TITUS
Mahabharata
Part No. 1847
Chapter: 12
Adhyāya
12
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
dvividʰo
jāyate
vyādʰiḥ
śārīro
mānasas
tatʰā
dvividʰo
jāyate
vyādʰiḥ
śārīro
mānasas
tatʰā
/
Halfverse: c
parasparaṃ
tayor
janma
nirdvaṃdvaṃ
nopalabʰyate
parasparaṃ
tayor
janma
nirdvaṃdvaṃ
na
_upalabʰyate
/1/
Verse: 2
Halfverse: a
śarīre
jāyate
vyātʰiḥ
śārīro
nātra
saṃśayaḥ
śarīre
jāyate
vyātʰiḥ
śārīro
na
_atra
saṃśayaḥ
/
Halfverse: c
mānaso
jāyate
vyādʰir
manasy
eveti
niścayaḥ
mānaso
jāyate
vyādʰir
manasy
eva
_iti
niścayaḥ
/2/
Verse: 3
Halfverse: a
śītoṣṇe
caiva
vāyuś
ca
guṇā
rājañ
śarīrajāḥ
śīta
_uṣṇe
caiva
vāyuś
ca
guṇā
rājan
śarīrajāḥ
/
Halfverse: c
teṣāṃ
guṇānāṃ
sāmyaṃ
cet
tad
āhuḥ
svastʰalakṣaṇam
teṣāṃ
guṇānāṃ
sāmyaṃ
cet
tad
āhuḥ
svastʰa-lakṣaṇam
/
Halfverse: e
uṣṇena
bādʰyate
śītaṃ
śītenoṣṇaṃ
ca
bādʰyate
uṣṇena
bādʰyate
śītaṃ
śītena
_uṣṇaṃ
ca
bādʰyate
/3/
Verse: 4
Halfverse: a
sattvaṃ
rajas
tamaś
ceti
trayas
tv
ātmaguṇāḥ
smr̥tāḥ
sattvaṃ
rajas
tamaś
ca
_iti
trayas
tv
ātma-guṇāḥ
smr̥tāḥ
/
Halfverse: c
teṣāṃ
guṇānāṃ
sāmyaṃ
cet
tad
āhuḥ
svastʰalakṣaṇam
teṣāṃ
guṇānāṃ
sāmyaṃ
cet
tad
āhuḥ
svastʰa-lakṣaṇam
/
Halfverse: e
teṣām
anyatamotseke
vidʰānam
upadiśyate
teṣām
anyatama
_utseke
vidʰānam
upadiśyate
/4/
Verse: 5
Halfverse: a
harṣeṇa
bādʰyate
śoko
harṣaḥ
śokena
bādʰyate
harṣeṇa
bādʰyate
śoko
harṣaḥ
śokena
bādʰyate
/
Halfverse: c
kaś
cid
duḥkʰe
vartamānaḥ
sukʰasya
smartum
iccʰati
kaścid
duḥkʰe
vartamānaḥ
sukʰasya
smartum
iccʰati
/
Halfverse: e
kaś
cit
sukʰe
vartamāno
duḥkʰasya
smartum
iccʰati
kaścit
sukʰe
vartamāno
duḥkʰasya
smartum
iccʰati
/5/
Verse: 6
Halfverse: a
sa
tvaṃ
na
duḥkʰī
duḥkʰasya
na
sukʰī
susukʰasya
vā
sa
tvaṃ
na
duḥkʰī
duḥkʰasya
na
sukʰī
su-sukʰasya
vā
/
Halfverse: c
smartum
iccʰasi
kaunteya
diṣṭaṃ
hi
balavattaram
smartum
iccʰasi
kaunteya
diṣṭaṃ
hi
balavattaram
/6/
Verse: 7
Halfverse: a
atʰa
vā
te
svabʰāvo
'yaṃ
yena
pārtʰāvakr̥ṣyase
atʰa
vā
te
svabʰāvo
_ayaṃ
yena
pārtʰa
_avakr̥ṣyase
/
Halfverse: c
dr̥ṣṭvā
sabʰā
gatāṃ
kr̥ṣṇām
ekavastrāṃ
rajasvalām
dr̥ṣṭvā
sabʰā
gatāṃ
kr̥ṣṇām
eka-vastrāṃ
