TITUS
Mahabharata
Part No. 1845
Chapter: 10
Adhyāya
10
Verse: 1
{Indra
uvāca}
Halfverse: a
evam
etad
brahmabalaṃ
garīyo
;
na
brahmataḥ
kiṃ
cid
anyad
garīyaḥ
evam
etad
brahma-balaṃ
garīyo
na
brahmataḥ
kiṃcid
anyad
garīyaḥ
/
Halfverse: c
āvikṣitasya
tu
balaṃ
na
mr̥ṣye
;
vajram
asmai
prahariṣyāmi
gʰoram
āvikṣitasya
tu
balaṃ
na
mr̥ṣye
vajram
asmai
prahariṣyāmi
gʰoram
/1/
Verse: 2
Halfverse: a
dʰr̥tarāṣṭra
prahito
gaccʰa
maruttaṃ
;
saṃvartena
sahitaṃ
taṃ
vadasva
dʰr̥ta-rāṣṭra
prahito
gaccʰa
maruttaṃ
saṃvartena
sahitaṃ
taṃ
vadasva
/
q
Halfverse: c
br̥haspatiṃ
tvam
upaśikṣasva
rājan
;
vajraṃ
vā
te
prahariṣyāmi
gʰoram
br̥haspatiṃ
tvam
upaśikṣasva
rājan
vajraṃ
vā
te
prahariṣyāmi
gʰoram
/2/
q
Verse: 3
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
gatvā
gʰr̥tarāṣṭro
narendraṃ
;
provācedaṃ
vacanaṃ
vāsavasya
tato
gatvā
gʰr̥ta-rāṣṭro
nara
_indraṃ
provāca
_idaṃ
vacanaṃ
vāsavasya
/
Halfverse: c
gandʰarvaṃ
māṃ
dʰr̥tarāṣṭraṃ
nibodʰa
;
tvām
āgataṃ
vaku
kāmaṃ
narendra
gandʰarvaṃ
māṃ
dʰr̥ta-rāṣṭraṃ
nibodʰa
tvām
āgataṃ
vaku
kāmaṃ
nara
_indra
/3/
Verse: 4
Halfverse: a
aindraṃ
vākyaṃ
śr̥ṇu
me
rājasiṃha
;
yat
prāha
lokādʰipatir
mahātmā
aindraṃ
vākyaṃ
śr̥ṇu
me
rāja-siṃha
yat
prāha
loka
_adʰipatir
mahātmā
/
Halfverse: c
br̥haspatiṃ
yājakaṃ
tvaṃ
vr̥ṇīṣva
;
vajraṃ
vā
te
prahariṣyāmi
gʰoram
br̥haspatiṃ
yājakaṃ
tvaṃ
vr̥ṇīṣva
vajraṃ
vā
te
prahariṣyāmi
gʰoram
/
Halfverse: e
vacaś
ced
etan
na
kariṣyase
me
;
prāhaitad
etāvad
acintyakarmā
vacaś
ced
etan
na
kariṣyase
me
prāha
_etad
etāvad
acintya-karmā
/4/
Verse: 5
{Marutta
uvāca}
Halfverse: a
tvaṃ
caivaitad
vettʰa
puraṃdaraś
ca
;
viśve
devā
vasavaś
cāśvinau
ca
tvaṃ
caiva
_etad
vettʰa
puraṃdaraś
ca
viśve
devā
vasavaś
ca
_aśvinau
ca
/
Halfverse: c
mitradrohe
niṣkr̥tir
vai
yatʰaiva
;
nāstīti
lokeṣu
sadaiva
vādaḥ
mitra-drohe
niṣkr̥tir
vai
yatʰā
_eva
na
_asti
_iti
lokeṣu
sadā
_eva
vādaḥ
/5/
Verse: 6
Halfverse: a
br̥haspatir
yājayitā
mahendraṃ
;
deva
śreṣṭʰaṃ
vajrabʰr̥tāṃ
variṣṭʰam
br̥haspatir
yājayitā
mahā
_indraṃ
deva
