TITUS
Mahabharata
Part No. 1843
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1  {Saṃvarta uvāca}
Halfverse: a    
girer himavataḥ pr̥ṣṭʰe   puñjavān nāma parvataḥ
   
girer himavataḥ pr̥ṣṭʰe   puñjavān nāma parvataḥ /
Halfverse: c    
tapyate yatra bʰagavāṃs   taponityam umāpatiḥ
   
tapyate yatra bʰagavāṃs   tapo-nityam umā-patiḥ /1/

Verse: 2 
Halfverse: a    
vanaspatīnāṃ mūleṣu   ṭaṅkeṣu śikʰareṣu ca
   
vanaspatīnāṃ mūleṣu   ṭaṅkeṣu śikʰareṣu ca /
Halfverse: c    
guhāsu śailarājasya   yatʰākāmaṃ yatʰāsukʰam
   
guhāsu śaila-rājasya   yatʰā-kāmaṃ yatʰā-sukʰam /2/

Verse: 3 
Halfverse: a    
umā sahāyo bʰagavān   yatra nityaṃ maheśvaraḥ
   
umā sahāyo bʰagavān   yatra nityaṃ mahā_īśvaraḥ /
Halfverse: c    
āste śūlī mahātejā   nānā bʰūtagaṇāvr̥taḥ
   
āste śūlī mahā-tejā   nānā bʰūta-gaṇa_āvr̥taḥ /3/

Verse: 4 
Halfverse: a    
tatra rudrāś ca sādʰyāś ca   viśve 'tʰa vasavas tatʰā
   
tatra rudrāś ca sādʰyāś ca   viśve_atʰa vasavas tatʰā /
Halfverse: c    
yamaś ca varuṇaś caiva   kuberaś ca sahānugaḥ
   
yamaś ca varuṇaś caiva   kuberaś ca saha_anugaḥ /4/

Verse: 5 
Halfverse: a    
bʰūtāni ca piśācāś canāsatyāv   aśvināv api
   
bʰūtāni ca piśācāś canāsatyāv   aśvināv api /
Halfverse: c    
gandʰarvāpsarasaś caiva   yakṣā devarṣayas tatʰā
   
gandʰarva_apsarasaś caiva   yakṣā deva-r̥ṣayas tatʰā /5/

Verse: 6 
Halfverse: a    
ādityā marutaś caiva   yātudʰānāś ca sarvaśaḥ
   
ādityā marutaś caiva   yātu-dʰānāś ca sarvaśaḥ /
Halfverse: c    
upāsante mahātmānaṃ   bahurūpam umāpatim
   
upāsante mahātmānaṃ   bahu-rūpam umā-patim /6/

Verse: 7 
Halfverse: a    
ramate bʰagavāṃs tatra   kuberānucaraiḥ saha
   
ramate bʰagavāṃs tatra   kubera_anucaraiḥ saha /
Halfverse: c    
vikr̥tair vikr̥tākāraiḥ   krīḍadbʰiḥ pr̥tʰivīpate
   
vikr̥tair vikr̥ta_ākāraiḥ   krīḍadbʰiḥ pr̥tʰivī-pate /
Halfverse: e    
śriyā jvalan dr̥śyate vai   bālāditya samadyutiḥ
   
śriyā jvalan dr̥śyate vai   bāla_āditya sama-dyutiḥ /7/

Verse: 8 
Halfverse: a    
na rūpaṃ dr̥śyate tasya   saṃstʰānaṃ katʰaṃ cana
   
na rūpaṃ dr̥śyate tasya   saṃstʰānaṃ katʰaṃcana /
Halfverse: c    
nirdeṣṭuṃ prāṇibʰiḥ kaiś cit   prākr̥tair māṃsalocanaiḥ
   
nirdeṣṭuṃ prāṇibʰiḥ kaiścit   prākr̥tair māṃsa-locanaiḥ /8/

Verse: 9 
Halfverse: a    
noṣṇaṃ na śiśiraṃ tatra   na vāyur na ca bʰāskaraḥ
   
na_uṣṇaṃ na śiśiraṃ tatra   na vāyur na ca bʰāskaraḥ / ՙ
Halfverse: c    
na jarā kṣutpipāse    na mr̥tyur na bʰayaṃ nr̥pa
   
