TITUS
Mahabharata
Part No. 1844
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1  {Indra uvāca}
Halfverse: a    
kac cit sukʰaṃ svapiṣi tvaṃ br̥haspate; kac cin manojñāḥ paricārakās te
   
kaccit sukʰaṃ svapiṣi tvaṃ br̥haspate   kaccin manojñāḥ paricārakās te / q
Halfverse: c    
kac cid devānāṃ sukʰakāmo 'si vipra; kac cid devās tvāṃ paripālayanti
   
kaccid devānāṃ sukʰa-kāmo_asi vipra   kaccid devās tvāṃ paripālayanti /1/ q

Verse: 2 
{Br̥haspatir uvāca}
Halfverse: a    
sukʰaṃ śaye 'haṃ śayane mahendra; tatʰā manojñāḥ paricārakā me
   
sukʰaṃ śaye_ahaṃ śayane mahā_indra   tatʰā manojñāḥ paricārakā me /
Halfverse: c    
tatʰā devānāṃ sukʰakāmo 'smi śakra; devāś ca māṃ subʰr̥śaṃ pālayanti
   
tatʰā devānāṃ sukʰa-kāmo_asmi śakra   devāś ca māṃ su-bʰr̥śaṃ pālayanti /2/ q

Verse: 3 
{Indra uvāca}
Halfverse: a    
kuto duḥkʰaṃ mānasaṃ dehajaṃ ; pāṇḍur vivarṇaś ca kutas tvam adya
   
kuto duḥkʰaṃ mānasaṃ dehajaṃ    pāṇḍur vivarṇaś ca kutas tvam adya /
Halfverse: c    
ācakṣva me tad dvija yāvad etān; nihanmi sarvāṃs tava duḥkʰakartr̥̄n
   
ācakṣva me tad dvija yāvad etān   nihanmi sarvāṃs tava duḥkʰa-kartr̥̄n /3/

Verse: 4 
{Br̥haspatir uvāca}
Halfverse: a    
maruttam āhur magʰavan yakṣyamāṇaṃ; mahāyajñenottama dakṣiṇena
   
maruttam āhur magʰavan yakṣyamāṇaṃ   mahā-yajñena_uttama dakṣiṇena / q
Halfverse: c    
taṃ saṃvarto yājayiteti me śrutaṃ; tad iccʰāmi na sa taṃ yājayeta
   
taṃ saṃvarto yājayitā_iti me śrutaṃ   tad iccʰāmi na sa taṃ yājayeta /4/ q

Verse: 5 
{Indra uvāca}
Halfverse: a    
sarvān kāmān anujāto 'si vipra; yas tvaṃ devānāṃ mantrayase prodʰāḥ
   
sarvān kāmān anujāto_asi vipra   yas tvaṃ devānāṃ mantrayase prodʰāḥ / q
Halfverse: c    
ubʰau ca te janmamr̥tyū vyatītau; kiṃ saṃvartas tava kartādya vipra
   
ubʰau ca te janma-mr̥tyū vyatītau   kiṃ saṃvartas tava kartā_adya vipra /5/

Verse: 6 
{Br̥haspatir uvāca}
Halfverse: a    
devaiḥ saha tvam asurān saṃpraṇudya; jigʰāṃsase 'dyāpy uta sānubandʰān
   
devaiḥ saha tvam asurān saṃpraṇudya   jigʰāṃsase_adya_apy uta sa_anubandʰān / q
Halfverse: c    
yaṃ yaṃ samr̥ddʰaṃ paśyasi tatra tatra; duḥkʰaṃ sapatneṣu samr̥ddʰabʰāvaḥ
   
yaṃ yaṃ samr̥ddʰaṃ paśyasi tatra tatra   duḥkʰaṃ sapatneṣu samr̥ddʰa-bʰāvaḥ /6/ q