śreṣṭʰaṃ
vajra-bʰr̥tāṃ
variṣṭʰam
/
Halfverse: c
saṃvarto
māṃ
yājayitādya
rājan
;
na
te
vākyaṃ
tasya
vā
rocayāmi
saṃvarto
māṃ
yājayitā
_adya
rājan
na
te
vākyaṃ
tasya
vā
rocayāmi
/6/
Verse: 7
{Gandʰarva
uvāca}
Halfverse: a
gʰoro
nādaḥ
śrūyate
vāsavasya
;
nabʰastale
garjato
rājasiṃha
gʰoro
nādaḥ
śrūyate
vāsavasya
nabʰas-tale
garjato
rāja-siṃha
/
Halfverse: c
vyaktaṃ
vajraṃ
mokṣyate
te
mahendraḥ
;
kṣemaṃ
rājaṃś
cintyatām
eṣa
kālaḥ
vyaktaṃ
vajraṃ
mokṣyate
te
mahā
_indraḥ
kṣemaṃ
rājaṃś
cintyatām
eṣa
kālaḥ
/7/
Verse: 8
Halfverse: a
ity
evam
ukto
dʰr̥tarāṣṭreṇa
rājā
;
śrutvā
nādaṃ
nadato
vāsavasya
ity
evam
ukto
dʰr̥ta-rāṣṭreṇa
rājā
śrutvā
nādaṃ
nadato
vāsavasya
/
q
Halfverse: c
taponityaṃ
dʰarmavidāṃ
variṣṭʰaṃ
;
saṃvartaṃ
taṃ
jñāpayām
āsa
kāryam
tapo-nityaṃ
dʰarmavidāṃ
variṣṭʰaṃ
saṃvartaṃ
taṃ
jñāpayām
āsa
kāryam
/8/
Verse: 9
{Marutta
uvāca}
Halfverse: a
imam
aśmānaṃ
plavamānam
ārād
;
adʰvā
dūraṃ
tena
na
dr̥śyate
'dya
imam
aśmānaṃ
plavamānam
ārād
adʰvā
dūraṃ
tena
na
dr̥śyate
_adya
/
Halfverse: c
prapadye
'haṃ
śarma
viprendra
tvattaḥ
;
prayaccʰa
tasmād
abʰayaṃ
vipramukʰya
prapadye
_ahaṃ
śarma
vipra
_indra
tvattaḥ
prayaccʰa
tasmād
abʰayaṃ
vipra-mukʰya
/9/
q
Verse: 10
Halfverse: a
ayam
āyāti
vai
vajrī
diśo
vidyotayan
daśa
ayam
āyāti
vai
vajrī
diśo
vidyotayan
daśa
/
Halfverse: c
amānuṣeṇa
gʰoreṇa
sadasyās
trāsitā
hi
naḥ
amānuṣeṇa
gʰoreṇa
sadasyās
trāsitā
hi
naḥ
/10/
10
Verse: 11
{Saṃvarta
uvāca}
Halfverse: a
bʰayaṃ
śakrād
vyetu
te
rājasiṃha
;
praṇotsye
'haṃ
bʰayam
etat
sugʰoram
bʰayaṃ
śakrād
vyetu
te
rāja-siṃha
praṇotsye
_ahaṃ
bʰayam
etat
sugʰoram
/
Halfverse: c
saṃstambʰinyā
vidyayā
kṣipram
eva
;
mā
bʰais
tvam
asmād
bʰava
cāpi
pratītaḥ
saṃstambʰinyā
vidyayā
kṣipram
eva
mā
bʰais
tvam
asmād
bʰava
ca
_api
pratītaḥ
/11/
q
Verse: 12
Halfverse: a
ahaṃ
saṃstambʰayiṣyāmi
mā
bʰais
tvaṃ
śakrato
nr̥pa
ahaṃ
saṃstambʰayiṣyāmi
mā
bʰais
tvaṃ
śakrato
nr̥pa
/
Halfverse: c
sarveṣām
eva
devānāṃ
kṣapitāny
āyudʰāni
me
sarveṣām
eva
devānāṃ
kṣapitāny
āyudʰāni
me
/12/
Verse: 13
