TITUS
Mahabharata
Part No. 1852
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
tatas tasyopasaṃgr̥hya   pādau praśnān sudurvacān
   
tatas tasya_upasaṃgr̥hya   pādau praśnān su-durvacān /
Halfverse: c    
papraccʰa tāṃś ca sarvān sa   prāha dʰarmabʰr̥tāṃ varaḥ
   
papraccʰa tāṃś ca sarvān sa   prāha dʰarma-bʰr̥tāṃ varaḥ /1/

Verse: 2 
{Kāśyapa uvāca}
Halfverse: a    
katʰaṃ śarīraṃ cyavate   katʰaṃ caivopapadyate
   
katʰaṃ śarīraṃ cyavate   katʰaṃ caiva_upapadyate /
Halfverse: c    
katʰaṃ kaṣṭāc ca saṃsārāt   saṃsaran parimucyate
   
katʰaṃ kaṣṭāc ca saṃsārāt   saṃsaran parimucyate /2/

Verse: 3 
Halfverse: a    
ātmānaṃ katʰaṃ yuktvā   tac cʰarīraṃ vimuñcati
   
ātmānaṃ katʰaṃ yuktvā   tat śarīraṃ vimuñcati /
Halfverse: c    
śarīrataś ca nirmuktaḥ   katʰam anyat prapadyate
   
śarīrataś ca nirmuktaḥ   katʰam anyat prapadyate /3/

Verse: 4 
Halfverse: a    
katʰaṃ śubʰāśubʰe cāyaṃ   karmaṇī svakr̥te naraḥ
   
katʰaṃ śubʰa_aśubʰe ca_ayaṃ   karmaṇī sva-kr̥te naraḥ /
Halfverse: c    
upabʰuṅkte kva karma   videhasyopatiṣṭʰati
   
upabʰuṅkte kva karma   videhasya_upatiṣṭʰati /4/

Verse: 5 
{Brāhmaṇa uvāca}
Halfverse: a    
evaṃ saṃcoditaḥ siddʰaḥ   praśnāṃs tān pratyabʰāṣata
   
evaṃ saṃcoditaḥ siddʰaḥ   praśnāṃs tān pratyabʰāṣata /
Halfverse: c    
ānupūrvyeṇa vārṣṇeya   yatʰā tan me vacaḥ śr̥ṇu
   
ānupūrvyeṇa vārṣṇeya   yatʰā tan me vacaḥ śr̥ṇu /5/

Verse: 6 
{Siddʰa uvāca}
Halfverse: a    
āyuḥ kīrtikarāṇīha   yāni karmāṇi sevate
   
āyuḥ kīrti-karāṇi_iha   yāni karmāṇi sevate /
Halfverse: c    
śarīragrahaṇe 'nyasmiṃs   teṣu kṣīṇeṣu sarvaśaḥ
   
śarīra-grahaṇe_anyasmiṃs   teṣu kṣīṇeṣu sarvaśaḥ /6/

Verse: 7 
Halfverse: a    
āyuḥ kṣayaparītātmā   viparītāni sevate
   
āyuḥ kṣaya-parīta_ātmā   viparītāni sevate /
Halfverse: c    
buddʰir vyāvartate cāsya   vināśe pratyupastʰite
   
buddʰir vyāvartate ca_asya   vināśe pratyupastʰite /7/

Verse: 8 
Halfverse: a    
sattvaṃ balaṃ ca kālaṃ cāpy   aviditvātmanas tatʰā
   
sattvaṃ balaṃ ca kālaṃ ca_apy   aviditvā_ātmanas tatʰā /
Halfverse: c    
ativelam upāśnāti   tair viruddʰāny anātmavān
   
ativelam upāśnāti   tair viruddʰāny anātmavān /8/ [r̥̂]