rajasvalām
/
Halfverse: e
miṣatāṃ
pāṇḍaveyānāṃ
na
tat
saṃsmartum
iccʰasi
miṣatāṃ
pāṇḍaveyānāṃ
na
tat
saṃsmartum
iccʰasi
/7/
Verse: 8
Halfverse: a
pravrājanaṃ
ca
nagarād
ajinaiś
ca
vivāsanam
pravrājanaṃ
ca
nagarād
ajinaiś
ca
vivāsanam
/
Halfverse: c
mahāraṇyanivāsaś
ca
na
tasya
smartum
iccʰasi
mahā
_araṇya-nivāsaś
ca
na
tasya
smartum
iccʰasi
/8/
Verse: 9
Halfverse: a
jaṭāsurāt
parikleśaś
citrasenena
cāhavaḥ
jaṭā
_asurāt
parikleśaś
citra-senena
ca
_āhavaḥ
/
Halfverse: c
saindʰavāc
ca
parikleśo
na
tasya
smartum
iccʰasi
saindʰavāc
ca
parikleśo
na
tasya
smartum
iccʰasi
/9/
Verse: 10
Halfverse: a
punar
ajñātacaryāyāṃ
kīcakena
padā
vadʰaḥ
punar
ajñāta-caryāyāṃ
kīcakena
padā
vadʰaḥ
/
Halfverse: c
yājñasenyās
tadā
pārtʰa
na
tasya
smartum
iccʰasi
yājñasenyās
tadā
pārtʰa
na
tasya
smartum
iccʰasi
/10/
10ՙ
Verse: 11
Halfverse: a
yac
ca
te
droṇa
bʰīṣmābʰyāṃ
yuddʰam
āsīd
ariṃdama
yac
ca
te
droṇa
bʰīṣmābʰyāṃ
yuddʰam
āsīd
ariṃdama
/
Halfverse: c
manasaikena
yoddʰavyaṃ
tat
te
yuddʰam
upastʰitam
manasā
_ekena
yoddʰavyaṃ
tat
te
yuddʰam
upastʰitam
/
Halfverse: e
tasmād
abʰyupagantavyaṃ
yuddʰāya
bʰaratarṣabʰa
tasmād
abʰyupagantavyaṃ
yuddʰāya
bʰarata-r̥ṣabʰa
/11/
Verse: 12
Halfverse: a
param
avyaktarūpasya
paraṃ
muktvā
svakarmabʰiḥ
param
avyakta-rūpasya
paraṃ
muktvā
sva-karmabʰiḥ
/
Halfverse: c
yatra
naiva
śaraiḥ
kāryaṃ
na
bʰr̥tyair
na
ca
bandʰubʰiḥ
yatra
na
_eva
śaraiḥ
kāryaṃ
na
bʰr̥tyair
na
ca
bandʰubʰiḥ
/
Halfverse: e
ātmanaikena
yoddʰavyaṃ
tat
te
yuddʰam
upastʰitam
ātmanā
_ekena
yoddʰavyaṃ
tat
te
yuddʰam
upastʰitam
/12/
Verse: 13
Halfverse: a
tasminn
anirjite
yuddʰe
kām
avastʰāṃ
gamiṣyasi
tasminn
anirjite
yuddʰe
kām
avastʰāṃ
gamiṣyasi
/
Halfverse: c
etaj
jñātvā
tu
kaunteya
kr̥takr̥tyo
bʰaviṣyasi
etaj
jñātvā
tu
kaunteya
kr̥ta-kr̥tyo
bʰaviṣyasi
/13/
Verse: 14
Halfverse: a
etāṃ
buddʰiṃ
viniścitya
bʰūtānām
āgatiṃ
gatim
etāṃ
buddʰiṃ
viniścitya
bʰūtānām
āgatiṃ
gatim
/
Halfverse: c
pitr̥paitāmahe
vr̥tte
śādʰi
rājyaṃ
yatʰocitam
pitr̥-paitāmahe
vr̥tte
śādʰi
rājyaṃ
yatʰā
_ucitam
/14/
(E)14
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.