TITUS
Mahabharata
Part No. 1844
Chapter: 9
Adhyāya
9
Verse: 1
{Indra
uvāca}
Halfverse: a
kac
cit
sukʰaṃ
svapiṣi
tvaṃ
br̥haspate
;
kac
cin
manojñāḥ
paricārakās
te
kaccit
sukʰaṃ
svapiṣi
tvaṃ
br̥haspate
kaccin
manojñāḥ
paricārakās
te
/
q
Halfverse: c
kac
cid
devānāṃ
sukʰakāmo
'si
vipra
;
kac
cid
devās
tvāṃ
paripālayanti
kaccid
devānāṃ
sukʰa-kāmo
_asi
vipra
kaccid
devās
tvāṃ
paripālayanti
/1/
q
Verse: 2
{Br̥haspatir
uvāca}
Halfverse: a
sukʰaṃ
śaye
'haṃ
śayane
mahendra
;
tatʰā
manojñāḥ
paricārakā
me
sukʰaṃ
śaye
_ahaṃ
śayane
mahā
_indra
tatʰā
manojñāḥ
paricārakā
me
/
Halfverse: c
tatʰā
devānāṃ
sukʰakāmo
'smi
śakra
;
devāś
ca
māṃ
subʰr̥śaṃ
pālayanti
tatʰā
devānāṃ
sukʰa-kāmo
_asmi
śakra
devāś
ca
māṃ
su-bʰr̥śaṃ
pālayanti
/2/
q
Verse: 3
{Indra
uvāca}
Halfverse: a
kuto
duḥkʰaṃ
mānasaṃ
dehajaṃ
vā
;
pāṇḍur
vivarṇaś
ca
kutas
tvam
adya
kuto
duḥkʰaṃ
mānasaṃ
dehajaṃ
vā
pāṇḍur
vivarṇaś
ca
kutas
tvam
adya
/
Halfverse: c
ācakṣva
me
tad
dvija
yāvad
etān
;
nihanmi
sarvāṃs
tava
duḥkʰakartr̥̄n
ācakṣva
me
tad
dvija
yāvad
etān
nihanmi
sarvāṃs
tava
duḥkʰa-kartr̥̄n
/3/
Verse: 4
{Br̥haspatir
uvāca}
Halfverse: a
maruttam
āhur
magʰavan
yakṣyamāṇaṃ
;
mahāyajñenottama
dakṣiṇena
maruttam
āhur
magʰavan
yakṣyamāṇaṃ
mahā-yajñena
_uttama
dakṣiṇena
/
q
Halfverse: c
taṃ
saṃvarto
yājayiteti
me
śrutaṃ
;
tad
iccʰāmi
na
sa
taṃ
yājayeta
taṃ
saṃvarto
yājayitā
_iti
me
śrutaṃ
tad
iccʰāmi
na
sa
taṃ
yājayeta
/4/
q
Verse: 5
{Indra
uvāca}
Halfverse: a
sarvān
kāmān
anujāto
'si
vipra
;
yas
tvaṃ
devānāṃ
mantrayase
prodʰāḥ
sarvān
kāmān
anujāto
_asi
vipra
yas
tvaṃ
devānāṃ
mantrayase
prodʰāḥ
/
q
Halfverse: c
ubʰau
ca
te
janmamr̥tyū
vyatītau
;
kiṃ
saṃvartas
tava
kartādya
vipra
ubʰau
ca
te
janma-mr̥tyū
vyatītau
kiṃ
saṃvartas
tava
kartā
_adya
vipra
/5/
Verse: 6
{Br̥haspatir
uvāca}
Halfverse: a
devaiḥ
saha
tvam
asurān
saṃpraṇudya
;
jigʰāṃsase
'dyāpy
uta
sānubandʰān
devaiḥ
saha
tvam
asurān
saṃpraṇudya
jigʰāṃsase
_adya
_apy
uta
sa
_anubandʰān
/
q
Halfverse: c
yaṃ
yaṃ
samr̥ddʰaṃ
paśyasi
tatra
tatra
;
duḥkʰaṃ
sapatneṣu
samr̥ddʰabʰāvaḥ
yaṃ
yaṃ
