TITUS
Mahabharata
Part No. 1851
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
sabʰāyāṃ vasatos tasyāṃ   nihatyārīn mahātmanoḥ
   
sabʰāyāṃ vasatos tasyāṃ   nihatya_arīn mahātmanoḥ /
Halfverse: c    
keśavārjunayoḥ nu   katʰā samabʰavad dvija
   
keśava_arjunayoḥ nu   katʰā samabʰavad dvija /1/

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
kr̥ṣṇena sahitaḥ pārtʰaḥ   svarājyaṃ prāpya kevalam
   
kr̥ṣṇena sahitaḥ pārtʰaḥ   sva-rājyaṃ prāpya kevalam /
Halfverse: c    
tasyāṃ sabʰāyāṃ ramyāyāṃ   vijahāra mudā yutaḥ
   
tasyāṃ sabʰāyāṃ ramyāyāṃ   vijahāra mudā yutaḥ /2/

Verse: 3 
Halfverse: a    
tataḥ kaṃ cit sabʰoddeśaṃ   svargoddeśa samaṃ nr̥pa
   
tataḥ kaṃcit sabʰā_uddeśaṃ   svarga_uddeśa samaṃ nr̥pa /
Halfverse: c    
yadr̥ccʰayā tau muditau   jagmatuḥ svajanāvr̥tau
   
yadr̥ccʰayā tau muditau   jagmatuḥ sva-jana_āvr̥tau /3/

Verse: 4 
Halfverse: a    
tataḥ pratītaḥ kr̥ṣṇena   sahitaḥ pāṇḍavo 'rjunaḥ
   
tataḥ pratītaḥ kr̥ṣṇena   sahitaḥ pāṇḍavo_arjunaḥ /
Halfverse: c    
nirīkṣya tāṃ sabʰāṃ ramyām   idaṃ vacanam abravīt
   
nirīkṣya tāṃ sabʰāṃ ramyām   idaṃ vacanam abravīt /4/

Verse: 5 
Halfverse: a    
viditaṃ te mahābāho   saṃgrāme samupastʰite
   
viditaṃ te mahā-bāho   saṃgrāme samupastʰite /
Halfverse: c    
māhātmyaṃ devakī mātas   tac ca te rūpam aiśvaram
   
māhātmyaṃ devakī mātas   tac ca te rūpam aiśvaram /5/

Verse: 6 
Halfverse: a    
yat tu tad bʰavatā proktaṃ   tadā keśava sauhr̥dāt
   
yat tu tad bʰavatā proktaṃ   tadā keśava sauhr̥dāt /
Halfverse: c    
tat sarvaṃ puruṣavyāgʰra   naṣṭaṃ me naṣṭacetasaḥ
   
tat sarvaṃ puruṣa-vyāgʰra   naṣṭaṃ me naṣṭa-cetasaḥ /6/

Verse: 7 
Halfverse: a    
mama kautūhalaṃ tv asti   teṣv artʰeṣu punaḥ prabʰo
   
mama kautūhalaṃ tv asti   teṣv artʰeṣu punaḥ prabʰo / ՙ
Halfverse: c    
bʰavāṃś ca dvārakāṃ gantā   nacirād iva mādʰava
   
bʰavāṃś ca dvārakāṃ gantā   na-cirād iva mādʰava /7/

Verse: 8 
Halfverse: a    
evam uktas tataḥ kr̥ṣṇaḥ   pʰalgunaṃ pratyabʰāṣata
   
evam uktas tataḥ kr̥ṣṇaḥ   pʰalgunaṃ pratyabʰāṣata /
Halfverse: c    
pariṣvajya mahātejā   vacanaṃ vadatāṃ varaḥ
   
pariṣvajya mahā-tejā   vacanaṃ vadatāṃ varaḥ /8/

Verse: 9 
Halfverse: a    
śrāvitas tvaṃ mayā guhyaṃ   jñāpitaś ca sanātanam
   
śrāvitas tvaṃ mayā guhyaṃ   jñāpitaś ca sanātanam /
Halfverse: c    
dʰarmaṃ svarūpiṇaṃ pārtʰa   sarvalokāṃś ca śāśvatān
   