Verse: 9 
Halfverse: a    
yadāyam atikaṣṭāni   sarvāṇy upaniṣevate
   
yadā_ayam atikaṣṭāni   sarvāṇy upaniṣevate /
Halfverse: c    
atyartʰam api bʰuṅkte   na bʰuṅkte kadā cana
   
atyartʰam api bʰuṅkte   na bʰuṅkte kadācana /9/

Verse: 10 
Halfverse: a    
duṣṭānnaṃ viṣamānnaṃ ca   so 'nyonyena virodʰi ca
   
duṣṭa_annaṃ viṣama_annaṃ ca   so_anyonyena virodʰi ca /
Halfverse: c    
guru vāpi samaṃ bʰuṅkte   nātijīrṇe 'pi punaḥ
   
guru _api samaṃ bʰuṅkte   na_atijīrṇe_api punaḥ /10/ 10

Verse: 11 
Halfverse: a    
vyāyāmam atimātraṃ    vyavāyaṃ copasevate
   
vyāyāmam atimātraṃ    vyavāyaṃ ca_upasevate /
Halfverse: c    
satataṃ karma lobʰād    prāptaṃ vegavidʰāraṇam
   
satataṃ karma lobʰād    prāptaṃ vega-vidʰāraṇam /11/

Verse: 12 
Halfverse: a    
rasātiyuktam annaṃ    divā svapnaṃ niṣevate
   
rasa_atiyuktam annaṃ    divā svapnaṃ niṣevate /
Halfverse: c    
apakvānāgate kāle   svayaṃ doṣān prakopayan
   
apakva_anāgate kāle   svayaṃ doṣān prakopayan /12/

Verse: 13 
Halfverse: a    
svadoṣa kopanād rogaṃ   labʰate maraṇāntikam
   
sva-doṣa kopanād rogaṃ   labʰate maraṇa_antikam /
Halfverse: c    
atʰa codbandʰanādīni   parītāni vyavasyati
   
atʰa ca_udbandʰana_ādīni   parītāni vyavasyati /13/

Verse: 14 
Halfverse: a    
tasya taiḥ kāraṇair jantoḥ   śarīrāc cyavate yatʰā
   
tasya taiḥ kāraṇair jantoḥ   śarīrāc cyavate yatʰā /
Halfverse: c    
jīvitaṃ procyamānaṃ tad   yatʰāvad upadʰāraya
   
jīvitaṃ procyamānaṃ tad   yatʰāvad upadʰāraya /14/

Verse: 15 
Halfverse: a    
ūṣmā prakupitaḥ kāye   tīvravāyusamīritaḥ
   
ūṣmā prakupitaḥ kāye   tīvra-vāyu-samīritaḥ /
Halfverse: c    
śarīram anuparyeti   sarvān prāṇān ruṇaddʰi vai
   
śarīram anuparyeti   sarvān prāṇān ruṇaddʰi vai /15/

Verse: 16 
Halfverse: a    
atyartʰaṃ balavān ūṣmā   śarīre parikopitaḥ
   
atyartʰaṃ balavān ūṣmā   śarīre parikopitaḥ /
Halfverse: c    
bʰinatti jīva stʰānāni   tāni marmāṇi viddʰi ca
   
bʰinatti jīva stʰānāni   tāni marmāṇi viddʰi ca /16/

Verse: 17 
Halfverse: a    
tataḥ sa vedanaḥ sadyo   jīvaḥ pracyavate kṣaran
   
tataḥ sa vedanaḥ sadyo   jīvaḥ pracyavate kṣaran /
Halfverse: c    
śarīraṃ tyajate jantuś   cʰidyamāneṣu marmasu
   