samr̥ddʰaṃ
paśyasi
tatra
tatra
duḥkʰaṃ
sapatneṣu
samr̥ddʰa-bʰāvaḥ
/6/
q
Verse: 7
Halfverse: a
ato
'smi
devendra
vivarṇarūpaḥ
;
sapatno
me
vardʰate
tan
niśamya
ato
_asmi
deva
_indra
vivarṇa-rūpaḥ
sapatno
me
vardʰate
tan
niśamya
/
Halfverse: c
sarvopāyair
magʰavan
saṃniyaccʰa
;
saṃvartaṃ
vā
pārtʰivaṃ
vā
maruttam
sarva
_upāyair
magʰavan
saṃniyaccʰa
saṃvartaṃ
vā
pārtʰivaṃ
vā
maruttam
/7/
Verse: 8
{Indra
uvāca}
Halfverse: a
ehi
gaccʰa
prahito
jātavedo
;
br̥haspatiṃ
paridātuṃ
marutte
ehi
gaccʰa
prahito
jāta-vedo
br̥haspatiṃ
paridātuṃ
marutte
/
Halfverse: c
ayaṃ
vai
tvā
yājayitā
br̥haspatis
;
tatʰāmaraṃ
caiva
kariṣyatīti
ayaṃ
vai
tvā
yājayitā
br̥haspatis
tatʰā
_amaraṃ
caiva
kariṣyati
_iti
/8/
q
Verse: 9
{Agnir
uvāca}
Halfverse: a
ayaṃ
gaccʰāmi
tava
śakrādya
dūto
;
br̥haspatiṃ
paridātuṃ
marut
te
ayaṃ
gaccʰāmi
tava
śakra
_adya
dūto
br̥haspatiṃ
paridātuṃ
marut
te
/
q
Halfverse: c
vācaṃ
satyāṃ
puruhūtasya
kartuṃ
;
br̥haspateś
cāpacitiṃ
cikīrṣuḥ
vācaṃ
satyāṃ
puru-hūtasya
kartuṃ
br̥haspateś
ca
_apacitiṃ
cikīrṣuḥ
/9/
Verse: 10
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
prāyād
dʰūmaketur
mahātmā
;
vanaspatīn
vīrudʰaś
cāvamr̥dnan
tataḥ
prāyād
dʰūma-ketur
mahātmā
vanaspatīn
vīrudʰaś
ca
_avamr̥dnan
/
Halfverse: c
kāmād
dʰimānte
parivartamānaḥ
;
kāṣṭʰātigo
mātariśvena
nardan
kāmādd^hima
_ante
parivartamānaḥ
kāṣṭʰa
_atigo
mātariśvena
nardan
/10/
10
Verse: 11
{Marutta
uvāca}
Halfverse: a
āścaryam
adya
paśyāmi
rūpiṇaṃ
vahnim
āgatam
āścaryam
adya
paśyāmi
rūpiṇaṃ
vahnim
āgatam
/
Halfverse: c
āsanaṃ
salilaṃ
pādyaṃ
gāṃ
copānaya
vai
mune
āsanaṃ
salilaṃ
pādyaṃ
gāṃ
ca
_upānaya
vai
mune
/11/
Verse: 12
{Agnir
uvāca}
Halfverse: a
āsanaṃ
salilaṃ
pādyaṃ
pratinandāmi
te
'nagʰa
āsanaṃ
salilaṃ
pādyaṃ
pratinandāmi
te
_anagʰa
/
Halfverse: c
indreṇa
tu
samādiṣṭaṃ
viddʰi
māṃ
dūtam
āgatam
indreṇa
tu
samādiṣṭaṃ
viddʰi
māṃ
dūtam
āgatam
/12/
Verse: 13
{Marutta
uvāca}
Halfverse: a
kac
cic
cʰrīmān
devarājaḥ
sukʰī
ca
;
kac
cic
cāsmān
prīyate
dʰūmaketo
kaccit
śrīmān
deva-rājaḥ
sukʰī
ca
kaccic
ca
_asmān
prīyate
dʰūma-keto
/
