TITUS
Mahabharata
Part No. 1853
Chapter: 18
Adhyāya
18
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
śubʰānām
aśubʰānāṃ
ca
neha
nāśo
'sti
karmaṇām
śubʰānām
aśubʰānāṃ
ca
na
_iha
nāśo
_asti
karmaṇām
/
Halfverse: c
prāpya
prāpya
tu
pacyante
kṣetraṃ
kṣetraṃ
tatʰā
tatʰā
prāpya
prāpya
tu
pacyante
kṣetraṃ
kṣetraṃ
tatʰā
tatʰā
/1/
Verse: 2
Halfverse: a
yatʰā
prasūyamānas
tu
pʰalī
dadyāt
pʰalaṃ
bahu
yatʰā
prasūyamānas
tu
pʰalī
dadyāt
pʰalaṃ
bahu
/
Halfverse: c
tatʰā
syād
vipulaṃ
puṇyaṃ
śuddʰena
manasā
kr̥tam
tatʰā
syād
vipulaṃ
puṇyaṃ
śuddʰena
manasā
kr̥tam
/2/
Verse: 3
Halfverse: a
pāpaṃ
cāpi
tatʰaiva
syāt
pāpena
manasā
kr̥tam
pāpaṃ
ca
_api
tatʰaiva
syāt
pāpena
manasā
kr̥tam
/
Halfverse: c
purodʰāya
mano
hīha
karmaṇy
ātmā
pravartate
purodʰāya
mano
hi
_iha
karmaṇy
ātmā
pravartate
/3/
Verse: 4
Halfverse: a
yatʰā
katma
samādiṣṭaṃ
kāmamanyusamāvr̥taḥ
yatʰā
katma
samādiṣṭaṃ
kāma-manyu-samāvr̥taḥ
/
Halfverse: c
naro
garbʰaṃ
praviśati
tac
cāpi
śr̥ṇu
cottaram
naro
garbʰaṃ
praviśati
tac
ca
_api
śr̥ṇu
ca
_uttaram
/4/
Verse: 5
Halfverse: a
śukraṃ
śoṇitasaṃsr̥ṣṭaṃ
striyā
garbʰāśayaṃ
gatam
śukraṃ
śoṇita-saṃsr̥ṣṭaṃ
striyā
garbʰa
_āśayaṃ
gatam
/
Halfverse: c
kṣetraṃ
karmajam
āpnoti
śubʰaṃ
vā
yadi
vāśubʰam
kṣetraṃ
karmajam
āpnoti
śubʰaṃ
vā
yadi
vā
_aśubʰam
/5/
Verse: 6
Halfverse: a
saukṣmyād
avyaktabʰāvāc
ca
na
sa
kva
cana
sajjate
saukṣmyād
avyakta-bʰāvāc
ca
na
sa
kvacana
sajjate
/
Halfverse: c
saṃprāpya
brahmaṇaḥ
kāyaṃ
tasmāt
tad
brahma
śāśvatam
saṃprāpya
brahmaṇaḥ
kāyaṃ
tasmāt
tad
brahma
śāśvatam
/
Halfverse: e
tad
bījaṃ
sarvabʰūtānāṃ
tena
jīvanti
jantavaḥ
tad
bījaṃ
sarva-bʰūtānāṃ
tena
jīvanti
jantavaḥ
/6/
Verse: 7
Halfverse: a
sa
jīvaḥ
sarvagātrāṇi
garbʰasyāviśya
bʰāgaśaḥ
sa
jīvaḥ
sarva-gātrāṇi
garbʰasya
_āviśya
bʰāgaśaḥ
/
Halfverse: c
dadʰāti
cetasā
sadyaḥ
prāṇastʰāneṣv
avastʰitaḥ
dadʰāti
cetasā
sadyaḥ
prāṇa-stʰāneṣv
avastʰitaḥ
/
Halfverse: e
tataḥ
spandayate
'ṅgāni
sa
garbʰaś
cetanānvitaḥ
tataḥ
spandayate
_aṅgāni
sa
garbʰaś
cetana
_anvitaḥ
/7/
Verse: 8
Halfverse: a
yatʰā
hi
lohaniṣyando
niṣikto
bimbavigraham
yatʰā
hi
loha-niṣyando
niṣikto
