TITUS
Mahabharata
Part No. 1843
Chapter: 8
Adhyāya
8
Verse: 1
{Saṃvarta
uvāca}
Halfverse: a
girer
himavataḥ
pr̥ṣṭʰe
puñjavān
nāma
parvataḥ
girer
himavataḥ
pr̥ṣṭʰe
puñjavān
nāma
parvataḥ
/
Halfverse: c
tapyate
yatra
bʰagavāṃs
taponityam
umāpatiḥ
tapyate
yatra
bʰagavāṃs
tapo-nityam
umā-patiḥ
/1/
Verse: 2
Halfverse: a
vanaspatīnāṃ
mūleṣu
ṭaṅkeṣu
śikʰareṣu
ca
vanaspatīnāṃ
mūleṣu
ṭaṅkeṣu
śikʰareṣu
ca
/
Halfverse: c
guhāsu
śailarājasya
yatʰākāmaṃ
yatʰāsukʰam
guhāsu
śaila-rājasya
yatʰā-kāmaṃ
yatʰā-sukʰam
/2/
Verse: 3
Halfverse: a
umā
sahāyo
bʰagavān
yatra
nityaṃ
maheśvaraḥ
umā
sahāyo
bʰagavān
yatra
nityaṃ
mahā
_īśvaraḥ
/
Halfverse: c
āste
śūlī
mahātejā
nānā
bʰūtagaṇāvr̥taḥ
āste
śūlī
mahā-tejā
nānā
bʰūta-gaṇa
_āvr̥taḥ
/3/
Verse: 4
Halfverse: a
tatra
rudrāś
ca
sādʰyāś
ca
viśve
'tʰa
vasavas
tatʰā
tatra
rudrāś
ca
sādʰyāś
ca
viśve
_atʰa
vasavas
tatʰā
/
Halfverse: c
yamaś
ca
varuṇaś
caiva
kuberaś
ca
sahānugaḥ
yamaś
ca
varuṇaś
caiva
kuberaś
ca
saha
_anugaḥ
/4/
Verse: 5
Halfverse: a
bʰūtāni
ca
piśācāś
canāsatyāv
aśvināv
api
bʰūtāni
ca
piśācāś
canāsatyāv
aśvināv
api
/
Halfverse: c
gandʰarvāpsarasaś
caiva
yakṣā
devarṣayas
tatʰā
gandʰarva
_apsarasaś
caiva
yakṣā
deva-r̥ṣayas
tatʰā
/5/
Verse: 6
Halfverse: a
ādityā
marutaś
caiva
yātudʰānāś
ca
sarvaśaḥ
ādityā
marutaś
caiva
yātu-dʰānāś
ca
sarvaśaḥ
/
Halfverse: c
upāsante
mahātmānaṃ
bahurūpam
umāpatim
upāsante
mahātmānaṃ
bahu-rūpam
umā-patim
/6/
Verse: 7
Halfverse: a
ramate
bʰagavāṃs
tatra
kuberānucaraiḥ
saha
ramate
bʰagavāṃs
tatra
kubera
_anucaraiḥ
saha
/
Halfverse: c
vikr̥tair
vikr̥tākāraiḥ
krīḍadbʰiḥ
pr̥tʰivīpate
vikr̥tair
vikr̥ta
_ākāraiḥ
krīḍadbʰiḥ
pr̥tʰivī-pate
/
Halfverse: e
śriyā
jvalan
dr̥śyate
vai
bālāditya
samadyutiḥ
śriyā
jvalan
dr̥śyate
vai
bāla
_āditya
sama-dyutiḥ
/7/
Verse: 8
Halfverse: a
na
rūpaṃ
dr̥śyate
tasya
saṃstʰānaṃ
vā
katʰaṃ
cana
na
rūpaṃ
dr̥śyate
tasya
saṃstʰānaṃ
vā
katʰaṃcana
/
Halfverse: c
nirdeṣṭuṃ
prāṇibʰiḥ
kaiś
cit
prākr̥tair
māṃsalocanaiḥ
nirdeṣṭuṃ
prāṇibʰiḥ
kaiścit
prākr̥tair
māṃsa-locanaiḥ
/8/
Verse: 9
Halfverse: a
noṣṇaṃ
na
śiśiraṃ
tatra
na
vāyur
na
ca
bʰāskaraḥ
na
_uṣṇaṃ
na
śiśiraṃ
tatra
na
vāyur
na
ca
bʰāskaraḥ
/
ՙ
