TITUS
Mahabharata
Part No. 1845
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1  {Indra uvāca}
Halfverse: a    
evam etad brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ
   
evam etad brahma-balaṃ garīyo   na brahmataḥ kiṃcid anyad garīyaḥ /
Halfverse: c    
āvikṣitasya tu balaṃ na mr̥ṣye; vajram asmai prahariṣyāmi gʰoram
   
āvikṣitasya tu balaṃ na mr̥ṣye   vajram asmai prahariṣyāmi gʰoram /1/

Verse: 2 
Halfverse: a    
dʰr̥tarāṣṭra prahito gaccʰa maruttaṃ; saṃvartena sahitaṃ taṃ vadasva
   
dʰr̥ta-rāṣṭra prahito gaccʰa maruttaṃ   saṃvartena sahitaṃ taṃ vadasva / q
Halfverse: c    
br̥haspatiṃ tvam upaśikṣasva rājan; vajraṃ te prahariṣyāmi gʰoram
   
br̥haspatiṃ tvam upaśikṣasva rājan   vajraṃ te prahariṣyāmi gʰoram /2/ q

Verse: 3 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato gatvā gʰr̥tarāṣṭro narendraṃ; provācedaṃ vacanaṃ vāsavasya
   
tato gatvā gʰr̥ta-rāṣṭro nara_indraṃ   provāca_idaṃ vacanaṃ vāsavasya /
Halfverse: c    
gandʰarvaṃ māṃ dʰr̥tarāṣṭraṃ nibodʰa; tvām āgataṃ vaku kāmaṃ narendra
   
gandʰarvaṃ māṃ dʰr̥ta-rāṣṭraṃ nibodʰa   tvām āgataṃ vaku kāmaṃ nara_indra /3/

Verse: 4 
Halfverse: a    
aindraṃ vākyaṃ śr̥ṇu me rājasiṃha; yat prāha lokādʰipatir mahātmā
   
aindraṃ vākyaṃ śr̥ṇu me rāja-siṃha   yat prāha loka_adʰipatir mahātmā /
Halfverse: c    
br̥haspatiṃ yājakaṃ tvaṃ vr̥ṇīṣva; vajraṃ te prahariṣyāmi gʰoram
   
br̥haspatiṃ yājakaṃ tvaṃ vr̥ṇīṣva   vajraṃ te prahariṣyāmi gʰoram /
Halfverse: e    
vacaś ced etan na kariṣyase me; prāhaitad etāvad acintyakarmā
   
vacaś ced etan na kariṣyase me   prāha_etad etāvad acintya-karmā /4/

Verse: 5 
{Marutta uvāca}
Halfverse: a    
tvaṃ caivaitad vettʰa puraṃdaraś ca; viśve devā vasavaś cāśvinau ca
   
tvaṃ caiva_etad vettʰa puraṃdaraś ca   viśve devā vasavaś ca_aśvinau ca /
Halfverse: c    
mitradrohe niṣkr̥tir vai yatʰaiva; nāstīti lokeṣu sadaiva vādaḥ
   
mitra-drohe niṣkr̥tir vai yatʰā_eva   na_asti_iti lokeṣu sadā_eva vādaḥ /5/

Verse: 6 
Halfverse: a    
br̥haspatir yājayitā mahendraṃ; deva śreṣṭʰaṃ vajrabʰr̥tāṃ variṣṭʰam
   
br̥haspatir yājayitā mahā_indraṃ   deva śreṣṭʰaṃ vajra-bʰr̥tāṃ variṣṭʰam /
Halfverse: c    
saṃvarto māṃ yājayitādya rājan; na te vākyaṃ tasya rocayāmi
   
saṃvarto māṃ yājayitā_adya rājan   na te vākyaṃ tasya rocayāmi /6/

Verse: 7 
{Gandʰarva uvāca}
Halfverse: a    
gʰoro nādaḥ śrūyate vāsavasya; nabʰastale garjato rājasiṃha
   
gʰoro nādaḥ śrūyate vāsavasya   nabʰas-tale garjato rāja-siṃha /
Halfverse: c    
vyaktaṃ vajraṃ mokṣyate te mahendraḥ; kṣemaṃ rājaṃś cintyatām eṣa kālaḥ
   
