TITUS
Mahabharata
Part No. 1850
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
vijite pāṇḍaveyais tu   praśānte ca dvijottama
   
vijite pāṇḍaveyais tu   praśānte ca dvija_uttama /
Halfverse: c    
rāṣṭre kiṃ cakratur vīrau   vāsudevadʰanaṃjayau
   
rāṣṭre kiṃ cakratur vīrau   vāsudeva-dʰanaṃjayau /1/

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
vijite pāṇḍaveyais tu   praśānte ca viśāṃ pate
   
vijite pāṇḍaveyais tu   praśānte ca viśāṃ pate /
Halfverse: c    
rāṣṭre babʰūvatur hr̥ṣṭau   vāsudevadʰanaṃjayau
   
rāṣṭre babʰūvatur hr̥ṣṭau   vāsudeva-dʰanaṃjayau /2/

Verse: 3 
Halfverse: a    
vijahrāte mudā yuktau   divi deveśvarāv iva
   
vijahrāte mudā yuktau   divi deva_īśvarāv iva /
Halfverse: c    
tau vaneṣu vicitreṣu   parvatānāṃ ca sānuṣu
   
tau vaneṣu vicitreṣu   parvatānāṃ ca sānuṣu /3/

Verse: 4 
Halfverse: a    
śaileṣu ramaṇīyeṣu   palvaleṣu nadīṣu ca
   
śaileṣu ramaṇīyeṣu   palvaleṣu nadīṣu ca /
Halfverse: c    
caṅkramyamāṇau saṃhr̥ṣṭāv   aśvināv iva nandane
   
caṅkramyamāṇau saṃhr̥ṣṭāv   aśvināv iva nandane /4/

Verse: 5 
Halfverse: a    
indra prastʰe mahātmānau   remāte kr̥ṣṇa pāṇḍavau
   
indra prastʰe mahātmānau   remāte kr̥ṣṇa pāṇḍavau /
Halfverse: c    
praviśya tāṃ sabʰāṃ ramyāṃ   vijahrāte ca bʰārata
   
praviśya tāṃ sabʰāṃ ramyāṃ   vijahrāte ca bʰārata /5/

Verse: 6 
Halfverse: a    
tatra yuddʰakatʰāś citrāḥ   parikleśāṃś ca pārtʰiva
   
tatra yuddʰa-katʰāś citrāḥ   parikleśāṃś ca pārtʰiva /
Halfverse: c    
katʰā yoge katʰā yoge   katʰayām āsatus tadā
   
katʰā yoge katʰā yoge   katʰayām āsatus tadā /6/

Verse: 7 
Halfverse: a    
r̥ṣīṇāṃ devatānāṃ ca   vaṃśāṃs tāv āhatus tadā
   
r̥ṣīṇāṃ devatānāṃ ca   vaṃśāṃs tāv āhatus tadā /
Halfverse: c    
prīyamāṇau mahātmānau   purāṇāv r̥ṣisattamau
   
prīyamāṇau mahātmānau   purāṇāv r̥ṣi-sattamau /7/

Verse: 8 
Halfverse: a    
madʰurās tu katʰāś citrāś   citrārtʰa padaniścayāḥ
   
madʰurās tu katʰāś citrāś   citra_artʰa pada-niścayāḥ /
Halfverse: c    
niścayajñaḥ sa pārtʰāya   katʰayām āsa keśavaḥ
   
niścayajñaḥ sa pārtʰāya   katʰayāmāsa keśavaḥ /8/

Verse: 9 
Halfverse: a    
putraśokābʰisaṃtaptaṃ   jñātīnāṃ ca sahasraśaḥ
   
putra-śoka_abʰisaṃtaptaṃ   jñātīnāṃ ca sahasraśaḥ /
Halfverse: c    
katʰābʰiḥ śamayām āsa   pārtʰaṃ śaurir janārdanaḥ
   