bimba-vigraham
/
Halfverse: c
upaiti
tadvaj
jānīhi
garbʰe
jīva
praveśanam
upaiti
tadvaj
jānīhi
garbʰe
jīva
praveśanam
/8/
Verse: 9
Halfverse: a
lohapiṇḍaṃ
yatʰā
vahniḥ
praviśaty
abʰitāpayan
loha-piṇḍaṃ
yatʰā
vahniḥ
praviśaty
abʰitāpayan
/
Halfverse: c
tatʰā
tvam
api
jānīhi
garbʰe
jīvopapādanam
tatʰā
tvam
api
jānīhi
garbʰe
jīva
_upapādanam
/9/
Verse: 10
Halfverse: a
yatʰā
ca
dīpaḥ
śaraṇaṃ
dīpyamānaḥ
prakāśayet
yatʰā
ca
dīpaḥ
śaraṇaṃ
dīpyamānaḥ
prakāśayet
/
Halfverse: c
evam
eva
śarīrāṇi
prakāśayati
cetanā
evam
eva
śarīrāṇi
prakāśayati
cetanā
/10/
10
Verse: 11
Halfverse: a
yad
yac
ca
kurute
karma
śubʰaṃ
vā
yadi
vāśubʰam
yad
yac
ca
kurute
karma
śubʰaṃ
vā
yadi
vā
_aśubʰam
/
Halfverse: c
pūrvadehakr̥taṃ
sarvam
avaśyam
upabʰujyate
pūrva-deha-kr̥taṃ
sarvam
avaśyam
upabʰujyate
/11/
Verse: 12
Halfverse: a
tatas
tat
kṣīyate
caiva
punaś
cānyat
pracīyate
tatas
tat
kṣīyate
caiva
punaś
ca
_anyat
pracīyate
/
Halfverse: c
yāvat
tan
mokṣayogastʰaṃ
dʰarmaṃ
naivāvabudʰyate
yāvat
tan
mokṣa-yogastʰaṃ
dʰarmaṃ
naiva
_avabudʰyate
/12/
Verse: 13
Halfverse: a
tatra
dʰarmaṃ
pravakṣyāmi
sukʰī
bʰavati
yena
vai
tatra
dʰarmaṃ
pravakṣyāmi
sukʰī
bʰavati
yena
vai
/
Halfverse: c
āvartamāno
jātīṣu
tatʰānyonyāsu
sattama
āvartamāno
jātīṣu
tatʰā
_anyonyāsu
sattama
/13/
Verse: 14
Halfverse: a
dānaṃ
vrataṃ
brahmacaryaṃ
yatʰoktavratadʰāraṇam
dānaṃ
vrataṃ
brahma-caryaṃ
yatʰā
_ukta-vrata-dʰāraṇam
/
Halfverse: c
damaḥ
praśāntatā
caiva
bʰūtānāṃ
cānukampanam
damaḥ
praśāntatā
caiva
bʰūtānāṃ
ca
_anukampanam
/14/
Verse: 15
Halfverse: a
saṃyamaś
cānr̥śaṃsyaṃ
ca
parasvādāna
varjanam
saṃyamaś
ca
_ānr̥śaṃsyaṃ
ca
para-sva
_ādāna
varjanam
/
Halfverse: c
vyalīkānām
akaraṇaṃ
bʰūtānāṃ
yatra
sā
bʰuvi
vyalīkānām
akaraṇaṃ
bʰūtānāṃ
yatra
sā
bʰuvi
/15/
Verse: 16
Halfverse: a
mātāpitroś
ca
śuśrūṣā
devatātitʰipūjanam
mātā-pitroś
ca
śuśrūṣā
devatā
_atitʰi-pūjanam
/
Halfverse: c
guru
pūjā
gʰr̥ṇā
śaucaṃ
nityam
indriyasaṃyamaḥ
guru
pūjā
gʰr̥ṇā
śaucaṃ
nityam
indriya-saṃyamaḥ
/16/
Verse: 17
Halfverse: a
pravartanaṃ
śubʰānāṃ
ca
tat
satāṃ
vr̥ttam
ucyate
pravartanaṃ
śubʰānāṃ
ca
tat
satāṃ
vr̥ttam