vyaktaṃ vajraṃ mokṣyate te mahā_indraḥ   kṣemaṃ rājaṃś cintyatām eṣa kālaḥ /7/

Verse: 8 
Halfverse: a    
ity evam ukto dʰr̥tarāṣṭreṇa rājā; śrutvā nādaṃ nadato vāsavasya
   
ity evam ukto dʰr̥ta-rāṣṭreṇa rājā   śrutvā nādaṃ nadato vāsavasya / q
Halfverse: c    
taponityaṃ dʰarmavidāṃ variṣṭʰaṃ; saṃvartaṃ taṃ jñāpayām āsa kāryam
   
tapo-nityaṃ dʰarmavidāṃ variṣṭʰaṃ   saṃvartaṃ taṃ jñāpayām āsa kāryam /8/

Verse: 9 
{Marutta uvāca}
Halfverse: a    
imam aśmānaṃ plavamānam ārād; adʰvā dūraṃ tena na dr̥śyate 'dya
   
imam aśmānaṃ plavamānam ārād   adʰvā dūraṃ tena na dr̥śyate_adya /
Halfverse: c    
prapadye 'haṃ śarma viprendra tvattaḥ; prayaccʰa tasmād abʰayaṃ vipramukʰya
   
prapadye_ahaṃ śarma vipra_indra tvattaḥ   prayaccʰa tasmād abʰayaṃ vipra-mukʰya /9/ q


Verse: 10 
Halfverse: a    
ayam āyāti vai vajrī   diśo vidyotayan daśa
   
ayam āyāti vai vajrī   diśo vidyotayan daśa /
Halfverse: c    
amānuṣeṇa gʰoreṇa   sadasyās trāsitā hi naḥ
   
amānuṣeṇa gʰoreṇa   sadasyās trāsitā hi naḥ /10/ 10


Verse: 11 
{Saṃvarta uvāca}
Halfverse: a    
bʰayaṃ śakrād vyetu te rājasiṃha; praṇotsye 'haṃ bʰayam etat sugʰoram
   
bʰayaṃ śakrād vyetu te rāja-siṃha   praṇotsye_ahaṃ bʰayam etat sugʰoram /
Halfverse: c    
saṃstambʰinyā vidyayā kṣipram eva; bʰais tvam asmād bʰava cāpi pratītaḥ
   
saṃstambʰinyā vidyayā kṣipram eva    bʰais tvam asmād bʰava ca_api pratītaḥ /11/ q


Verse: 12 
Halfverse: a    
ahaṃ saṃstambʰayiṣyāmi    bʰais tvaṃ śakrato nr̥pa
   
ahaṃ saṃstambʰayiṣyāmi    bʰais tvaṃ śakrato nr̥pa /
Halfverse: c    
sarveṣām eva devānāṃ   kṣapitāny āyudʰāni me
   
sarveṣām eva devānāṃ   kṣapitāny āyudʰāni me /12/


Verse: 13 
Halfverse: a    
diśo vajraṃ vrajatāṃ vāyur etu; varṣaṃ bʰūtvā nipatatu kānaneṣu
   
diśo vajraṃ vrajatāṃ vāyur etu   varṣaṃ bʰūtvā nipatatu kānaneṣu / q
Halfverse: c    
āpaḥ plavantv antarikṣe vr̥tʰā ca; saudāminī dr̥śyatāṃ bibʰas tvam
   
āpaḥ plavantv antarikṣe vr̥tʰā ca   saudāminī dr̥śyatāṃ bibʰas tvam /13/

Verse: 14 
Halfverse: a    
atʰo vahnis trātuvā sarvatas te; kāmavarṣaṃ varṣatu vāsavo
   
atʰo vahnis trātu-vā sarvatas te   kāma-varṣaṃ varṣatu vāsavo /
Halfverse: c    
vajraṃ tatʰā stʰāpayatāṃ ca vāyur; mahāgʰoraṃ plavamānaṃ jalaugʰaiḥ
   
vajraṃ tatʰā stʰāpayatāṃ ca vāyur   mahā-gʰoraṃ plavamānaṃ jala_ogʰaiḥ /14/

Verse: 15 
{Marutta uvāca}
Halfverse: a    
gʰoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena
   
gʰoraḥ śabdaḥ śrūyate vai mahā-svano   vajrasya_eṣa sahito mārutena / q
Halfverse: c    
ātmā hi me pravyatʰate muhur muhur; na me svāstʰyaṃ jāyate cādya vipra
   
