TITUS
Mahabharata
Part No. 1853
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
śubʰānām aśubʰānāṃ ca   neha nāśo 'sti karmaṇām
   
śubʰānām aśubʰānāṃ ca   na_iha nāśo_asti karmaṇām /
Halfverse: c    
prāpya prāpya tu pacyante   kṣetraṃ kṣetraṃ tatʰā tatʰā
   
prāpya prāpya tu pacyante   kṣetraṃ kṣetraṃ tatʰā tatʰā /1/

Verse: 2 
Halfverse: a    
yatʰā prasūyamānas tu   pʰalī dadyāt pʰalaṃ bahu
   
yatʰā prasūyamānas tu   pʰalī dadyāt pʰalaṃ bahu /
Halfverse: c    
tatʰā syād vipulaṃ puṇyaṃ   śuddʰena manasā kr̥tam
   
tatʰā syād vipulaṃ puṇyaṃ   śuddʰena manasā kr̥tam /2/

Verse: 3 
Halfverse: a    
pāpaṃ cāpi tatʰaiva syāt   pāpena manasā kr̥tam
   
pāpaṃ ca_api tatʰaiva syāt   pāpena manasā kr̥tam /
Halfverse: c    
purodʰāya mano hīha   karmaṇy ātmā pravartate
   
purodʰāya mano hi_iha   karmaṇy ātmā pravartate /3/

Verse: 4 
Halfverse: a    
yatʰā katma samādiṣṭaṃ   kāmamanyusamāvr̥taḥ
   
yatʰā katma samādiṣṭaṃ   kāma-manyu-samāvr̥taḥ /
Halfverse: c    
naro garbʰaṃ praviśati   tac cāpi śr̥ṇu cottaram
   
naro garbʰaṃ praviśati   tac ca_api śr̥ṇu ca_uttaram /4/

Verse: 5 
Halfverse: a    
śukraṃ śoṇitasaṃsr̥ṣṭaṃ   striyā garbʰāśayaṃ gatam
   
śukraṃ śoṇita-saṃsr̥ṣṭaṃ   striyā garbʰa_āśayaṃ gatam /
Halfverse: c    
kṣetraṃ karmajam āpnoti   śubʰaṃ yadi vāśubʰam
   
kṣetraṃ karmajam āpnoti   śubʰaṃ yadi _aśubʰam /5/

Verse: 6 
Halfverse: a    
saukṣmyād avyaktabʰāvāc ca   na sa kva cana sajjate
   
saukṣmyād avyakta-bʰāvāc ca   na sa kvacana sajjate /
Halfverse: c    
saṃprāpya brahmaṇaḥ kāyaṃ   tasmāt tad brahma śāśvatam
   
saṃprāpya brahmaṇaḥ kāyaṃ   tasmāt tad brahma śāśvatam /
Halfverse: e    
tad bījaṃ sarvabʰūtānāṃ   tena jīvanti jantavaḥ
   
tad bījaṃ sarva-bʰūtānāṃ   tena jīvanti jantavaḥ /6/

Verse: 7 
Halfverse: a    
sa jīvaḥ sarvagātrāṇi   garbʰasyāviśya bʰāgaśaḥ
   
sa jīvaḥ sarva-gātrāṇi   garbʰasya_āviśya bʰāgaśaḥ /
Halfverse: c    
dadʰāti cetasā sadyaḥ   prāṇastʰāneṣv avastʰitaḥ
   
dadʰāti cetasā sadyaḥ   prāṇa-stʰāneṣv avastʰitaḥ /
Halfverse: e    
tataḥ spandayate 'ṅgāni   sa garbʰaś cetanānvitaḥ
   
tataḥ spandayate_aṅgāni   sa garbʰaś cetana_anvitaḥ /7/

Verse: 8 
Halfverse: a    
yatʰā hi lohaniṣyando   niṣikto bimbavigraham
   
yatʰā hi loha-niṣyando   niṣikto bimba-vigraham /
Halfverse: c    
upaiti tadvaj jānīhi   garbʰe jīva praveśanam
   