śarīraṃ tyajate jantuś   cʰidyamāneṣu marmasu /
Halfverse: e    
vedanābʰiḥ parītātmā   tad viddʰi dvijasattama
   
vedanābʰiḥ parīta_ātmā   tad viddʰi dvija-sattama /17/

Verse: 18 
Halfverse: a    
jātīmaraṇasaṃvignāḥ   satataṃ sarvajantavaḥ
   
jātī-maraṇa-saṃvignāḥ   satataṃ sarva-jantavaḥ /
Halfverse: c    
dr̥śyante saṃtyajantaś ca   śarīrāṇi dvijarṣabʰa
   
dr̥śyante saṃtyajantaś ca   śarīrāṇi dvija-r̥ṣabʰa /18/

Verse: 19 
Halfverse: a    
garbʰasaṃkramaṇe cāpi   marmaṇām atisarpaṇe
   
garbʰa-saṃkramaṇe ca_api   marmaṇām atisarpaṇe /
Halfverse: c    
tādr̥śīm eva labʰate   vedanāṃ mānavaḥ punaḥ
   
tādr̥śīm eva labʰate   vedanāṃ mānavaḥ punaḥ /19/

Verse: 20 
Halfverse: a    
bʰinnasaṃdʰir atʰa kledam   adbʰiḥ sa labʰate naraḥ
   
bʰinna-saṃdʰir atʰa kledam   adbʰiḥ sa labʰate naraḥ /
Halfverse: c    
yatʰā pañcasu bʰūteṣu   saṃśritatvaṃ nigaccʰati
   
yatʰā pañcasu bʰūteṣu   saṃśritatvaṃ nigaccʰati /
Halfverse: e    
śaityāt prakupitaḥ kāye   tīvravāyusamīritaḥ
   
śaityāt prakupitaḥ kāye   tīvra-vāyu-samīritaḥ /20/ 20

Verse: 21 
Halfverse: a    
yaḥ sa pañcasu bʰūteṣu   prāṇāpāne vyavastʰitaḥ
   
yaḥ sa pañcasu bʰūteṣu   prāṇa_apāne vyavastʰitaḥ /
Halfverse: c    
sa gaccʰaty ūrdʰvago vāyuḥ   kr̥ccʰrān muktvā śarīriṇam
   
sa gaccʰaty ūrdʰvago vāyuḥ   kr̥ccʰrān muktvā śarīriṇam /21/

Verse: 22 
Halfverse: a    
śarīraṃ ca jahāty eva   niruccʰvāsaś ca dr̥śyate
   
śarīraṃ ca jahāty eva   niruccʰvāsaś ca dr̥śyate /
Halfverse: c    
nirūṣmā sa niruccʰvāso   niḥśrīko gatacetanaḥ
   
nirūṣmā sa niruccʰvāso   niḥśrīko gata-cetanaḥ /22/

Verse: 23 
Halfverse: a    
brahmaṇā saṃparityakto   mr̥ta ity ucyate naraḥ
   
brahmaṇā saṃparityakto   mr̥ta\ ity ucyate naraḥ / ՙ
Halfverse: c    
srotobʰir yair vijānāti   indriyārtʰāñ śarīrabʰr̥t
   
srotobʰir yair vijānāti indriya_artʰān śarīra-bʰr̥t / ՙ
Halfverse: e    
tair eva na vijānāti   prāṇam āhārasaṃbʰavam
   
tair eva na vijānāti   prāṇam āhāra-saṃbʰavam /23/

Verse: 24 
Halfverse: a    
tatraiva kurute kāye   yaḥ sa jīvaḥ sanātanaḥ
   
tatra_eva kurute kāye   yaḥ sa jīvaḥ sanātanaḥ / ՙ
Halfverse: c    
teṣāṃ yad yad bʰaved yuktaṃ   saṃnipāte kva cit kva cit
   
teṣāṃ yad yad bʰaved yuktaṃ   saṃnipāte kvacit kvacit /
Halfverse: e    
tat tan marma vijānīhi   śāstradr̥ṣṭaṃ hi tat tatʰā
   
tat tan marma vijānīhi   śāstra-dr̥ṣṭaṃ hi tat tatʰā /24/

Verse: 25 
Halfverse: a    
teṣu marmasu bʰinneṣu   tataḥ sa samudīrayan
   
teṣu marmasu bʰinneṣu   tataḥ sa samudīrayan /
Halfverse: c    
āviśya hr̥dayaṃ jantoḥ   sattvaṃ cāśu ruṇaddʰi vai
   