na jarā kṣut-pipāse    na mr̥tyur na bʰayaṃ nr̥pa /9/

Verse: 10 
Halfverse: a    
tasya śailasya pārśveṣu   sarveṣu jayatāṃ vara
   
tasya śailasya pārśveṣu   sarveṣu jayatāṃ vara /
Halfverse: c    
dʰātavo jātarūpasya   raśmayaḥ savitur yatʰā
   
dʰātavo jāta-rūpasya   raśmayaḥ savitur yatʰā /10/ 10

Verse: 11 
Halfverse: a    
rakṣyante te kuberasya   sahāyair udyatāyudʰaiḥ
   
rakṣyante te kuberasya   sahāyair udyata_āyudʰaiḥ /
Halfverse: c    
cikīrṣadbʰiḥ priyaṃ rājan   kuberasya mahātmanaḥ
   
cikīrṣadbʰiḥ priyaṃ rājan   kuberasya mahātmanaḥ /11/

Verse: 12 
Halfverse: a    
tasmai bʰagavate kr̥tvā   namaḥ śarvāya vedʰase
   
tasmai bʰagavate kr̥tvā   namaḥ śarvāya vedʰase /
Halfverse: c    
rudrāya śitikaṇṭʰāya   surūpāya suvarcase
   
rudrāya śiti-kaṇṭʰāya   su-rūpāya su-varcase /12/

Verse: 13 
Halfverse: a    
kapardine karālāya   haryakṣṇe varadāya ca
   
kapardine karālāya   haryakṣṇe varadāya ca /
Halfverse: c    
tryakṣṇe pūṣṇo dantabʰide   vāmanāya śivāya ca
   
tryakṣṇe pūṣṇo danta-bʰide   vāmanāya śivāya ca /13/

Verse: 14 
Halfverse: a    
yāmyāyāvyakta keśāya   sadvr̥tte śaṃkarāya ca
   
yāmyāya_avyakta keśāya   sad-vr̥tte śaṃkarāya ca /
Halfverse: c    
kṣemyāya hari netrāya   stʰāṇave puruṣāya ca
   
kṣemyāya hari netrāya   stʰāṇave puruṣāya ca /14/

Verse: 15 
Halfverse: a    
hari keśāya muṇḍāya   kr̥śāyottāraṇāya ca
   
hari keśāya muṇḍāya   kr̥śāya_uttāraṇāya ca /
Halfverse: c    
bʰāskarāya sutīrtʰāya   devadevāya raṃhase
   
bʰāskarāya su-tīrtʰāya   deva-devāya raṃhase /15/

Verse: 16 
Halfverse: a    
uṣṇīṣiṇe suvaktrāya   sahasrākṣāya mīḍʰuṣe
   
uṣṇīṣiṇe su-vaktrāya   sahasra_akṣāya mīḍʰuṣe /
Halfverse: c    
giriśāya praśāntāya   yataye cīravāsase
   
giriśāya praśāntāya   yataye cīra-vāsase /16/

Verse: 17 
Halfverse: a    
bilvadaṇḍāya siddʰāya   sarvadaṇḍadʰarāya ca
   
bilva-daṇḍāya siddʰāya   sarva-daṇḍa-dʰarāya ca /
Halfverse: c    
mr̥gavyādʰāya mahate   dʰanvine 'tʰa bʰavāya ca
   
mr̥ga-vyādʰāya mahate   dʰanvine_atʰa bʰavāya ca /17/

Verse: 18 
Halfverse: a    
varāya saumya vaktrāya   paśuhastāya varṣiṇe
   
varāya saumya vaktrāya   paśu-hastāya varṣiṇe /
Halfverse: c    
hiraṇyabāhave rājann   ugrāya pataye diśām
   
hiraṇya-bāhave rājann   ugrāya pataye diśām /18/

Verse: 19 
Halfverse: a    
paśūnāṃ pataye caiva   bʰūtānāṃ pataye tatʰā
   
paśūnāṃ pataye caiva   bʰūtānāṃ pataye tatʰā /
Halfverse: c    
vr̥ṣāya mātr̥bʰaktāya   senānye madʰyamāya ca
   