dʰarmaṃ svarūpiṇaṃ pārtʰa   sarva-lokāṃś ca śāśvatān /9/

Verse: 10 
Halfverse: a    
abuddʰvā yan na gr̥hṇītʰās   tan me sumahad apriyam
   
abuddʰvā yan na gr̥hṇītʰās   tan me su-mahad apriyam /
Halfverse: c    
nūnam aśraddadʰāno 'si   durmedʰāś cāsi pāṇḍava
   
nūnam aśraddadʰāno_asi   durmedʰāś ca_asi pāṇḍava /10/ 10

Verse: 11 
Halfverse: a    
sa hi dʰarmaḥ suparyāpto   brahmaṇaḥ padavedane
   
sa hi dʰarmaḥ su-paryāpto   brahmaṇaḥ pada-vedane /
Halfverse: c    
na śakyaṃ tan mayā bʰūyas   tatʰā vaktum aśeṣataḥ
   
na śakyaṃ tan mayā bʰūyas   tatʰā vaktum aśeṣataḥ /11/

Verse: 12 
Halfverse: a    
paraṃ hi brahma katʰitaṃ   yogayuktena tan mayā
   
paraṃ hi brahma katʰitaṃ   yoga-yuktena tan mayā /
Halfverse: c    
itihāsaṃ tu vakṣyāmi   tasminn artʰe purātanam
   
itihāsaṃ tu vakṣyāmi   tasminn artʰe purātanam /12/

Verse: 13 
Halfverse: a    
yatʰā tāṃ buddʰim āstʰāya   gatim agryāṃ gamiṣyasi
   
yatʰā tāṃ buddʰim āstʰāya   gatim agryāṃ gamiṣyasi /
Halfverse: c    
śr̥ṇu dʰarmabʰr̥tāṃ śreṣṭʰa   gadataḥ sarvam eva me
   
śr̥ṇu dʰarma-bʰr̥tāṃ śreṣṭʰa   gadataḥ sarvam eva me /13/

Verse: 14 
Halfverse: a    
āgaccʰad brāhmaṇaḥ kaś cit   svargalokād ariṃdama
   
āgaccʰad brāhmaṇaḥ kaścit   svarga-lokād ariṃdama /
Halfverse: c    
brahmalokāc ca durdʰarṣaḥ   so 'smābʰiḥ pūjito 'bʰavat
   
brahma-lokāc ca durdʰarṣaḥ   so_asmābʰiḥ pūjito_abʰavat /14/

Verse: 15 
Halfverse: a    
asmābʰiḥ paripr̥ṣṭaś ca   yad āha bʰaratarṣabʰa
   
asmābʰiḥ paripr̥ṣṭaś ca   yad āha bʰarata-r̥ṣabʰa /
Halfverse: c    
divyena vidʰinā pārtʰa   tac cʰr̥ṇuṣvāvicārayan
   
divyena vidʰinā pārtʰa   tat śr̥ṇuṣva_avicārayan /15/

Verse: 16 
{Brāhmaṇa uvāca}
Halfverse: a    
mokṣadʰarmaṃ samāśritya   kr̥ṣṇa yan mānupr̥ccʰasi
   
mokṣa-dʰarmaṃ samāśritya   kr̥ṣṇa yan _anupr̥ccʰasi /
Halfverse: c    
bʰūtānām anukampārtʰaṃ   yan mohac cʰedanaṃ prabʰo
   
bʰūtānām anukampā_artʰaṃ   yan mohac cʰedanaṃ prabʰo /16/

Verse: 17 
Halfverse: a    
tat te 'haṃ saṃpravakṣyāmi   yatʰāvan madʰusūdana
   
tat te_ahaṃ saṃpravakṣyāmi   yatʰāvan madʰu-sūdana /
Halfverse: c    
śr̥ṇuṣvāvahito bʰūtvā   gadato mama mādʰava
   
śr̥ṇuṣva_avahito bʰūtvā   gadato mama mādʰava /17/

Verse: 18 
Halfverse: a    
kaś cid vipras tapo yuktaḥ   kāśyapo dʰarmavittamaḥ
   
kaścid vipras tapo yuktaḥ   kāśyapo dʰarmavittamaḥ /
Halfverse: c    
āsasāda dvijaṃ kaṃ cid   dʰarmāṇām āgatāgamam
   