ucyate
/
Halfverse: c
tato
dʰarmaḥ
prabʰavati
yaḥ
prajāḥ
pāti
śāśvatīḥ
tato
dʰarmaḥ
prabʰavati
yaḥ
prajāḥ
pāti
śāśvatīḥ
/17/
Verse: 18
Halfverse: a
evaṃ
satsu
sadā
paśyet
tatra
hy
eṣā
dʰruvā
stʰitiḥ
evaṃ
satsu
sadā
paśyet
tatra
hy
eṣā
dʰruvā
stʰitiḥ
/
Halfverse: c
ācāro
dʰarmam
ācaṣṭe
yasmin
santo
vyavastʰitāḥ
ācāro
dʰarmam
ācaṣṭe
yasmin
santo
vyavastʰitāḥ
/18/
Verse: 19
Halfverse: a
teṣu
tad
dʰarmanikṣiptaṃ
yaḥ
sa
dʰarmaḥ
sanātanaḥ
teṣu
tad
dʰarma-nikṣiptaṃ
yaḥ
sa
dʰarmaḥ
sanātanaḥ
/
Halfverse: c
yas
taṃ
samabʰipadyeta
na
sa
durgatim
āpnuyāt
yas
taṃ
samabʰipadyeta
na
sa
durgatim
āpnuyāt
/19/
Verse: 20
Halfverse: a
ato
niyamyate
lokaḥ
pramuhya
dʰarmavartmasu
ato
niyamyate
lokaḥ
pramuhya
dʰarma-vartmasu
/
Halfverse: c
yas
tu
yogī
ca
muktaś
ca
sa
etebʰyo
viśiṣyate
yas
tu
yogī
ca
muktaś
ca
sa\
etebʰyo
viśiṣyate
/20/
20ՙ
Verse: 21
Halfverse: a
vartamānasya
dʰarmeṇa
puruṣasya
yatʰātatʰā
vartamānasya
dʰarmeṇa
puruṣasya
yatʰā-tatʰā
/
Halfverse: c
saṃsāratāraṇaṃ
hy
asya
kālena
mahatā
bʰavet
saṃsāra-tāraṇaṃ
hy
asya
kālena
mahatā
bʰavet
/21/
Verse: 22
Halfverse: a
evaṃ
pūrvakr̥taṃ
karma
sarvo
jantur
niṣevate
evaṃ
pūrva-kr̥taṃ
karma
sarvo
jantur
niṣevate
/
Halfverse: c
sarvaṃ
tat
kāraṇaṃ
yena
nikr̥to
'yam
ihāgataḥ
sarvaṃ
tat
kāraṇaṃ
yena
nikr̥to
_ayam
iha
_āgataḥ
/22/
Verse: 23
Halfverse: a
śarīragrahaṇaṃ
cāsya
kena
pūrvaṃ
prakalpitam
śarīra-grahaṇaṃ
ca
_asya
kena
pūrvaṃ
prakalpitam
/
Halfverse: c
ity
evaṃ
saṃśayo
loke
tac
ca
vakṣyāmy
ataḥ
param
ity
evaṃ
saṃśayo
loke
tac
ca
vakṣyāmy
ataḥ
param
/23/
Verse: 24
Halfverse: a
śarīram
ātmanaḥ
kr̥tvā
sarvabʰūtapitāmahaḥ
śarīram
ātmanaḥ
kr̥tvā
sarva-bʰūta-pitāmahaḥ
/
Halfverse: c
trailokyam
asr̥jad
brahmā
kr̥tsnaṃ
stʰāvarajaṅgamam
trailokyam
asr̥jad
brahmā
kr̥tsnaṃ
stʰāvara-jaṅgamam
/24/
Verse: 25
Halfverse: a
tataḥ
pradʰānam
asr̥jac
cetanā
sā
śarīriṇām
tataḥ
pradʰānam
asr̥jac
cetanā
sā
śarīriṇām
/
Halfverse: c
yayā
sarvam
idaṃ
vyāptaṃ
yāṃ
loke
paramāṃ
viduḥ
yayā
sarvam
idaṃ
vyāptaṃ
yāṃ
loke
paramāṃ
viduḥ
/25/
Verse: 26
Halfverse: a
iha
tat
kṣaram
ity
uktaṃ
paraṃ
tv
amr̥tam
akṣaram
iha
tat
kṣaram
