TITUS
Mahabharata
Part No. 1850
Chapter: 15
Adhyāya
15
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
vijite
pāṇḍaveyais
tu
praśānte
ca
dvijottama
vijite
pāṇḍaveyais
tu
praśānte
ca
dvija
_uttama
/
Halfverse: c
rāṣṭre
kiṃ
cakratur
vīrau
vāsudevadʰanaṃjayau
rāṣṭre
kiṃ
cakratur
vīrau
vāsudeva-dʰanaṃjayau
/1/
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
vijite
pāṇḍaveyais
tu
praśānte
ca
viśāṃ
pate
vijite
pāṇḍaveyais
tu
praśānte
ca
viśāṃ
pate
/
Halfverse: c
rāṣṭre
babʰūvatur
hr̥ṣṭau
vāsudevadʰanaṃjayau
rāṣṭre
babʰūvatur
hr̥ṣṭau
vāsudeva-dʰanaṃjayau
/2/
Verse: 3
Halfverse: a
vijahrāte
mudā
yuktau
divi
deveśvarāv
iva
vijahrāte
mudā
yuktau
divi
deva
_īśvarāv
iva
/
Halfverse: c
tau
vaneṣu
vicitreṣu
parvatānāṃ
ca
sānuṣu
tau
vaneṣu
vicitreṣu
parvatānāṃ
ca
sānuṣu
/3/
Verse: 4
Halfverse: a
śaileṣu
ramaṇīyeṣu
palvaleṣu
nadīṣu
ca
śaileṣu
ramaṇīyeṣu
palvaleṣu
nadīṣu
ca
/
Halfverse: c
caṅkramyamāṇau
saṃhr̥ṣṭāv
aśvināv
iva
nandane
caṅkramyamāṇau
saṃhr̥ṣṭāv
aśvināv
iva
nandane
/4/
Verse: 5
Halfverse: a
indra
prastʰe
mahātmānau
remāte
kr̥ṣṇa
pāṇḍavau
indra
prastʰe
mahātmānau
remāte
kr̥ṣṇa
pāṇḍavau
/
Halfverse: c
praviśya
tāṃ
sabʰāṃ
ramyāṃ
vijahrāte
ca
bʰārata
praviśya
tāṃ
sabʰāṃ
ramyāṃ
vijahrāte
ca
bʰārata
/5/
Verse: 6
Halfverse: a
tatra
yuddʰakatʰāś
citrāḥ
parikleśāṃś
ca
pārtʰiva
tatra
yuddʰa-katʰāś
citrāḥ
parikleśāṃś
ca
pārtʰiva
/
Halfverse: c
katʰā
yoge
katʰā
yoge
katʰayām
āsatus
tadā
katʰā
yoge
katʰā
yoge
katʰayām
āsatus
tadā
/6/
Verse: 7
Halfverse: a
r̥ṣīṇāṃ
devatānāṃ
ca
vaṃśāṃs
tāv
āhatus
tadā
r̥ṣīṇāṃ
devatānāṃ
ca
vaṃśāṃs
tāv
āhatus
tadā
/
Halfverse: c
prīyamāṇau
mahātmānau
purāṇāv
r̥ṣisattamau
prīyamāṇau
mahātmānau
purāṇāv
r̥ṣi-sattamau
/7/
Verse: 8
Halfverse: a
madʰurās
tu
katʰāś
citrāś
citrārtʰa
padaniścayāḥ
madʰurās
tu
katʰāś
citrāś
citra
_artʰa
pada-niścayāḥ
/
Halfverse: c
niścayajñaḥ
sa
pārtʰāya
katʰayām
āsa
keśavaḥ
niścayajñaḥ
sa
pārtʰāya
katʰayāmāsa
keśavaḥ
/8/
Verse: 9
Halfverse: a
putraśokābʰisaṃtaptaṃ
jñātīnāṃ
ca
sahasraśaḥ
putra-śoka
_abʰisaṃtaptaṃ
jñātīnāṃ
ca
sahasraśaḥ
/
Halfverse: c
katʰābʰiḥ
śamayām
āsa
pārtʰaṃ
śaurir
janārdanaḥ
katʰābʰiḥ
śamayām
āsa
pārtʰaṃ
śaurir
jana