Halfverse: c
kac
cid
devāś
cāsya
vaśe
yatʰāvat
;
tad
brūhi
tvaṃ
mama
kārtsnyena
deva
kaccid
devāś
ca
_asya
vaśe
yatʰāvat
tad
brūhi
tvaṃ
mama
kārtsnyena
deva
/13/
Verse: 14
{Agnir
uvāca}
Halfverse: a
śakro
bʰr̥śaṃ
susukʰī
pārtʰivendra
;
prītiṃ
ceccʰaty
ajarāṃ
vai
tvayā
saḥ
śakro
bʰr̥śaṃ
su-sukʰī
pārtʰiva
_indra
prītiṃ
ca
_iccʰaty
ajarāṃ
vai
tvayā
saḥ
/
Halfverse: c
devāś
ca
sarve
vaśagās
tasya
rājan
;
saṃdeśaṃ
tvaṃ
śr̥ṇu
me
devarājñaḥ
devāś
ca
sarve
vaśagās
tasya
rājan
saṃdeśaṃ
tvaṃ
śr̥ṇu
me
deva-rājñaḥ
/14/
q
Verse: 15
Halfverse: a
yadartʰaṃ
māṃ
prāhiṇot
tvatsakāśaṃ
;
br̥haspatiṃ
paridātuṃ
marutte
yad-artʰaṃ
māṃ
prāhiṇot
tvat-sakāśaṃ
br̥haspatiṃ
paridātuṃ
marutte
/
Halfverse: c
ayaṃ
gurur
yājayitā
nr̥pa
tvāṃ
;
martyaṃ
santam
amaraṃ
tvāṃ
karotu
ayaṃ
gurur
yājayitā
nr̥pa
tvāṃ
martyaṃ
santam
amaraṃ
tvāṃ
karotu
/15/
Verse: 16
{Marutta
uvāca}
Halfverse: a
saṃvarto
'yaṃ
yājayitā
dvijo
me
;
br̥haspater
añjalir
eṣa
tasya
saṃvarto
_ayaṃ
yājayitā
dvijo
me
br̥haspater
añjalir
eṣa
tasya
/
Halfverse: c
nāsau
devaṃ
yājayitvā
mahendraṃ
;
martyaṃ
santaṃ
yājayann
adya
śobʰet
na
_asau
devaṃ
yājayitvā
mahā
_indraṃ
martyaṃ
santaṃ
yājayann
adya
śobʰet
/16/
Verse: 17
{Agnir
uvāca}
Halfverse: a
ye
vai
lokā
devaloke
mahāntaḥ
;
saṃprāpsyase
tān
devarājaprasādāt
ye
vai
lokā
deva-loke
mahāntaḥ
saṃprāpsyase
tān
deva-rāja-prasādāt
/
q
Halfverse: c
tvāṃ
ced
asau
yājayed
vai
br̥haspatir
;
nūnaṃ
svargaṃ
tvaṃ
jayeḥ
kīrtiyuktaḥ
tvāṃ
ced
asau
yājayed
vai
br̥haspatir
nūnaṃ
svargaṃ
tvaṃ
jayeḥ
kīrti-yuktaḥ
/17/
q
Verse: 18
Halfverse: a
tatʰā
lokā
mānuṣā
ye
ca
divyāḥ
;
prajāpateś
cāpi
ye
vai
mahāntaḥ
tatʰā
lokā
mānuṣā
ye
ca
divyāḥ
prajāpateś
ca
_api
ye
vai
mahāntaḥ
/
Halfverse: c
te
te
jitā
devarājyaṃ
ca
kr̥tsnaṃ
;
br̥haspatiś
ced
yājayet
tvāṃ
narendra
te
te
jitā
deva-rājyaṃ
ca
kr̥tsnaṃ
br̥haspatiś
ced
yājayet
tvāṃ
nara
_indra
/18/
q
Verse: 19
{Saṃvarta
uvāca}
Halfverse: a
māsmān
evaṃ
tvaṃ
punar
āgāḥ
katʰaṃ
cid
;
br̥haspatiṃ
paridātuṃ
marutte
mā
_asmān
evaṃ
tvaṃ
punar
āgāḥ
katʰaṃcid
br̥haspatiṃ
paridātuṃ
marutte
/
q
Halfverse: c