Halfverse: a
diśo
vajraṃ
vrajatāṃ
vāyur
etu
;
varṣaṃ
bʰūtvā
nipatatu
kānaneṣu
diśo
vajraṃ
vrajatāṃ
vāyur
etu
varṣaṃ
bʰūtvā
nipatatu
kānaneṣu
/
q
Halfverse: c
āpaḥ
plavantv
antarikṣe
vr̥tʰā
ca
;
saudāminī
dr̥śyatāṃ
mā
bibʰas
tvam
āpaḥ
plavantv
antarikṣe
vr̥tʰā
ca
saudāminī
dr̥śyatāṃ
mā
bibʰas
tvam
/13/
Verse: 14
Halfverse: a
atʰo
vahnis
trātuvā
sarvatas
te
;
kāmavarṣaṃ
varṣatu
vāsavo
vā
atʰo
vahnis
trātu-vā
sarvatas
te
kāma-varṣaṃ
varṣatu
vāsavo
vā
/
Halfverse: c
vajraṃ
tatʰā
stʰāpayatāṃ
ca
vāyur
;
mahāgʰoraṃ
plavamānaṃ
jalaugʰaiḥ
vajraṃ
tatʰā
stʰāpayatāṃ
ca
vāyur
mahā-gʰoraṃ
plavamānaṃ
jala
_ogʰaiḥ
/14/
Verse: 15
{Marutta
uvāca}
Halfverse: a
gʰoraḥ
śabdaḥ
śrūyate
vai
mahāsvano
;
vajrasyaiṣa
sahito
mārutena
gʰoraḥ
śabdaḥ
śrūyate
vai
mahā-svano
vajrasya
_eṣa
sahito
mārutena
/
q
Halfverse: c
ātmā
hi
me
pravyatʰate
muhur
muhur
;
na
me
svāstʰyaṃ
jāyate
cādya
vipra
ātmā
hi
me
pravyatʰate
muhur
muhur
na
me
svāstʰyaṃ
jāyate
ca
_adya
vipra
/15/
q
Verse: 16
{Saṃvarta
uvāca}
Halfverse: a
vajrād
ugrād
vyetu
bʰayaṃ
tavādya
;
vāto
bʰūtvā
hanmi
narendra
vajram
vajrād
ugrād
vyetu
bʰayaṃ
tava
_adya
vāto
bʰūtvā
hanmi
nara
_indra
vajram
/
q
Halfverse: c
bʰayaṃ
tyaktvā
varam
anyaṃ
vr̥ṇīṣva
;
kaṃ
te
kāmaṃ
tapasā
sādʰayāmi
bʰayaṃ
tyaktvā
varam
anyaṃ
vr̥ṇīṣva
kaṃ
te
kāmaṃ
tapasā
sādʰayāmi
/16/
Verse: 17
{Marutta
uvāca}
Halfverse: a
indraḥ
sākṣāt
sahasābʰyetu
vipra
;
havir
yajñe
pratigr̥hṇātu
caiva
indraḥ
sākṣāt
sahasā
_abʰyetu
vipra
havir
yajñe
pratigr̥hṇātu
caiva
/
Halfverse: c
svaṃ
svaṃ
dʰiṣṇyaṃ
caiva
juṣantu
devāḥ
;
sutaṃ
somaṃ
pratigr̥hṇantu
caiva
svaṃ
svaṃ
dʰiṣṇyaṃ
caiva
juṣantu
devāḥ
sutaṃ
somaṃ
pratigr̥hṇantu
caiva
/17/
Verse: 18
{Saṃvarta
uvāca}
Halfverse: a
ayam
indro
haribʰir
āyāti
rājan
;
devaiḥ
sarvaiḥ
sahitaḥ
somapītʰī
ayam
indro
haribʰir
āyāti
rājan
devaiḥ
sarvaiḥ
sahitaḥ
soma-pītʰī
/
Halfverse: c
mantrāhūto
yajñam
imaṃ
mayādya
;
paśyasvainaṃ
mantravisrasta
kāyam
mantra
_āhūto
yajñam
imaṃ
mayā
_adya
paśyasva
_enaṃ
mantra-visrasta
kāyam
/18/
