TITUS
Mahabharata
Part No. 1848
Chapter: 13
Adhyāya
13
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
na
bāhyaṃ
dravyam
utsr̥jya
siddʰir
bʰavati
bʰārata
na
bāhyaṃ
dravyam
utsr̥jya
siddʰir
bʰavati
bʰārata
/
Halfverse: c
śārīraṃ
dravyam
utsr̥jya
siddʰir
bʰavati
vā
na
vā
śārīraṃ
dravyam
utsr̥jya
siddʰir
bʰavati
vā
na
vā
/1/
Verse: 2
Halfverse: a
bāhyadravyavimuktasya
śārīreṣu
ca
gr̥dʰyataḥ
bāhya-dravya-vimuktasya
śārīreṣu
ca
gr̥dʰyataḥ
/
Halfverse: c
yo
dʰarmo
yat
sukʰaṃ
caiva
dviṣatām
astu
tat
tatʰā
yo
dʰarmo
yat
sukʰaṃ
caiva
dviṣatām
astu
tat
tatʰā
/2/
Verse: 3
Halfverse: a
dvyakṣaras
tu
bʰaven
mr̥tyus
tryakṣaraṃ
brahma
śāśvatam
dvyakṣaras
tu
bʰaven
mr̥tyus
tryakṣaraṃ
brahma
śāśvatam
/
Halfverse: c
mameti
dvyakṣaro
mr̥tyur
na
mameti
ca
śāśvatam
mama
_iti
dvyakṣaro
mr̥tyur
na
mama
_iti
ca
śāśvatam
/3/
Verse: 4
Halfverse: a
brahma
mr̥tyuś
ca
tau
rājann
ātmany
eva
vyavastʰitau
brahma
mr̥tyuś
ca
tau
rājann
ātmany
eva
vyavastʰitau
/
Halfverse: c
adr̥śyamānau
bʰūtāni
yodʰayetām
asaṃśayam
adr̥śyamānau
bʰūtāni
yodʰayetām
asaṃśayam
/4/
Verse: 5
Halfverse: a
avināśo
'sya
sattvasya
niyato
yadi
bʰārata
avināśo
_asya
sattvasya
niyato
yadi
bʰārata
/
Halfverse: c
bʰittvā
śarīraṃ
bʰūtānām
ahiṃsā
pratipadyate
bʰittvā
śarīraṃ
bʰūtānām
ahiṃsā
pratipadyate
/5/
Verse: 6
Halfverse: a
labdʰvāpi
pr̥tʰivīṃ
sarvāṃ
sahastʰāvarajaṅgamām
labdʰvā
_api
pr̥tʰivīṃ
sarvāṃ
saha-stʰāvara-jaṅgamām
/
Halfverse: c
mamatvaṃ
yasya
naiva
syāt
kiṃ
tayā
sa
kariṣyati
mamatvaṃ
yasya
na
_eva
syāt
kiṃ
tayā
sa
kariṣyati
/6/
Verse: 7
Halfverse: a
atʰa
vā
vasataḥ
pārtʰa
vane
vanyena
jīvataḥ
atʰa
vā
vasataḥ
pārtʰa
vane
vanyena
jīvataḥ
/
Halfverse: c
mamatā
yasya
dravyeṣu
mr̥tyor
āsye
sa
vartate
mamatā
yasya
dravyeṣu
mr̥tyor
āsye
sa
vartate
/7/
Verse: 8
Halfverse: a
bāhyāntarāṇāṃ
śatrūṇāṃ
svabʰāvaṃ
paśya
bʰārata
bāhya
_antarāṇāṃ
śatrūṇāṃ
svabʰāvaṃ
paśya
bʰārata
/
Halfverse: c
yan
na
paśyati
tad
bʰūtaṃ
mucyate
sa
mahābʰayāt
yan
na
paśyati
tad
bʰūtaṃ
mucyate
sa
mahā-bʰayāt
/8/
Verse: 9
Halfverse: a
kāmātmānaṃ
na
praśaṃsanti
loke
;
na
cākāmāt
kā
cid
asti
pravr̥ttiḥ
kāma
_ātmānaṃ
na
praśaṃsanti
loke
na
ca
_akāmāt
kācid
asti
pravr̥ttiḥ
/
Halfverse: c
dānaṃ
hi
vedādʰyayanaṃ
tapaś
ca
;
kāmena
karmāṇi
ca
vaidikāni
dānaṃ
hi
veda
_adʰyayanaṃ
tapaś
ca
kāmena
karmāṇi
ca
vaidikāni
/9/
Verse: 10
Halfverse: a
vrataṃ
yajñān
niyamān
dʰyānayogān
;
kāmena
yo
nārabʰate
viditvā
vrataṃ
yajñān
niyamān
dʰyāna-yogān
kāmena
yo
na
_ārabʰate
viditvā
/
Halfverse: c
yad
yad
dʰyayaṃ
kāmayate
sa
dʰarmo
;
na
yo
dʰarmo
niyamas
tasya
mūlam
yad
yadd^hy-ayaṃ
kāmayate
sa
dʰarmo
na
yo
dʰarmo
niyamas
tasya
mūlam
/10/
10
Verse: 11
Halfverse: a
atra
gātʰāḥ
kāmagītāḥ
kīrtayanti
purā
vidaḥ
atra
gātʰāḥ
kāma-gītāḥ
kīrtayanti
purā
vidaḥ
/
Halfverse: c
śr̥ṇu
saṃkīrtyamānās
tā