āsasāda dvijaṃ kaṃcid   dʰarmāṇām āgata_āgamam /18/

Verse: 19 
Halfverse: a    
gatāgate subahuśo   jñānavijñānapāragam
   
gata_agate su-bahuśo   jñāna-vijñāna-pāragam /
Halfverse: c    
lokatattvārtʰa kuśalaṃ   jñātāraṃ sukʰaduḥkʰayoḥ
   
loka-tattva_artʰa kuśalaṃ   jñātāraṃ sukʰa-duḥkʰayoḥ /19/

Verse: 20 
Halfverse: a    
jātī maraṇatattvajñaṃ   kovidaṃ puṇyapāpayoḥ
   
jātī maraṇa-tattvajñaṃ   kovidaṃ puṇya-pāpayoḥ /
Halfverse: c    
draṣṭāram uccanīcānāṃ   karmabʰir dehināṃ gatim
   
draṣṭāram ucca-nīcānāṃ   karmabʰir dehināṃ gatim /20/ 20

Verse: 21 
Halfverse: a    
carantaṃ muktavat siddʰaṃ   praśāntaṃ saṃyatendriyam
   
carantaṃ muktavat siddʰaṃ   praśāntaṃ saṃyata_indriyam /
Halfverse: c    
dīpyamānaṃ śriyā brāhmyā   kramamāṇaṃ ca sarvaśaḥ
   
dīpyamānaṃ śriyā brāhmyā   kramamāṇaṃ ca sarvaśaḥ /21/

Verse: 22 
Halfverse: a    
antardʰānagatijñaṃ ca   śrutvā tattvena kāśyapaḥ
   
antardʰāna-gatijñaṃ ca   śrutvā tattvena kāśyapaḥ /
Halfverse: c    
tatʰaivāntarhitaiḥ siddʰair   yāntaṃ cakradʰaraiḥ saha
   
tatʰaiva_antarhitaiḥ siddʰair   yāntaṃ cakra-dʰaraiḥ saha /22/

Verse: 23 
Halfverse: a    
saṃbʰāṣamāṇam ekānte   samāsīnaṃ ca taiḥ saha
   
saṃbʰāṣamāṇam ekānte   samāsīnaṃ ca taiḥ saha /
Halfverse: c    
yadr̥ccʰayā ca gaccʰantam   asaktaṃ pavanaṃ yatʰā
   
yadr̥ccʰayā ca gaccʰantam   asaktaṃ pavanaṃ yatʰā /23/

Verse: 24 
Halfverse: a    
taṃ samāsādya medʰāvī   sa tadā dvijasattamaḥ
   
taṃ samāsādya medʰāvī   sa tadā dvija-sattamaḥ /
Halfverse: c    
caraṇau dʰarmakāmo vai   tapasvī susamāhitaḥ
   
caraṇau dʰarma-kāmo vai   tapasvī su-samāhitaḥ /
Halfverse: e    
pratipede yatʰānyāyaṃ   bʰaktyā paramayā yutaḥ
   
pratipede yatʰā-nyāyaṃ   bʰaktyā paramayā yutaḥ /24/

Verse: 25 
Halfverse: a    
vismitaś cādbʰutaṃ dr̥ṣṭvā   kāśyapas taṃ dvijottamam
   
vismitaś ca_adbʰutaṃ dr̥ṣṭvā   kāśyapas taṃ dvija_uttamam /
Halfverse: c    
paricāreṇa mahatā   guruṃ vaidyam atoṣayat
   
paricāreṇa mahatā   guruṃ vaidyam atoṣayat /25/

Verse: 26 
Halfverse: a    
prītātmā copapannaś ca   śrutacāritya saṃyutaḥ
   
prīta_ātmā ca_upapannaś ca   śruta-cāritya saṃyutaḥ /
Halfverse: c    
bʰāvena toṣayac cainaṃ   guruvr̥ttyā paraṃtapaḥ
   