Verse: 19
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
devaiḥ
sahito
devarājo
;
ratʰe
yuktvā
tān
harīn
vājimukʰyān
tato
devaiḥ
sahito
deva-rājo
ratʰe
yuktvā
tān
harīn
vāji-mukʰyān
/
Halfverse: c
āyād
yajñam
adʰi
rājñaḥ
pipāsur
;
āvikṣitasyāprameyasya
somam
āyād
yajñam
adʰi
rājñaḥ
pipāsur
āvikṣitasya
_aprameyasya
somam
/19/
Verse: 20
Halfverse: a
tam
āyāntaṃ
sahitaṃ
devasaṃgʰaiḥ
;
pratyudyayau
sa
purodʰā
maruttaḥ
tam
āyāntaṃ
sahitaṃ
deva-saṃgʰaiḥ
pratyudyayau
sa
purodʰā
maruttaḥ
/
Halfverse: c
cakre
pūjāṃ
devarājāya
cāgryāṃ
;
yatʰāśāstraṃ
vidʰivat
prīyamāṇaḥ
cakre
pūjāṃ
deva-rājāya
ca
_agryāṃ
yatʰā-śāstraṃ
vidʰivat
prīyamāṇaḥ
/20/
20
Verse: 21
{Saṃvarta
uvāca}
Halfverse: a
svāgataṃ
te
puruhūteha
vidvan
;
yajño
'dyāyaṃ
saṃnihite
tvayīndra
svāgataṃ
te
puru-hūta
_iha
vidvan
yajño
_adya
_ayaṃ
saṃnihite
tvayi
_indra
/
Halfverse: c
śośubʰyate
balavr̥tragʰna
bʰūyaḥ
;
pibasva
somaṃ
sutam
udyataṃ
mayā
śośubʰyate
bala-vr̥tragʰna
bʰūyaḥ
pibasva
somaṃ
sutam
udyataṃ
mayā
/21/
q
Verse: 22
{Marutta
uvāca}
Halfverse: a
śivena
māṃ
paśya
namaś
ca
te
'stu
;
prāpto
yajñaḥ
sapʰalaṃ
jīvitaṃ
me
śivena
māṃ
paśya
namaś
ca
te
_astu
prāpto
yajñaḥ
sa-pʰalaṃ
jīvitaṃ
me
/
Halfverse: c
ayaṃ
yajñaṃ
kurute
me
surendra
;
br̥haspater
avaro
janmanā
yaḥ
ayaṃ
yajñaṃ
kurute
me
sura
_indra
br̥haspater
avaro
janmanā
yaḥ
/22/
Verse: 23
{Indra
uvāca}
Halfverse: a
jānāmi
te
gurum
enaṃ
tapodʰanaṃ
;
br̥haspater
anujaṃ
tigmatejasam
jānāmi
te
gurum
enaṃ
tapo-dʰanaṃ
br̥haspater
anujaṃ
tigma-tejasam
/
Halfverse: c
yasyāhvānād
āgato
'haṃ
narendra
;
prītir
me
'dya
tvayi
manuḥ
pranaṣṭaḥ
yasya
_āhvānād
āgato
_ahaṃ
nara
_indra
prītir
me
_adya
tvayi
manuḥ
pranaṣṭaḥ
/23/
Verse: 24
{Saṃvarta
uvāca}
Halfverse: a
yadi
prītas
tvam
asi
vai
devarāja
;
tasmāt
svayaṃ
śādʰi
yajñe
vidʰānam
yadi
prītas
tvam
asi
vai
deva-rāja
tasmāt
svayaṃ
śādʰi
yajñe
vidʰānam
/
q
Halfverse: c
svayaṃ
sarvān
kuru
mārgān
surendra
;
jānātv
ayaṃ
sarvalokaś
ca
deva
svayaṃ
sarvān
kuru
mārgān
sura
_indra
jānātv
ayaṃ
sarva-lokaś