Halfverse: c
na
jarā
kṣutpipāse
vā
na
mr̥tyur
na
bʰayaṃ
nr̥pa
na
jarā
kṣut-pipāse
vā
na
mr̥tyur
na
bʰayaṃ
nr̥pa
/9/
Verse: 10
Halfverse: a
tasya
śailasya
pārśveṣu
sarveṣu
jayatāṃ
vara
tasya
śailasya
pārśveṣu
sarveṣu
jayatāṃ
vara
/
Halfverse: c
dʰātavo
jātarūpasya
raśmayaḥ
savitur
yatʰā
dʰātavo
jāta-rūpasya
raśmayaḥ
savitur
yatʰā
/10/
10
Verse: 11
Halfverse: a
rakṣyante
te
kuberasya
sahāyair
udyatāyudʰaiḥ
rakṣyante
te
kuberasya
sahāyair
udyata
_āyudʰaiḥ
/
Halfverse: c
cikīrṣadbʰiḥ
priyaṃ
rājan
kuberasya
mahātmanaḥ
cikīrṣadbʰiḥ
priyaṃ
rājan
kuberasya
mahātmanaḥ
/11/
Verse: 12
Halfverse: a
tasmai
bʰagavate
kr̥tvā
namaḥ
śarvāya
vedʰase
tasmai
bʰagavate
kr̥tvā
namaḥ
śarvāya
vedʰase
/
Halfverse: c
rudrāya
śitikaṇṭʰāya
surūpāya
suvarcase
rudrāya
śiti-kaṇṭʰāya
su-rūpāya
su-varcase
/12/
Verse: 13
Halfverse: a
kapardine
karālāya
haryakṣṇe
varadāya
ca
kapardine
karālāya
haryakṣṇe
varadāya
ca
/
Halfverse: c
tryakṣṇe
pūṣṇo
dantabʰide
vāmanāya
śivāya
ca
tryakṣṇe
pūṣṇo
danta-bʰide
vāmanāya
śivāya
ca
/13/
Verse: 14
Halfverse: a
yāmyāyāvyakta
keśāya
sadvr̥tte
śaṃkarāya
ca
yāmyāya
_avyakta
keśāya
sad-vr̥tte
śaṃkarāya
ca
/
Halfverse: c
kṣemyāya
hari
netrāya
stʰāṇave
puruṣāya
ca
kṣemyāya
hari
netrāya
stʰāṇave
puruṣāya
ca
/14/
Verse: 15
Halfverse: a
hari
keśāya
muṇḍāya
kr̥śāyottāraṇāya
ca
hari
keśāya
muṇḍāya
kr̥śāya
_uttāraṇāya
ca
/
Halfverse: c
bʰāskarāya
sutīrtʰāya
devadevāya
raṃhase
bʰāskarāya
su-tīrtʰāya
deva-devāya
raṃhase
/15/
Verse: 16
Halfverse: a
uṣṇīṣiṇe
suvaktrāya
sahasrākṣāya
mīḍʰuṣe
uṣṇīṣiṇe
su-vaktrāya
sahasra
_akṣāya
mīḍʰuṣe
/
Halfverse: c
giriśāya
praśāntāya
yataye
cīravāsase
giriśāya
praśāntāya
yataye
cīra-vāsase
/16/
Verse: 17
Halfverse: a
bilvadaṇḍāya
siddʰāya
sarvadaṇḍadʰarāya
ca
bilva-daṇḍāya
siddʰāya
sarva-daṇḍa-dʰarāya
ca
/
Halfverse: c
mr̥gavyādʰāya
mahate
dʰanvine
'tʰa
bʰavāya
ca
mr̥ga-vyādʰāya
mahate
dʰanvine
_atʰa
bʰavāya
ca
/17/
Verse: 18
Halfverse: a
varāya
saumya
vaktrāya
paśuhastāya
varṣiṇe
varāya
saumya
vaktrāya
paśu-hastāya
varṣiṇe
/
Halfverse: c
hiraṇyabāhave
rājann
ugrāya
pataye
diśām
hiraṇya-bāhave
rājann
ugrāya
pataye
diśām
/18/
Verse: 19
Halfverse: a
paśūnāṃ
pataye
