TITUS
Mahabharata
Part No. 1842
Chapter: 7
Adhyāya
7
Verse: 1
{Saṃvarta
uvāca}
Halfverse: a
katʰam
asmi
tvayā
jñātaḥ
kena
vā
katʰito
'smi
te
katʰam
asmi
tvayā
jñātaḥ
kena
vā
katʰito
_asmi
te
/
Halfverse: c
etad
ācakṣva
me
tattvam
iccʰase
cet
priyaṃ
mama
etad
ācakṣva
me
tattvam
iccʰase
cet
priyaṃ
mama
/1/
Verse: 2
Halfverse: a
satyaṃ
te
bruvataḥ
sarve
saṃpatsyante
manoratʰāḥ
satyaṃ
te
bruvataḥ
sarve
saṃpatsyante
mano-ratʰāḥ
/
Halfverse: c
mitʰyā
tu
bruvato
mūrdʰā
saptadʰā
te
pʰaliṣyati
mitʰyā
tu
bruvato
mūrdʰā
saptadʰā
te
pʰaliṣyati
/2/
Verse: 3
{Marutta
uvāca}
Halfverse: a
nāradena
bʰavān
mahyam
ākʰyāto
hy
aṭatā
patʰi
nāradena
bʰavān
mahyam
ākʰyāto
hy
aṭatā
patʰi
/
Halfverse: c
guruputro
mameti
tvaṃ
tato
me
prītir
uttamā
guru-putro
mama
_iti
tvaṃ
tato
me
prītir
uttamā
/3/
Verse: 4
{Saṃvarta
uvāca}
Halfverse: a
satyam
etad
bʰavān
āha
sa
māṃ
jānāti
satriṇam
satyam
etad
bʰavān
āha
sa
māṃ
jānāti
satriṇam
/
Halfverse: c
katʰayasvaitad
ekaṃ
me
kva
nu
saṃprati
nāradaḥ
katʰayasva
_etad
ekaṃ
me
kva
nu
saṃprati
nāradaḥ
/4/
Verse: 5
{Marutta
uvāca}
Halfverse: a
bʰavantaṃ
katʰayitvā
tu
mama
devarṣisattamaḥ
bʰavantaṃ
katʰayitvā
tu
mama
deva-r̥ṣi-sattamaḥ
/
Halfverse: c
tato
mām
abʰyanujñāya
praviṣṭo
havyavāhanam
tato
mām
abʰyanujñāya
praviṣṭo
havya-vāhanam
/5/
Verse: 6
Halfverse: a
śrutvā
tu
pārtʰivasyaitat
saṃvartaḥ
parayā
mudā
śrutvā
tu
pārtʰivasya
_etat
saṃvartaḥ
parayā
mudā
/
Halfverse: c
etāvad
aham
apy
enaṃ
kuryām
iti
tadābravīt
etāvad
aham
apy
enaṃ
kuryām
iti
tadā
_abravīt
/6/
Verse: 7
Halfverse: a
tato
maruttam
unmatto
vācā
nirbʰartsayann
iva
tato
maruttam
unmatto
vācā
nirbʰartsayann
iva
/
Halfverse: c
rūkṣayā
brāhmaṇo
rājan
punaḥ
punar
atʰābravīt
rūkṣayā
brāhmaṇo
rājan
punaḥ
punar
atʰa
_abravīt
/7/
Verse: 8
Halfverse: a
vātapradʰānena
mayā
svacittavaśavartinā
vāta-pradʰānena
mayā
sva-citta-vaśa-vartinā
/
Halfverse: c
evaṃ
vikr̥tarūpeṇa
katʰaṃ
yājitum
iccʰasi
evaṃ
vikr̥ta-rūpeṇa
katʰaṃ
yājitum
iccʰasi
/8/
Verse: 9
Halfverse: a
bʰrātā
mama
samartʰaś
ca
vāsavena
ca
satkr̥taḥ
bʰrātā
mama
samartʰaś
ca
vāsavena
ca
satkr̥taḥ
/
Halfverse: c
vartate
yājane
caiva
tena
karmāṇi
kāraya
vartate
yājane
caiva
tena
karmāṇi
kāraya
/9/
Verse: 10
Halfverse: a