āviśya hr̥dayaṃ jantoḥ   sattvaṃ ca_āśu ruṇaddʰi vai /
Halfverse: e    
tataḥ sa cetano jantur   nābʰijānāti kiṃ cana
   
tataḥ sa cetano jantur   na_abʰijānāti kiṃcana /25/

Verse: 26 
Halfverse: a    
tamasā saṃvr̥tajñānaḥ   saṃvr̥teṣv atʰa marmasu
   
tamasā saṃvr̥ta-jñānaḥ   saṃvr̥teṣv atʰa marmasu /
Halfverse: c    
sa jīvo niradʰiṣṭʰānaś   cāvyate mātariśvanā
   
sa jīvo niradʰiṣṭʰānaś   ca_āvyate[?] mātariśvanā /26/

Verse: 27 
Halfverse: a    
tataḥ sa taṃ mahoccʰvāsaṃ   bʰr̥śam uccʰvasya dāruṇam {!}
   
tataḥ sa taṃ mahā_uccʰvāsaṃ   bʰr̥śam uccʰvasya dāruṇam / {!}
Halfverse: c    
niṣkrāman kampayaty āśu   tac cʰarīram acetanam
   
niṣkrāman kampayaty āśu   tat śarīram acetanam /27/

Verse: 28 
Halfverse: a    
sa jīvaḥ pracyutaḥ kāyāt   karmabʰiḥ svaiḥ samāvr̥taḥ
   
sa jīvaḥ pracyutaḥ kāyāt   karmabʰiḥ svaiḥ samāvr̥taḥ /
Halfverse: c    
aṅkitaḥ svaiḥ śubʰaiḥ puṇyaiḥ   pāpair vāpy upapadyate
   
aṅkitaḥ svaiḥ śubʰaiḥ puṇyaiḥ   pāpair _apy upapadyate /28/

Verse: 29 
Halfverse: a    
brāhmaṇā jñānasaṃpannā   yatʰāvac cʰruta niścayāḥ
   
brāhmaṇā jñāna-saṃpannā   yatʰāvat śruta niścayāḥ /
Halfverse: c    
itaraṃ kr̥tapuṇyaṃ    taṃ vijānanti lakṣaṇaiḥ
   
itaraṃ kr̥ta-puṇyaṃ    taṃ vijānanti lakṣaṇaiḥ /29/

Verse: 30 
Halfverse: a    
yatʰāndʰa kāre kʰadyotaṃ   līyamānaṃ tatas tataḥ
   
yatʰā_andʰa kāre kʰa-dyotaṃ   līyamānaṃ tatas tataḥ /
Halfverse: c    
cakṣuṣmantaḥ prapaśyanti   tatʰā taṃ jñānacakṣuṣaḥ
   
cakṣuṣmantaḥ prapaśyanti   tatʰā taṃ jñāna-cakṣuṣaḥ /30/ 30

Verse: 31 
Halfverse: a    
paśyanty evaṃvidʰāḥ siddʰā   jīvaṃ divyena cakṣuṣā
   
paśyanty evaṃ-vidʰāḥ siddʰā   jīvaṃ divyena cakṣuṣā /
Halfverse: c    
cyavantaṃ jāyamānaṃ ca   yoniṃ cānupraveśitam
   
cyavantaṃ jāyamānaṃ ca   yoniṃ ca_anupraveśitam /31/

Verse: 32 
Halfverse: a    
tasya stʰānāni dr̥ṣṭāni   trividʰānīha śāstrataḥ
   
tasya stʰānāni dr̥ṣṭāni   trividʰāni_iha śāstrataḥ /
Halfverse: c    
karmabʰūmir iyaṃ bʰūmir   yatra tiṣṭʰanti jantavaḥ
   