katʰābʰiḥ śamayām āsa   pārtʰaṃ śaurir jana_ardanaḥ /9/

Verse: 10 
Halfverse: a    
sa tam āśvāsya vidʰivad   vidʰānajño mahātapāḥ
   
sa tam āśvāsya vidʰivad   vidʰānajño mahā-tapāḥ /
Halfverse: c    
apahr̥tyātmano bʰāraṃ   viśaśrāmeva sātvataḥ
   
apahr̥tya_ātmano bʰāraṃ   viśaśrāma_iva sātvataḥ /10/ 10

Verse: 11 
Halfverse: a    
tataḥ katʰānte govindo   guḍākeśam uvāca ha
   
tataḥ katʰā_ante govindo   guḍākeśam uvāca ha /
Halfverse: c    
sāntvayañ ślakṣṇayā vācā   hetuyuktam idaṃ vacaḥ
   
sāntvayan ślakṣṇayā vācā   hetu-yuktam idaṃ vacaḥ /11/

Verse: 12 
Halfverse: a    
vijiteyaṃ dʰarā kr̥tsnā   savyasācin paraṃtapa
   
vijitā_iyaṃ dʰarā kr̥tsnā   savya-sācin paraṃtapa /
Halfverse: c    
tvad bāhubalam āśritya   rājñā dʰarmasutena ha
   
tvad bāhu-balam āśritya   rājñā dʰarma-sutena ha /12/

Verse: 13 
Halfverse: a    
asapatnāṃ mahīṃ bʰuṅkte   dʰarmarājo yudʰiṣṭʰiraḥ
   
asapatnāṃ mahīṃ bʰuṅkte   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰīmasenaprabʰāvena   yamayoś ca narottama
   
bʰīma-sena-prabʰāvena   yamayoś ca nara_uttama /13/

Verse: 14 
Halfverse: a    
dʰarmeṇa rājñā dʰarmajña   prāptaṃ rājyam akaṇṭakam
   
dʰarmeṇa rājñā dʰarmajña   prāptaṃ rājyam akaṇṭakam /
Halfverse: c    
dʰarmeṇa nihataḥ saṃkʰye   sa ca rājā suyodʰanaḥ
   
dʰarmeṇa nihataḥ saṃkʰye   sa ca rājā su-yodʰanaḥ /14/

Verse: 15 
Halfverse: a    
adʰarmarucayo lubdʰāḥ   sadā cāpriya vādinaḥ
   
adʰarma-rucayo lubdʰāḥ   sadā ca_apriya vādinaḥ /
Halfverse: c    
dʰārtarāṣṭrā durātmānaḥ   sānubandʰā nipātitāḥ
   
dʰārtarāṣṭrā durātmānaḥ   sa_anubandʰā nipātitāḥ /15/

Verse: 16 
Halfverse: a    
praśāntām akʰilāṃ pārtʰa   pr̥tʰivīṃ pr̥tʰivīpatiḥ
   
praśāntām akʰilāṃ pārtʰa   pr̥tʰivīṃ pr̥tʰivī-patiḥ /
Halfverse: c    
bʰuṅkte dʰarmasuto rājā   tvayā guptaḥ kurūdvaha
   
bʰuṅkte dʰarma-suto rājā   tvayā guptaḥ kuru_udvaha /16/

Verse: 17 
Halfverse: a    
rame cāhaṃ tvayā sārdʰam   araṇyeṣv api pāṇḍava
   
rame ca_ahaṃ tvayā sārdʰam   araṇyeṣv api pāṇḍava /
Halfverse: c    
kim u yatra jano 'yaṃ vai   pr̥tʰā cāmitrakarśana
   
kim u yatra jano_ayaṃ vai   pr̥tʰā ca_amitra-karśana /17/

Verse: 18 
Halfverse: a    
yatra dʰarmasuto rājā   yatra bʰīmo mahābalaḥ
   
yatra dʰarma-suto rājā   yatra bʰīmo mahā-balaḥ /
Halfverse: c    
yatra mādravatī putrau   ratis tatra parā mama
   