upaiti tadvaj jānīhi   garbʰe jīva praveśanam /8/

Verse: 9 
Halfverse: a    
lohapiṇḍaṃ yatʰā vahniḥ   praviśaty abʰitāpayan
   
loha-piṇḍaṃ yatʰā vahniḥ   praviśaty abʰitāpayan /
Halfverse: c    
tatʰā tvam api jānīhi   garbʰe jīvopapādanam
   
tatʰā tvam api jānīhi   garbʰe jīva_upapādanam /9/

Verse: 10 
Halfverse: a    
yatʰā ca dīpaḥ śaraṇaṃ   dīpyamānaḥ prakāśayet
   
yatʰā ca dīpaḥ śaraṇaṃ   dīpyamānaḥ prakāśayet /
Halfverse: c    
evam eva śarīrāṇi   prakāśayati cetanā
   
evam eva śarīrāṇi   prakāśayati cetanā /10/ 10

Verse: 11 
Halfverse: a    
yad yac ca kurute karma   śubʰaṃ yadi vāśubʰam
   
yad yac ca kurute karma   śubʰaṃ yadi _aśubʰam /
Halfverse: c    
pūrvadehakr̥taṃ sarvam   avaśyam upabʰujyate
   
pūrva-deha-kr̥taṃ sarvam   avaśyam upabʰujyate /11/

Verse: 12 
Halfverse: a    
tatas tat kṣīyate caiva   punaś cānyat pracīyate
   
tatas tat kṣīyate caiva   punaś ca_anyat pracīyate /
Halfverse: c    
yāvat tan mokṣayogastʰaṃ   dʰarmaṃ naivāvabudʰyate
   
yāvat tan mokṣa-yogastʰaṃ   dʰarmaṃ naiva_avabudʰyate /12/

Verse: 13 
Halfverse: a    
tatra dʰarmaṃ pravakṣyāmi   sukʰī bʰavati yena vai
   
tatra dʰarmaṃ pravakṣyāmi   sukʰī bʰavati yena vai /
Halfverse: c    
āvartamāno jātīṣu   tatʰānyonyāsu sattama
   
āvartamāno jātīṣu   tatʰā_anyonyāsu sattama /13/

Verse: 14 
Halfverse: a    
dānaṃ vrataṃ brahmacaryaṃ   yatʰoktavratadʰāraṇam
   
dānaṃ vrataṃ brahma-caryaṃ   yatʰā_ukta-vrata-dʰāraṇam /
Halfverse: c    
damaḥ praśāntatā caiva   bʰūtānāṃ cānukampanam
   
damaḥ praśāntatā caiva   bʰūtānāṃ ca_anukampanam /14/

Verse: 15 
Halfverse: a    
saṃyamaś cānr̥śaṃsyaṃ ca   parasvādāna varjanam
   
saṃyamaś ca_ānr̥śaṃsyaṃ ca   para-sva_ādāna varjanam /
Halfverse: c    
vyalīkānām akaraṇaṃ   bʰūtānāṃ yatra bʰuvi
   
vyalīkānām akaraṇaṃ   bʰūtānāṃ yatra bʰuvi /15/

Verse: 16 
Halfverse: a    
mātāpitroś ca śuśrūṣā   devatātitʰipūjanam
   
mātā-pitroś ca śuśrūṣā   devatā_atitʰi-pūjanam /
Halfverse: c    
guru pūjā gʰr̥ṇā śaucaṃ   nityam indriyasaṃyamaḥ
   
guru pūjā gʰr̥ṇā śaucaṃ   nityam indriya-saṃyamaḥ /16/

Verse: 17 
Halfverse: a    
pravartanaṃ śubʰānāṃ ca   tat satāṃ vr̥ttam ucyate
   
pravartanaṃ śubʰānāṃ ca   tat satāṃ vr̥ttam ucyate /
Halfverse: c    
tato dʰarmaḥ prabʰavati   yaḥ prajāḥ pāti śāśvatīḥ
   
tato dʰarmaḥ prabʰavati   yaḥ prajāḥ pāti śāśvatīḥ /17/

Verse: 18 
Halfverse: a    
evaṃ satsu sadā paśyet   tatra hy eṣā dʰruvā stʰitiḥ
   
evaṃ satsu sadā paśyet   tatra hy eṣā dʰruvā stʰitiḥ /
Halfverse: c    
ācāro dʰarmam ācaṣṭe   yasmin santo vyavastʰitāḥ
   
