TITUS
Mahabharata
Part No. 1852
Chapter: 17
Adhyāya
17
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
tatas
tasyopasaṃgr̥hya
pādau
praśnān
sudurvacān
tatas
tasya
_upasaṃgr̥hya
pādau
praśnān
su-durvacān
/
Halfverse: c
papraccʰa
tāṃś
ca
sarvān
sa
prāha
dʰarmabʰr̥tāṃ
varaḥ
papraccʰa
tāṃś
ca
sarvān
sa
prāha
dʰarma-bʰr̥tāṃ
varaḥ
/1/
Verse: 2
{Kāśyapa
uvāca}
Halfverse: a
katʰaṃ
śarīraṃ
cyavate
katʰaṃ
caivopapadyate
katʰaṃ
śarīraṃ
cyavate
katʰaṃ
caiva
_upapadyate
/
Halfverse: c
katʰaṃ
kaṣṭāc
ca
saṃsārāt
saṃsaran
parimucyate
katʰaṃ
kaṣṭāc
ca
saṃsārāt
saṃsaran
parimucyate
/2/
Verse: 3
Halfverse: a
ātmānaṃ
vā
katʰaṃ
yuktvā
tac
cʰarīraṃ
vimuñcati
ātmānaṃ
vā
katʰaṃ
yuktvā
tat
śarīraṃ
vimuñcati
/
Halfverse: c
śarīrataś
ca
nirmuktaḥ
katʰam
anyat
prapadyate
śarīrataś
ca
nirmuktaḥ
katʰam
anyat
prapadyate
/3/
Verse: 4
Halfverse: a
katʰaṃ
śubʰāśubʰe
cāyaṃ
karmaṇī
svakr̥te
naraḥ
katʰaṃ
śubʰa
_aśubʰe
ca
_ayaṃ
karmaṇī
sva-kr̥te
naraḥ
/
Halfverse: c
upabʰuṅkte
kva
vā
karma
videhasyopatiṣṭʰati
upabʰuṅkte
kva
vā
karma
videhasya
_upatiṣṭʰati
/4/
Verse: 5
{Brāhmaṇa
uvāca}
Halfverse: a
evaṃ
saṃcoditaḥ
siddʰaḥ
praśnāṃs
tān
pratyabʰāṣata
evaṃ
saṃcoditaḥ
siddʰaḥ
praśnāṃs
tān
pratyabʰāṣata
/
Halfverse: c
ānupūrvyeṇa
vārṣṇeya
yatʰā
tan
me
vacaḥ
śr̥ṇu
ānupūrvyeṇa
vārṣṇeya
yatʰā
tan
me
vacaḥ
śr̥ṇu
/5/
Verse: 6
{Siddʰa
uvāca}
Halfverse: a
āyuḥ
kīrtikarāṇīha
yāni
karmāṇi
sevate
āyuḥ
kīrti-karāṇi
_iha
yāni
karmāṇi
sevate
/
Halfverse: c
śarīragrahaṇe
'nyasmiṃs
teṣu
kṣīṇeṣu
sarvaśaḥ
śarīra-grahaṇe
_anyasmiṃs
teṣu
kṣīṇeṣu
sarvaśaḥ
/6/
Verse: 7
Halfverse: a
āyuḥ
kṣayaparītātmā
viparītāni
sevate
āyuḥ
kṣaya-parīta
_ātmā
viparītāni
sevate
/
Halfverse: c
buddʰir
vyāvartate
cāsya
vināśe
pratyupastʰite
buddʰir
vyāvartate
ca
_asya
vināśe
pratyupastʰite
/7/
Verse: 8
Halfverse: a
sattvaṃ
balaṃ
ca
kālaṃ
cāpy
aviditvātmanas
tatʰā
sattvaṃ
balaṃ
ca
kālaṃ
ca
_apy
aviditvā
_ātmanas
tatʰā
/
Halfverse: c
ativelam
upāśnāti
tair
viruddʰāny
anātmavān
ativelam
upāśnāti
tair
viruddʰāny
anātmavān
/8/
[r̥̂]
Verse: 9
Halfverse: a
yadāyam
atikaṣṭāni
sarvāṇy
upaniṣevate
yadā
_ayam
atikaṣṭāni
sarvāṇy
upaniṣevate
/
Halfverse: c
atyartʰam
api
vā
bʰuṅkte
na
vā
bʰuṅkte
kadā
cana
atyartʰam
api
vā
bʰuṅkte
na
vā
bʰuṅkte
kadācana
/9/