karma-bʰūmir iyaṃ bʰūmir   yatra tiṣṭʰanti jantavaḥ /32/

Verse: 33 
Halfverse: a    
tataḥ śubʰāśubʰaṃ kr̥tvā   labʰante sarvadehinaḥ
   
tataḥ śubʰa_aśubʰaṃ kr̥tvā   labʰante sarva-dehinaḥ /
Halfverse: c    
ihaivoccāvacān bʰogān   prāpnuvanti svakarmabʰiḥ
   
iha_eva_ucca_avacān bʰogān   prāpnuvanti sva-karmabʰiḥ /33/

Verse: 34 
Halfverse: a    
ihaivāśubʰa karmā tu   karmabʰir nirayaṃ gataḥ
   
iha_eva_aśubʰa karmā tu   karmabʰir nirayaṃ gataḥ /
Halfverse: c    
avāksa niraye pāpo   mānavaḥ pacyate bʰr̥śam
   
avāk-sa niraye pāpo   mānavaḥ pacyate bʰr̥śam /
Halfverse: e    
tasmāt sudurlabʰo mokṣa   ātmā rakṣyo bʰr̥śaṃ tataḥ
   
tasmāt su-durlabʰo mokṣa ātmā rakṣyo bʰr̥śaṃ tataḥ /34/ ՙ

Verse: 35 
Halfverse: a    
ūrdʰvaṃ tu jantavo gatvā   yeṣu stʰāneṣv avastʰitāḥ
   
ūrdʰvaṃ tu jantavo gatvā   yeṣu stʰāneṣv avastʰitāḥ /
Halfverse: c    
kīrtyamānāni tānīha   tattvataḥ saṃnibodʰa me
   
kīrtyamānāni tāni_iha   tattvataḥ saṃnibodʰa me /
Halfverse: e    
tac cʰrutvā naiṣṭʰikīṃ buddʰiṃ   budʰyetʰāḥ karma niścayāt
   
tat śrutvā naiṣṭʰikīṃ buddʰiṃ   budʰyetʰāḥ karma niścayāt /35/ {Txt buddʰyetʰāh}ՙ

Verse: 36 
Halfverse: a    
tārā rūpāṇi sarvāṇi   yac caitac candramaṇḍalam
   
tārā rūpāṇi sarvāṇi   yac ca_etac candra-maṇḍalam /
Halfverse: c    
yac ca vibʰrājate loke   svabʰāsā sūryamaṇḍalam
   
yac ca vibʰrājate loke   sva-bʰāsā sūrya-maṇḍalam /
Halfverse: e    
stʰānāny etāni jānīhi   narāṇāṃ puṇyakarmaṇām
   
stʰānāny etāni jānīhi   narāṇāṃ puṇya-karmaṇām /36/

Verse: 37 
Halfverse: a    
karma kṣayāc ca te sarve   cyavante vai punaḥ punaḥ
   
karma kṣayāc ca te sarve   cyavante vai punaḥ punaḥ /
Halfverse: c    
tatrāpi ca viśeṣo 'sti   divi nīcoccamadʰyamaḥ
   
tatra_api ca viśeṣo_asti   divi nīca_ucca-madʰyamaḥ /37/

Verse: 38 
Halfverse: a    
na tatrāpy asti saṃtoṣo   dr̥ṣṭvā dīptatarāṃ śriyam
   
na tatra_apy asti saṃtoṣo   dr̥ṣṭvā dīptatarāṃ śriyam /
Halfverse: c    
ity etā gatayaḥ sarvāḥ   pr̥tʰaktve samudīritāḥ
   
ity etā gatayaḥ sarvāḥ   pr̥tʰaktve samudīritāḥ /38/

Verse: 39 
Halfverse: a    
upapattiṃ tu garbʰasya   vakṣyāmy aham ataḥ param
   
upapattiṃ tu garbʰasya   vakṣyāmy aham ataḥ param /
Halfverse: c    
yatʰāvat tāṃ nigadataḥ   śr̥ṇuṣvāvahito dvija
   
yatʰāvat tāṃ nigadataḥ   śr̥ṇuṣva_avahito dvija /39/ (E)39



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.