yatra mādravatī putrau   ratis tatra parā mama /18/

Verse: 19 
Halfverse: a    
tatʰaiva svargakalpeṣu   sabʰoddeśeṣu bʰārata
   
tatʰaiva svarga-kalpeṣu   sabʰā_uddeśeṣu bʰārata /
Halfverse: c    
ramaṇīyeṣu puṇyeṣu   sahitasya tvayānagʰa
   
ramaṇīyeṣu puṇyeṣu   sahitasya tvayā_anagʰa /19/

Verse: 20 
Halfverse: a    
kālo mahāṃs tv atīto me   śūra putram apaśyataḥ
   
kālo mahāṃs tv atīto me   śūra putram apaśyataḥ /
Halfverse: c    
baladevaṃ ca kauravya   tatʰānyān vr̥ṣṇipuṃgavān
   
bala-devaṃ ca kauravya   tatʰā_anyān vr̥ṣṇi-puṃgavān /20/ 20

Verse: 21 
Halfverse: a    
so 'haṃ gantum abʰīpsāmi   purīṃ dvāravatīṃ prati
   
so_ahaṃ gantum abʰīpsāmi   purīṃ dvāravatīṃ prati /
Halfverse: c    
rocatāṃ gamanaṃ mahyaṃ   tavāpi puruṣarṣabʰa
   
rocatāṃ gamanaṃ mahyaṃ   tava_api puruṣa-r̥ṣabʰa /21/

Verse: 22 
Halfverse: a    
ukto bahuvidʰaṃ rājā   tatra tatra yudʰiṣṭʰiraḥ
   
ukto bahu-vidʰaṃ rājā   tatra tatra yudʰiṣṭʰiraḥ /
Halfverse: c    
sa ha bʰīṣmeṇa yady uktam   asmābʰiḥ śokakārite
   
sa ha bʰīṣmeṇa yady uktam   asmābʰiḥ śoka-kārite /22/ [?]

Verse: 23 
Halfverse: a    
śiṣṭo yudʰiṣṭʰiro 'smābʰiḥ   śāstā sann api pāṇḍavaḥ
   
śiṣṭo yudʰiṣṭʰiro_asmābʰiḥ   śāstā sann api pāṇḍavaḥ /
Halfverse: c    
tena tac ca vacaḥ samyag   gr̥hītaṃ sumahātmanā
   
tena tac ca vacaḥ samyag   gr̥hītaṃ su-mahātmanā /23/

Verse: 24 
Halfverse: a    
dʰarmaputre hi dʰarmajñe   kr̥tajñe satyavādini
   
dʰarma-putre hi dʰarmajñe   kr̥tajñe satya-vādini /
Halfverse: c    
satyaṃ dʰarmo matiś cāgryā   stʰitiś ca satataṃ stʰirā
   
satyaṃ dʰarmo matiś ca_agryā   stʰitiś ca satataṃ stʰirā /24/

Verse: 25 
Halfverse: a    
tadgatvā taṃ mahātmānaṃ   yadi te rocate 'rjuna
   
tad-gatvā taṃ mahātmānaṃ   yadi te rocate_arjuna /
Halfverse: c    
asmad gamanasaṃyuktaṃ   vaco brūhi janādʰipam
   
asmad gamana-saṃyuktaṃ   vaco brūhi jana_adʰipam /25/

Verse: 26 
Halfverse: a    
na hi tasyāpriyaṃ kuryāṃ   prāṇatyāge 'py upastʰite
   
na hi tasya_apriyaṃ kuryāṃ   prāṇa-tyāge_apy upastʰite /
Halfverse: c    
kuto gantuṃ mahābāho   purīṃ dvāravatīṃ prati
   
kuto gantuṃ mahā-bāho   purīṃ dvāravatīṃ prati /26/

Verse: 27 
Halfverse: a    
sarvaṃ tv idam ahaṃ pārtʰa   tvat prītihitakāmyayā
   
sarvaṃ tv idam ahaṃ pārtʰa   tvat prīti-hita-kāmyayā /
Halfverse: c    
bravīmi satyaṃ kauravya   na mitʰyaitat katʰaṃ cana
   