nikʰilena
yudʰiṣṭʰira
śr̥ṇu
saṃkīrtyamānās
tā
nikʰilena
yudʰiṣṭʰira
/11/
Verse: 12
Halfverse: a
nāhaṃ
śakyo
'nupāyena
hantuṃ
bʰūtena
kena
cit
na
_ahaṃ
śakyo
_anupāyena
hantuṃ
bʰūtena
kenacit
/
Halfverse: c
yo
māṃ
prayatate
hantuṃ
jñātvā
praharaṇe
balam
yo
māṃ
prayatate
hantuṃ
jñātvā
praharaṇe
balam
/
Halfverse: e
tasya
tasmin
praharaṇe
punaḥ
prādurbʰavāmy
aham
tasya
tasmin
praharaṇe
punaḥ
prādurbʰavāmy
aham
/12/
Verse: 13
Halfverse: a
yo
māṃ
prayatate
hantuṃ
yajñair
vividʰadakṣiṇaiḥ
yo
māṃ
prayatate
hantuṃ
yajñair
vividʰa-dakṣiṇaiḥ
/
Halfverse: c
jaṅgameṣv
iva
karmātmā
punaḥ
prādurbʰavāmy
aham
jaṅgameṣv
iva
karma
_ātmā
punaḥ
prādurbʰavāmy
aham
/13/
Verse: 14
Halfverse: a
yo
māṃ
prayatate
hantuṃ
vedair
vedāntasādʰanaiḥ
yo
māṃ
prayatate
hantuṃ
vedair
veda
_anta-sādʰanaiḥ
/
Halfverse: c
stʰāvareṣv
iva
śāntātmā
tasya
prādurbʰavāmy
aham
stʰāvareṣv
iva
śānta
_ātmā
tasya
prādurbʰavāmy
aham
/14/
Verse: 15
Halfverse: a
yo
māṃ
prayatate
hantuṃ
dʰr̥tyā
satyaparākramaḥ
yo
māṃ
prayatate
hantuṃ
dʰr̥tyā
satya-parākramaḥ
/
Halfverse: c
bʰāvo
bʰavāmi
tasyāhaṃ
sa
ca
māṃ
nāvabudʰyate
bʰāvo
bʰavāmi
tasya
_ahaṃ
sa
ca
māṃ
na
_avabudʰyate
/15/
Verse: 16
Halfverse: a
yo
māṃ
prayatate
hantuṃ
tapasā
saṃśitavrataḥ
yo
māṃ
prayatate
hantuṃ
tapasā
saṃśita-vrataḥ
/
Halfverse: c
tatas
tapasi
tasyātʰa
punaḥ
prādurbʰavāmy
aham
tatas
tapasi
tasya
_atʰa
punaḥ
prādurbʰavāmy
aham
/16/
ՙ
Verse: 17
Halfverse: a
yo
māṃ
prayatate
hantuṃ
mokṣam
āstʰāya
paṇḍitaḥ
yo
māṃ
prayatate
hantuṃ
mokṣam
āstʰāya
paṇḍitaḥ
/
Halfverse: c
tasya
mokṣaratistʰasya
nr̥tyāmi
ca
hasāmi
ca
{!}
tasya
mokṣa-ratistʰasya
nr̥tyāmi
ca
hasāmi
ca
/
{!}
Halfverse: e
avadʰyaḥ
sarvabʰūtānām
aham
ekaḥ
sanātanaḥ
avadʰyaḥ
sarva-bʰūtānām
aham
ekaḥ
sanātanaḥ
/17/
Verse: 18
Halfverse: a
tasmāt
tvam
api
taṃ
kāmaṃ
yajñair
vividʰadakṣiṇaiḥ
tasmāt
tvam
api
taṃ
kāmaṃ
yajñair
vividʰa-dakṣiṇaiḥ
/
Halfverse: c
dʰarmaṃ
kuru
mahārāja
tatra
te
sa
bʰaviṣyati
dʰarmaṃ
kuru
mahā-rāja
tatra
te
sa
bʰaviṣyati
/18/
Verse: 19
Halfverse: a
yajasva
vājimedʰena
vidʰivad
dakṣiṇāvatā
yajasva
vājimedʰena
vidʰivad
dakṣiṇāvatā
/
Halfverse: c
anyaiś
ca
vividʰair
yajñaiḥ
samr̥ddʰair
āptadakṣiṇaiḥ
anyaiś
ca
vividʰair
yajñaiḥ
samr̥ddʰair
āpta-dakṣiṇaiḥ
/19/
Verse: 20
Halfverse: a
mā
te
vyatʰāstu
nihatān
bandʰūn
vīkṣya
punaḥ
punaḥ
mā
te
vyatʰā
_astu
nihatān
bandʰūn
vīkṣya
punaḥ
punaḥ
/
Halfverse: c
na
śakyās
te
punar
draṣṭuṃ
ye
hatāsmin
raṇājire
na
śakyās
te
punar
draṣṭuṃ
ye
hatā
_asmin
raṇa
_ajire
/20/
20
[saṃdhi]
Verse: 21
Halfverse: a
sa
tvam
iṣṭvā
mahāyajñaiḥ
samr̥ddʰair
āptadakṣiṇaiḥ
sa
tvam
iṣṭvā
mahā-yajñaiḥ
samr̥ddʰair
āpta-dakṣiṇaiḥ
/
Halfverse: c
loke
kīrtiṃ
parāṃ
prāpya
gatim
agryāṃ
gamiṣyasi
loke
kīrtiṃ
parāṃ
prāpya
gatim
agryāṃ
gamiṣyasi
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.