Verse: 7 
Halfverse: a    
ato 'smi devendra vivarṇarūpaḥ; sapatno me vardʰate tan niśamya
   
ato_asmi deva_indra vivarṇa-rūpaḥ   sapatno me vardʰate tan niśamya /
Halfverse: c    
sarvopāyair magʰavan saṃniyaccʰa; saṃvartaṃ pārtʰivaṃ maruttam
   
sarva_upāyair magʰavan saṃniyaccʰa   saṃvartaṃ pārtʰivaṃ maruttam /7/

Verse: 8 
{Indra uvāca}
Halfverse: a    
ehi gaccʰa prahito jātavedo; br̥haspatiṃ paridātuṃ marutte
   
ehi gaccʰa prahito jāta-vedo   br̥haspatiṃ paridātuṃ marutte /
Halfverse: c    
ayaṃ vai tvā yājayitā br̥haspatis; tatʰāmaraṃ caiva kariṣyatīti
   
ayaṃ vai tvā yājayitā br̥haspatis   tatʰā_amaraṃ caiva kariṣyati_iti /8/ q

Verse: 9 
{Agnir uvāca}
Halfverse: a    
ayaṃ gaccʰāmi tava śakrādya dūto; br̥haspatiṃ paridātuṃ marut te
   
ayaṃ gaccʰāmi tava śakra_adya dūto   br̥haspatiṃ paridātuṃ marut te / q
Halfverse: c    
vācaṃ satyāṃ puruhūtasya kartuṃ; br̥haspateś cāpacitiṃ cikīrṣuḥ
   
vācaṃ satyāṃ puru-hūtasya kartuṃ   br̥haspateś ca_apacitiṃ cikīrṣuḥ /9/

Verse: 10 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ prāyād dʰūmaketur mahātmā; vanaspatīn vīrudʰaś cāvamr̥dnan
   
tataḥ prāyād dʰūma-ketur mahātmā   vanaspatīn vīrudʰaś ca_avamr̥dnan /
Halfverse: c    
kāmād dʰimānte parivartamānaḥ; kāṣṭʰātigo mātariśvena nardan
   
kāmādd^hima_ante parivartamānaḥ   kāṣṭʰa_atigo mātariśvena nardan /10/ 10


Verse: 11 
{Marutta uvāca}
Halfverse: a    
āścaryam adya paśyāmi   rūpiṇaṃ vahnim āgatam
   
āścaryam adya paśyāmi   rūpiṇaṃ vahnim āgatam /
Halfverse: c    
āsanaṃ salilaṃ pādyaṃ   gāṃ copānaya vai mune
   
āsanaṃ salilaṃ pādyaṃ   gāṃ ca_upānaya vai mune /11/

Verse: 12 
{Agnir uvāca}
Halfverse: a    
āsanaṃ salilaṃ pādyaṃ   pratinandāmi te 'nagʰa
   
āsanaṃ salilaṃ pādyaṃ   pratinandāmi te_anagʰa /
Halfverse: c    
indreṇa tu samādiṣṭaṃ   viddʰi māṃ dūtam āgatam
   
indreṇa tu samādiṣṭaṃ   viddʰi māṃ dūtam āgatam /12/


Verse: 13 
{Marutta uvāca}
Halfverse: a    
kac cic cʰrīmān devarājaḥ sukʰī ca; kac cic cāsmān prīyate dʰūmaketo
   
kaccit śrīmān deva-rājaḥ sukʰī ca   kaccic ca_asmān prīyate dʰūma-keto /
Halfverse: c    
kac cid devāś cāsya vaśe yatʰāvat; tad brūhi tvaṃ mama kārtsnyena deva
   
kaccid devāś ca_asya vaśe yatʰāvat   tad brūhi tvaṃ mama kārtsnyena deva /13/

Verse: 14 
{Agnir uvāca}
Halfverse: a    
śakro bʰr̥śaṃ susukʰī pārtʰivendra; prītiṃ ceccʰaty ajarāṃ vai tvayā saḥ
   
śakro bʰr̥śaṃ su-sukʰī pārtʰiva_indra   prītiṃ ca_iccʰaty ajarāṃ vai tvayā saḥ /
Halfverse: c    
devāś ca sarve vaśagās tasya rājan; saṃdeśaṃ tvaṃ śr̥ṇu me devarājñaḥ
   
devāś ca sarve vaśagās tasya rājan   saṃdeśaṃ tvaṃ śr̥ṇu me deva-rājñaḥ /14/ q

Verse: 15 
Halfverse: a    
yadartʰaṃ māṃ prāhiṇot tvatsakāśaṃ; br̥haspatiṃ paridātuṃ marutte
   
yad-artʰaṃ māṃ prāhiṇot tvat-sakāśaṃ   br̥haspatiṃ paridātuṃ marutte /
Halfverse: c    
ayaṃ gurur yājayitā nr̥pa tvāṃ; martyaṃ santam amaraṃ tvāṃ karotu
   
