TITUS
Mahabharata
Part No. 1849
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ bahuvidʰair vākyair   munibʰis tais tapodʰanaiḥ
   
evaṃ bahu-vidʰair vākyair   munibʰis tais tapo-dʰanaiḥ /
Halfverse: c    
samāśvasyata rājarṣir   hatabandʰur yudʰiṣṭʰiraḥ
   
samāśvasyata rāja-r̥ṣir   hata-bandʰur yudʰiṣṭʰiraḥ /1/

Verse: 2 
Halfverse: a    
so 'nunīto bʰagavatā   viṣṭara śravasā svayam
   
so_anunīto bʰagavatā   viṣṭara śravasā svayam /
Halfverse: c    
dvaipāyanena kr̥ṣṇena   devastʰānena cābʰibʰūḥ
   
dvaipāyanena kr̥ṣṇena   deva-stʰānena ca_abʰibʰūḥ /2/

Verse: 3 
Halfverse: a    
nāradenātʰa bʰīmena   nakulena ca pārtʰivaḥ
   
nāradena_atʰa bʰīmena   nakulena ca pārtʰivaḥ /
Halfverse: c    
kr̥ṣṇayā sahadevena   vijayena ca dʰīmatā
   
kr̥ṣṇayā sahadevena   vijayena ca dʰīmatā /3/

Verse: 4 
Halfverse: a    
anyaiś ca puruṣavyāgʰrair   brāhmaṇaiḥ śāstradr̥ṣṭibʰiḥ
   
anyaiś ca puruṣa-vyāgʰrair   brāhmaṇaiḥ śāstra-dr̥ṣṭibʰiḥ /
Halfverse: c    
vyajahāc cʰokajaṃ duḥkʰaṃ   saṃtāpaṃ caiva mānasam
   
vyajahāt śokajaṃ duḥkʰaṃ   saṃtāpaṃ caiva mānasam /4/

Verse: 5 
Halfverse: a    
arcayām āsa devāṃś ca   brāhmaṇāṃś ca yudʰiṣṭʰira
   
arcayām āsa devāṃś ca   brāhmaṇāṃś ca yudʰiṣṭʰira /
Halfverse: c    
kr̥tvātʰa pretakāryāṇi   bandʰūnāṃ sa punar nr̥paḥ
   
kr̥tvā_atʰa preta-kāryāṇi   bandʰūnāṃ sa punar nr̥paḥ /
Halfverse: e    
anvaśāsata dʰarmātmā   pr̥tʰivīṃ sāgarāmbarām
   
anvaśāsata dʰarma_ātmā   pr̥tʰivīṃ sāgara_ambarām /5/

Verse: 6 
Halfverse: a    
praśāntacetāḥ kauravyaḥ   svarājyaṃ prāpya kevalam
   
praśānta-cetāḥ kauravyaḥ   sva-rājyaṃ prāpya kevalam /
Halfverse: c    
vyāsaṃ ca nāradaṃ caiva   tāṃś cānyān abravīn nr̥paḥ
   
vyāsaṃ ca nāradaṃ caiva   tāṃś ca_anyān abravīn nr̥paḥ /6/

Verse: 7 
Halfverse: a    
āśvāsito 'haṃ prāg vr̥ddʰair   bʰavadbʰir munipuṅgavaiḥ
   
āśvāsito_ahaṃ prāg vr̥ddʰair   bʰavadbʰir muni-puṅgavaiḥ /
Halfverse: c    
na sūkṣmam api me kiṃ cid   vyalīkam iha vidyate
   
na sūkṣmam api me kiṃcid   vyalīkam iha vidyate /7/

Verse: 8 
Halfverse: a    
artʰaś ca sumahān prāpto   yena yakṣyāmi devatāḥ
   
artʰaś ca su-mahān prāpto   yena yakṣyāmi devatāḥ /
Halfverse: c    
puraskr̥tyeha bʰavataḥ   samāneṣyāmahe makʰam
   
puras-kr̥tya_iha bʰavataḥ   samāneṣyāmahe makʰam /8/

Verse: 9 
Halfverse: a    
himavantaṃ tvayā guptā   gamiṣyāmaḥ pitāmaha
   
himavantaṃ tvayā guptā   gamiṣyāmaḥ pitāmaha /
Halfverse: c    
bahvāścaryo hi deśaḥ sa   śrūyate dvijasattama
   