mā
tvāṃ
dʰakṣye
cakṣuṣā
dāruṇena
;
saṃkruddʰo
'haṃ
pāvakatan
nibodʰa
mā
tvāṃ
dʰakṣye
cakṣuṣā
dāruṇena
saṃkruddʰo
_ahaṃ
pāvaka-tan
nibodʰa
/19/
Verse: 20
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
devān
agamad
dʰūmaketur
;
dāhād
bʰīto
vyatʰito
'śvattʰa
parṇavat
tato
devān
agamad
dʰūma-ketur
dāhād
bʰīto
vyatʰito
_aśvattʰa
parṇavat
/
q
Halfverse: c
taṃ
vai
dr̥ṣṭvā
prāha
śakro
mahātmā
;
br̥haspateḥ
saṃnidʰau
havyavāham
taṃ
vai
dr̥ṣṭvā
prāha
śakro
mahātmā
br̥haspateḥ
saṃnidʰau
havya-vāham
/20/
20
Verse: 21
Halfverse: a
yat
tvaṃ
gataḥ
prahito
jātavedo
;
br̥haspatiṃ
paridātuṃ
marutte
yat
tvaṃ
gataḥ
prahito
jāta-vedo
br̥haspatiṃ
paridātuṃ
marutte
/
Halfverse: c
tat
kiṃ
prāha
sa
nr̥po
yakṣyamāṇaḥ
;
kac
cid
vacaḥ
pratigr̥hṇāti
tac
ca
tat
kiṃ
prāha
sa
nr̥po
yakṣyamāṇaḥ
kaccid
vacaḥ
pratigr̥hṇāti
tac
ca
/21/
Verse: 22
{Agnir
uvāca}
Halfverse: a
na
te
vācaṃ
rocayate
marutto
;
br̥haspater
añjaliṃ
prāhiṇot
saḥ
na
te
vācaṃ
rocayate
marutto
br̥haspater
añjaliṃ
prāhiṇot
saḥ
/
Halfverse: c
saṃvarto
māṃ
yājayitety
abʰīkṣṇaṃ
;
punaḥ
punaḥ
sa
mayā
procyamānaḥ
saṃvarto
māṃ
yājayita
_ity
abʰīkṣṇaṃ
punaḥ
punaḥ
sa
mayā
procyamānaḥ
/22/
Verse: 23
Halfverse: a
uvācedaṃ
mānuṣā
ye
ca
divyāḥ
;
prajāpater
ye
ca
lokā
mahāntaḥ
uvāca
_idaṃ
mānuṣā
ye
ca
divyāḥ
prajāpater
ye
ca
lokā
maha
_antaḥ
/
Halfverse: c
tāṃś
cel
labʰeyaṃ
saṃvidaṃ
tena
kr̥tvā
;
tatʰāpi
neccʰeyam
iti
pratītaḥ
tāṃś
cel
labʰeyaṃ
saṃvidaṃ
tena
kr̥tvā
tatʰā
_api
na
_iccʰeyam
iti
pratītaḥ
/23/
q
Verse: 24
{Indra
uvāca}
Halfverse: a
punar
bʰavān
pārtʰivaṃ
taṃ
sametya
;
vākyaṃ
madīyaṃ
prāpaya
svārtʰayuktam
punar
bʰavān
pārtʰivaṃ
taṃ
sametya
vākyaṃ
madīyaṃ
prāpaya
sva
_artʰa-yuktam
/
q
Halfverse: c
punar
yad
yukto
na
kariṣyate
vacas
;
tato
vajraṃ
saṃprahartāsmi
tasmai
punar
yad
yukto
na
kariṣyate
vacas
tato
vajraṃ
saṃprahartā
_asmi
tasmai
/24/
q
Verse: 25
{Agnir
uvāca}
Halfverse: a
gandʰarvarāḍ
yātvayaṃ
tatra
dūto
;
bibʰemy
ahaṃ
vāsava
tatra
gantum
gandʰarva-rāḍ
yātvayaṃ
tatra
dūto
bibʰemy
ahaṃ
vāsava
tatra
gantum
/
Halfverse: c
saṃrabdʰo