vr̥ṣāya mātr̥-bʰaktāya   senānye madʰyamāya ca /19/

Verse: 20 
Halfverse: a    
sruva hastāya pataye   dʰanvine bʰārgavāya ca
   
sruva hastāya pataye   dʰanvine bʰārgavāya ca /
Halfverse: c    
ajāya kr̥ṣṇa netrāya   virūpākṣāya caiva ha
   
ajāya kr̥ṣṇa netrāya   virūpa_akṣāya caiva ha /20/ 20

Verse: 21 
Halfverse: a    
tīkṣṇadaṃṣṭrāya tīkṣṇāya   vaiśvānara mukʰāya ca
   
tīkṣṇa-daṃṣṭrāya tīkṣṇāya   vaiśvānara mukʰāya ca /
Halfverse: c    
mahādyutaye 'naṅgāya   sarvāṅgāya prajāvate
   
mahā-dyutaye_anaṅgāya   sarva_aṅgāya prajāvate /21/

Verse: 22 
Halfverse: a    
tatʰā śukrādʰipataye   pr̥tʰave kr̥tti vāsase
   
tatʰā śukra_adʰipataye   pr̥tʰave kr̥tti vāsase /
Halfverse: c    
kapālamāline nityaṃ   suvarṇamukuṭāya ca
   
kapāla-māline nityaṃ   suvarṇa-mukuṭāya ca /22/

Verse: 23 
Halfverse: a    
mahādevāya kr̥ṣṇāya   tryambakāyānagʰāya ca
   
mahā-devāya kr̥ṣṇāya   tryambakāya_anagʰāya ca /
Halfverse: c    
krodʰanāya nr̥śaṃsāya   mr̥dave bāhuśāline
   
krodʰanāya nr̥śaṃsāya   mr̥dave bāhu-śāline /23/

Verse: 24 
Halfverse: a    
daṇḍine taptatapase   tatʰaiva krūrakarmaṇe
   
daṇḍine tapta-tapase   tatʰaiva krūra-karmaṇe /
Halfverse: c    
sahasraśirase caiva   sahasracaraṇāya ca
   
sahasra-śirase caiva   sahasra-caraṇāya ca /
Halfverse: e    
namaḥ svadʰā svarūpāya   bahurūpāya daṃṣṭriṇe
   
namaḥ svadʰā svarūpāya   bahu-rūpāya daṃṣṭriṇe /24/

Verse: 25 
Halfverse: a    
pinākinaṃ mahādevaṃ   mahāyoginam avyayam
   
pinākinaṃ mahā-devaṃ   mahā-yoginam avyayam /
Halfverse: c    
triśūlapāṇiṃ varadaṃ   tyambakaṃ bʰuvaneśvaram
   
tri-śūla-pāṇiṃ varadaṃ   tyambakaṃ bʰuvana_īśvaram /25/

Verse: 26 
Halfverse: a    
tripuragʰnaṃ trinayanaṃ   trilokeśaṃ mahaujasam
   
tripuragʰnaṃ tri-nayanaṃ   tri-loka_īśaṃ mahā_ojasam /
Halfverse: c    
prabʰavaṃ sarvabʰūtānāṃ   dʰāraṇaṃ dʰaraṇīdʰaram
   
prabʰavaṃ sarva-bʰūtānāṃ   dʰāraṇaṃ dʰaraṇī-dʰaram /26/

Verse: 27 
Halfverse: a    
īśānaṃ śaṃkaraṃ sarvaṃ   śivaṃ viśveśvaraṃ bʰavam
   
īśānaṃ śaṃkaraṃ sarvaṃ   śivaṃ viśva_īśvaraṃ bʰavam /
Halfverse: c    
umāpatiṃ paśupatiṃ   viśvarūpaṃ maheśvaram
   