ātmā hi me pravyatʰate muhur muhur   na me svāstʰyaṃ jāyate ca_adya vipra /15/ q

Verse: 16 
{Saṃvarta uvāca}
Halfverse: a    
vajrād ugrād vyetu bʰayaṃ tavādya; vāto bʰūtvā hanmi narendra vajram
   
vajrād ugrād vyetu bʰayaṃ tava_adya   vāto bʰūtvā hanmi nara_indra vajram / q
Halfverse: c    
bʰayaṃ tyaktvā varam anyaṃ vr̥ṇīṣva; kaṃ te kāmaṃ tapasā sādʰayāmi
   
bʰayaṃ tyaktvā varam anyaṃ vr̥ṇīṣva   kaṃ te kāmaṃ tapasā sādʰayāmi /16/

Verse: 17 
{Marutta uvāca}
Halfverse: a    
indraḥ sākṣāt sahasābʰyetu vipra; havir yajñe pratigr̥hṇātu caiva
   
indraḥ sākṣāt sahasā_abʰyetu vipra   havir yajñe pratigr̥hṇātu caiva /
Halfverse: c    
svaṃ svaṃ dʰiṣṇyaṃ caiva juṣantu devāḥ; sutaṃ somaṃ pratigr̥hṇantu caiva
   
svaṃ svaṃ dʰiṣṇyaṃ caiva juṣantu devāḥ   sutaṃ somaṃ pratigr̥hṇantu caiva /17/

Verse: 18 
{Saṃvarta uvāca}
Halfverse: a    
ayam indro haribʰir āyāti rājan; devaiḥ sarvaiḥ sahitaḥ somapītʰī
   
ayam indro haribʰir āyāti rājan   devaiḥ sarvaiḥ sahitaḥ soma-pītʰī /
Halfverse: c    
mantrāhūto yajñam imaṃ mayādya; paśyasvainaṃ mantravisrasta kāyam
   
mantra_āhūto yajñam imaṃ mayā_adya   paśyasva_enaṃ mantra-visrasta kāyam /18/

Verse: 19 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato devaiḥ sahito devarājo; ratʰe yuktvā tān harīn vājimukʰyān
   
tato devaiḥ sahito deva-rājo   ratʰe yuktvā tān harīn vāji-mukʰyān /
Halfverse: c    
āyād yajñam adʰi rājñaḥ pipāsur; āvikṣitasyāprameyasya somam
   
āyād yajñam adʰi rājñaḥ pipāsur   āvikṣitasya_aprameyasya somam /19/

Verse: 20 
Halfverse: a    
tam āyāntaṃ sahitaṃ devasaṃgʰaiḥ; pratyudyayau sa purodʰā maruttaḥ
   
tam āyāntaṃ sahitaṃ deva-saṃgʰaiḥ   pratyudyayau sa purodʰā maruttaḥ /
Halfverse: c    
cakre pūjāṃ devarājāya cāgryāṃ; yatʰāśāstraṃ vidʰivat prīyamāṇaḥ
   
cakre pūjāṃ deva-rājāya ca_agryāṃ   yatʰā-śāstraṃ vidʰivat prīyamāṇaḥ /20/ 20

Verse: 21 
{Saṃvarta uvāca}
Halfverse: a    
svāgataṃ te puruhūteha vidvan; yajño 'dyāyaṃ saṃnihite tvayīndra
   
svāgataṃ te puru-hūta_iha vidvan   yajño_adya_ayaṃ saṃnihite tvayi_indra /
Halfverse: c    
śośubʰyate balavr̥tragʰna bʰūyaḥ; pibasva somaṃ sutam udyataṃ mayā
   
śośubʰyate bala-vr̥tragʰna bʰūyaḥ   pibasva somaṃ sutam udyataṃ mayā /21/ q

Verse: 22 
{Marutta uvāca}
Halfverse: a    
śivena māṃ paśya namaś ca te 'stu; prāpto yajñaḥ sapʰalaṃ jīvitaṃ me
   