gr̥haṃ
svaṃ
caiva
yājyāś
ca
sarvā
guhyāś
ca
devatāḥ
gr̥haṃ
svaṃ
caiva
yājyāś
ca
sarvā
guhyāś
ca
devatāḥ
/
Halfverse: c
pūrvajena
mamākṣiptaṃ
śarīraṃ
varjitaṃ
tv
idam
pūrvajena
mama
_ākṣiptaṃ
śarīraṃ
varjitaṃ
tv
idam
/10/
10
Verse: 11
Halfverse: a
nāhaṃ
tenānanujñātas
tvām
āvikṣita
karhi
cit
na
_ahaṃ
tena
_ananujñātas
tvām
āvikṣita
karhicit
/
Halfverse: c
yājayeyaṃ
katʰaṃ
cid
vai
sa
hi
pūjyatamo
mama
yājayeyaṃ
katʰaṃcid
vai
sa
hi
pūjyatamo
mama
/11/
Verse: 12
Halfverse: a
sa
tvaṃ
br̥haspatiṃ
gaccʰa
tam
anujñāpya
cāvraja
sa
tvaṃ
br̥haspatiṃ
gaccʰa
tam
anujñāpya
ca
_āvraja
/
Halfverse: c
tato
'haṃ
yājayiṣye
tvāṃ
yadi
yaṣṭum
iheccʰasi
tato
_ahaṃ
yājayiṣye
tvāṃ
yadi
yaṣṭum
iha
_iccʰasi
/12/
Verse: 13
{Marutta
uvāca}
Halfverse: a
br̥haspatiṃ
gataḥ
pūrvam
ahaṃ
saṃvartatac
cʰr̥ṇu
br̥haspatiṃ
gataḥ
pūrvam
ahaṃ
saṃvarta-tat
śr̥ṇu
/
Halfverse: c
na
māṃ
kāmayate
yājyam
asau
vāsava
vāritaḥ
na
māṃ
kāmayate
yājyam
asau
vāsava
vāritaḥ
/13/
Verse: 14
Halfverse: a
amaraṃ
yājyam
āsādya
mām
r̥ṣe
mā
sma
mānuṣam
amaraṃ
yājyam
āsādya
mām
r̥ṣe
mā
sma
mānuṣam
/
Halfverse: c
yājayetʰā
maruttaṃ
tvaṃ
martyadʰarmāṇam
āturam
yājayetʰā
maruttaṃ
tvaṃ
martya-dʰarmāṇam
āturam
/14/
Verse: 15
Halfverse: a
spardʰate
ca
mayā
vipra
sadā
vai
sa
hi
pārtʰivaḥ
spardʰate
ca
mayā
vipra
sadā
vai
sa
hi
pārtʰivaḥ
/
Halfverse: c
evam
astv
iti
cāpy
ukto
bʰrātrā
te
balavr̥trahā
evam
astv
iti
ca
_apy
ukto
bʰrātrā
te
bala-vr̥trahā
/15/
Verse: 16
Halfverse: a
sa
mām
abʰigataṃ
premṇā
yājyavan
na
bubʰūṣati
{!}
sa
mām
abʰigataṃ
premṇā
yājyavan
na
bubʰūṣati
/
{!}
Halfverse: c
devarājam
upāśritya
tad
viddʰi
munipuṃgava
deva-rājam
upāśritya
tad
viddʰi
muni-puṃgava
/16/
Verse: 17
Halfverse: a
so
'ham
iccʰāmi
bʰavatā
sarvasvenāpi
yājitum
so
_aham
iccʰāmi
bʰavatā
sarvasvena
_api
yājitum
/
Halfverse: c
kāmaye
samatikrāntuṃ
vāsavaṃ
tvatkr̥tair
guṇaiḥ
kāmaye
samatikrāntuṃ
vāsavaṃ
tvat-kr̥tair
guṇaiḥ
/17/
Verse: 18
Halfverse: a
na
hi
me
vartate
buddʰir
gantuṃ
brahman
br̥haspatim
na
hi
me
vartate
buddʰir
gantuṃ
brahman
br̥haspatim
/
Halfverse: c
pratyākʰyāto
hi
tenāsmi
tatʰānapakr̥te
sati
pratyākʰyāto
hi
tena
_asmi
tatʰā
_anapakr̥te
sati
/18/
Verse: 19
{Saṃvarta
uvāca}
Halfverse: a
cikīrṣasi
yatʰākāmaṃ
