TITUS
Mahabharata
Part No. 1848
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
na bāhyaṃ dravyam utsr̥jya   siddʰir bʰavati bʰārata
   
na bāhyaṃ dravyam utsr̥jya   siddʰir bʰavati bʰārata /
Halfverse: c    
śārīraṃ dravyam utsr̥jya   siddʰir bʰavati na
   
śārīraṃ dravyam utsr̥jya   siddʰir bʰavati na /1/

Verse: 2 
Halfverse: a    
bāhyadravyavimuktasya   śārīreṣu ca gr̥dʰyataḥ
   
bāhya-dravya-vimuktasya   śārīreṣu ca gr̥dʰyataḥ /
Halfverse: c    
yo dʰarmo yat sukʰaṃ caiva   dviṣatām astu tat tatʰā
   
yo dʰarmo yat sukʰaṃ caiva   dviṣatām astu tat tatʰā /2/

Verse: 3 
Halfverse: a    
dvyakṣaras tu bʰaven mr̥tyus   tryakṣaraṃ brahma śāśvatam
   
dvyakṣaras tu bʰaven mr̥tyus   tryakṣaraṃ brahma śāśvatam /
Halfverse: c    
mameti dvyakṣaro mr̥tyur   na mameti ca śāśvatam
   
mama_iti dvyakṣaro mr̥tyur   na mama_iti ca śāśvatam /3/

Verse: 4 
Halfverse: a    
brahma mr̥tyuś ca tau rājann   ātmany eva vyavastʰitau
   
brahma mr̥tyuś ca tau rājann   ātmany eva vyavastʰitau /
Halfverse: c    
adr̥śyamānau bʰūtāni   yodʰayetām asaṃśayam
   
adr̥śyamānau bʰūtāni   yodʰayetām asaṃśayam /4/

Verse: 5 
Halfverse: a    
avināśo 'sya sattvasya   niyato yadi bʰārata
   
avināśo_asya sattvasya   niyato yadi bʰārata /
Halfverse: c    
bʰittvā śarīraṃ bʰūtānām   ahiṃsā pratipadyate
   
bʰittvā śarīraṃ bʰūtānām   ahiṃsā pratipadyate /5/

Verse: 6 
Halfverse: a    
labdʰvāpi pr̥tʰivīṃ sarvāṃ   sahastʰāvarajaṅgamām
   
labdʰvā_api pr̥tʰivīṃ sarvāṃ   saha-stʰāvara-jaṅgamām /
Halfverse: c    
mamatvaṃ yasya naiva syāt   kiṃ tayā sa kariṣyati
   
mamatvaṃ yasya na_eva syāt   kiṃ tayā sa kariṣyati /6/

Verse: 7 
Halfverse: a    
atʰa vasataḥ pārtʰa   vane vanyena jīvataḥ
   
atʰa vasataḥ pārtʰa   vane vanyena jīvataḥ /
Halfverse: c    
mamatā yasya dravyeṣu   mr̥tyor āsye sa vartate
   
mamatā yasya dravyeṣu   mr̥tyor āsye sa vartate /7/

Verse: 8 
Halfverse: a    
bāhyāntarāṇāṃ śatrūṇāṃ   svabʰāvaṃ paśya bʰārata
   
bāhya_antarāṇāṃ śatrūṇāṃ   svabʰāvaṃ paśya bʰārata /
Halfverse: c    
yan na paśyati tad bʰūtaṃ   mucyate sa mahābʰayāt
   
yan na paśyati tad bʰūtaṃ   mucyate sa mahā-bʰayāt /8/


Verse: 9 
Halfverse: a    
kāmātmānaṃ na praśaṃsanti loke; na cākāmāt cid asti pravr̥ttiḥ
   
kāma_ātmānaṃ na praśaṃsanti loke   na ca_akāmāt kācid asti pravr̥ttiḥ /
Halfverse: c    
dānaṃ hi vedādʰyayanaṃ tapaś ca; kāmena karmāṇi ca vaidikāni
   
dānaṃ hi veda_adʰyayanaṃ tapaś ca   kāmena karmāṇi ca vaidikāni /9/

Verse: 10 
Halfverse: a    
vrataṃ yajñān niyamān dʰyānayogān; kāmena yo nārabʰate viditvā
   
vrataṃ yajñān niyamān dʰyāna-yogān   kāmena yo na_ārabʰate viditvā /
Halfverse: c    
yad yad dʰyayaṃ kāmayate sa dʰarmo; na yo dʰarmo niyamas tasya mūlam
   
yad yadd^hy-ayaṃ kāmayate sa dʰarmo   na yo dʰarmo niyamas tasya mūlam /10/ 10


Verse: 11 
Halfverse: a    
atra gātʰāḥ kāmagītāḥ   kīrtayanti purā vidaḥ
   
atra gātʰāḥ kāma-gītāḥ   kīrtayanti purā vidaḥ /
Halfverse: c    
śr̥ṇu saṃkīrtyamānās    nikʰilena yudʰiṣṭʰira
   