Verse: 10
Halfverse: a
duṣṭānnaṃ
viṣamānnaṃ
ca
so
'nyonyena
virodʰi
ca
duṣṭa
_annaṃ
viṣama
_annaṃ
ca
so
_anyonyena
virodʰi
ca
/
Halfverse: c
guru
vāpi
samaṃ
bʰuṅkte
nātijīrṇe
'pi
vā
punaḥ
guru
vā
_api
samaṃ
bʰuṅkte
na
_atijīrṇe
_api
vā
punaḥ
/10/
10
Verse: 11
Halfverse: a
vyāyāmam
atimātraṃ
vā
vyavāyaṃ
copasevate
vyāyāmam
atimātraṃ
vā
vyavāyaṃ
ca
_upasevate
/
Halfverse: c
satataṃ
karma
lobʰād
vā
prāptaṃ
vegavidʰāraṇam
satataṃ
karma
lobʰād
vā
prāptaṃ
vega-vidʰāraṇam
/11/
Verse: 12
Halfverse: a
rasātiyuktam
annaṃ
vā
divā
svapnaṃ
niṣevate
rasa
_atiyuktam
annaṃ
vā
divā
svapnaṃ
niṣevate
/
Halfverse: c
apakvānāgate
kāle
svayaṃ
doṣān
prakopayan
apakva
_anāgate
kāle
svayaṃ
doṣān
prakopayan
/12/
Verse: 13
Halfverse: a
svadoṣa
kopanād
rogaṃ
labʰate
maraṇāntikam
sva-doṣa
kopanād
rogaṃ
labʰate
maraṇa
_antikam
/
Halfverse: c
atʰa
codbandʰanādīni
parītāni
vyavasyati
atʰa
ca
_udbandʰana
_ādīni
parītāni
vyavasyati
/13/
Verse: 14
Halfverse: a
tasya
taiḥ
kāraṇair
jantoḥ
śarīrāc
cyavate
yatʰā
tasya
taiḥ
kāraṇair
jantoḥ
śarīrāc
cyavate
yatʰā
/
Halfverse: c
jīvitaṃ
procyamānaṃ
tad
yatʰāvad
upadʰāraya
jīvitaṃ
procyamānaṃ
tad
yatʰāvad
upadʰāraya
/14/
Verse: 15
Halfverse: a
ūṣmā
prakupitaḥ
kāye
tīvravāyusamīritaḥ
ūṣmā
prakupitaḥ
kāye
tīvra-vāyu-samīritaḥ
/
Halfverse: c
śarīram
anuparyeti
sarvān
prāṇān
ruṇaddʰi
vai
śarīram
anuparyeti
sarvān
prāṇān
ruṇaddʰi
vai
/15/
Verse: 16
Halfverse: a
atyartʰaṃ
balavān
ūṣmā
śarīre
parikopitaḥ
atyartʰaṃ
balavān
ūṣmā
śarīre
parikopitaḥ
/
Halfverse: c
bʰinatti
jīva
stʰānāni
tāni
marmāṇi
viddʰi
ca
bʰinatti
jīva
stʰānāni
tāni
marmāṇi
viddʰi
ca
/16/
Verse: 17
Halfverse: a
tataḥ
sa
vedanaḥ
sadyo
jīvaḥ
pracyavate
kṣaran
tataḥ
sa
vedanaḥ
sadyo
jīvaḥ
pracyavate
kṣaran
/
Halfverse: c
śarīraṃ
tyajate
jantuś
cʰidyamāneṣu
marmasu
śarīraṃ
tyajate
jantuś
cʰidyamāneṣu
marmasu
/
Halfverse: e
vedanābʰiḥ
parītātmā
tad
viddʰi
dvijasattama
vedanābʰiḥ
parīta
_ātmā
tad
viddʰi
dvija-sattama
/17/
Verse: 18
Halfverse: a
jātīmaraṇasaṃvignāḥ
satataṃ
sarvajantavaḥ
jātī-maraṇa-saṃvignāḥ
satataṃ
sarva-jantavaḥ
/
Halfverse: c
dr̥śyante
saṃtyajantaś
ca
śarīrāṇi
dvijarṣabʰa
dr̥śyante
saṃtyajantaś
ca
śarīrāṇi
dvija-r̥ṣabʰa
/18/
Verse: 19
Halfverse: a
garbʰasaṃkramaṇe
cāpi
marmaṇām
atisarpaṇe