caiva
bʰūtānāṃ
pataye
tatʰā
paśūnāṃ
pataye
caiva
bʰūtānāṃ
pataye
tatʰā
/
Halfverse: c
vr̥ṣāya
mātr̥bʰaktāya
senānye
madʰyamāya
ca
vr̥ṣāya
mātr̥-bʰaktāya
senānye
madʰyamāya
ca
/19/
Verse: 20
Halfverse: a
sruva
hastāya
pataye
dʰanvine
bʰārgavāya
ca
sruva
hastāya
pataye
dʰanvine
bʰārgavāya
ca
/
Halfverse: c
ajāya
kr̥ṣṇa
netrāya
virūpākṣāya
caiva
ha
ajāya
kr̥ṣṇa
netrāya
virūpa
_akṣāya
caiva
ha
/20/
20
Verse: 21
Halfverse: a
tīkṣṇadaṃṣṭrāya
tīkṣṇāya
vaiśvānara
mukʰāya
ca
tīkṣṇa-daṃṣṭrāya
tīkṣṇāya
vaiśvānara
mukʰāya
ca
/
Halfverse: c
mahādyutaye
'naṅgāya
sarvāṅgāya
prajāvate
mahā-dyutaye
_anaṅgāya
sarva
_aṅgāya
prajāvate
/21/
Verse: 22
Halfverse: a
tatʰā
śukrādʰipataye
pr̥tʰave
kr̥tti
vāsase
tatʰā
śukra
_adʰipataye
pr̥tʰave
kr̥tti
vāsase
/
Halfverse: c
kapālamāline
nityaṃ
suvarṇamukuṭāya
ca
kapāla-māline
nityaṃ
suvarṇa-mukuṭāya
ca
/22/
Verse: 23
Halfverse: a
mahādevāya
kr̥ṣṇāya
tryambakāyānagʰāya
ca
mahā-devāya
kr̥ṣṇāya
tryambakāya
_anagʰāya
ca
/
Halfverse: c
krodʰanāya
nr̥śaṃsāya
mr̥dave
bāhuśāline
krodʰanāya
nr̥śaṃsāya
mr̥dave
bāhu-śāline
/23/
Verse: 24
Halfverse: a
daṇḍine
taptatapase
tatʰaiva
krūrakarmaṇe
daṇḍine
tapta-tapase
tatʰaiva
krūra-karmaṇe
/
Halfverse: c
sahasraśirase
caiva
sahasracaraṇāya
ca
sahasra-śirase
caiva
sahasra-caraṇāya
ca
/
Halfverse: e
namaḥ
svadʰā
svarūpāya
bahurūpāya
daṃṣṭriṇe
namaḥ
svadʰā
svarūpāya
bahu-rūpāya
daṃṣṭriṇe
/24/
Verse: 25
Halfverse: a
pinākinaṃ
mahādevaṃ
mahāyoginam
avyayam
pinākinaṃ
mahā-devaṃ
mahā-yoginam
avyayam
/
Halfverse: c
triśūlapāṇiṃ
varadaṃ
tyambakaṃ
bʰuvaneśvaram
tri-śūla-pāṇiṃ
varadaṃ
tyambakaṃ
bʰuvana
_īśvaram
/25/
Verse: 26
Halfverse: a
tripuragʰnaṃ
trinayanaṃ
trilokeśaṃ
mahaujasam
tripuragʰnaṃ
tri-nayanaṃ
tri-loka
_īśaṃ
mahā
_ojasam
/
Halfverse: c
prabʰavaṃ
sarvabʰūtānāṃ
dʰāraṇaṃ
dʰaraṇīdʰaram
prabʰavaṃ
sarva-bʰūtānāṃ
dʰāraṇaṃ
dʰaraṇī-dʰaram
/26/
Verse: 27
Halfverse: a
īśānaṃ
śaṃkaraṃ
sarvaṃ
śivaṃ
viśveśvaraṃ
bʰavam
īśānaṃ
śaṃkaraṃ
sarvaṃ
śivaṃ
viśva
_īśvaraṃ
bʰavam
/
Halfverse: c
umāpatiṃ
paśupatiṃ
viśvarūpaṃ
maheśvaram
umā-patiṃ
paśu-patiṃ
viśva-rūpaṃ
mahā
_īśvaram
/27/
Verse: 28
Halfverse: a
virūpākṣaṃ
daśa
bʰujaṃ
tiṣyagovr̥ṣabʰadʰvajam