ity
uktaṃ
paraṃ
tv
amr̥tam
akṣaram
/
Halfverse: c
trayāṇāṃ
mitʰunaṃ
sarvam
ekaikasya
pr̥tʰak
pr̥tʰak
trayāṇāṃ
mitʰunaṃ
sarvam
ekaikasya
pr̥tʰak
pr̥tʰak
/26/
Verse: 27
Halfverse: a
asr̥jat
sarvabʰūtāni
pūrvasr̥ṣṭaḥ
prajāpatiḥ
asr̥jat
sarva-bʰūtāni
pūrva-sr̥ṣṭaḥ
prajā-patiḥ
/
Halfverse: c
stʰāvarāṇi
ca
bʰūtāni
ity
eṣā
paurvikī
śrutiḥ
stʰāvarāṇi
ca
bʰūtāni
ity
eṣā
paurvikī
śrutiḥ
/27/
ՙ
Verse: 28
Halfverse: a
tasya
kālaparīmāṇam
akarot
sa
pitāmahaḥ
tasya
kāla-parīmāṇam
akarot
sa
pitāmahaḥ
/
Halfverse: c
bʰūteṣu
parivr̥ttiṃ
ca
punar
āvr̥ttim
eva
ca
bʰūteṣu
parivr̥ttiṃ
ca
punar
āvr̥ttim
eva
ca
/28/
Verse: 29
Halfverse: a
yatʰātra
kaś
cin
medʰāvī
dr̥ṣṭātmā
pūrvajanmani
yatʰā
_atra
kaścin
medʰāvī
dr̥ṣṭa
_ātmā
pūrva-janmani
/
Halfverse: c
yat
pravakṣyāmi
tat
sarvaṃ
yatʰāvad
upapadyate
yat
pravakṣyāmi
tat
sarvaṃ
yatʰāvad
upapadyate
/29/
Verse: 30
Halfverse: a
sukʰaduḥkʰe
sadā
samyag
anitye
yaḥ
prapaśyati
sukʰa-duḥkʰe
sadā
samyag
anitye
yaḥ
prapaśyati
/
Halfverse: c
kāyaṃ
cāmedʰya
saṃgʰātaṃ
vināśaṃ
karma
saṃhitam
kāyaṃ
ca
_amedʰya
saṃgʰātaṃ
vināśaṃ
karma
saṃhitam
/30/
30
Verse: 31
Halfverse: a
yac
ca
kiṃ
cit
sukʰaṃ
tac
ca
sarvaṃ
duḥkʰam
iti
smaran
yac
ca
kiṃcit
sukʰaṃ
tac
ca
sarvaṃ
duḥkʰam
iti
smaran
/
Halfverse: c
saṃsārasāgaraṃ
gʰoraṃ
tariṣyati
sudustaram
saṃsāra-sāgaraṃ
gʰoraṃ
tariṣyati
su-dustaram
/31/
Verse: 32
Halfverse: a
jātī
maraṇarogaiś
ca
samāviṣṭaḥ
pradʰānavit
jātī
maraṇa-rogaiś
ca
samāviṣṭaḥ
pradʰānavit
/
Halfverse: c
cetanāvatsu
caitanyaṃ
samaṃ
bʰūteṣu
paśyati
cetanāvatsu
caitanyaṃ
samaṃ
bʰūteṣu
paśyati
/32/
Verse: 33
Halfverse: a
nirvidyate
tataḥ
kr̥tsnaṃ
mārgamāṇaḥ
paraṃ
padam
nirvidyate
tataḥ
kr̥tsnaṃ
mārgamāṇaḥ
paraṃ
padam
/
Halfverse: c
tasyopadeśaṃ
vakṣyāmi
yātʰātatʰyena
sattama
tasya
_upadeśaṃ
vakṣyāmi
yātʰātatʰyena
sattama
/33/
Verse: 34
Halfverse: a
śāśvatasyāvyayasyātʰa
padasya
jñānam
uttamam
śāśvatasya
_avyayasya
_atʰa
padasya
jñānam
uttamam
/
Halfverse: c
procyamānaṃ
mayā
vipra
nibodʰedam
aśeṣataḥ
procyamānaṃ
mayā
vipra
nibodʰa
_idam
aśeṣataḥ
/34/
(E)34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.