sarvam
etat
tvayi
dʰruvam
cikīrṣasi
yatʰā-kāmaṃ
sarvam
etat
tvayi
dʰruvam
/
Halfverse: c
yadi
sarvān
abʰiprāyān
kartāsi
mama
pārtʰiva
yadi
sarvān
abʰiprāyān
kartā
_asi
mama
pārtʰiva
/19/
Verse: 20
Halfverse: a
yājyamānaṃ
mayā
hi
tvāṃ
br̥haspatipuraṃdarau
yājyamānaṃ
mayā
hi
tvāṃ
br̥haspati-puraṃdarau
/
Halfverse: c
dviṣetāṃ
samabʰikruddʰāv
etad
ekaṃ
samartʰaya
dviṣetāṃ
samabʰikruddʰāv
etad
ekaṃ
samartʰaya
/20/
20
Verse: 21
Halfverse: a
stʰairyam
atra
katʰaṃ
te
syāt
sa
tvaṃ
niḥsaṃśayaṃ
kuru
stʰairyam
atra
katʰaṃ
te
syāt
sa
tvaṃ
niḥsaṃśayaṃ
kuru
/
Halfverse: c
kupitas
tvāṃ
na
hīdānīṃ
bʰasma
kuryāṃ
sa
bāndʰavam
kupitas
tvāṃ
na
hi
_idānīṃ
bʰasma
kuryāṃ
sa
bāndʰavam
/21/
Verse: 22
{Marutta
uvāca}
Halfverse: a
yāvat
tapet
sahasrāṃśus
tiṣṭʰeraṃś
cāpi
parvatāḥ
yāvat
tapet
sahasra
_aṃśus
tiṣṭʰeraṃś
ca
_api
parvatāḥ
/
Halfverse: c
tāval
lokān
na
labʰeyaṃ
tyajeyaṃ
saṃgataṃ
yadi
tāval
lokān
na
labʰeyaṃ
tyajeyaṃ
saṃgataṃ
yadi
/22/
Verse: 23
Halfverse: a
mā
cāpi
śubʰabuddʰitvaṃ
labʰeyam
iha
karhi
cit
mā
ca
_api
śubʰa-buddʰitvaṃ
labʰeyam
iha
karhicit
/
Halfverse: c
samyag
jñāne
vaiṣaye
vā
tyajeyaṃ
saṃgataṃ
yadi
samyag
jñāne
vaiṣaye
vā
tyajeyaṃ
saṃgataṃ
yadi
/23/
Verse: 24
{Saṃvarta
uvāca}
Halfverse: a
āvikṣita
śubʰā
buddʰir
dʰīyatāṃ
tava
karmasu
āvikṣita
śubʰā
buddʰir
dʰīyatāṃ
tava
karmasu
/
Halfverse: c
yājanaṃ
hi
mamāpy
evaṃ
vartate
tvayi
pārtʰiva
yājanaṃ
hi
mama
_apy
evaṃ
vartate
tvayi
pārtʰiva
/24/
Verse: 25
Halfverse: a
saṃvidʰāsye
ca
te
rājann
akṣayaṃ
dravyam
uttamam
saṃvidʰāsye
ca
te
rājann
akṣayaṃ
dravyam
uttamam
/
Halfverse: c
yena
devān
sa
gandʰarvāñ
śakraṃ
cābʰibʰaviṣyasi
yena
devān
sa
gandʰarvān
śakraṃ
ca
_abʰibʰaviṣyasi
/25/
Verse: 26
Halfverse: a
na
tu
me
vartate
buddʰir
dʰane
yājyeṣu
vā
punaḥ
na
tu
me
vartate
buddʰir
dʰane
yājyeṣu
vā
punaḥ
/
Halfverse: c
vipriyaṃ
tu
cikīrṣāmi
bʰrātuś
cendrasya
cobʰayoḥ
vipriyaṃ
tu
cikīrṣāmi
bʰrātuś
ca
_indrasya
ca
_ubʰayoḥ
/26/
Verse: 27
Halfverse: a
gamayiṣyāmi
cendreṇa
samatām
api
te
dʰruvam
gamayiṣyāmi
ca
_indreṇa
samatām
api
te
dʰruvam
/
Halfverse: c
priyaṃ
ca
te
kariṣyāmi
satyam
etad
bravīmi
te
priyaṃ
ca
te
kariṣyāmi
satyam
etad
bravīmi
te
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.