ca
deva
/24/
Verse: 25
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktas
tv
āṅgirasena
śakraḥ
;
samādideśa
svayam
eva
devān
evam
uktas
tv
āṅgirasena
śakraḥ
samādideśa
svayam
eva
devān
/
Halfverse: c
sabʰāḥ
kriyantām
āvasatʰāś
ca
mukʰyāḥ
;
sahasraśaś
citrabʰaumāḥ
samr̥ddʰāḥ
sabʰāḥ
kriyantām
āvasatʰāś
ca
mukʰyāḥ
sahasraśaś
citra-bʰaumāḥ
samr̥ddʰāḥ
/25/
q
Verse: 26
Halfverse: a
kl̥pta
stʰūṇāḥ
kurutārohaṇāni
;
gandʰarvāṇām
apsarasāṃ
ca
śīgʰram
kl̥r̥pta
stʰūṇāḥ
kuruta
_ārohaṇāni
gandʰarvāṇām
apsarasāṃ
ca
śīgʰram
/
Halfverse: c
yeṣu
nr̥tyerann
apsarasaḥ
sahasraśaḥ
;
svargoddeśaḥ
kriyatāṃ
yajñavāṭaḥ
yeṣu
nr̥tyerann
apsarasaḥ
sahasraśaḥ
svarga
_uddeśaḥ
kriyatāṃ
yajña-vāṭaḥ
/26/
q
Verse: 27
Halfverse: a
ity
uktās
te
cakrur
āśu
pratītā
;
divaukasaḥ
śakra
vākyān
narendra
ity
uktās
te
cakrur
āśu
pratītā
diva
_okasaḥ
śakra
vākyān
nara
_indra
/
Halfverse: c
tato
vākyaṃ
prāha
rājānam
indraḥ
;
prīto
rājan
pūjayāno
maruttam
tato
vākyaṃ
prāha
rājānam
indraḥ
prīto
rājan
pūjayāno
maruttam
/27/
Verse: 28
Halfverse: a
eṣa
tvayāham
iha
rājan
sametya
;
ye
cāpy
anye
tava
pūrve
narendrāḥ
eṣa
tvayā
_aham
iha
rājan
sametya
ye
ca
_apy
anye
tava
pūrve
nara
_indrāḥ
/
q
Halfverse: c
sarvāś
cānyā
devatāḥ
prīyamāṇā
;
havis
tubʰyaṃ
pratigr̥hṇantu
rājan
sarvāś
ca
_anyā
devatāḥ
prīyamāṇā
havis
tubʰyaṃ
pratigr̥hṇantu
rājan
/28/
Verse: 29
Halfverse: a
āgneyaṃ
vai
lohitam
ālabʰantāṃ
;
vaiśvadevaṃ
bahurūpaṃ
virājan
āgneyaṃ
vai
lohitam
ālabʰantāṃ
vaiśvadevaṃ
bahu-rūpaṃ
virājan
/
Halfverse: c
nīlaṃ
cokṣāṇaṃ
medʰyam
abʰyālabʰantāṃ
;
calac
cʰiśnaṃ
mat
pradiṣṭaṃ
dvijendrāḥ
nīlaṃ
ca
_ukṣāṇaṃ
medʰyam
abʰyālabʰantāṃ
calat
śiśnaṃ
mat
pradiṣṭaṃ
dvija
_indrāḥ
/29/
q
Verse: 30
Halfverse: a
tato
yajño
vavr̥dʰe
tasya
rājño
;
yatra
devāḥ
svayam
annāni
jahruḥ
tato
yajño
vavr̥dʰe
tasya
rājño
yatra
devāḥ
svayam
annāni
jahruḥ
/
Halfverse: c
yasmiñ
śakro
brāhmaṇaiḥ
pūjyamānaḥ
;
sadasyo
'bʰūd
dʰarimān
devarājaḥ
yasmin
śakro
brāhmaṇaiḥ
pūjyamānaḥ
sadasyo
_abʰūdd^harimān
deva-rājaḥ
/30/
30