bʰāvena toṣayac ca_enaṃ   guru-vr̥ttyā paraṃtapaḥ /26/

Verse: 27 
Halfverse: a    
tasmai tuṣṭaḥ sa śiṣyāya   prasanno 'tʰābravīd guruḥ
   
tasmai tuṣṭaḥ sa śiṣyāya   prasanno_atʰa_abravīd guruḥ /
Halfverse: c    
siddʰiṃ parām abʰiprekṣya   śr̥ṇu tan me janārdana
   
siddʰiṃ parām abʰiprekṣya   śr̥ṇu tan me jana_ardana /27/

Verse: 28 
Halfverse: a    
vividʰaiḥ karmabʰis tāta   puṇyayogaiś ca kevalaiḥ
   
vividʰaiḥ karmabʰis tāta   puṇya-yogaiś ca kevalaiḥ /
Halfverse: c    
gaccʰantīha gatiṃ martyā   devaloke 'pi ca stʰitim
   
gaccʰanti_iha gatiṃ martyā   deva-loke_api ca stʰitim /28/

Verse: 29 
Halfverse: a    
na kva cit sukʰam atyantaṃ   na kva cic cʰāśvatī stʰitiḥ
   
na kvacit sukʰam atyantaṃ   na kvacit śāśvatī stʰitiḥ /
Halfverse: c    
stʰānāc ca mahato bʰraṃśo   duḥkʰalabdʰāt punaḥ punaḥ
   
stʰānāc ca mahato bʰraṃśo   duḥkʰa-labdʰāt punaḥ punaḥ /29/

Verse: 30 
Halfverse: a    
aśubʰā gatayaḥ prāptāḥ   kaṣṭā me pāpasevanāt
   
aśubʰā gatayaḥ prāptāḥ   kaṣṭā me pāpa-sevanāt /
Halfverse: c    
kāmamanyuparītena   tr̥ṣṇayā mohitena ca
   
kāma-manyu-parītena   tr̥ṣṇayā mohitena ca /30/ 30

Verse: 31 
Halfverse: a    
punaḥ punaś ca maraṇaṃ   janma caiva punaḥ punaḥ
   
punaḥ punaś ca maraṇaṃ   janma caiva punaḥ punaḥ /
Halfverse: c    
āhārā vividʰā bʰuktāḥ   pītā nānāvidʰāḥ stanāḥ
   
āhārā vividʰā bʰuktāḥ   pītā nānā-vidʰāḥ stanāḥ /31/

Verse: 32 
Halfverse: a    
mātaro vividʰā dr̥ṣṭāḥ   pitaraś ca pr̥tʰagvidʰāḥ
   
mātaro vividʰā dr̥ṣṭāḥ   pitaraś ca pr̥tʰag-vidʰāḥ /
Halfverse: c    
sukʰāni ca vicitrāṇi   duḥkʰāni ca mayānagʰa
   
sukʰāni ca vicitrāṇi   duḥkʰāni ca mayā_anagʰa /32/

Verse: 33 
Halfverse: a    
priyair vivāso bahuśaḥ   saṃvāsaś cāpriyaiḥ saha
   
priyair vivāso bahuśaḥ   saṃvāsaś ca_apriyaiḥ saha /
Halfverse: c    
dʰananāśaś ca saṃprāpto   labdʰvā duḥkʰena tad dʰanam
   
dʰana-nāśaś ca saṃprāpto   labdʰvā duḥkʰena tad dʰanam /33/

Verse: 34 
Halfverse: a    
avamānāḥ sukaṣṭāś ca   parataḥ svajanāt tatʰā
   
avamānāḥ su-kaṣṭāś ca   parataḥ sva-janāt tatʰā /
Halfverse: c    
śārīrā mānasāś cāpi   vedanā bʰr̥śadāruṇāḥ
   
