TITUS
Mahabharata
Part No. 1846
Chapter: 11
Adhyāya
11
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
ukte
nr̥patau
tasmin
vyāsenādbʰuta
karmaṇā
ity
ukte
nr̥patau
tasmin
vyāsena
_adbʰuta
karmaṇā
/
Halfverse: c
vāsudevo
mahātejās
tato
vacanam
ādade
vāsudevo
mahā-tejās
tato
vacanam
ādade
/1/
Verse: 2
Halfverse: a
taṃ
nr̥paṃ
dīnamanasaṃ
nihatajñātibāndʰavam
taṃ
nr̥paṃ
dīna-manasaṃ
nihata-jñāti-bāndʰavam
/
Halfverse: c
upaplutam
ivādityaṃ
sa
dʰūmam
iva
pāvakam
upaplutam
iva
_ādityaṃ
sa
dʰūmam
iva
pāvakam
/2/
Verse: 3
Halfverse: a
nirviṇṇa
manasaṃ
pārtʰaṃ
jñātvā
vr̥ṣṇikulodvahaḥ
nirviṇṇa
manasaṃ
pārtʰaṃ
jñātvā
vr̥ṣṇi-kula
_udvahaḥ
/
Halfverse: c
āśvāsayan
dʰarmasutaṃ
pravaktum
upacakrame
āśvāsayan
dʰarma-sutaṃ
pravaktum
upacakrame
/3/
Verse: 4
{Vāsudeva
uvāca}
Halfverse: a
sarvaṃ
jihmaṃ
mr̥tyupadam
ārjavaṃ
brahmaṇaḥ
padam
sarvaṃ
jihmaṃ
mr̥tyu-padam
ārjavaṃ
brahmaṇaḥ
padam
/
ՙ
Halfverse: c
etāvāñ
jñānaviṣayaḥ
kiṃ
pralāpaḥ
kariṣyati
etāvān
jñāna-viṣayaḥ
kiṃ
pralāpaḥ
kariṣyati
/4/
Verse: 5
Halfverse: a
naiva
te
niṣṭʰitaṃ
karma
naiva
te
śatravo
jitāḥ
na
_eva
te
niṣṭʰitaṃ
karma
na
_eva
te
śatravo
jitāḥ
/
Halfverse: c
katʰaṃ
śatruṃ
śarīrastʰam
ātmānaṃ
nāvabudʰyase
katʰaṃ
śatruṃ
śarīrastʰam
ātmānaṃ
na
_avabudʰyase
/5/
Verse: 6
Halfverse: a
atra
te
vartayiṣyāmi
yatʰā
dʰarmaṃ
yatʰā
śrutam
atra
te
vartayiṣyāmi
yatʰā
dʰarmaṃ
yatʰā
śrutam
/
Halfverse: c
indrasya
saha
vr̥treṇa
yatʰā
yuddʰam
avartata
indrasya
saha
vr̥treṇa
yatʰā
yuddʰam
avartata
/6/
Verse: 7
Halfverse: a
vr̥treṇa
pr̥tʰivī
vyāptā
purā
kila
narādʰipa
vr̥treṇa
pr̥tʰivī
vyāptā
purā
kila
nara
_adʰipa
/
Halfverse: c
dr̥ṣṭvā
sa
pr̥tʰivīṃ
vyāptāṃ
gandʰasya
viṣaye
hr̥te
dr̥ṣṭvā
sa
pr̥tʰivīṃ
vyāptāṃ
gandʰasya
viṣaye
hr̥te
/
Halfverse: e
dʰarā
haraṇadurgandʰo
viṣayaḥ
samapadyata
dʰarā
haraṇa-durgandʰo
viṣayaḥ
samapadyata
/7/
[dʰarāharaṇa]ՙ
Verse: 8
Halfverse: a
śatakratuś
cukopātʰa
gandʰasya
viṣaye
hr̥te
śata-kratuś
cukopa
_atʰa
gandʰasya
viṣaye
hr̥te
/
Halfverse: c
vr̥trasya
sa
tataḥ
kruddʰo
vajraṃ
gʰoram
avāsr̥jat
vr̥trasya
sa
tataḥ
kruddʰo
vajraṃ
gʰoram
avāsr̥jat
/8/
Verse: 9
Halfverse: a
sa
vadʰyamāno
vajreṇa
pr̥tʰivyāṃ
bʰūri
tejasā
sa
vadʰyamāno
vajreṇa
pr̥tʰivyāṃ
bʰūri
tejasā
/
Halfverse: c
viveśa
sahasaivāpo
jagrāha
viṣayaṃ
tataḥ
viveśa
sahasā
_eva
_apo
jagrāha
viṣayaṃ
tataḥ
/9/
Verse: 10
Halfverse: a
vyāptāsv
atʰāsu
vr̥treṇa
rase
ca
viṣaye
hr̥te
vyāptāsv
atʰa
_āsu
vr̥treṇa
rase
ca
viṣaye
hr̥te
/
Halfverse: c
