TITUS
Mahabharata
Part No. 1847
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
dvividʰo jāyate vyādʰiḥ   śārīro mānasas tatʰā
   
dvividʰo jāyate vyādʰiḥ   śārīro mānasas tatʰā /
Halfverse: c    
parasparaṃ tayor janma   nirdvaṃdvaṃ nopalabʰyate
   
parasparaṃ tayor janma   nirdvaṃdvaṃ na_upalabʰyate /1/

Verse: 2 
Halfverse: a    
śarīre jāyate vyātʰiḥ   śārīro nātra saṃśayaḥ
   
śarīre jāyate vyātʰiḥ   śārīro na_atra saṃśayaḥ /
Halfverse: c    
mānaso jāyate vyādʰir   manasy eveti niścayaḥ
   
mānaso jāyate vyādʰir   manasy eva_iti niścayaḥ /2/

Verse: 3 
Halfverse: a    
śītoṣṇe caiva vāyuś ca   guṇā rājañ śarīrajāḥ
   
śīta_uṣṇe caiva vāyuś ca   guṇā rājan śarīrajāḥ /
Halfverse: c    
teṣāṃ guṇānāṃ sāmyaṃ cet   tad āhuḥ svastʰalakṣaṇam
   
teṣāṃ guṇānāṃ sāmyaṃ cet   tad āhuḥ svastʰa-lakṣaṇam /
Halfverse: e    
uṣṇena bādʰyate śītaṃ   śītenoṣṇaṃ ca bādʰyate
   
uṣṇena bādʰyate śītaṃ   śītena_uṣṇaṃ ca bādʰyate /3/

Verse: 4 
Halfverse: a    
sattvaṃ rajas tamaś ceti   trayas tv ātmaguṇāḥ smr̥tāḥ
   
sattvaṃ rajas tamaś ca_iti   trayas tv ātma-guṇāḥ smr̥tāḥ /
Halfverse: c    
teṣāṃ guṇānāṃ sāmyaṃ cet   tad āhuḥ svastʰalakṣaṇam
   
teṣāṃ guṇānāṃ sāmyaṃ cet   tad āhuḥ svastʰa-lakṣaṇam /
Halfverse: e    
teṣām anyatamotseke   vidʰānam upadiśyate
   
teṣām anyatama_utseke   vidʰānam upadiśyate /4/

Verse: 5 
Halfverse: a    
harṣeṇa bādʰyate śoko   harṣaḥ śokena bādʰyate
   
harṣeṇa bādʰyate śoko   harṣaḥ śokena bādʰyate /
Halfverse: c    
kaś cid duḥkʰe vartamānaḥ   sukʰasya smartum iccʰati
   
kaścid duḥkʰe vartamānaḥ   sukʰasya smartum iccʰati /
Halfverse: e    
kaś cit sukʰe vartamāno   duḥkʰasya smartum iccʰati
   
kaścit sukʰe vartamāno   duḥkʰasya smartum iccʰati /5/

Verse: 6 
Halfverse: a    
sa tvaṃ na duḥkʰī duḥkʰasya   na sukʰī susukʰasya
   
sa tvaṃ na duḥkʰī duḥkʰasya   na sukʰī su-sukʰasya /
Halfverse: c    
smartum iccʰasi kaunteya   diṣṭaṃ hi balavattaram
   
smartum iccʰasi kaunteya   diṣṭaṃ hi balavattaram /6/

Verse: 7 
Halfverse: a    
atʰa te svabʰāvo 'yaṃ   yena pārtʰāvakr̥ṣyase
   
atʰa te svabʰāvo_ayaṃ   yena pārtʰa_avakr̥ṣyase /
Halfverse: c    
dr̥ṣṭvā sabʰā gatāṃ kr̥ṣṇām   ekavastrāṃ rajasvalām
   
dr̥ṣṭvā sabʰā gatāṃ kr̥ṣṇām   eka-vastrāṃ rajasvalām /
Halfverse: e    
miṣatāṃ pāṇḍaveyānāṃ   na tat saṃsmartum iccʰasi
   
miṣatāṃ pāṇḍaveyānāṃ   na tat saṃsmartum iccʰasi /7/

Verse: 8 
Halfverse: a    
pravrājanaṃ ca nagarād   ajinaiś ca vivāsanam
   
pravrājanaṃ ca nagarād   ajinaiś ca vivāsanam /
Halfverse: c    
mahāraṇyanivāsaś ca   na tasya smartum iccʰasi
   
mahā_araṇya-nivāsaś ca   na tasya smartum iccʰasi /8/

Verse: 9 
Halfverse: a    
jaṭāsurāt parikleśaś   citrasenena cāhavaḥ
   
jaṭā_asurāt parikleśaś   citra-senena ca_āhavaḥ /
Halfverse: c    
saindʰavāc ca parikleśo   na tasya smartum iccʰasi
   
saindʰavāc ca parikleśo   na tasya smartum iccʰasi /9/

Verse: 10 
Halfverse: a    
punar ajñātacaryāyāṃ   kīcakena padā vadʰaḥ
   
punar ajñāta-caryāyāṃ   kīcakena padā vadʰaḥ /
Halfverse: c    
yājñasenyās tadā pārtʰa   na tasya smartum iccʰasi
   
yājñasenyās tadā pārtʰa   na tasya smartum iccʰasi /10/ 10ՙ

Verse: 11 
Halfverse: a    
yac ca te droṇa bʰīṣmābʰyāṃ   yuddʰam āsīd ariṃdama
   
yac ca te droṇa bʰīṣmābʰyāṃ   yuddʰam āsīd ariṃdama /
Halfverse: c    
manasaikena yoddʰavyaṃ   tat te yuddʰam upastʰitam
   
manasā_ekena yoddʰavyaṃ   tat te yuddʰam upastʰitam /
Halfverse: e    
tasmād abʰyupagantavyaṃ   yuddʰāya bʰaratarṣabʰa
   
tasmād abʰyupagantavyaṃ   yuddʰāya bʰarata-r̥ṣabʰa /11/

Verse: 12 
Halfverse: a    
param avyaktarūpasya   paraṃ muktvā svakarmabʰiḥ
   
param avyakta-rūpasya   paraṃ muktvā sva-karmabʰiḥ /
Halfverse: c    
yatra naiva śaraiḥ kāryaṃ   na bʰr̥tyair na ca bandʰubʰiḥ
   
yatra na_eva śaraiḥ kāryaṃ   na bʰr̥tyair na ca bandʰubʰiḥ /
Halfverse: e    
ātmanaikena yoddʰavyaṃ   tat te yuddʰam upastʰitam
   
ātmanā_ekena yoddʰavyaṃ   tat te yuddʰam upastʰitam /12/

Verse: 13 
Halfverse: a    
tasminn anirjite yuddʰe   kām avastʰāṃ gamiṣyasi
   
tasminn anirjite yuddʰe   kām avastʰāṃ gamiṣyasi /
Halfverse: c    
etaj jñātvā tu kaunteya   kr̥takr̥tyo bʰaviṣyasi
   
etaj jñātvā tu kaunteya   kr̥ta-kr̥tyo bʰaviṣyasi /13/

Verse: 14 
Halfverse: a    
etāṃ buddʰiṃ viniścitya   bʰūtānām āgatiṃ gatim
   
etāṃ buddʰiṃ viniścitya   bʰūtānām āgatiṃ gatim /
Halfverse: c    
pitr̥paitāmahe vr̥tte   śādʰi rājyaṃ yatʰocitam
   
pitr̥-paitāmahe vr̥tte   śādʰi rājyaṃ yatʰā_ucitam /14/ (E)14



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.