śārīrā mānasāś ca_api   vedanā bʰr̥śa-dāruṇāḥ /34/

Verse: 35 
Halfverse: a    
prāptā vimānanāś cogrā   vadʰabandʰāś ca dāruṇāḥ
   
prāptā vimānanāś ca_ugrā   vadʰa-bandʰāś ca dāruṇāḥ /
Halfverse: c    
patanaṃ niraye caiva   yātanāś ca yamakṣaye
   
patanaṃ niraye caiva   yātanāś ca yama-kṣaye /35/

Verse: 36 
Halfverse: a    
jarā rogāś ca satataṃ   vāsanāni ca bʰūriśaḥ
   
jarā rogāś ca satataṃ   vāsanāni ca bʰūriśaḥ /
Halfverse: c    
loke 'sminn anubʰūtāni   dvaṃdvajāni bʰr̥śaṃ mayā
   
loke_asminn anubʰūtāni   dvaṃdvajāni bʰr̥śaṃ mayā /36/

Verse: 37 
Halfverse: a    
tataḥ kadā cin nirvedān   nikārān nikr̥tena ca
   
tataḥ kadācin nirvedān   nikārān nikr̥tena ca /
Halfverse: c    
lokatantraṃ parityaktaṃ   duḥkʰārtena bʰr̥śaṃ mayā
   
loka-tantraṃ parityaktaṃ   duḥkʰa_ārtena bʰr̥śaṃ mayā /
Halfverse: e    
tataḥ siddʰir iyaṃ prāptā   prasādād ātmano mayā
   
tataḥ siddʰir iyaṃ prāptā   prasādād ātmano mayā /37/

Verse: 38 
Halfverse: a    
nāhaṃ punar ihāgantā   lokān ālokayāmy aham
   
na_ahaṃ punar iha_āgantā   lokān ālokayāmy aham /
Halfverse: c    
ā siddʰer ā prajā sargād   ātmano me gatiḥ śubʰā
   
ā siddʰer ā prajā sargād   ātmano me gatiḥ śubʰā /38/

Verse: 39 
Halfverse: a    
upalabdʰā dvijaśreṣṭʰa   tatʰeyaṃ siddʰir uttamā
   
upalabdʰā dvija-śreṣṭʰa   tatʰā_iyaṃ siddʰir uttamā /
Halfverse: c    
itaḥ paraṃ gamiṣyāmi   tataḥ parataraṃ punaḥ
   
itaḥ paraṃ gamiṣyāmi   tataḥ parataraṃ punaḥ /
Halfverse: e    
brahmaṇaḥ padam avyagraṃ    te 'bʰūd atra saṃśayaḥ
   
brahmaṇaḥ padam avyagraṃ    te_abʰūd atra saṃśayaḥ /39/

Verse: 40 
Halfverse: a    
nāhaṃ punar ihāgantā   martyaloke paraṃtapa
   
na_ahaṃ punar iha_āgantā   martya-loke paraṃtapa /
Halfverse: c    
prīto 'smi te mahāprājña   brūhi kiṃ karavāṇi te
   
prīto_asmi te mahā-prājña   brūhi kiṃ karavāṇi te /40/ 40

Verse: 41 
Halfverse: a    
yadīpsur upapannas tvaṃ   tasya kālo 'yam āgataḥ
   
yadi_īpsur upapannas tvaṃ   tasya kālo_ayam āgataḥ /
Halfverse: c    
abʰijāne ca tad ahaṃ   yadartʰaṃ tvam āgataḥ
   
abʰijāne ca tad ahaṃ   yad-artʰaṃ tvam āgataḥ /
Halfverse: e    
acirāt tu gamiṣyāmi   yenāhaṃ tvām acūcudam
   
acirāt tu gamiṣyāmi   yena_ahaṃ tvām acūcudam /41/

Verse: 42 
Halfverse: a    
bʰr̥śaṃ prīto 'smi bʰavataś   cāritreṇa vicakṣaṇa
   
bʰr̥śaṃ prīto_asmi bʰavataś   cāritreṇa vicakṣaṇa /
Halfverse: c    
paripr̥ccʰa yāvad bʰavate   bʰāṣeyaṃ yat tavepsitam
   
paripr̥ccʰa yāvad bʰavate   bʰāṣeyaṃ yat tava_īpsitam /42/ q

Verse: 43 
Halfverse: a    
bahu manye ca te buddʰiṃ   bʰr̥śaṃ saṃpūjayāmi ca
   
bahu manye ca te buddʰiṃ   bʰr̥śaṃ saṃpūjayāmi ca /
Halfverse: c    
yenāhaṃ bʰavatā buddʰo   medʰāvī hy asi kāśyapa
   
yena_ahaṃ bʰavatā buddʰo   medʰāvī hy asi kāśyapa /43/ (E)43



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.