TITUS
Mahabharata
Part No. 1851
Chapter: 16
Adhyāya
16
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
sabʰāyāṃ
vasatos
tasyāṃ
nihatyārīn
mahātmanoḥ
sabʰāyāṃ
vasatos
tasyāṃ
nihatya
_arīn
mahātmanoḥ
/
Halfverse: c
keśavārjunayoḥ
kā
nu
katʰā
samabʰavad
dvija
keśava
_arjunayoḥ
kā
nu
katʰā
samabʰavad
dvija
/1/
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
kr̥ṣṇena
sahitaḥ
pārtʰaḥ
svarājyaṃ
prāpya
kevalam
kr̥ṣṇena
sahitaḥ
pārtʰaḥ
sva-rājyaṃ
prāpya
kevalam
/
Halfverse: c
tasyāṃ
sabʰāyāṃ
ramyāyāṃ
vijahāra
mudā
yutaḥ
tasyāṃ
sabʰāyāṃ
ramyāyāṃ
vijahāra
mudā
yutaḥ
/2/
Verse: 3
Halfverse: a
tataḥ
kaṃ
cit
sabʰoddeśaṃ
svargoddeśa
samaṃ
nr̥pa
tataḥ
kaṃcit
sabʰā
_uddeśaṃ
svarga
_uddeśa
samaṃ
nr̥pa
/
Halfverse: c
yadr̥ccʰayā
tau
muditau
jagmatuḥ
svajanāvr̥tau
yadr̥ccʰayā
tau
muditau
jagmatuḥ
sva-jana
_āvr̥tau
/3/
Verse: 4
Halfverse: a
tataḥ
pratītaḥ
kr̥ṣṇena
sahitaḥ
pāṇḍavo
'rjunaḥ
tataḥ
pratītaḥ
kr̥ṣṇena
sahitaḥ
pāṇḍavo
_arjunaḥ
/
Halfverse: c
nirīkṣya
tāṃ
sabʰāṃ
ramyām
idaṃ
vacanam
abravīt
nirīkṣya
tāṃ
sabʰāṃ
ramyām
idaṃ
vacanam
abravīt
/4/
Verse: 5
Halfverse: a
viditaṃ
te
mahābāho
saṃgrāme
samupastʰite
viditaṃ
te
mahā-bāho
saṃgrāme
samupastʰite
/
Halfverse: c
māhātmyaṃ
devakī
mātas
tac
ca
te
rūpam
aiśvaram
māhātmyaṃ
devakī
mātas
tac
ca
te
rūpam
aiśvaram
/5/
Verse: 6
Halfverse: a
yat
tu
tad
bʰavatā
proktaṃ
tadā
keśava
sauhr̥dāt
yat
tu
tad
bʰavatā
proktaṃ
tadā
keśava
sauhr̥dāt
/
Halfverse: c
tat
sarvaṃ
puruṣavyāgʰra
naṣṭaṃ
me
naṣṭacetasaḥ
tat
sarvaṃ
puruṣa-vyāgʰra
naṣṭaṃ
me
naṣṭa-cetasaḥ
/6/
Verse: 7
Halfverse: a
mama
kautūhalaṃ
tv
asti
teṣv
artʰeṣu
punaḥ
prabʰo
mama
kautūhalaṃ
tv
asti
teṣv
artʰeṣu
punaḥ
prabʰo
/
ՙ
Halfverse: c
bʰavāṃś
ca
dvārakāṃ
gantā
nacirād
iva
mādʰava
bʰavāṃś
ca
dvārakāṃ
gantā
na-cirād
iva
mādʰava
/7/
Verse: 8
Halfverse: a
evam
uktas
tataḥ
kr̥ṣṇaḥ
pʰalgunaṃ
pratyabʰāṣata
evam
uktas
tataḥ
kr̥ṣṇaḥ
pʰalgunaṃ
pratyabʰāṣata
/
Halfverse: c
pariṣvajya
mahātejā
vacanaṃ
vadatāṃ
varaḥ
pariṣvajya
mahā-tejā
vacanaṃ
vadatāṃ
varaḥ
/8/
Verse: 9
Halfverse: a
śrāvitas
tvaṃ
mayā
guhyaṃ
jñāpitaś
ca
sanātanam
śrāvitas
tvaṃ
mayā
guhyaṃ
jñāpitaś
ca
sanātanam
/
Halfverse: c
dʰarmaṃ
svarūpiṇaṃ
pārtʰa