śr̥ṇu saṃkīrtyamānās    nikʰilena yudʰiṣṭʰira /11/

Verse: 12 
Halfverse: a    
nāhaṃ śakyo 'nupāyena   hantuṃ bʰūtena kena cit
   
na_ahaṃ śakyo_anupāyena   hantuṃ bʰūtena kenacit /
Halfverse: c    
yo māṃ prayatate hantuṃ   jñātvā praharaṇe balam
   
yo māṃ prayatate hantuṃ   jñātvā praharaṇe balam /
Halfverse: e    
tasya tasmin praharaṇe   punaḥ prādurbʰavāmy aham
   
tasya tasmin praharaṇe   punaḥ prādurbʰavāmy aham /12/

Verse: 13 
Halfverse: a    
yo māṃ prayatate hantuṃ   yajñair vividʰadakṣiṇaiḥ
   
yo māṃ prayatate hantuṃ   yajñair vividʰa-dakṣiṇaiḥ /
Halfverse: c    
jaṅgameṣv iva karmātmā   punaḥ prādurbʰavāmy aham
   
jaṅgameṣv iva karma_ātmā   punaḥ prādurbʰavāmy aham /13/

Verse: 14 
Halfverse: a    
yo māṃ prayatate hantuṃ   vedair vedāntasādʰanaiḥ
   
yo māṃ prayatate hantuṃ   vedair veda_anta-sādʰanaiḥ /
Halfverse: c    
stʰāvareṣv iva śāntātmā   tasya prādurbʰavāmy aham
   
stʰāvareṣv iva śānta_ātmā   tasya prādurbʰavāmy aham /14/

Verse: 15 
Halfverse: a    
yo māṃ prayatate hantuṃ   dʰr̥tyā satyaparākramaḥ
   
yo māṃ prayatate hantuṃ   dʰr̥tyā satya-parākramaḥ /
Halfverse: c    
bʰāvo bʰavāmi tasyāhaṃ   sa ca māṃ nāvabudʰyate
   
bʰāvo bʰavāmi tasya_ahaṃ   sa ca māṃ na_avabudʰyate /15/

Verse: 16 
Halfverse: a    
yo māṃ prayatate hantuṃ   tapasā saṃśitavrataḥ
   
yo māṃ prayatate hantuṃ   tapasā saṃśita-vrataḥ /
Halfverse: c    
tatas tapasi tasyātʰa   punaḥ prādurbʰavāmy aham
   
tatas tapasi tasya_atʰa   punaḥ prādurbʰavāmy aham /16/ ՙ

Verse: 17 
Halfverse: a    
yo māṃ prayatate hantuṃ   mokṣam āstʰāya paṇḍitaḥ
   
yo māṃ prayatate hantuṃ   mokṣam āstʰāya paṇḍitaḥ /
Halfverse: c    
tasya mokṣaratistʰasya   nr̥tyāmi ca hasāmi ca {!}
   
tasya mokṣa-ratistʰasya   nr̥tyāmi ca hasāmi ca / {!}
Halfverse: e    
avadʰyaḥ sarvabʰūtānām   aham ekaḥ sanātanaḥ
   
avadʰyaḥ sarva-bʰūtānām   aham ekaḥ sanātanaḥ /17/

Verse: 18 
Halfverse: a    
tasmāt tvam api taṃ kāmaṃ   yajñair vividʰadakṣiṇaiḥ
   
tasmāt tvam api taṃ kāmaṃ   yajñair vividʰa-dakṣiṇaiḥ /
Halfverse: c    
dʰarmaṃ kuru mahārāja   tatra te sa bʰaviṣyati
   
dʰarmaṃ kuru mahā-rāja   tatra te sa bʰaviṣyati /18/

Verse: 19 
Halfverse: a    
yajasva vājimedʰena   vidʰivad dakṣiṇāvatā
   
yajasva vājimedʰena   vidʰivad dakṣiṇāvatā /
Halfverse: c    
anyaiś ca vividʰair yajñaiḥ   samr̥ddʰair āptadakṣiṇaiḥ
   
anyaiś ca vividʰair yajñaiḥ   samr̥ddʰair āpta-dakṣiṇaiḥ /19/

Verse: 20 
Halfverse: a    
te vyatʰāstu nihatān   bandʰūn vīkṣya punaḥ punaḥ
   
te vyatʰā_astu nihatān   bandʰūn vīkṣya punaḥ punaḥ /
Halfverse: c    
na śakyās te punar draṣṭuṃ   ye hatāsmin raṇājire
   
na śakyās te punar draṣṭuṃ   ye hatā_asmin raṇa_ajire /20/ 20 [saṃdhi]

Verse: 21 
Halfverse: a    
sa tvam iṣṭvā mahāyajñaiḥ   samr̥ddʰair āptadakṣiṇaiḥ
   
sa tvam iṣṭvā mahā-yajñaiḥ   samr̥ddʰair āpta-dakṣiṇaiḥ /
Halfverse: c    
loke kīrtiṃ parāṃ prāpya   gatim agryāṃ gamiṣyasi
   
loke kīrtiṃ parāṃ prāpya   gatim agryāṃ gamiṣyasi /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.