śivena māṃ paśya namaś ca te_astu   prāpto yajñaḥ sa-pʰalaṃ jīvitaṃ me /
Halfverse: c    
ayaṃ yajñaṃ kurute me surendra; br̥haspater avaro janmanā yaḥ
   
ayaṃ yajñaṃ kurute me sura_indra   br̥haspater avaro janmanā yaḥ /22/

Verse: 23 
{Indra uvāca}
Halfverse: a    
jānāmi te gurum enaṃ tapodʰanaṃ; br̥haspater anujaṃ tigmatejasam
   
jānāmi te gurum enaṃ tapo-dʰanaṃ   br̥haspater anujaṃ tigma-tejasam /
Halfverse: c    
yasyāhvānād āgato 'haṃ narendra; prītir me 'dya tvayi manuḥ pranaṣṭaḥ
   
yasya_āhvānād āgato_ahaṃ nara_indra   prītir me_adya tvayi manuḥ pranaṣṭaḥ /23/

Verse: 24 
{Saṃvarta uvāca}
Halfverse: a    
yadi prītas tvam asi vai devarāja; tasmāt svayaṃ śādʰi yajñe vidʰānam
   
yadi prītas tvam asi vai deva-rāja   tasmāt svayaṃ śādʰi yajñe vidʰānam / q
Halfverse: c    
svayaṃ sarvān kuru mārgān surendra; jānātv ayaṃ sarvalokaś ca deva
   
svayaṃ sarvān kuru mārgān sura_indra   jānātv ayaṃ sarva-lokaś ca deva /24/

Verse: 25 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktas tv āṅgirasena śakraḥ; samādideśa svayam eva devān
   
evam uktas tv āṅgirasena śakraḥ   samādideśa svayam eva devān /
Halfverse: c    
sabʰāḥ kriyantām āvasatʰāś ca mukʰyāḥ; sahasraśaś citrabʰaumāḥ samr̥ddʰāḥ
   
sabʰāḥ kriyantām āvasatʰāś ca mukʰyāḥ   sahasraśaś citra-bʰaumāḥ samr̥ddʰāḥ /25/ q

Verse: 26 
Halfverse: a    
kl̥pta stʰūṇāḥ kurutārohaṇāni; gandʰarvāṇām apsarasāṃ ca śīgʰram
   
kl̥r̥pta stʰūṇāḥ kuruta_ārohaṇāni   gandʰarvāṇām apsarasāṃ ca śīgʰram /
Halfverse: c    
yeṣu nr̥tyerann apsarasaḥ sahasraśaḥ; svargoddeśaḥ kriyatāṃ yajñavāṭaḥ
   
yeṣu nr̥tyerann apsarasaḥ sahasraśaḥ   svarga_uddeśaḥ kriyatāṃ yajña-vāṭaḥ /26/ q

Verse: 27 
Halfverse: a    
ity uktās te cakrur āśu pratītā; divaukasaḥ śakra vākyān narendra
   
ity uktās te cakrur āśu pratītā   diva_okasaḥ śakra vākyān nara_indra /
Halfverse: c    
tato vākyaṃ prāha rājānam indraḥ; prīto rājan pūjayāno maruttam
   
tato vākyaṃ prāha rājānam indraḥ   prīto rājan pūjayāno maruttam /27/

Verse: 28 
Halfverse: a    
eṣa tvayāham iha rājan sametya; ye cāpy anye tava pūrve narendrāḥ
   
eṣa tvayā_aham iha rājan sametya   ye ca_apy anye tava pūrve nara_indrāḥ / q
Halfverse: c    
sarvāś cānyā devatāḥ prīyamāṇā; havis tubʰyaṃ pratigr̥hṇantu rājan
   
sarvāś ca_anyā devatāḥ prīyamāṇā   havis tubʰyaṃ pratigr̥hṇantu rājan /28/

Verse: 29 
Halfverse: a    
āgneyaṃ vai lohitam ālabʰantāṃ; vaiśvadevaṃ bahurūpaṃ virājan
   
āgneyaṃ vai lohitam ālabʰantāṃ   vaiśvadevaṃ bahu-rūpaṃ virājan /
Halfverse: c    
nīlaṃ cokṣāṇaṃ medʰyam abʰyālabʰantāṃ; calac cʰiśnaṃ mat pradiṣṭaṃ dvijendrāḥ
   
nīlaṃ ca_ukṣāṇaṃ medʰyam abʰyālabʰantāṃ   calat śiśnaṃ mat pradiṣṭaṃ dvija_indrāḥ /29/ q