sarvalokāṃś
ca
śāśvatān
dʰarmaṃ
svarūpiṇaṃ
pārtʰa
sarva-lokāṃś
ca
śāśvatān
/9/
Verse: 10
Halfverse: a
abuddʰvā
yan
na
gr̥hṇītʰās
tan
me
sumahad
apriyam
abuddʰvā
yan
na
gr̥hṇītʰās
tan
me
su-mahad
apriyam
/
Halfverse: c
nūnam
aśraddadʰāno
'si
durmedʰāś
cāsi
pāṇḍava
nūnam
aśraddadʰāno
_asi
durmedʰāś
ca
_asi
pāṇḍava
/10/
10
Verse: 11
Halfverse: a
sa
hi
dʰarmaḥ
suparyāpto
brahmaṇaḥ
padavedane
sa
hi
dʰarmaḥ
su-paryāpto
brahmaṇaḥ
pada-vedane
/
Halfverse: c
na
śakyaṃ
tan
mayā
bʰūyas
tatʰā
vaktum
aśeṣataḥ
na
śakyaṃ
tan
mayā
bʰūyas
tatʰā
vaktum
aśeṣataḥ
/11/
Verse: 12
Halfverse: a
paraṃ
hi
brahma
katʰitaṃ
yogayuktena
tan
mayā
paraṃ
hi
brahma
katʰitaṃ
yoga-yuktena
tan
mayā
/
Halfverse: c
itihāsaṃ
tu
vakṣyāmi
tasminn
artʰe
purātanam
itihāsaṃ
tu
vakṣyāmi
tasminn
artʰe
purātanam
/12/
Verse: 13
Halfverse: a
yatʰā
tāṃ
buddʰim
āstʰāya
gatim
agryāṃ
gamiṣyasi
yatʰā
tāṃ
buddʰim
āstʰāya
gatim
agryāṃ
gamiṣyasi
/
Halfverse: c
śr̥ṇu
dʰarmabʰr̥tāṃ
śreṣṭʰa
gadataḥ
sarvam
eva
me
śr̥ṇu
dʰarma-bʰr̥tāṃ
śreṣṭʰa
gadataḥ
sarvam
eva
me
/13/
Verse: 14
Halfverse: a
āgaccʰad
brāhmaṇaḥ
kaś
cit
svargalokād
ariṃdama
āgaccʰad
brāhmaṇaḥ
kaścit
svarga-lokād
ariṃdama
/
Halfverse: c
brahmalokāc
ca
durdʰarṣaḥ
so
'smābʰiḥ
pūjito
'bʰavat
brahma-lokāc
ca
durdʰarṣaḥ
so
_asmābʰiḥ
pūjito
_abʰavat
/14/
Verse: 15
Halfverse: a
asmābʰiḥ
paripr̥ṣṭaś
ca
yad
āha
bʰaratarṣabʰa
asmābʰiḥ
paripr̥ṣṭaś
ca
yad
āha
bʰarata-r̥ṣabʰa
/
Halfverse: c
divyena
vidʰinā
pārtʰa
tac
cʰr̥ṇuṣvāvicārayan
divyena
vidʰinā
pārtʰa
tat
śr̥ṇuṣva
_avicārayan
/15/
Verse: 16
{Brāhmaṇa
uvāca}
Halfverse: a
mokṣadʰarmaṃ
samāśritya
kr̥ṣṇa
yan
mānupr̥ccʰasi
mokṣa-dʰarmaṃ
samāśritya
kr̥ṣṇa
yan
mā
_anupr̥ccʰasi
/
Halfverse: c
bʰūtānām
anukampārtʰaṃ
yan
mohac
cʰedanaṃ
prabʰo
bʰūtānām
anukampā
_artʰaṃ
yan
mohac
cʰedanaṃ
prabʰo
/16/
Verse: 17
Halfverse: a
tat
te
'haṃ
saṃpravakṣyāmi
yatʰāvan
madʰusūdana
tat
te
_ahaṃ
saṃpravakṣyāmi
yatʰāvan
madʰu-sūdana
/
Halfverse: c
śr̥ṇuṣvāvahito
bʰūtvā
gadato
mama
mādʰava
śr̥ṇuṣva
_avahito
bʰūtvā
gadato
mama
mādʰava
/17/
Verse: 18
Halfverse: a
kaś
cid
vipras
tapo
yuktaḥ
kāśyapo
dʰarmavittamaḥ
kaścid
vipras
tapo
yuktaḥ
kāśyapo
dʰarmavittamaḥ
/
Halfverse: c
āsasāda