umā-patiṃ paśu-patiṃ   viśva-rūpaṃ mahā_īśvaram /27/

Verse: 28 
Halfverse: a    
virūpākṣaṃ daśa bʰujaṃ   tiṣyagovr̥ṣabʰadʰvajam
   
virūpa_akṣaṃ daśa bʰujaṃ   tiṣya-go-vr̥ṣabʰa-dʰvajam /
Halfverse: c    
ugraṃ stʰāṇuṃ śivaṃ gʰoraṃ   śarvaṃ gaurī śamīśvaram
   
ugraṃ stʰāṇuṃ śivaṃ gʰoraṃ   śarvaṃ gaurī śamī_īśvaram /28/

Verse: 29 
Halfverse: a    
śitikaṇṭʰam ajaṃ śukraṃ   pr̥tʰuṃ pr̥tʰu haraṃ haram
   
śiti-kaṇṭʰam ajaṃ śukraṃ   pr̥tʰuṃ pr̥tʰu haraṃ haram /
Halfverse: c    
viśvarūpaṃ virūpākṣaṃ   bahurūpam umāpatim
   
viśva-rūpaṃ virūpa_akṣaṃ   bahu-rūpam umā-patim /29/

Verse: 30 
Halfverse: a    
praṇamya śirasā devam   anaṅgāṅgaharaṃ haram
   
praṇamya śirasā devam   anaṅga_aṅga-haraṃ haram /
Halfverse: c    
śaraṇyaṃ śaraṇaṃ yāhi   mahādevaṃ caturmukʰam
   
śaraṇyaṃ śaraṇaṃ yāhi   mahā-devaṃ catur-mukʰam /30/ 30

Verse: 31 
Halfverse: a    
evaṃ kr̥tvā namas tasmai   mahādevāya raṃhase
   
evaṃ kr̥tvā namas tasmai   mahā-devāya raṃhase /
Halfverse: c    
mahātmane kṣitipate   tat suvarṇam avāpsyasi
   
mahātmane kṣiti-pate   tat suvarṇam avāpsyasi /
Halfverse: e    
suvarṇam āhariṣyantas   tatra gaccʰantu te narāḥ
   
suvarṇam āhariṣyantas   tatra gaccʰantu te narāḥ /31/

Verse: 32 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktaḥ sa vacas tasya   cakre kāraṃdʰamātmajaḥ
   
ity uktaḥ sa vacas tasya   cakre kāraṃdʰama_ātmajaḥ /
Halfverse: c    
tato 'timānuṣaṃ sarvaṃ   cakre yajñasya saṃvidʰim
   
tato_atimānuṣaṃ sarvaṃ   cakre yajñasya saṃvidʰim /
Halfverse: e    
sauvarṇāni ca bʰāṇḍāni   saṃcakrus tatra śilpinaḥ
   
sauvarṇāni ca bʰāṇḍāni   saṃcakrus tatra śilpinaḥ /32/

Verse: 33 
Halfverse: a    
br̥haspatis tu tāṃ śrutvā   maruttasya mahīpateḥ
   
br̥haspatis tu tāṃ śrutvā   maruttasya mahī-pateḥ / q
Halfverse: c    
samr̥ddʰimati devebʰyaḥ   saṃtāpam akarod bʰr̥śam
   
samr̥ddʰimati devebʰyaḥ   saṃtāpam akarod bʰr̥śam /33/

Verse: 34 
Halfverse: a    
sa tapyamāno vaivarṇyaṃ   kr̥śatvaṃ cāgamat param
   
sa tapyamāno vaivarṇyaṃ   kr̥śatvaṃ ca_agamat param /
Halfverse: c    
bʰaviṣyati hi me śatruḥ   saṃvarto vasumān iti
   
bʰaviṣyati hi me śatruḥ   saṃvarto vasumān iti /34/

Verse: 35 
Halfverse: a    
taṃ śrutvā bʰr̥śasaṃtaptaṃ   devarājo br̥haspatim
   
taṃ śrutvā bʰr̥śa-saṃtaptaṃ   deva-rājo br̥haspatim /
Halfverse: c    
abʰigamyāmara vr̥taḥ   provācedaṃ vacas tadā
   
abʰigamya_amara vr̥taḥ   provāca_idaṃ vacas tadā /35/ (E)35



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.