TITUS
Mahabharata
Part No. 1849
Chapter: 14
Adhyāya
14
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
bahuvidʰair
vākyair
munibʰis
tais
tapodʰanaiḥ
evaṃ
bahu-vidʰair
vākyair
munibʰis
tais
tapo-dʰanaiḥ
/
Halfverse: c
samāśvasyata
rājarṣir
hatabandʰur
yudʰiṣṭʰiraḥ
samāśvasyata
rāja-r̥ṣir
hata-bandʰur
yudʰiṣṭʰiraḥ
/1/
Verse: 2
Halfverse: a
so
'nunīto
bʰagavatā
viṣṭara
śravasā
svayam
so
_anunīto
bʰagavatā
viṣṭara
śravasā
svayam
/
Halfverse: c
dvaipāyanena
kr̥ṣṇena
devastʰānena
cābʰibʰūḥ
dvaipāyanena
kr̥ṣṇena
deva-stʰānena
ca
_abʰibʰūḥ
/2/
Verse: 3
Halfverse: a
nāradenātʰa
bʰīmena
nakulena
ca
pārtʰivaḥ
nāradena
_atʰa
bʰīmena
nakulena
ca
pārtʰivaḥ
/
Halfverse: c
kr̥ṣṇayā
sahadevena
vijayena
ca
dʰīmatā
kr̥ṣṇayā
sahadevena
vijayena
ca
dʰīmatā
/3/
Verse: 4
Halfverse: a
anyaiś
ca
puruṣavyāgʰrair
brāhmaṇaiḥ
śāstradr̥ṣṭibʰiḥ
anyaiś
ca
puruṣa-vyāgʰrair
brāhmaṇaiḥ
śāstra-dr̥ṣṭibʰiḥ
/
Halfverse: c
vyajahāc
cʰokajaṃ
duḥkʰaṃ
saṃtāpaṃ
caiva
mānasam
vyajahāt
śokajaṃ
duḥkʰaṃ
saṃtāpaṃ
caiva
mānasam
/4/
Verse: 5
Halfverse: a
arcayām
āsa
devāṃś
ca
brāhmaṇāṃś
ca
yudʰiṣṭʰira
arcayām
āsa
devāṃś
ca
brāhmaṇāṃś
ca
yudʰiṣṭʰira
/
Halfverse: c
kr̥tvātʰa
pretakāryāṇi
bandʰūnāṃ
sa
punar
nr̥paḥ
kr̥tvā
_atʰa
preta-kāryāṇi
bandʰūnāṃ
sa
punar
nr̥paḥ
/
Halfverse: e
anvaśāsata
dʰarmātmā
pr̥tʰivīṃ
sāgarāmbarām
anvaśāsata
dʰarma
_ātmā
pr̥tʰivīṃ
sāgara
_ambarām
/5/
Verse: 6
Halfverse: a
praśāntacetāḥ
kauravyaḥ
svarājyaṃ
prāpya
kevalam
praśānta-cetāḥ
kauravyaḥ
sva-rājyaṃ
prāpya
kevalam
/
Halfverse: c
vyāsaṃ
ca
nāradaṃ
caiva
tāṃś
cānyān
abravīn
nr̥paḥ
vyāsaṃ
ca
nāradaṃ
caiva
tāṃś
ca
_anyān
abravīn
nr̥paḥ
/6/
Verse: 7
Halfverse: a
āśvāsito
'haṃ
prāg
vr̥ddʰair
bʰavadbʰir
munipuṅgavaiḥ
āśvāsito
_ahaṃ
prāg
vr̥ddʰair
bʰavadbʰir
muni-puṅgavaiḥ
/
Halfverse: c
na
sūkṣmam
api
me
kiṃ
cid
vyalīkam
iha
vidyate
na
sūkṣmam
api
me
kiṃcid
vyalīkam
iha
vidyate
/7/
Verse: 8
Halfverse: a
artʰaś
ca
sumahān
prāpto
yena
yakṣyāmi
devatāḥ
artʰaś
ca
su-mahān
prāpto
yena
yakṣyāmi
devatāḥ
/
Halfverse: c
puraskr̥tyeha
bʰavataḥ
samāneṣyāmahe
makʰam
puras-kr̥tya
_iha
bʰavataḥ
samāneṣyāmahe
makʰam
/8/
Verse: 9
Halfverse: a
himavantaṃ
tvayā
guptā
gamiṣyāmaḥ
pitāmaha
himavantaṃ
tvayā
