TITUS
Mahabharata
Part No. 1846
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
ity ukte nr̥patau tasmin   vyāsenādbʰuta karmaṇā
   
ity ukte nr̥patau tasmin   vyāsena_adbʰuta karmaṇā /
Halfverse: c    
vāsudevo mahātejās   tato vacanam ādade
   
vāsudevo mahā-tejās   tato vacanam ādade /1/

Verse: 2 
Halfverse: a    
taṃ nr̥paṃ dīnamanasaṃ   nihatajñātibāndʰavam
   
taṃ nr̥paṃ dīna-manasaṃ   nihata-jñāti-bāndʰavam /
Halfverse: c    
upaplutam ivādityaṃ   sa dʰūmam iva pāvakam
   
upaplutam iva_ādityaṃ   sa dʰūmam iva pāvakam /2/

Verse: 3 
Halfverse: a    
nirviṇṇa manasaṃ pārtʰaṃ   jñātvā vr̥ṣṇikulodvahaḥ
   
nirviṇṇa manasaṃ pārtʰaṃ   jñātvā vr̥ṣṇi-kula_udvahaḥ /
Halfverse: c    
āśvāsayan dʰarmasutaṃ   pravaktum upacakrame
   
āśvāsayan dʰarma-sutaṃ   pravaktum upacakrame /3/

Verse: 4 
{Vāsudeva uvāca}
Halfverse: a    
sarvaṃ jihmaṃ mr̥tyupadam   ārjavaṃ brahmaṇaḥ padam
   
sarvaṃ jihmaṃ mr̥tyu-padam   ārjavaṃ brahmaṇaḥ padam / ՙ
Halfverse: c    
etāvāñ jñānaviṣayaḥ   kiṃ pralāpaḥ kariṣyati
   
etāvān jñāna-viṣayaḥ   kiṃ pralāpaḥ kariṣyati /4/

Verse: 5 
Halfverse: a    
naiva te niṣṭʰitaṃ karma   naiva te śatravo jitāḥ
   
na_eva te niṣṭʰitaṃ karma   na_eva te śatravo jitāḥ /
Halfverse: c    
katʰaṃ śatruṃ śarīrastʰam   ātmānaṃ nāvabudʰyase
   
katʰaṃ śatruṃ śarīrastʰam   ātmānaṃ na_avabudʰyase /5/

Verse: 6 
Halfverse: a    
atra te vartayiṣyāmi   yatʰā dʰarmaṃ yatʰā śrutam
   
atra te vartayiṣyāmi   yatʰā dʰarmaṃ yatʰā śrutam /
Halfverse: c    
indrasya saha vr̥treṇa   yatʰā yuddʰam avartata
   
indrasya saha vr̥treṇa   yatʰā yuddʰam avartata /6/

Verse: 7 
Halfverse: a    
vr̥treṇa pr̥tʰivī vyāptā   purā kila narādʰipa
   
vr̥treṇa pr̥tʰivī vyāptā   purā kila nara_adʰipa /
Halfverse: c    
dr̥ṣṭvā sa pr̥tʰivīṃ vyāptāṃ   gandʰasya viṣaye hr̥te
   
dr̥ṣṭvā sa pr̥tʰivīṃ vyāptāṃ   gandʰasya viṣaye hr̥te /
Halfverse: e    
dʰarā haraṇadurgandʰo   viṣayaḥ samapadyata
   
dʰarā haraṇa-durgandʰo   viṣayaḥ samapadyata /7/ [dʰarāharaṇa]ՙ

Verse: 8 
Halfverse: a    
śatakratuś cukopātʰa   gandʰasya viṣaye hr̥te
   
śata-kratuś cukopa_atʰa   gandʰasya viṣaye hr̥te /
Halfverse: c    
vr̥trasya sa tataḥ kruddʰo   vajraṃ gʰoram avāsr̥jat
   
vr̥trasya sa tataḥ kruddʰo   vajraṃ gʰoram avāsr̥jat /8/

Verse: 9 
Halfverse: a    
sa vadʰyamāno vajreṇa   pr̥tʰivyāṃ bʰūri tejasā
   
sa vadʰyamāno vajreṇa   pr̥tʰivyāṃ bʰūri tejasā /
Halfverse: c    
viveśa sahasaivāpo   jagrāha viṣayaṃ tataḥ
   
viveśa sahasā_eva_apo   jagrāha viṣayaṃ tataḥ /9/

Verse: 10 
Halfverse: a    
vyāptāsv atʰāsu vr̥treṇa   rase ca viṣaye hr̥te
   
vyāptāsv atʰa_āsu vr̥treṇa   rase ca viṣaye hr̥te /
Halfverse: c    
śatakratur abʰikruddʰas   tāsu vajram avāsr̥jat
   