ayaṃ gurur yājayitā nr̥pa tvāṃ   martyaṃ santam amaraṃ tvāṃ karotu /15/

Verse: 16 
{Marutta uvāca}
Halfverse: a    
saṃvarto 'yaṃ yājayitā dvijo me; br̥haspater añjalir eṣa tasya
   
saṃvarto_ayaṃ yājayitā dvijo me   br̥haspater añjalir eṣa tasya /
Halfverse: c    
nāsau devaṃ yājayitvā mahendraṃ; martyaṃ santaṃ yājayann adya śobʰet
   
na_asau devaṃ yājayitvā mahā_indraṃ   martyaṃ santaṃ yājayann adya śobʰet /16/

Verse: 17 
{Agnir uvāca}
Halfverse: a    
ye vai lokā devaloke mahāntaḥ; saṃprāpsyase tān devarājaprasādāt
   
ye vai lokā deva-loke mahāntaḥ   saṃprāpsyase tān deva-rāja-prasādāt / q
Halfverse: c    
tvāṃ ced asau yājayed vai br̥haspatir; nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ
   
tvāṃ ced asau yājayed vai br̥haspatir   nūnaṃ svargaṃ tvaṃ jayeḥ kīrti-yuktaḥ /17/ q

Verse: 18 
Halfverse: a    
tatʰā lokā mānuṣā ye ca divyāḥ; prajāpateś cāpi ye vai mahāntaḥ
   
tatʰā lokā mānuṣā ye ca divyāḥ   prajāpateś ca_api ye vai mahāntaḥ /
Halfverse: c    
te te jitā devarājyaṃ ca kr̥tsnaṃ; br̥haspatiś ced yājayet tvāṃ narendra
   
te te jitā deva-rājyaṃ ca kr̥tsnaṃ   br̥haspatiś ced yājayet tvāṃ nara_indra /18/ q

Verse: 19 
{Saṃvarta uvāca}
Halfverse: a    
māsmān evaṃ tvaṃ punar āgāḥ katʰaṃ cid; br̥haspatiṃ paridātuṃ marutte
   
_asmān evaṃ tvaṃ punar āgāḥ katʰaṃcid   br̥haspatiṃ paridātuṃ marutte / q
Halfverse: c    
tvāṃ dʰakṣye cakṣuṣā dāruṇena; saṃkruddʰo 'haṃ pāvakatan nibodʰa
   
tvāṃ dʰakṣye cakṣuṣā dāruṇena   saṃkruddʰo_ahaṃ pāvaka-tan nibodʰa /19/

Verse: 20 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato devān agamad dʰūmaketur; dāhād bʰīto vyatʰito 'śvattʰa parṇavat
   
tato devān agamad dʰūma-ketur   dāhād bʰīto vyatʰito_aśvattʰa parṇavat / q
Halfverse: c    
taṃ vai dr̥ṣṭvā prāha śakro mahātmā; br̥haspateḥ saṃnidʰau havyavāham
   
taṃ vai dr̥ṣṭvā prāha śakro mahātmā   br̥haspateḥ saṃnidʰau havya-vāham /20/ 20

Verse: 21 
Halfverse: a    
yat tvaṃ gataḥ prahito jātavedo; br̥haspatiṃ paridātuṃ marutte
   
yat tvaṃ gataḥ prahito jāta-vedo   br̥haspatiṃ paridātuṃ marutte /
Halfverse: c    
tat kiṃ prāha sa nr̥po yakṣyamāṇaḥ; kac cid vacaḥ pratigr̥hṇāti tac ca
   
tat kiṃ prāha sa nr̥po yakṣyamāṇaḥ   kaccid vacaḥ pratigr̥hṇāti tac ca /21/

Verse: 22 
{Agnir uvāca}
Halfverse: a    
na te vācaṃ rocayate marutto; br̥haspater añjaliṃ prāhiṇot saḥ
   
na te vācaṃ rocayate marutto   br̥haspater añjaliṃ prāhiṇot saḥ /
Halfverse: c    
saṃvarto māṃ yājayitety abʰīkṣṇaṃ; punaḥ punaḥ sa mayā procyamānaḥ
   
saṃvarto māṃ yājayita_ity abʰīkṣṇaṃ   punaḥ punaḥ sa mayā procyamānaḥ /22/

Verse: 23 
Halfverse: a    
uvācedaṃ mānuṣā ye ca divyāḥ; prajāpater ye ca lokā mahāntaḥ
   
uvāca_idaṃ mānuṣā ye ca divyāḥ   prajāpater ye ca lokā maha_antaḥ /
Halfverse: c    
tāṃś cel labʰeyaṃ saṃvidaṃ tena kr̥tvā; tatʰāpi neccʰeyam iti pratītaḥ
   
tāṃś cel labʰeyaṃ saṃvidaṃ tena kr̥tvā   tatʰā_api na_iccʰeyam iti pratītaḥ /23/ q