śatakratur
abʰikruddʰas
tāsu
vajram
avāsr̥jat
śata-kratur
abʰikruddʰas
tāsu
vajram
avāsr̥jat
/10/
10
Verse: 11
Halfverse: a
sa
vadʰyamāno
vajreṇa
salile
bʰūri
tejasā
sa
vadʰyamāno
vajreṇa
salile
bʰūri
tejasā
/
Halfverse: c
viveśa
sahasā
jyotir
jagrāha
viṣayaṃ
tataḥ
viveśa
sahasā
jyotir
jagrāha
viṣayaṃ
tataḥ
/11/
Verse: 12
Halfverse: a
vyāpte
jyotiṣi
vr̥treṇa
rūpe
'tʰa
viṣaye
hr̥te
vyāpte
jyotiṣi
vr̥treṇa
rūpe
_atʰa
viṣaye
hr̥te
/
Halfverse: c
śatakratur
abʰikruddʰas
tatra
vajram
avāsr̥jat
śata-kratur
abʰikruddʰas
tatra
vajram
avāsr̥jat
/12/
Verse: 13
Halfverse: a
sa
vadʰyamāno
vajreṇa
subʰr̥śaṃ
bʰūri
tejasā
sa
vadʰyamāno
vajreṇa
su-bʰr̥śaṃ
bʰūri
tejasā
/
Halfverse: c
viveśa
sahasā
vāyuṃ
jagrāha
viṣayaṃ
tataḥ
viveśa
sahasā
vāyuṃ
jagrāha
viṣayaṃ
tataḥ
/13/
Verse: 14
Halfverse: a
vyāpte
vāyau
tu
vr̥treṇa
sparśe
'tʰa
viṣaye
hr̥te
vyāpte
vāyau
tu
vr̥treṇa
sparśe
_atʰa
viṣaye
hr̥te
/
Halfverse: c
śatakratur
abʰikruddʰas
tatra
vajram
avāsr̥jat
śata-kratur
abʰikruddʰas
tatra
vajram
avāsr̥jat
/14/
Verse: 15
Halfverse: a
sa
vadʰyamāno
vajreṇa
tasminn
amitatejasā
sa
vadʰyamāno
vajreṇa
tasminn
amita-tejasā
/
Halfverse: c
ākāśam
abʰidudrāva
jagrāha
viṣayaṃ
tataḥ
ākāśam
abʰidudrāva
jagrāha
viṣayaṃ
tataḥ
/15/
Verse: 16
Halfverse: a
ākāśe
vr̥tra
bʰūte
ca
śabde
ca
viṣaye
hr̥te
ākāśe
vr̥tra
bʰūte
ca
śabde
ca
viṣaye
hr̥te
/
Halfverse: c
śatakratur
abʰikruddʰas
tatra
vajram
avāsr̥jat
śata-kratur
abʰikruddʰas
tatra
vajram
avāsr̥jat
/16/
Verse: 17
Halfverse: a
sa
vadʰyamāno
vajreṇa
tasminn
amitatejasā
sa
vadʰyamāno
vajreṇa
tasminn
amita-tejasā
/
Halfverse: c
viveśa
sahasā
śakraṃ
jagrāha
viṣayaṃ
tataḥ
viveśa
sahasā
śakraṃ
jagrāha
viṣayaṃ
tataḥ
/17/
Verse: 18
Halfverse: a
tasya
vr̥tra
gr̥hītasya
mohaḥ
samabʰavan
mahān
tasya
vr̥tra
gr̥hītasya
mohaḥ
samabʰavan
mahān
/
Halfverse: c
ratʰaṃtareṇa
taṃ
tāta
vasiṣṭʰaḥ
pratyabodʰayat
ratʰaṃtareṇa
taṃ
tāta
vasiṣṭʰaḥ
pratyabodʰayat
/18/
Verse: 19
Halfverse: a
tato
vr̥traṃ
śarīrastʰaṃ
jagʰāna
bʰaratarṣabʰa
tato
vr̥traṃ
śarīrastʰaṃ
jagʰāna
bʰarata-r̥ṣabʰa
/
Halfverse: c
śatakratur
adr̥śyena
vajreṇetīha
naḥ
śrutam
śata-kratur
adr̥śyena
vajreṇa
_iti
_iha
naḥ
śrutam
/19/
Verse: 20
Halfverse: a
idaṃ
dʰarmarahasyaṃ
ca
śakreṇoktaṃ
maharṣiṣu
idaṃ
dʰarma-rahasyaṃ
ca
śakreṇa
_uktaṃ
maharṣiṣu
/
Halfverse: c
r̥ṣibʰiś
ca
mama
proktaṃ
tan
nibodʰa
narādʰipa
r̥ṣibʰiś
ca
mama
proktaṃ
tan
nibodʰa
nara
_adʰipa
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.