bahv-āścaryo hi deśaḥ sa   śrūyate dvija-sattama /9/

Verse: 10 
Halfverse: a    
tatʰā bʰagavatā citraṃ   kalyāṇaṃ bahubʰāṣitam
   
tatʰā bʰagavatā citraṃ   kalyāṇaṃ bahu-bʰāṣitam /
Halfverse: c    
devarṣiṇā nāradena   devastʰānena caiva ha
   
deva-r̥ṣiṇā nāradena   deva-stʰānena caiva ha /10/ 10

Verse: 11 
Halfverse: a    
nābʰāgadʰeyaḥ puruṣaḥ   kaś cid evaṃvidʰān gurūn
   
na_abʰāgadʰeyaḥ puruṣaḥ   kaścid evaṃ-vidʰān gurūn /
Halfverse: c    
labʰate vyasanaṃ prāpya   suhr̥daḥ sādʰu saṃmatān
   
labʰate vyasanaṃ prāpya   suhr̥daḥ sādʰu saṃmatān /11/

Verse: 12 
Halfverse: a    
evam uktās tu te rājñā   sarva eva maharṣayaḥ
   
evam uktās tu te rājñā   sarva\ eva maharṣayaḥ / ՙ
Halfverse: c    
abʰyanujñāpya rājānaṃ   tatʰobʰau kr̥ṣṇa pʰalgunau
   
abʰyanujñāpya rājānaṃ   tatʰā_ubʰau kr̥ṣṇa pʰalgunau /
Halfverse: e    
paśyatām eva sarveṣāṃ   tatraivādarśanaṃ yayuḥ
   
paśyatām eva sarveṣāṃ   tatra_eva_adarśanaṃ yayuḥ /12/

Verse: 13 
Halfverse: a    
tato dʰarmasuto rājā   tatraivopāviśat prabʰuḥ
   
tato dʰarma-suto rājā   tatra_eva_upāviśat prabʰuḥ /
Halfverse: c    
evaṃ nātimahān kālaḥ   sa teṣām abʰyavartata
   
evaṃ na_atimahān kālaḥ   sa teṣām abʰyavartata /13/

Verse: 14 
Halfverse: a    
kurvatāṃ śaucakarmāṇi   bʰīṣmasya nidʰane tadā
   
kurvatāṃ śauca-karmāṇi   bʰīṣmasya nidʰane tadā /
Halfverse: c    
mahādānāni viprebʰyo   dadatām aurdʰvadaihikam
   
mahā-dānāni viprebʰyo   dadatām aurdʰvadaihikam /14/

Verse: 15 
Halfverse: a    
bʰīṣma karṇa purogāṇāṃ   kurūṇāṃ kurunandana
   
bʰīṣma karṇa purogāṇāṃ   kurūṇāṃ kuru-nandana /
Halfverse: c    
sahito dʰr̥tarāṣṭreṇa   pradadāv aurdʰvadaihikam
   
sahito dʰr̥tarāṣṭreṇa   pradadāv aurdʰvadaihikam /15/

Verse: 16 
Halfverse: a    
tato dattvā bahudʰanaṃ   viprebʰyaḥ pāṇḍavarṣabʰaḥ
   
tato dattvā bahu-dʰanaṃ   viprebʰyaḥ pāṇḍava-r̥ṣabʰaḥ /
Halfverse: c    
dʰr̥tarāṣṭraṃ puraskr̥tya   viveśa gajasāhvayam
   
dʰr̥ta-rāṣṭraṃ puras-kr̥tya   viveśa gaja-sāhvayam /16/

Verse: 17 
Halfverse: a    
sa samāśvāsya pitaraṃ   prajñā cakṣuṣam īśvaram
   
sa samāśvāsya pitaraṃ   prajñā cakṣuṣam īśvaram /
Halfverse: c    
anvaśād vai sa dʰarmātmā   pr̥tʰivīṃ bʰrātr̥bʰiḥ saha
   
anvaśād vai sa dʰarma_ātmā   pr̥tʰivīṃ bʰrātr̥bʰiḥ saha /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.