Verse: 24 
{Indra uvāca}
Halfverse: a    
punar bʰavān pārtʰivaṃ taṃ sametya; vākyaṃ madīyaṃ prāpaya svārtʰayuktam
   
punar bʰavān pārtʰivaṃ taṃ sametya   vākyaṃ madīyaṃ prāpaya sva_artʰa-yuktam / q
Halfverse: c    
punar yad yukto na kariṣyate vacas; tato vajraṃ saṃprahartāsmi tasmai
   
punar yad yukto na kariṣyate vacas   tato vajraṃ saṃprahartā_asmi tasmai /24/ q

Verse: 25 
{Agnir uvāca}
Halfverse: a    
gandʰarvarāḍ yātvayaṃ tatra dūto; bibʰemy ahaṃ vāsava tatra gantum
   
gandʰarva-rāḍ yātvayaṃ tatra dūto   bibʰemy ahaṃ vāsava tatra gantum /
Halfverse: c    
saṃrabdʰo mām abravīt tīkṣṇaroṣaḥ; saṃvarto vākyaṃ caritabrahmacaryaḥ
   
saṃrabdʰo mām abravīt tīkṣṇa-roṣaḥ   saṃvarto vākyaṃ carita-brahmacaryaḥ /25/ q

Verse: 26 
Halfverse: a    
yady āgaccʰeḥ punar evaṃ katʰaṃ cid; br̥haspatiṃ paridātuṃ marutte
   
yady āgaccʰeḥ punar evaṃ katʰaṃ cid   br̥haspatiṃ paridātuṃ marutte /
Halfverse: c    
daheyaṃ tvāṃ cakṣuṣā dāruṇena; saṃkruddʰa ity etad avaihi śakra
   
daha_iyaṃ tvāṃ cakṣuṣā dāruṇena   saṃkruddʰa_ity etad avaihi śakra /26/ q

Verse: 27 
{Indra uvāca}
Halfverse: a    
tvam evānyān dahase jātavedo; na hi tvadanyo vidyate bʰasmakartā
   
tvam eva_anyān dahase jāta-vedo   na hi tvad-anyo vidyate bʰasmakartā / q
Halfverse: c    
tvatsaṃsparśāt sarvaloko bibʰety; aśraddʰeyaṃ vadase havyavāha
   
tvat-saṃsparśāt sarva-loko bibʰety   aśraddʰeyaṃ vadase havya-vāha /27/ qq

Verse: 28 
{Agnir uvāca}
Halfverse: a    
divaṃ devendra pr̥tʰivīṃ caiva sarvāṃ; saṃveṣṭayes tvaṃ svabalenaiva śakra
   
divaṃ deva_indra pr̥tʰivīṃ caiva sarvāṃ   saṃveṣṭayes tvaṃ sva-balena_eva śakra / q
Halfverse: c    
evaṃvidʰasyeha satas tavāsau; katʰaṃ vr̥tras tridivaṃ prāg jahāra
   
evaṃ-vidʰasya_iha satas tava_asau   katʰaṃ vr̥tras tridivaṃ prāg jahāra /28/

Verse: 29 
{Indra uvāca}
Halfverse: a    
na caṇḍikā jaṅgamā no kareṇur; na vāri somaṃ prapibāmi vahne
   
na caṇḍikā jaṅgamā no kareṇur   na vāri somaṃ prapibāmi vahne /
Halfverse: c    
na durbale vai visr̥jāmi vajraṃ; ko me 'sukʰāya praharen manuṣyaḥ
   
na durbale vai visr̥jāmi vajraṃ   ko me_asukʰāya praharen manuṣyaḥ /29/

Verse: 30 
Halfverse: a    
pravrājayeyaṃ kālakeyān pr̥tʰivyām; apākarṣaṃ dānavān antarikṣāt
   
pravrājaya_iyaṃ kālakeyān pr̥tʰivyām   apākarṣaṃ dānavān antarikṣāt / q
Halfverse: c    
divaḥ prahrādam avasānam ānayaṃ; ko me 'sukʰāya prahareta martyaḥ
   