Verse: 31
Halfverse: a
tataḥ
saṃvartaś
cityagato
mahātmā
;
yatʰā
vahniḥ
prajvalito
dvitīyaḥ
tataḥ
saṃvartaś
citya-gato
mahātmā
yatʰā
vahniḥ
prajvalito
dvitīyaḥ
/
q
Halfverse: c
havīṃṣy
uccair
āhvayan
devasaṃgʰāñ
;
juhāvāgnau
mantravat
supratītaḥ
havīṃṣy
uccair
āhvayan
deva-saṃgʰāñ
juhāva
_agnau
mantravat
su-pratītaḥ
/31/
Verse: 32
Halfverse: a
tataḥ
pītvā
balabʰit
somam
agryaṃ
;
ye
cāpy
anye
somapā
vai
divaukasaḥ
tataḥ
pītvā
balabʰit
somam
agryaṃ
ye
ca
_apy
anye
somapā
vai
diva
_okasaḥ
/
q
Halfverse: c
sarve
'nujñātāḥ
prayayuḥ
pārtʰivena
;
yatʰājoṣaṃ
tarpitāḥ
prītimantaḥ
sarve
_anujñātāḥ
prayayuḥ
pārtʰivena
yatʰā-joṣaṃ
tarpitāḥ
prītimantaḥ
/32/
q
Verse: 33
Halfverse: a
tato
rājā
jātarūpasya
rāśīn
;
pade
pade
kārayām
āsa
hr̥ṣṭaḥ
tato
rājā
jāta-rūpasya
rāśīn
pade
pade
kārayām
āsa
hr̥ṣṭaḥ
/
Halfverse: c
dvijātibʰyo
visr̥jan
bʰūri
vittaṃ
;
rarāja
vitteśa
ivāri
hantā
dvijātibʰyo
visr̥jan
bʰūri
vittaṃ
rarāja
vitta
_īśa\
iva
_ari
hantā
/33/
ՙ
Verse: 34
Halfverse: a
tato
vittaṃ
vividʰaṃ
saṃnidʰāya
;
yatʰotsāhaṃ
kārayitvā
ca
kośam
tato
vittaṃ
vividʰaṃ
saṃnidʰāya
yatʰā
_utsāhaṃ
kārayitvā
ca
kośam
/
Halfverse: c
anujñāto
guruṇā
saṃnivr̥tya
;
śaśāsa
gām
akʰilāṃ
sāgarāntām
anujñāto
guruṇā
saṃnivr̥tya
śaśāsa
gām
akʰilāṃ
sāgara
_antām
/34/
Verse: 35
Halfverse: a
evaṃguṇaḥ
saṃbabʰūveha
rājā
;
yasya
kratau
tat
suvarṇaṃ
prabʰūtam
evaṃ-guṇaḥ
saṃbabʰūva
_iha
rājā
yasya
kratau
tat
suvarṇaṃ
prabʰūtam
/
Halfverse: c
tat
tvaṃ
samādāya
narendra
vittaṃ
;
yajasva
devāṃs
tarpayāno
vidʰānaiḥ
{!}
tat
tvaṃ
samādāya
nara
_indra
vittaṃ
yajasva
devāṃs
tarpayāno
vidʰānaiḥ
/35/
q
{!}
Verse: 36
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
rājā
pāṇḍavo
hr̥ṣṭarūpaḥ
;
śrutvā
vākyaṃ
satyavatyāḥ
sutasya
tato
rājā
pāṇḍavo
hr̥ṣṭa-rūpaḥ
śrutvā
vākyaṃ
satyavatyāḥ
sutasya
/
Halfverse: c
manaś
cakre
tena
vittena
yaṣṭuṃ
;
tato
'mātyair
mantrayām
āsa
bʰūyaḥ
manaś
cakre
tena
vittena
yaṣṭuṃ
tato
_amātyair
mantrayām
āsa
bʰūyaḥ
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.