bravīmi satyaṃ kauravya   na mitʰyā_etat katʰaṃcana /27/

Verse: 28 
Halfverse: a    
prayojanaṃ ca nirvr̥ttam   iha vāse mamārjuna
   
prayojanaṃ ca nirvr̥ttam   iha vāse mama_arjuna /
Halfverse: c    
dʰārtarāṣṭro hato rājā   sa balaḥ sa padānugaḥ
   
dʰārtarāṣṭro hato rājā   sa balaḥ sa pada_anugaḥ /28/

Verse: 29 
Halfverse: a    
pr̥tʰivī ca vaśe tāta   dʰarmaputrasya dʰīmataḥ
   
pr̥tʰivī ca vaśe tāta   dʰarma-putrasya dʰīmataḥ /
Halfverse: c    
stʰitā samudravasanā   sa śailavanakānanā
   
stʰitā samudra-vasanā   sa śaila-vana-kānanā /
Halfverse: e    
citā ratnair bahuvidʰaiḥ   kururājasya pāṇḍava
   
citā ratnair bahu-vidʰaiḥ   kuru-rājasya pāṇḍava /29/

Verse: 30 
Halfverse: a    
dʰarmeṇa rājā dʰarmajñaḥ   pātu sarvāṃ vasuṃdʰarām
   
dʰarmeṇa rājā dʰarmajñaḥ   pātu sarvāṃ vasuṃdʰarām /
Halfverse: c    
upāsyamāno bahubʰiḥ   siddʰaiś cāpi mahātmabʰiḥ
   
upāsyamāno bahubʰiḥ   siddʰaiś ca_api mahātmabʰiḥ /
Halfverse: e    
stūyamānaś ca satataṃ   bandibʰir bʰaratarṣabʰa
   
stūyamānaś ca satataṃ   bandibʰir bʰarata-r̥ṣabʰa /30/ 30

Verse: 31 
Halfverse: a    
tan mayā saha gatvādya   rājānaṃ kuruvardʰanam
   
tan mayā saha gatvā_adya   rājānaṃ kuru-vardʰanam /
Halfverse: c    
āpr̥ccʰa kuruśārdūla   gamanaṃ dvārakāṃ prati
   
āpr̥ccʰa kuru-śārdūla   gamanaṃ dvārakāṃ prati /31/


Verse: 32 
Halfverse: a    
idaṃ śarīraṃ vasu yac ca me gr̥he; niveditaṃ pārtʰa sadā yudʰiṣṭʰire
   
idaṃ śarīraṃ vasu yac ca me gr̥he   niveditaṃ pārtʰa sadā yudʰiṣṭʰire /
Halfverse: c    
priyaś ca mānyaś ca hi me yudʰiṣṭʰiraḥ; sadā kurūṇām adʰipo mahāmatiḥ
   
priyaś ca mānyaś ca hi me yudʰiṣṭʰiraḥ   sadā kurūṇām adʰipo mahā-matiḥ /32/

Verse: 33 
Halfverse: a    
prayojanaṃ cāpi nivāsakāraṇe; na vidyate me tvadr̥te mahābʰuja
   
prayojanaṃ ca_api nivāsa-kāraṇe   na vidyate me tvad-r̥te mahā-bʰuja /
Halfverse: c    
stʰitā hi pr̥tʰvī tava pārtʰa śāsane; guroḥ suvr̥ttasya yudʰiṣṭʰirasya ha
   
stʰitā hi pr̥tʰvī tava pārtʰa śāsane   guroḥ su-vr̥ttasya yudʰiṣṭʰirasya ha /33/

Verse: 34 
Halfverse: a    
itīdam uktaṃ sa tadā mahātmanā; janārdanenāmita vikramo 'rjunaḥ
   
iti_idam uktaṃ sa tadā mahātmanā   jana_ardanena_amita vikramo_arjunaḥ /
Halfverse: c    
tatʰeti kr̥ccʰrād iva vācam īrayañ; janārdʰanaṃ saṃpratipūjya pārtʰiva
   
tatʰā_iti kr̥ccʰrād iva vācam īrayañ   jana_ardʰanaṃ saṃpratipūjya pārtʰiva /34/ (E)34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.