garbʰa-saṃkramaṇe
ca
_api
marmaṇām
atisarpaṇe
/
Halfverse: c
tādr̥śīm
eva
labʰate
vedanāṃ
mānavaḥ
punaḥ
tādr̥śīm
eva
labʰate
vedanāṃ
mānavaḥ
punaḥ
/19/
Verse: 20
Halfverse: a
bʰinnasaṃdʰir
atʰa
kledam
adbʰiḥ
sa
labʰate
naraḥ
bʰinna-saṃdʰir
atʰa
kledam
adbʰiḥ
sa
labʰate
naraḥ
/
Halfverse: c
yatʰā
pañcasu
bʰūteṣu
saṃśritatvaṃ
nigaccʰati
yatʰā
pañcasu
bʰūteṣu
saṃśritatvaṃ
nigaccʰati
/
Halfverse: e
śaityāt
prakupitaḥ
kāye
tīvravāyusamīritaḥ
śaityāt
prakupitaḥ
kāye
tīvra-vāyu-samīritaḥ
/20/
20
Verse: 21
Halfverse: a
yaḥ
sa
pañcasu
bʰūteṣu
prāṇāpāne
vyavastʰitaḥ
yaḥ
sa
pañcasu
bʰūteṣu
prāṇa
_apāne
vyavastʰitaḥ
/
Halfverse: c
sa
gaccʰaty
ūrdʰvago
vāyuḥ
kr̥ccʰrān
muktvā
śarīriṇam
sa
gaccʰaty
ūrdʰvago
vāyuḥ
kr̥ccʰrān
muktvā
śarīriṇam
/21/
Verse: 22
Halfverse: a
śarīraṃ
ca
jahāty
eva
niruccʰvāsaś
ca
dr̥śyate
śarīraṃ
ca
jahāty
eva
niruccʰvāsaś
ca
dr̥śyate
/
Halfverse: c
nirūṣmā
sa
niruccʰvāso
niḥśrīko
gatacetanaḥ
nirūṣmā
sa
niruccʰvāso
niḥśrīko
gata-cetanaḥ
/22/
Verse: 23
Halfverse: a
brahmaṇā
saṃparityakto
mr̥ta
ity
ucyate
naraḥ
brahmaṇā
saṃparityakto
mr̥ta\
ity
ucyate
naraḥ
/
ՙ
Halfverse: c
srotobʰir
yair
vijānāti
indriyārtʰāñ
śarīrabʰr̥t
srotobʰir
yair
vijānāti
indriya
_artʰān
śarīra-bʰr̥t
/
ՙ
Halfverse: e
tair
eva
na
vijānāti
prāṇam
āhārasaṃbʰavam
tair
eva
na
vijānāti
prāṇam
āhāra-saṃbʰavam
/23/
Verse: 24
Halfverse: a
tatraiva
kurute
kāye
yaḥ
sa
jīvaḥ
sanātanaḥ
tatra
_eva
kurute
kāye
yaḥ
sa
jīvaḥ
sanātanaḥ
/
ՙ
Halfverse: c
teṣāṃ
yad
yad
bʰaved
yuktaṃ
saṃnipāte
kva
cit
kva
cit
teṣāṃ
yad
yad
bʰaved
yuktaṃ
saṃnipāte
kvacit
kvacit
/
Halfverse: e
tat
tan
marma
vijānīhi
śāstradr̥ṣṭaṃ
hi
tat
tatʰā
tat
tan
marma
vijānīhi
śāstra-dr̥ṣṭaṃ
hi
tat
tatʰā
/24/
Verse: 25
Halfverse: a
teṣu
marmasu
bʰinneṣu
tataḥ
sa
samudīrayan
teṣu
marmasu
bʰinneṣu
tataḥ
sa
samudīrayan
/
Halfverse: c
āviśya
hr̥dayaṃ
jantoḥ
sattvaṃ
cāśu
ruṇaddʰi
vai
āviśya
hr̥dayaṃ
jantoḥ
sattvaṃ
ca
_āśu
ruṇaddʰi
vai
/
Halfverse: e
tataḥ
sa
cetano
jantur
nābʰijānāti
kiṃ
cana
tataḥ
sa
cetano
jantur
na
_abʰijānāti
kiṃcana
/25/
Verse: 26
Halfverse: a
tamasā
saṃvr̥tajñānaḥ
saṃvr̥teṣv
atʰa
marmasu
tamasā
saṃvr̥ta-jñānaḥ
saṃvr̥teṣv
atʰa
marmasu
/
Halfverse: c
sa
jīvo
niradʰiṣṭʰānaś
cāvyate
mātariśvanā
sa
jīvo
niradʰiṣṭʰānaś
ca
_āvyate[
?]