dvijaṃ
kaṃ
cid
dʰarmāṇām
āgatāgamam
āsasāda
dvijaṃ
kaṃcid
dʰarmāṇām
āgata
_āgamam
/18/
Verse: 19
Halfverse: a
gatāgate
subahuśo
jñānavijñānapāragam
gata
_agate
su-bahuśo
jñāna-vijñāna-pāragam
/
Halfverse: c
lokatattvārtʰa
kuśalaṃ
jñātāraṃ
sukʰaduḥkʰayoḥ
loka-tattva
_artʰa
kuśalaṃ
jñātāraṃ
sukʰa-duḥkʰayoḥ
/19/
Verse: 20
Halfverse: a
jātī
maraṇatattvajñaṃ
kovidaṃ
puṇyapāpayoḥ
jātī
maraṇa-tattvajñaṃ
kovidaṃ
puṇya-pāpayoḥ
/
Halfverse: c
draṣṭāram
uccanīcānāṃ
karmabʰir
dehināṃ
gatim
draṣṭāram
ucca-nīcānāṃ
karmabʰir
dehināṃ
gatim
/20/
20
Verse: 21
Halfverse: a
carantaṃ
muktavat
siddʰaṃ
praśāntaṃ
saṃyatendriyam
carantaṃ
muktavat
siddʰaṃ
praśāntaṃ
saṃyata
_indriyam
/
Halfverse: c
dīpyamānaṃ
śriyā
brāhmyā
kramamāṇaṃ
ca
sarvaśaḥ
dīpyamānaṃ
śriyā
brāhmyā
kramamāṇaṃ
ca
sarvaśaḥ
/21/
Verse: 22
Halfverse: a
antardʰānagatijñaṃ
ca
śrutvā
tattvena
kāśyapaḥ
antardʰāna-gatijñaṃ
ca
śrutvā
tattvena
kāśyapaḥ
/
Halfverse: c
tatʰaivāntarhitaiḥ
siddʰair
yāntaṃ
cakradʰaraiḥ
saha
tatʰaiva
_antarhitaiḥ
siddʰair
yāntaṃ
cakra-dʰaraiḥ
saha
/22/
Verse: 23
Halfverse: a
saṃbʰāṣamāṇam
ekānte
samāsīnaṃ
ca
taiḥ
saha
saṃbʰāṣamāṇam
ekānte
samāsīnaṃ
ca
taiḥ
saha
/
Halfverse: c
yadr̥ccʰayā
ca
gaccʰantam
asaktaṃ
pavanaṃ
yatʰā
yadr̥ccʰayā
ca
gaccʰantam
asaktaṃ
pavanaṃ
yatʰā
/23/
Verse: 24
Halfverse: a
taṃ
samāsādya
medʰāvī
sa
tadā
dvijasattamaḥ
taṃ
samāsādya
medʰāvī
sa
tadā
dvija-sattamaḥ
/
Halfverse: c
caraṇau
dʰarmakāmo
vai
tapasvī
susamāhitaḥ
caraṇau
dʰarma-kāmo
vai
tapasvī
su-samāhitaḥ
/
Halfverse: e
pratipede
yatʰānyāyaṃ
bʰaktyā
paramayā
yutaḥ
pratipede
yatʰā-nyāyaṃ
bʰaktyā
paramayā
yutaḥ
/24/
Verse: 25
Halfverse: a
vismitaś
cādbʰutaṃ
dr̥ṣṭvā
kāśyapas
taṃ
dvijottamam
vismitaś
ca
_adbʰutaṃ
dr̥ṣṭvā
kāśyapas
taṃ
dvija
_uttamam
/
Halfverse: c
paricāreṇa
mahatā
guruṃ
vaidyam
atoṣayat
paricāreṇa
mahatā
guruṃ
vaidyam
atoṣayat
/25/
Verse: 26
Halfverse: a
prītātmā
copapannaś
ca
śrutacāritya
saṃyutaḥ
prīta
_ātmā
ca
_upapannaś
ca
śruta-cāritya
saṃyutaḥ
/
Halfverse: c
bʰāvena
toṣayac
cainaṃ
guruvr̥ttyā
paraṃtapaḥ
bʰāvena
toṣayac
ca
_enaṃ
guru-vr̥ttyā
paraṃtapaḥ
/26/
Verse: 27
Halfverse: a
tasmai
tuṣṭaḥ
sa
śiṣyāya
prasanno
'tʰābravīd
guruḥ
tasmai
tuṣṭaḥ
