃ   tyajeyaṃ saṃgataṃ yadi /22/

Verse: 23 
Halfverse: a    
cāpi śubʰabuddʰitvaṃ   labʰeyam iha karhi cit
   
ca_api śubʰa-buddʰitvaṃ   labʰeyam iha karhicit /
Halfverse: c    
samyag jñāne vaiṣaye    tyajeyaṃ saṃgataṃ yadi
   
samyag jñāne vaiṣaye    tyajeyaṃ saṃgataṃ yadi /23/

Verse: 24 
{Saṃvarta uvāca}
Halfverse: a    
āvikṣita śubʰā buddʰir   dʰīyatāṃ tava karmasu
   
āvikṣita śubʰā buddʰir   dʰīyatāṃ tava karmasu /
Halfverse: c    
yājanaṃ hi mamāpy evaṃ   vartate tvayi pārtʰiva
   
yājanaṃ hi mama_apy evaṃ   vartate tvayi pārtʰiva /24/

Verse: 25 
Halfverse: a    
saṃvidʰāsye ca te rājann   akṣayaṃ dravyam uttamam
   
saṃvidʰāsye ca te rājann   akṣayaṃ dravyam uttamam /
Halfverse: c    
yena devān sa gandʰarvāñ   śakraṃ cābʰibʰaviṣyasi
   
yena devān sa gandʰarvān   śakraṃ ca_abʰibʰaviṣyasi /25/

Verse: 26 
Halfverse: a    
na tu me vartate buddʰir   dʰane yājyeṣu punaḥ
   
na tu me vartate buddʰir   dʰane yājyeṣu punaḥ /
Halfverse: c    
vipriyaṃ tu cikīrṣāmi   bʰrātuś cendrasya cobʰayoḥ
   
vipriyaṃ tu cikīrṣāmi   bʰrātuś ca_indrasya ca_ubʰayoḥ /26/

Verse: 27 
Halfverse: a    
gamayiṣyāmi cendreṇa   samatām api te dʰruvam
   
gamayiṣyāmi ca_indreṇa   samatām api te dʰruvam /
Halfverse: c    
priyaṃ ca te kariṣyāmi   satyam etad bravīmi te
   
priyaṃ ca te kariṣyāmi   satyam etad bravīmi te /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.