mām
abravīt
tīkṣṇaroṣaḥ
;
saṃvarto
vākyaṃ
caritabrahmacaryaḥ
saṃrabdʰo
mām
abravīt
tīkṣṇa-roṣaḥ
saṃvarto
vākyaṃ
carita-brahmacaryaḥ
/25/
q
Verse: 26
Halfverse: a
yady
āgaccʰeḥ
punar
evaṃ
katʰaṃ
cid
;
br̥haspatiṃ
paridātuṃ
marutte
yady
āgaccʰeḥ
punar
evaṃ
katʰaṃ
cid
br̥haspatiṃ
paridātuṃ
marutte
/
Halfverse: c
daheyaṃ
tvāṃ
cakṣuṣā
dāruṇena
;
saṃkruddʰa
ity
etad
avaihi
śakra
daha
_iyaṃ
tvāṃ
cakṣuṣā
dāruṇena
saṃkruddʰa
_ity
etad
avaihi
śakra
/26/
q
Verse: 27
{Indra
uvāca}
Halfverse: a
tvam
evānyān
dahase
jātavedo
;
na
hi
tvadanyo
vidyate
bʰasmakartā
tvam
eva
_anyān
dahase
jāta-vedo
na
hi
tvad-anyo
vidyate
bʰasmakartā
/
q
Halfverse: c
tvatsaṃsparśāt
sarvaloko
bibʰety
;
aśraddʰeyaṃ
vadase
havyavāha
tvat-saṃsparśāt
sarva-loko
bibʰety
aśraddʰeyaṃ
vadase
havya-vāha
/27/
qq
Verse: 28
{Agnir
uvāca}
Halfverse: a
divaṃ
devendra
pr̥tʰivīṃ
caiva
sarvāṃ
;
saṃveṣṭayes
tvaṃ
svabalenaiva
śakra
divaṃ
deva
_indra
pr̥tʰivīṃ
caiva
sarvāṃ
saṃveṣṭayes
tvaṃ
sva-balena
_eva
śakra
/
q
Halfverse: c
evaṃvidʰasyeha
satas
tavāsau
;
katʰaṃ
vr̥tras
tridivaṃ
prāg
jahāra
evaṃ-vidʰasya
_iha
satas
tava
_asau
katʰaṃ
vr̥tras
tridivaṃ
prāg
jahāra
/28/
Verse: 29
{Indra
uvāca}
Halfverse: a
na
caṇḍikā
jaṅgamā
no
kareṇur
;
na
vāri
somaṃ
prapibāmi
vahne
na
caṇḍikā
jaṅgamā
no
kareṇur
na
vāri
somaṃ
prapibāmi
vahne
/
Halfverse: c
na
durbale
vai
visr̥jāmi
vajraṃ
;
ko
me
'sukʰāya
praharen
manuṣyaḥ
na
durbale
vai
visr̥jāmi
vajraṃ
ko
me
_asukʰāya
praharen
manuṣyaḥ
/29/
Verse: 30
Halfverse: a
pravrājayeyaṃ
kālakeyān
pr̥tʰivyām
;
apākarṣaṃ
dānavān
antarikṣāt
pravrājaya
_iyaṃ
kālakeyān
pr̥tʰivyām
apākarṣaṃ
dānavān
antarikṣāt
/
q
Halfverse: c
divaḥ
prahrādam
avasānam
ānayaṃ
;
ko
me
'sukʰāya
prahareta
martyaḥ
divaḥ
prahrādam
avasānam
ānayaṃ
ko
me
_asukʰāya
prahareta
martyaḥ
/30/
q
Verse: 31
{Agnir
uvāca}
Halfverse: a
yatra
śaryātiṃ
cyavano
yājayiṣyan
;
sahāśvibʰyāṃ
somam
agr̥hṇad
ekaḥ
yatra
śaryātiṃ
cyavano
yājayiṣyan
saha
_aśvibʰyāṃ
somam
agr̥hṇad
ekaḥ
/
q
Halfverse: c
taṃ
tvaṃ
kruddʰaḥ
pratyaṣedʰīḥ
purastāc
;
cʰaryāti
yajñaṃ
smara
taṃ