divaḥ prahrādam avasānam ānayaṃ   ko me_asukʰāya prahareta martyaḥ /30/ q

Verse: 31 
{Agnir uvāca}
Halfverse: a    
yatra śaryātiṃ cyavano yājayiṣyan; sahāśvibʰyāṃ somam agr̥hṇad ekaḥ
   
yatra śaryātiṃ cyavano yājayiṣyan   saha_aśvibʰyāṃ somam agr̥hṇad ekaḥ / q
Halfverse: c    
taṃ tvaṃ kruddʰaḥ pratyaṣedʰīḥ purastāc; cʰaryāti yajñaṃ smara taṃ mahendra
   
taṃ tvaṃ kruddʰaḥ pratyaṣedʰīḥ purastāc   cʰaryāti yajñaṃ smara taṃ mahendra /31/

Verse: 32 
Halfverse: a    
vajraṃ gr̥hītvā ca puraṃdara tvaṃ; saṃpraharṣīś cyavanasyātigʰoram
   
vajraṃ gr̥hītvā ca puraṃdara tvaṃ   saṃprahā-r̥ṣīś cyavanasya_atigʰoram /
Halfverse: c    
sa te vipraḥ saha vajreṇa bāhum; apāgr̥hṇāt tapasā jātamanyuḥ
   
sa te vipraḥ saha vajreṇa bāhum   apāgr̥hṇāt tapasā jāta-manyuḥ /32/

Verse: 33 
Halfverse: a    
tato roṣāt sarvato gʰorarūpaṃ; sapatnaṃ te janayām āsa bʰūyaḥ
   
tato roṣāt sarvato gʰora-rūpaṃ   sapatnaṃ te janayām āsa bʰūyaḥ /
Halfverse: c    
madaṃ nāmāsuraṃ viśvarūpaṃ; yaṃ tvaṃ dr̥ṣṭvā cakṣuṣī saṃnyamīlaḥ
   
madaṃ nāma_asuraṃ viśva-rūpaṃ   yaṃ tvaṃ dr̥ṣṭvā cakṣuṣī saṃnyamīlaḥ /33/ q

Verse: 34 
Halfverse: a    
hanur ekā jagatīstʰā tatʰaikā; divaṃ gatā mahato dānavasya
   
hanur ekā jagatīstʰā tatʰā_ekā   divaṃ gatā mahato dānavasya /
Halfverse: c    
sahasraṃ dantānāṃ śatayojanānāṃ; sutīkṣṇānāṃ gʰorarūpaṃ babʰūva
   
sahasraṃ dantānāṃ śata-yojanānāṃ   su-tīkṣṇānāṃ gʰora-rūpaṃ babʰūva /34/ q

Verse: 35 
Halfverse: a    
vr̥ttāḥ stʰūlā rajatastambʰavarṇā; daṃṣṭrāś catasro dve śate yojanānām
   
vr̥ttāḥ stʰūlā rajata-stambʰa-varṇā   daṃṣṭrāś catasro dve śate yojanānām / q
Halfverse: c    
sa tvāṃ dantān vidaśann abʰyadʰāvañ; jigʰāṃsayā śūlam udyamya gʰoram
   
sa tvāṃ dantān vidaśann abʰyadʰāvañ   jigʰāṃsayā śūlam udyamya gʰoram /35/

Verse: 36 
Halfverse: a    
apaśyas tvaṃ taṃ tadā gʰorarūpaṃ; sarve tv anye dadr̥śur darśanīyam
   
apaśyas tvaṃ taṃ tadā gʰora-rūpaṃ   sarve tv anye dadr̥śur darśanīyam /
Halfverse: c    
yasmād bʰītaḥ prāñjalis tvaṃ maharṣim; āgaccʰetʰāḥ śaraṇaṃ dānavagʰna
   
yasmād bʰītaḥ prāñjalis tvaṃ maharṣim   āgaccʰetʰāḥ śaraṇaṃ dānavagʰna /36/

Verse: 37 
Halfverse: a    
kṣatrād evaṃ brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ
   
kṣatrād evaṃ brahma-balaṃ garīyo   na brahmataḥ kiṃcid anyad garīyaḥ /
Halfverse: c    
so 'haṃ jānaṃ brahmatejo yatʰāvan; na saṃvartaṃ gantum iccʰāmi śakra
   
so_ahaṃ jānaṃ brahma-tejo yatʰāvan   na saṃvartaṃ gantum iccʰāmi śakra /37/ (E)37



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.