guptā
gamiṣyāmaḥ
pitāmaha
/
Halfverse: c
bahvāścaryo
hi
deśaḥ
sa
śrūyate
dvijasattama
bahv-āścaryo
hi
deśaḥ
sa
śrūyate
dvija-sattama
/9/
Verse: 10
Halfverse: a
tatʰā
bʰagavatā
citraṃ
kalyāṇaṃ
bahubʰāṣitam
tatʰā
bʰagavatā
citraṃ
kalyāṇaṃ
bahu-bʰāṣitam
/
Halfverse: c
devarṣiṇā
nāradena
devastʰānena
caiva
ha
deva-r̥ṣiṇā
nāradena
deva-stʰānena
caiva
ha
/10/
10
Verse: 11
Halfverse: a
nābʰāgadʰeyaḥ
puruṣaḥ
kaś
cid
evaṃvidʰān
gurūn
na
_abʰāgadʰeyaḥ
puruṣaḥ
kaścid
evaṃ-vidʰān
gurūn
/
Halfverse: c
labʰate
vyasanaṃ
prāpya
suhr̥daḥ
sādʰu
saṃmatān
labʰate
vyasanaṃ
prāpya
suhr̥daḥ
sādʰu
saṃmatān
/11/
Verse: 12
Halfverse: a
evam
uktās
tu
te
rājñā
sarva
eva
maharṣayaḥ
evam
uktās
tu
te
rājñā
sarva\
eva
maharṣayaḥ
/
ՙ
Halfverse: c
abʰyanujñāpya
rājānaṃ
tatʰobʰau
kr̥ṣṇa
pʰalgunau
abʰyanujñāpya
rājānaṃ
tatʰā
_ubʰau
kr̥ṣṇa
pʰalgunau
/
Halfverse: e
paśyatām
eva
sarveṣāṃ
tatraivādarśanaṃ
yayuḥ
paśyatām
eva
sarveṣāṃ
tatra
_eva
_adarśanaṃ
yayuḥ
/12/
Verse: 13
Halfverse: a
tato
dʰarmasuto
rājā
tatraivopāviśat
prabʰuḥ
tato
dʰarma-suto
rājā
tatra
_eva
_upāviśat
prabʰuḥ
/
Halfverse: c
evaṃ
nātimahān
kālaḥ
sa
teṣām
abʰyavartata
evaṃ
na
_atimahān
kālaḥ
sa
teṣām
abʰyavartata
/13/
Verse: 14
Halfverse: a
kurvatāṃ
śaucakarmāṇi
bʰīṣmasya
nidʰane
tadā
kurvatāṃ
śauca-karmāṇi
bʰīṣmasya
nidʰane
tadā
/
Halfverse: c
mahādānāni
viprebʰyo
dadatām
aurdʰvadaihikam
mahā-dānāni
viprebʰyo
dadatām
aurdʰvadaihikam
/14/
Verse: 15
Halfverse: a
bʰīṣma
karṇa
purogāṇāṃ
kurūṇāṃ
kurunandana
bʰīṣma
karṇa
purogāṇāṃ
kurūṇāṃ
kuru-nandana
/
Halfverse: c
sahito
dʰr̥tarāṣṭreṇa
pradadāv
aurdʰvadaihikam
sahito
dʰr̥tarāṣṭreṇa
pradadāv
aurdʰvadaihikam
/15/
Verse: 16
Halfverse: a
tato
dattvā
bahudʰanaṃ
viprebʰyaḥ
pāṇḍavarṣabʰaḥ
tato
dattvā
bahu-dʰanaṃ
viprebʰyaḥ
pāṇḍava-r̥ṣabʰaḥ
/
Halfverse: c
dʰr̥tarāṣṭraṃ
puraskr̥tya
viveśa
gajasāhvayam
dʰr̥ta-rāṣṭraṃ
puras-kr̥tya
viveśa
gaja-sāhvayam
/16/
Verse: 17
Halfverse: a
sa
samāśvāsya
pitaraṃ
prajñā
cakṣuṣam
īśvaram
sa
samāśvāsya
pitaraṃ
prajñā
cakṣuṣam
īśvaram
/
Halfverse: c
anvaśād
vai
sa
dʰarmātmā
pr̥tʰivīṃ
bʰrātr̥bʰiḥ
saha
anvaśād
vai
sa
dʰarma
_ātmā
pr̥tʰivīṃ
bʰrātr̥bʰiḥ
saha
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.