mātariśvanā
/26/
Verse: 27
Halfverse: a
tataḥ
sa
taṃ
mahoccʰvāsaṃ
bʰr̥śam
uccʰvasya
dāruṇam
{!}
tataḥ
sa
taṃ
mahā
_uccʰvāsaṃ
bʰr̥śam
uccʰvasya
dāruṇam
/
{!}
Halfverse: c
niṣkrāman
kampayaty
āśu
tac
cʰarīram
acetanam
niṣkrāman
kampayaty
āśu
tat
śarīram
acetanam
/27/
Verse: 28
Halfverse: a
sa
jīvaḥ
pracyutaḥ
kāyāt
karmabʰiḥ
svaiḥ
samāvr̥taḥ
sa
jīvaḥ
pracyutaḥ
kāyāt
karmabʰiḥ
svaiḥ
samāvr̥taḥ
/
Halfverse: c
aṅkitaḥ
svaiḥ
śubʰaiḥ
puṇyaiḥ
pāpair
vāpy
upapadyate
aṅkitaḥ
svaiḥ
śubʰaiḥ
puṇyaiḥ
pāpair
vā
_apy
upapadyate
/28/
Verse: 29
Halfverse: a
brāhmaṇā
jñānasaṃpannā
yatʰāvac
cʰruta
niścayāḥ
brāhmaṇā
jñāna-saṃpannā
yatʰāvat
śruta
niścayāḥ
/
Halfverse: c
itaraṃ
kr̥tapuṇyaṃ
vā
taṃ
vijānanti
lakṣaṇaiḥ
itaraṃ
kr̥ta-puṇyaṃ
vā
taṃ
vijānanti
lakṣaṇaiḥ
/29/
Verse: 30
Halfverse: a
yatʰāndʰa
kāre
kʰadyotaṃ
līyamānaṃ
tatas
tataḥ
yatʰā
_andʰa
kāre
kʰa-dyotaṃ
līyamānaṃ
tatas
tataḥ
/
Halfverse: c
cakṣuṣmantaḥ
prapaśyanti
tatʰā
taṃ
jñānacakṣuṣaḥ
cakṣuṣmantaḥ
prapaśyanti
tatʰā
taṃ
jñāna-cakṣuṣaḥ
/30/
30
Verse: 31
Halfverse: a
paśyanty
evaṃvidʰāḥ
siddʰā
jīvaṃ
divyena
cakṣuṣā
paśyanty
evaṃ-vidʰāḥ
siddʰā
jīvaṃ
divyena
cakṣuṣā
/
Halfverse: c
cyavantaṃ
jāyamānaṃ
ca
yoniṃ
cānupraveśitam
cyavantaṃ
jāyamānaṃ
ca
yoniṃ
ca
_anupraveśitam
/31/
Verse: 32
Halfverse: a
tasya
stʰānāni
dr̥ṣṭāni
trividʰānīha
śāstrataḥ
tasya
stʰānāni
dr̥ṣṭāni
trividʰāni
_iha
śāstrataḥ
/
Halfverse: c
karmabʰūmir
iyaṃ
bʰūmir
yatra
tiṣṭʰanti
jantavaḥ
karma-bʰūmir
iyaṃ
bʰūmir
yatra
tiṣṭʰanti
jantavaḥ
/32/
Verse: 33
Halfverse: a
tataḥ
śubʰāśubʰaṃ
kr̥tvā
labʰante
sarvadehinaḥ
tataḥ
śubʰa
_aśubʰaṃ
kr̥tvā
labʰante
sarva-dehinaḥ
/
Halfverse: c
ihaivoccāvacān
bʰogān
prāpnuvanti
svakarmabʰiḥ
iha
_eva
_ucca
_avacān
bʰogān
prāpnuvanti
sva-karmabʰiḥ
/33/
Verse: 34
Halfverse: a
ihaivāśubʰa
karmā
tu
karmabʰir