_ardanaḥ
/9/
Verse: 10
Halfverse: a
sa
tam
āśvāsya
vidʰivad
vidʰānajño
mahātapāḥ
sa
tam
āśvāsya
vidʰivad
vidʰānajño
mahā-tapāḥ
/
Halfverse: c
apahr̥tyātmano
bʰāraṃ
viśaśrāmeva
sātvataḥ
apahr̥tya
_ātmano
bʰāraṃ
viśaśrāma
_iva
sātvataḥ
/10/
10
Verse: 11
Halfverse: a
tataḥ
katʰānte
govindo
guḍākeśam
uvāca
ha
tataḥ
katʰā
_ante
govindo
guḍākeśam
uvāca
ha
/
Halfverse: c
sāntvayañ
ślakṣṇayā
vācā
hetuyuktam
idaṃ
vacaḥ
sāntvayan
ślakṣṇayā
vācā
hetu-yuktam
idaṃ
vacaḥ
/11/
Verse: 12
Halfverse: a
vijiteyaṃ
dʰarā
kr̥tsnā
savyasācin
paraṃtapa
vijitā
_iyaṃ
dʰarā
kr̥tsnā
savya-sācin
paraṃtapa
/
Halfverse: c
tvad
bāhubalam
āśritya
rājñā
dʰarmasutena
ha
tvad
bāhu-balam
āśritya
rājñā
dʰarma-sutena
ha
/12/
Verse: 13
Halfverse: a
asapatnāṃ
mahīṃ
bʰuṅkte
dʰarmarājo
yudʰiṣṭʰiraḥ
asapatnāṃ
mahīṃ
bʰuṅkte
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰīmasenaprabʰāvena
yamayoś
ca
narottama
bʰīma-sena-prabʰāvena
yamayoś
ca
nara
_uttama
/13/
Verse: 14
Halfverse: a
dʰarmeṇa
rājñā
dʰarmajña
prāptaṃ
rājyam
akaṇṭakam
dʰarmeṇa
rājñā
dʰarmajña
prāptaṃ
rājyam
akaṇṭakam
/
Halfverse: c
dʰarmeṇa
nihataḥ
saṃkʰye
sa
ca
rājā
suyodʰanaḥ
dʰarmeṇa
nihataḥ
saṃkʰye
sa
ca
rājā
su-yodʰanaḥ
/14/
Verse: 15
Halfverse: a
adʰarmarucayo
lubdʰāḥ
sadā
cāpriya
vādinaḥ
adʰarma-rucayo
lubdʰāḥ
sadā
ca
_apriya
vādinaḥ
/
Halfverse: c
dʰārtarāṣṭrā
durātmānaḥ
sānubandʰā
nipātitāḥ
dʰārtarāṣṭrā
durātmānaḥ
sa
_anubandʰā
nipātitāḥ
/15/
Verse: 16
Halfverse: a
praśāntām
akʰilāṃ
pārtʰa
pr̥tʰivīṃ
pr̥tʰivīpatiḥ
praśāntām
akʰilāṃ
pārtʰa
pr̥tʰivīṃ
pr̥tʰivī-patiḥ
/
Halfverse: c
bʰuṅkte
dʰarmasuto
rājā
tvayā
guptaḥ
kurūdvaha
bʰuṅkte
dʰarma-suto
rājā
tvayā
guptaḥ
kuru
_udvaha
/16/
Verse: 17
Halfverse: a
rame
cāhaṃ
tvayā
sārdʰam
araṇyeṣv
api
pāṇḍava
rame
ca
_ahaṃ
tvayā
sārdʰam
araṇyeṣv
api
pāṇḍava
/
Halfverse: c
kim
u
yatra
jano
'yaṃ
vai
pr̥tʰā
cāmitrakarśana
kim
u
yatra
jano
_ayaṃ
vai
pr̥tʰā
ca
_amitra-karśana
/17/
Verse: 18
Halfverse: a
yatra
dʰarmasuto
rājā
yatra
bʰīmo
mahābalaḥ
yatra
dʰarma-suto
rājā
yatra
bʰīmo
mahā-balaḥ
/
Halfverse: c
yatra
mādravatī
putrau
ratis
tatra
parā
mama
yatra
mādravatī
putrau
ratis
tatra
parā
mama
/18/
Verse: 19
Halfverse: a