śata-kratur abʰikruddʰas   tāsu vajram avāsr̥jat /10/ 10

Verse: 11 
Halfverse: a    
sa vadʰyamāno vajreṇa   salile bʰūri tejasā
   
sa vadʰyamāno vajreṇa   salile bʰūri tejasā /
Halfverse: c    
viveśa sahasā jyotir   jagrāha viṣayaṃ tataḥ
   
viveśa sahasā jyotir   jagrāha viṣayaṃ tataḥ /11/

Verse: 12 
Halfverse: a    
vyāpte jyotiṣi vr̥treṇa   rūpe 'tʰa viṣaye hr̥te
   
vyāpte jyotiṣi vr̥treṇa   rūpe_atʰa viṣaye hr̥te /
Halfverse: c    
śatakratur abʰikruddʰas   tatra vajram avāsr̥jat
   
śata-kratur abʰikruddʰas   tatra vajram avāsr̥jat /12/

Verse: 13 
Halfverse: a    
sa vadʰyamāno vajreṇa   subʰr̥śaṃ bʰūri tejasā
   
sa vadʰyamāno vajreṇa   su-bʰr̥śaṃ bʰūri tejasā /
Halfverse: c    
viveśa sahasā vāyuṃ   jagrāha viṣayaṃ tataḥ
   
viveśa sahasā vāyuṃ   jagrāha viṣayaṃ tataḥ /13/

Verse: 14 
Halfverse: a    
vyāpte vāyau tu vr̥treṇa   sparśe 'tʰa viṣaye hr̥te
   
vyāpte vāyau tu vr̥treṇa   sparśe_atʰa viṣaye hr̥te /
Halfverse: c    
śatakratur abʰikruddʰas   tatra vajram avāsr̥jat
   
śata-kratur abʰikruddʰas   tatra vajram avāsr̥jat /14/

Verse: 15 
Halfverse: a    
sa vadʰyamāno vajreṇa   tasminn amitatejasā
   
sa vadʰyamāno vajreṇa   tasminn amita-tejasā /
Halfverse: c    
ākāśam abʰidudrāva   jagrāha viṣayaṃ tataḥ
   
ākāśam abʰidudrāva   jagrāha viṣayaṃ tataḥ /15/

Verse: 16 
Halfverse: a    
ākāśe vr̥tra bʰūte ca   śabde ca viṣaye hr̥te
   
ākāśe vr̥tra bʰūte ca   śabde ca viṣaye hr̥te /
Halfverse: c    
śatakratur abʰikruddʰas   tatra vajram avāsr̥jat
   
śata-kratur abʰikruddʰas   tatra vajram avāsr̥jat /16/

Verse: 17 
Halfverse: a    
sa vadʰyamāno vajreṇa   tasminn amitatejasā
   
sa vadʰyamāno vajreṇa   tasminn amita-tejasā /
Halfverse: c    
viveśa sahasā śakraṃ   jagrāha viṣayaṃ tataḥ
   
viveśa sahasā śakraṃ   jagrāha viṣayaṃ tataḥ /17/

Verse: 18 
Halfverse: a    
tasya vr̥tra gr̥hītasya   mohaḥ samabʰavan mahān
   
tasya vr̥tra gr̥hītasya   mohaḥ samabʰavan mahān /
Halfverse: c    
ratʰaṃtareṇa taṃ tāta   vasiṣṭʰaḥ pratyabodʰayat
   
ratʰaṃtareṇa taṃ tāta   vasiṣṭʰaḥ pratyabodʰayat /18/

Verse: 19 
Halfverse: a    
tato vr̥traṃ śarīrastʰaṃ   jagʰāna bʰaratarṣabʰa
   
tato vr̥traṃ śarīrastʰaṃ   jagʰāna bʰarata-r̥ṣabʰa /
Halfverse: c    
śatakratur adr̥śyena   vajreṇetīha naḥ śrutam
   
śata-kratur adr̥śyena   vajreṇa_iti_iha naḥ śrutam /19/

Verse: 20 
Halfverse: a    
idaṃ dʰarmarahasyaṃ ca   śakreṇoktaṃ maharṣiṣu
   
idaṃ dʰarma-rahasyaṃ ca   śakreṇa_uktaṃ maharṣiṣu /
Halfverse: c    
r̥ṣibʰiś ca mama proktaṃ   tan nibodʰa narādʰipa
   
r̥ṣibʰiś ca mama proktaṃ   tan nibodʰa nara_adʰipa /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.