nirayaṃ
gataḥ
iha
_eva
_aśubʰa
karmā
tu
karmabʰir
nirayaṃ
gataḥ
/
Halfverse: c
avāksa
niraye
pāpo
mānavaḥ
pacyate
bʰr̥śam
avāk-sa
niraye
pāpo
mānavaḥ
pacyate
bʰr̥śam
/
Halfverse: e
tasmāt
sudurlabʰo
mokṣa
ātmā
rakṣyo
bʰr̥śaṃ
tataḥ
tasmāt
su-durlabʰo
mokṣa
ātmā
rakṣyo
bʰr̥śaṃ
tataḥ
/34/
ՙ
Verse: 35
Halfverse: a
ūrdʰvaṃ
tu
jantavo
gatvā
yeṣu
stʰāneṣv
avastʰitāḥ
ūrdʰvaṃ
tu
jantavo
gatvā
yeṣu
stʰāneṣv
avastʰitāḥ
/
Halfverse: c
kīrtyamānāni
tānīha
tattvataḥ
saṃnibodʰa
me
kīrtyamānāni
tāni
_iha
tattvataḥ
saṃnibodʰa
me
/
Halfverse: e
tac
cʰrutvā
naiṣṭʰikīṃ
buddʰiṃ
budʰyetʰāḥ
karma
niścayāt
tat
śrutvā
naiṣṭʰikīṃ
buddʰiṃ
budʰyetʰāḥ
karma
niścayāt
/35/
{Txt
buddʰyetʰāh}ՙ
Verse: 36
Halfverse: a
tārā
rūpāṇi
sarvāṇi
yac
caitac
candramaṇḍalam
tārā
rūpāṇi
sarvāṇi
yac
ca
_etac
candra-maṇḍalam
/
Halfverse: c
yac
ca
vibʰrājate
loke
svabʰāsā
sūryamaṇḍalam
yac
ca
vibʰrājate
loke
sva-bʰāsā
sūrya-maṇḍalam
/
Halfverse: e
stʰānāny
etāni
jānīhi
narāṇāṃ
puṇyakarmaṇām
stʰānāny
etāni
jānīhi
narāṇāṃ
puṇya-karmaṇām
/36/
Verse: 37
Halfverse: a
karma
kṣayāc
ca
te
sarve
cyavante
vai
punaḥ
punaḥ
karma
kṣayāc
ca
te
sarve
cyavante
vai
punaḥ
punaḥ
/
Halfverse: c
tatrāpi
ca
viśeṣo
'sti
divi
nīcoccamadʰyamaḥ
tatra
_api
ca
viśeṣo
_asti
divi
nīca
_ucca-madʰyamaḥ
/37/
Verse: 38
Halfverse: a
na
tatrāpy
asti
saṃtoṣo
dr̥ṣṭvā
dīptatarāṃ
śriyam
na
tatra
_apy
asti
saṃtoṣo
dr̥ṣṭvā
dīptatarāṃ
śriyam
/
Halfverse: c
ity
etā
gatayaḥ
sarvāḥ
pr̥tʰaktve
samudīritāḥ
ity
etā
gatayaḥ
sarvāḥ
pr̥tʰaktve
samudīritāḥ
/38/
Verse: 39
Halfverse: a
upapattiṃ
tu
garbʰasya
vakṣyāmy
aham
ataḥ
param
upapattiṃ
tu
garbʰasya
vakṣyāmy
aham
ataḥ
param
/
Halfverse: c
yatʰāvat
tāṃ
nigadataḥ
śr̥ṇuṣvāvahito
dvija
yatʰāvat
tāṃ
nigadataḥ
śr̥ṇuṣva
_avahito
dvija
/39/
(E)39
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.