tatʰaiva
svargakalpeṣu
sabʰoddeśeṣu
bʰārata
tatʰaiva
svarga-kalpeṣu
sabʰā
_uddeśeṣu
bʰārata
/
Halfverse: c
ramaṇīyeṣu
puṇyeṣu
sahitasya
tvayānagʰa
ramaṇīyeṣu
puṇyeṣu
sahitasya
tvayā
_anagʰa
/19/
Verse: 20
Halfverse: a
kālo
mahāṃs
tv
atīto
me
śūra
putram
apaśyataḥ
kālo
mahāṃs
tv
atīto
me
śūra
putram
apaśyataḥ
/
Halfverse: c
baladevaṃ
ca
kauravya
tatʰānyān
vr̥ṣṇipuṃgavān
bala-devaṃ
ca
kauravya
tatʰā
_anyān
vr̥ṣṇi-puṃgavān
/20/
20
Verse: 21
Halfverse: a
so
'haṃ
gantum
abʰīpsāmi
purīṃ
dvāravatīṃ
prati
so
_ahaṃ
gantum
abʰīpsāmi
purīṃ
dvāravatīṃ
prati
/
Halfverse: c
rocatāṃ
gamanaṃ
mahyaṃ
tavāpi
puruṣarṣabʰa
rocatāṃ
gamanaṃ
mahyaṃ
tava
_api
puruṣa-r̥ṣabʰa
/21/
Verse: 22
Halfverse: a
ukto
bahuvidʰaṃ
rājā
tatra
tatra
yudʰiṣṭʰiraḥ
ukto
bahu-vidʰaṃ
rājā
tatra
tatra
yudʰiṣṭʰiraḥ
/
Halfverse: c
sa
ha
bʰīṣmeṇa
yady
uktam
asmābʰiḥ
śokakārite
sa
ha
bʰīṣmeṇa
yady
uktam
asmābʰiḥ
śoka-kārite
/22/
[?]
Verse: 23
Halfverse: a
śiṣṭo
yudʰiṣṭʰiro
'smābʰiḥ
śāstā
sann
api
pāṇḍavaḥ
śiṣṭo
yudʰiṣṭʰiro
_asmābʰiḥ
śāstā
sann
api
pāṇḍavaḥ
/
Halfverse: c
tena
tac
ca
vacaḥ
samyag
gr̥hītaṃ
sumahātmanā
tena
tac
ca
vacaḥ
samyag
gr̥hītaṃ
su-mahātmanā
/23/
Verse: 24
Halfverse: a
dʰarmaputre
hi
dʰarmajñe
kr̥tajñe
satyavādini
dʰarma-putre
hi
dʰarmajñe
kr̥tajñe
satya-vādini
/
Halfverse: c
satyaṃ
dʰarmo
matiś
cāgryā
stʰitiś
ca
satataṃ
stʰirā
satyaṃ
dʰarmo
matiś
ca
_agryā
stʰitiś
ca
satataṃ
stʰirā
/24/
Verse: 25
Halfverse: a
tadgatvā
taṃ
mahātmānaṃ
yadi
te
rocate
'rjuna
tad-gatvā
taṃ
mahātmānaṃ
yadi
te
rocate
_arjuna
/
Halfverse: c
asmad
gamanasaṃyuktaṃ
vaco
brūhi
janādʰipam
asmad
gamana-saṃyuktaṃ
vaco
brūhi
jana
_adʰipam
/25/
Verse: 26
Halfverse: a
na
hi
tasyāpriyaṃ
kuryāṃ
prāṇatyāge
'py
upastʰite
na
hi
tasya
_apriyaṃ
kuryāṃ
prāṇa-tyāge
_apy
upastʰite
/
Halfverse: c
kuto
gantuṃ
mahābāho
purīṃ
dvāravatīṃ
prati
kuto
gantuṃ
mahā-bāho
purīṃ
dvāravatīṃ
prati
/26/
Verse: 27
Halfverse: a
sarvaṃ
tv
idam
ahaṃ
pārtʰa
tvat
prītihitakāmyayā
sarvaṃ
tv
idam
ahaṃ
pārtʰa
tvat
prīti-hita-kāmyayā
/
Halfverse: c
bravīmi
satyaṃ
kauravya
na
mitʰyaitat
katʰaṃ
cana
bravīmi
satyaṃ
kauravya
na
mitʰyā
_etat
katʰaṃcana
/27/
Verse: 28
Halfverse: a
prayojanaṃ
ca