virūpa
_akṣaṃ
daśa
bʰujaṃ
tiṣya-go-vr̥ṣabʰa-dʰvajam
/
Halfverse: c
ugraṃ
stʰāṇuṃ
śivaṃ
gʰoraṃ
śarvaṃ
gaurī
śamīśvaram
ugraṃ
stʰāṇuṃ
śivaṃ
gʰoraṃ
śarvaṃ
gaurī
śamī
_īśvaram
/28/
Verse: 29
Halfverse: a
śitikaṇṭʰam
ajaṃ
śukraṃ
pr̥tʰuṃ
pr̥tʰu
haraṃ
haram
śiti-kaṇṭʰam
ajaṃ
śukraṃ
pr̥tʰuṃ
pr̥tʰu
haraṃ
haram
/
Halfverse: c
viśvarūpaṃ
virūpākṣaṃ
bahurūpam
umāpatim
viśva-rūpaṃ
virūpa
_akṣaṃ
bahu-rūpam
umā-patim
/29/
Verse: 30
Halfverse: a
praṇamya
śirasā
devam
anaṅgāṅgaharaṃ
haram
praṇamya
śirasā
devam
anaṅga
_aṅga-haraṃ
haram
/
Halfverse: c
śaraṇyaṃ
śaraṇaṃ
yāhi
mahādevaṃ
caturmukʰam
śaraṇyaṃ
śaraṇaṃ
yāhi
mahā-devaṃ
catur-mukʰam
/30/
30
Verse: 31
Halfverse: a
evaṃ
kr̥tvā
namas
tasmai
mahādevāya
raṃhase
evaṃ
kr̥tvā
namas
tasmai
mahā-devāya
raṃhase
/
Halfverse: c
mahātmane
kṣitipate
tat
suvarṇam
avāpsyasi
mahātmane
kṣiti-pate
tat
suvarṇam
avāpsyasi
/
Halfverse: e
suvarṇam
āhariṣyantas
tatra
gaccʰantu
te
narāḥ
suvarṇam
āhariṣyantas
tatra
gaccʰantu
te
narāḥ
/31/
Verse: 32
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktaḥ
sa
vacas
tasya
cakre
kāraṃdʰamātmajaḥ
ity
uktaḥ
sa
vacas
tasya
cakre
kāraṃdʰama
_ātmajaḥ
/
Halfverse: c
tato
'timānuṣaṃ
sarvaṃ
cakre
yajñasya
saṃvidʰim
tato
_atimānuṣaṃ
sarvaṃ
cakre
yajñasya
saṃvidʰim
/
Halfverse: e
sauvarṇāni
ca
bʰāṇḍāni
saṃcakrus
tatra
śilpinaḥ
sauvarṇāni
ca
bʰāṇḍāni
saṃcakrus
tatra
śilpinaḥ
/32/
Verse: 33
Halfverse: a
br̥haspatis
tu
tāṃ
śrutvā
maruttasya
mahīpateḥ
br̥haspatis
tu
tāṃ
śrutvā
maruttasya
mahī-pateḥ
/
q
Halfverse: c
samr̥ddʰimati
devebʰyaḥ
saṃtāpam
akarod
bʰr̥śam
samr̥ddʰimati
devebʰyaḥ
saṃtāpam
akarod
bʰr̥śam
/33/
Verse: 34
Halfverse: a
sa
tapyamāno
vaivarṇyaṃ
kr̥śatvaṃ
cāgamat
param
sa
tapyamāno
vaivarṇyaṃ
kr̥śatvaṃ
ca
_agamat
param
/
Halfverse: c
bʰaviṣyati
hi
me
śatruḥ
saṃvarto
vasumān
iti
bʰaviṣyati
hi
me
śatruḥ
saṃvarto
vasumān
iti
/34/
Verse: 35
Halfverse: a
taṃ
śrutvā
bʰr̥śasaṃtaptaṃ
devarājo
br̥haspatim
taṃ
śrutvā
bʰr̥śa-saṃtaptaṃ
deva-rājo
br̥haspatim
/
Halfverse: c
abʰigamyāmara
vr̥taḥ
provācedaṃ
vacas
tadā
abʰigamya
_amara
vr̥taḥ
provāca
_idaṃ
vacas
tadā
/35/
(E)35
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.