sa
śiṣyāya
prasanno
_atʰa
_abravīd
guruḥ
/
Halfverse: c
siddʰiṃ
parām
abʰiprekṣya
śr̥ṇu
tan
me
janārdana
siddʰiṃ
parām
abʰiprekṣya
śr̥ṇu
tan
me
jana
_ardana
/27/
Verse: 28
Halfverse: a
vividʰaiḥ
karmabʰis
tāta
puṇyayogaiś
ca
kevalaiḥ
vividʰaiḥ
karmabʰis
tāta
puṇya-yogaiś
ca
kevalaiḥ
/
Halfverse: c
gaccʰantīha
gatiṃ
martyā
devaloke
'pi
ca
stʰitim
gaccʰanti
_iha
gatiṃ
martyā
deva-loke
_api
ca
stʰitim
/28/
Verse: 29
Halfverse: a
na
kva
cit
sukʰam
atyantaṃ
na
kva
cic
cʰāśvatī
stʰitiḥ
na
kvacit
sukʰam
atyantaṃ
na
kvacit
śāśvatī
stʰitiḥ
/
Halfverse: c
stʰānāc
ca
mahato
bʰraṃśo
duḥkʰalabdʰāt
punaḥ
punaḥ
stʰānāc
ca
mahato
bʰraṃśo
duḥkʰa-labdʰāt
punaḥ
punaḥ
/29/
Verse: 30
Halfverse: a
aśubʰā
gatayaḥ
prāptāḥ
kaṣṭā
me
pāpasevanāt
aśubʰā
gatayaḥ
prāptāḥ
kaṣṭā
me
pāpa-sevanāt
/
Halfverse: c
kāmamanyuparītena
tr̥ṣṇayā
mohitena
ca
kāma-manyu-parītena
tr̥ṣṇayā
mohitena
ca
/30/
30
Verse: 31
Halfverse: a
punaḥ
punaś
ca
maraṇaṃ
janma
caiva
punaḥ
punaḥ
punaḥ
punaś
ca
maraṇaṃ
janma
caiva
punaḥ
punaḥ
/
Halfverse: c
āhārā
vividʰā
bʰuktāḥ
pītā
nānāvidʰāḥ
stanāḥ
āhārā
vividʰā
bʰuktāḥ
pītā
nānā-vidʰāḥ
stanāḥ
/31/
Verse: 32
Halfverse: a
mātaro
vividʰā
dr̥ṣṭāḥ
pitaraś
ca
pr̥tʰagvidʰāḥ
mātaro
vividʰā
dr̥ṣṭāḥ
pitaraś
ca
pr̥tʰag-vidʰāḥ
/
Halfverse: c
sukʰāni
ca
vicitrāṇi
duḥkʰāni
ca
mayānagʰa
sukʰāni
ca
vicitrāṇi
duḥkʰāni
ca
mayā
_anagʰa
/32/
Verse: 33
Halfverse: a
priyair
vivāso
bahuśaḥ
saṃvāsaś
cāpriyaiḥ
saha
priyair
vivāso
bahuśaḥ
saṃvāsaś
ca
_apriyaiḥ
saha
/
Halfverse: c
dʰananāśaś
ca
saṃprāpto
labdʰvā
duḥkʰena
tad
dʰanam
dʰana-nāśaś
ca
saṃprāpto
labdʰvā
duḥkʰena
tad
dʰanam
/33/
Verse: 34
Halfverse: a
avamānāḥ
sukaṣṭāś
ca
parataḥ
svajanāt
tatʰā
avamānāḥ
su-kaṣṭāś
ca
parataḥ
sva-janāt
tatʰā
/
Halfverse: c
śārīrā
mānasāś
cāpi
vedanā
bʰr̥śadāruṇāḥ
śārīrā
mānasāś
ca
_api
vedanā
bʰr̥śa-dāruṇāḥ
/34/
Verse: 35
Halfverse: a
prāptā
vimānanāś
cogrā
vadʰabandʰāś
ca
dāruṇāḥ
prāptā
vimānanāś
ca
_ugrā
vadʰa-bandʰāś
ca
dāruṇāḥ
/
Halfverse: c
patanaṃ
niraye
caiva
yātanāś
ca
yamakṣaye
patanaṃ
niraye
caiva
yātanāś
ca
yama-kṣaye
/35/
Verse: 36
Halfverse: a
jarā
rogāś
ca
satataṃ
vāsanāni
ca
bʰūriśaḥ
jarā
rogāś
ca
satataṃ
vāsanāni
ca
bʰūriśaḥ
/