nirvr̥ttam
iha
vāse
mamārjuna
prayojanaṃ
ca
nirvr̥ttam
iha
vāse
mama
_arjuna
/
Halfverse: c
dʰārtarāṣṭro
hato
rājā
sa
balaḥ
sa
padānugaḥ
dʰārtarāṣṭro
hato
rājā
sa
balaḥ
sa
pada
_anugaḥ
/28/
Verse: 29
Halfverse: a
pr̥tʰivī
ca
vaśe
tāta
dʰarmaputrasya
dʰīmataḥ
pr̥tʰivī
ca
vaśe
tāta
dʰarma-putrasya
dʰīmataḥ
/
Halfverse: c
stʰitā
samudravasanā
sa
śailavanakānanā
stʰitā
samudra-vasanā
sa
śaila-vana-kānanā
/
Halfverse: e
citā
ratnair
bahuvidʰaiḥ
kururājasya
pāṇḍava
citā
ratnair
bahu-vidʰaiḥ
kuru-rājasya
pāṇḍava
/29/
Verse: 30
Halfverse: a
dʰarmeṇa
rājā
dʰarmajñaḥ
pātu
sarvāṃ
vasuṃdʰarām
dʰarmeṇa
rājā
dʰarmajñaḥ
pātu
sarvāṃ
vasuṃdʰarām
/
Halfverse: c
upāsyamāno
bahubʰiḥ
siddʰaiś
cāpi
mahātmabʰiḥ
upāsyamāno
bahubʰiḥ
siddʰaiś
ca
_api
mahātmabʰiḥ
/
Halfverse: e
stūyamānaś
ca
satataṃ
bandibʰir
bʰaratarṣabʰa
stūyamānaś
ca
satataṃ
bandibʰir
bʰarata-r̥ṣabʰa
/30/
30
Verse: 31
Halfverse: a
tan
mayā
saha
gatvādya
rājānaṃ
kuruvardʰanam
tan
mayā
saha
gatvā
_adya
rājānaṃ
kuru-vardʰanam
/
Halfverse: c
āpr̥ccʰa
kuruśārdūla
gamanaṃ
dvārakāṃ
prati
āpr̥ccʰa
kuru-śārdūla
gamanaṃ
dvārakāṃ
prati
/31/
Verse: 32
Halfverse: a
idaṃ
śarīraṃ
vasu
yac
ca
me
gr̥he
;
niveditaṃ
pārtʰa
sadā
yudʰiṣṭʰire
idaṃ
śarīraṃ
vasu
yac
ca
me
gr̥he
niveditaṃ
pārtʰa
sadā
yudʰiṣṭʰire
/
Halfverse: c
priyaś
ca
mānyaś
ca
hi
me
yudʰiṣṭʰiraḥ
;
sadā
kurūṇām
adʰipo
mahāmatiḥ
priyaś
ca
mānyaś
ca
hi
me
yudʰiṣṭʰiraḥ
sadā
kurūṇām
adʰipo
mahā-matiḥ
/32/
Verse: 33
Halfverse: a
prayojanaṃ
cāpi
nivāsakāraṇe
;
na
vidyate
me
tvadr̥te
mahābʰuja
prayojanaṃ
ca
_api
nivāsa-kāraṇe
na
vidyate
me
tvad-r̥te
mahā-bʰuja
/
Halfverse: c
stʰitā
hi
pr̥tʰvī
tava
pārtʰa
śāsane
;
guroḥ
suvr̥ttasya
yudʰiṣṭʰirasya
ha
stʰitā
hi
pr̥tʰvī
tava
pārtʰa
śāsane
guroḥ
su-vr̥ttasya
yudʰiṣṭʰirasya
ha
/33/
Verse: 34
Halfverse: a
itīdam
uktaṃ
sa
tadā
mahātmanā
;
janārdanenāmita
vikramo
'rjunaḥ
iti
_idam
uktaṃ
sa
tadā
mahātmanā
jana
_ardanena
_amita
vikramo
_arjunaḥ
/
Halfverse: c
tatʰeti
kr̥ccʰrād
iva
vācam
īrayañ
;
janārdʰanaṃ
saṃpratipūjya
pārtʰiva
tatʰā
_iti
kr̥ccʰrād
iva
vācam
īrayañ
jana
_ardʰanaṃ
saṃpratipūjya
pārtʰiva
/34/
(E)34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.