mahendra
taṃ
tvaṃ
kruddʰaḥ
pratyaṣedʰīḥ
purastāc
cʰaryāti
yajñaṃ
smara
taṃ
mahendra
/31/
Verse: 32
Halfverse: a
vajraṃ
gr̥hītvā
ca
puraṃdara
tvaṃ
;
saṃpraharṣīś
cyavanasyātigʰoram
vajraṃ
gr̥hītvā
ca
puraṃdara
tvaṃ
saṃprahā-r̥ṣīś
cyavanasya
_atigʰoram
/
Halfverse: c
sa
te
vipraḥ
saha
vajreṇa
bāhum
;
apāgr̥hṇāt
tapasā
jātamanyuḥ
sa
te
vipraḥ
saha
vajreṇa
bāhum
apāgr̥hṇāt
tapasā
jāta-manyuḥ
/32/
Verse: 33
Halfverse: a
tato
roṣāt
sarvato
gʰorarūpaṃ
;
sapatnaṃ
te
janayām
āsa
bʰūyaḥ
tato
roṣāt
sarvato
gʰora-rūpaṃ
sapatnaṃ
te
janayām
āsa
bʰūyaḥ
/
Halfverse: c
madaṃ
nāmāsuraṃ
viśvarūpaṃ
;
yaṃ
tvaṃ
dr̥ṣṭvā
cakṣuṣī
saṃnyamīlaḥ
madaṃ
nāma
_asuraṃ
viśva-rūpaṃ
yaṃ
tvaṃ
dr̥ṣṭvā
cakṣuṣī
saṃnyamīlaḥ
/33/
q
Verse: 34
Halfverse: a
hanur
ekā
jagatīstʰā
tatʰaikā
;
divaṃ
gatā
mahato
dānavasya
hanur
ekā
jagatīstʰā
tatʰā
_ekā
divaṃ
gatā
mahato
dānavasya
/
Halfverse: c
sahasraṃ
dantānāṃ
śatayojanānāṃ
;
sutīkṣṇānāṃ
gʰorarūpaṃ
babʰūva
sahasraṃ
dantānāṃ
śata-yojanānāṃ
su-tīkṣṇānāṃ
gʰora-rūpaṃ
babʰūva
/34/
q
Verse: 35
Halfverse: a
vr̥ttāḥ
stʰūlā
rajatastambʰavarṇā
;
daṃṣṭrāś
catasro
dve
śate
yojanānām
vr̥ttāḥ
stʰūlā
rajata-stambʰa-varṇā
daṃṣṭrāś
catasro
dve
śate
yojanānām
/
q
Halfverse: c
sa
tvāṃ
dantān
vidaśann
abʰyadʰāvañ
;
jigʰāṃsayā
śūlam
udyamya
gʰoram
sa
tvāṃ
dantān
vidaśann
abʰyadʰāvañ
jigʰāṃsayā
śūlam
udyamya
gʰoram
/35/
Verse: 36
Halfverse: a
apaśyas
tvaṃ
taṃ
tadā
gʰorarūpaṃ
;
sarve
tv
anye
dadr̥śur
darśanīyam
apaśyas
tvaṃ
taṃ
tadā
gʰora-rūpaṃ
sarve
tv
anye
dadr̥śur
darśanīyam
/
Halfverse: c
yasmād
bʰītaḥ
prāñjalis
tvaṃ
maharṣim
;
āgaccʰetʰāḥ
śaraṇaṃ
dānavagʰna
yasmād
bʰītaḥ
prāñjalis
tvaṃ
maharṣim
āgaccʰetʰāḥ
śaraṇaṃ
dānavagʰna
/36/
Verse: 37
Halfverse: a
kṣatrād
evaṃ
brahmabalaṃ
garīyo
;
na
brahmataḥ
kiṃ
cid
anyad
garīyaḥ
kṣatrād
evaṃ
brahma-balaṃ
garīyo
na
brahmataḥ
kiṃcid
anyad
garīyaḥ
/
Halfverse: c
so
'haṃ
jānaṃ
brahmatejo
yatʰāvan
;
na
saṃvartaṃ
gantum
iccʰāmi
śakra
so
_ahaṃ
jānaṃ
brahma-tejo
yatʰāvan
na
saṃvartaṃ
gantum
iccʰāmi
śakra
/37/
(E)37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.