Halfverse: c
loke
'sminn
anubʰūtāni
dvaṃdvajāni
bʰr̥śaṃ
mayā
loke
_asminn
anubʰūtāni
dvaṃdvajāni
bʰr̥śaṃ
mayā
/36/
Verse: 37
Halfverse: a
tataḥ
kadā
cin
nirvedān
nikārān
nikr̥tena
ca
tataḥ
kadācin
nirvedān
nikārān
nikr̥tena
ca
/
Halfverse: c
lokatantraṃ
parityaktaṃ
duḥkʰārtena
bʰr̥śaṃ
mayā
loka-tantraṃ
parityaktaṃ
duḥkʰa
_ārtena
bʰr̥śaṃ
mayā
/
Halfverse: e
tataḥ
siddʰir
iyaṃ
prāptā
prasādād
ātmano
mayā
tataḥ
siddʰir
iyaṃ
prāptā
prasādād
ātmano
mayā
/37/
Verse: 38
Halfverse: a
nāhaṃ
punar
ihāgantā
lokān
ālokayāmy
aham
na
_ahaṃ
punar
iha
_āgantā
lokān
ālokayāmy
aham
/
Halfverse: c
ā
siddʰer
ā
prajā
sargād
ātmano
me
gatiḥ
śubʰā
ā
siddʰer
ā
prajā
sargād
ātmano
me
gatiḥ
śubʰā
/38/
Verse: 39
Halfverse: a
upalabdʰā
dvijaśreṣṭʰa
tatʰeyaṃ
siddʰir
uttamā
upalabdʰā
dvija-śreṣṭʰa
tatʰā
_iyaṃ
siddʰir
uttamā
/
Halfverse: c
itaḥ
paraṃ
gamiṣyāmi
tataḥ
parataraṃ
punaḥ
itaḥ
paraṃ
gamiṣyāmi
tataḥ
parataraṃ
punaḥ
/
Halfverse: e
brahmaṇaḥ
padam
avyagraṃ
mā
te
'bʰūd
atra
saṃśayaḥ
brahmaṇaḥ
padam
avyagraṃ
mā
te
_abʰūd
atra
saṃśayaḥ
/39/
Verse: 40
Halfverse: a
nāhaṃ
punar
ihāgantā
martyaloke
paraṃtapa
na
_ahaṃ
punar
iha
_āgantā
martya-loke
paraṃtapa
/
Halfverse: c
prīto
'smi
te
mahāprājña
brūhi
kiṃ
karavāṇi
te
prīto
_asmi
te
mahā-prājña
brūhi
kiṃ
karavāṇi
te
/40/
40
Verse: 41
Halfverse: a
yadīpsur
upapannas
tvaṃ
tasya
kālo
'yam
āgataḥ
yadi
_īpsur
upapannas
tvaṃ
tasya
kālo
_ayam
āgataḥ
/
Halfverse: c
abʰijāne
ca
tad
ahaṃ
yadartʰaṃ
mā
tvam
āgataḥ
abʰijāne
ca
tad
ahaṃ
yad-artʰaṃ
mā
tvam
āgataḥ
/
Halfverse: e
acirāt
tu
gamiṣyāmi
yenāhaṃ
tvām
acūcudam
acirāt
tu
gamiṣyāmi
yena
_ahaṃ
tvām
acūcudam
/41/
Verse: 42
Halfverse: a
bʰr̥śaṃ
prīto
'smi
bʰavataś
cāritreṇa
vicakṣaṇa
bʰr̥śaṃ
prīto
_asmi
bʰavataś
cāritreṇa
vicakṣaṇa
/
Halfverse: c
paripr̥ccʰa
yāvad
bʰavate
bʰāṣeyaṃ
yat
tavepsitam
paripr̥ccʰa
yāvad
bʰavate
bʰāṣeyaṃ
yat
tava
_īpsitam
/42/
q
Verse: 43
Halfverse: a
bahu
manye
ca
te
buddʰiṃ
bʰr̥śaṃ
saṃpūjayāmi
ca
bahu
manye
ca
te
buddʰiṃ
bʰr̥śaṃ
saṃpūjayāmi
ca
/
Halfverse: c
yenāhaṃ
bʰavatā
buddʰo
medʰāvī
hy
asi
kāśyapa
yena
_ahaṃ
bʰavatā
buddʰo
medʰāvī
hy
asi
kāśyapa
/43/
(E)43
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.