Verse: 30 
Halfverse: a    
tato yajño vavr̥dʰe tasya rājño; yatra devāḥ svayam annāni jahruḥ
   
tato yajño vavr̥dʰe tasya rājño   yatra devāḥ svayam annāni jahruḥ /
Halfverse: c    
yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ; sadasyo 'bʰūd dʰarimān devarājaḥ
   
yasmin śakro brāhmaṇaiḥ pūjyamānaḥ   sadasyo_abʰūdd^harimān deva-rājaḥ /30/ 30

Verse: 31 
Halfverse: a    
tataḥ saṃvartaś cityagato mahātmā; yatʰā vahniḥ prajvalito dvitīyaḥ
   
tataḥ saṃvartaś citya-gato mahātmā   yatʰā vahniḥ prajvalito dvitīyaḥ / q
Halfverse: c    
havīṃṣy uccair āhvayan devasaṃgʰāñ; juhāvāgnau mantravat supratītaḥ
   
havīṃṣy uccair āhvayan deva-saṃgʰāñ   juhāva_agnau mantravat su-pratītaḥ /31/

Verse: 32 
Halfverse: a    
tataḥ pītvā balabʰit somam agryaṃ; ye cāpy anye somapā vai divaukasaḥ
   
tataḥ pītvā balabʰit somam agryaṃ   ye ca_apy anye somapā vai diva_okasaḥ / q
Halfverse: c    
sarve 'nujñātāḥ prayayuḥ pārtʰivena; yatʰājoṣaṃ tarpitāḥ prītimantaḥ
   
sarve_anujñātāḥ prayayuḥ pārtʰivena   yatʰā-joṣaṃ tarpitāḥ prītimantaḥ /32/ q

Verse: 33 
Halfverse: a    
tato rājā jātarūpasya rāśīn; pade pade kārayām āsa hr̥ṣṭaḥ
   
tato rājā jāta-rūpasya rāśīn   pade pade kārayām āsa hr̥ṣṭaḥ /
Halfverse: c    
dvijātibʰyo visr̥jan bʰūri vittaṃ; rarāja vitteśa ivāri hantā
   
dvijātibʰyo visr̥jan bʰūri vittaṃ   rarāja vitta_īśa\ iva_ari hantā /33/ ՙ

Verse: 34 
Halfverse: a    
tato vittaṃ vividʰaṃ saṃnidʰāya; yatʰotsāhaṃ kārayitvā ca kośam
   
tato vittaṃ vividʰaṃ saṃnidʰāya   yatʰā_utsāhaṃ kārayitvā ca kośam /
Halfverse: c    
anujñāto guruṇā saṃnivr̥tya; śaśāsa gām akʰilāṃ sāgarāntām
   
anujñāto guruṇā saṃnivr̥tya   śaśāsa gām akʰilāṃ sāgara_antām /34/

Verse: 35 
Halfverse: a    
evaṃguṇaḥ saṃbabʰūveha rājā; yasya kratau tat suvarṇaṃ prabʰūtam
   
evaṃ-guṇaḥ saṃbabʰūva_iha rājā   yasya kratau tat suvarṇaṃ prabʰūtam /
Halfverse: c    
tat tvaṃ samādāya narendra vittaṃ; yajasva devāṃs tarpayāno vidʰānaiḥ {!}
   
tat tvaṃ samādāya nara_indra vittaṃ   yajasva devāṃs tarpayāno vidʰānaiḥ /35/ q {!}

Verse: 36 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato rājā pāṇḍavo hr̥ṣṭarūpaḥ; śrutvā vākyaṃ satyavatyāḥ sutasya
   
tato rājā pāṇḍavo hr̥ṣṭa-rūpaḥ   śrutvā vākyaṃ satyavatyāḥ sutasya /
Halfverse: c    
manaś cakre tena vittena yaṣṭuṃ; tato 'mātyair mantrayām āsa bʰūyaḥ
   
manaś cakre tena vittena yaṣṭuṃ   tato_amātyair mantrayām āsa bʰūyaḥ /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.