ācāro dʰarmam ācaṣṭe   yasmin santo vyavastʰitāḥ /18/

Verse: 19 
Halfverse: a    
teṣu tad dʰarmanikṣiptaṃ   yaḥ sa dʰarmaḥ sanātanaḥ
   
teṣu tad dʰarma-nikṣiptaṃ   yaḥ sa dʰarmaḥ sanātanaḥ /
Halfverse: c    
yas taṃ samabʰipadyeta   na sa durgatim āpnuyāt
   
yas taṃ samabʰipadyeta   na sa durgatim āpnuyāt /19/

Verse: 20 
Halfverse: a    
ato niyamyate lokaḥ   pramuhya dʰarmavartmasu
   
ato niyamyate lokaḥ   pramuhya dʰarma-vartmasu /
Halfverse: c    
yas tu yogī ca muktaś ca   sa etebʰyo viśiṣyate
   
yas tu yogī ca muktaś ca   sa\ etebʰyo viśiṣyate /20/ 20ՙ

Verse: 21 
Halfverse: a    
vartamānasya dʰarmeṇa   puruṣasya yatʰātatʰā
   
vartamānasya dʰarmeṇa   puruṣasya yatʰā-tatʰā /
Halfverse: c    
saṃsāratāraṇaṃ hy asya   kālena mahatā bʰavet
   
saṃsāra-tāraṇaṃ hy asya   kālena mahatā bʰavet /21/

Verse: 22 
Halfverse: a    
evaṃ pūrvakr̥taṃ karma   sarvo jantur niṣevate
   
evaṃ pūrva-kr̥taṃ karma   sarvo jantur niṣevate /
Halfverse: c    
sarvaṃ tat kāraṇaṃ yena   nikr̥to 'yam ihāgataḥ
   
sarvaṃ tat kāraṇaṃ yena   nikr̥to_ayam iha_āgataḥ /22/

Verse: 23 
Halfverse: a    
śarīragrahaṇaṃ cāsya   kena pūrvaṃ prakalpitam
   
śarīra-grahaṇaṃ ca_asya   kena pūrvaṃ prakalpitam /
Halfverse: c    
ity evaṃ saṃśayo loke   tac ca vakṣyāmy ataḥ param
   
ity evaṃ saṃśayo loke   tac ca vakṣyāmy ataḥ param /23/

Verse: 24 
Halfverse: a    
śarīram ātmanaḥ kr̥tvā   sarvabʰūtapitāmahaḥ
   
śarīram ātmanaḥ kr̥tvā   sarva-bʰūta-pitāmahaḥ /
Halfverse: c    
trailokyam asr̥jad brahmā   kr̥tsnaṃ stʰāvarajaṅgamam
   
trailokyam asr̥jad brahmā   kr̥tsnaṃ stʰāvara-jaṅgamam /24/

Verse: 25 
Halfverse: a    
tataḥ pradʰānam asr̥jac   cetanā śarīriṇām
   
tataḥ pradʰānam asr̥jac   cetanā śarīriṇām /
Halfverse: c    
yayā sarvam idaṃ vyāptaṃ   yāṃ loke paramāṃ viduḥ
   
yayā sarvam idaṃ vyāptaṃ   yāṃ loke paramāṃ viduḥ /25/

Verse: 26 
Halfverse: a    
iha tat kṣaram ity uktaṃ   paraṃ tv amr̥tam akṣaram
   
iha tat kṣaram ity uktaṃ   paraṃ tv amr̥tam akṣaram /
Halfverse: c    
trayāṇāṃ mitʰunaṃ sarvam   ekaikasya pr̥tʰak pr̥tʰak
   
trayāṇāṃ mitʰunaṃ sarvam   ekaikasya pr̥tʰak pr̥tʰak /26/

Verse: 27 
Halfverse: a    
asr̥jat sarvabʰūtāni   pūrvasr̥ṣṭaḥ prajāpatiḥ
   
asr̥jat sarva-bʰūtāni   pūrva-sr̥ṣṭaḥ prajā-patiḥ /
Halfverse: c    
stʰāvarāṇi ca bʰūtāni   ity eṣā paurvikī śrutiḥ
   
stʰāvarāṇi ca bʰūtāni ity eṣā paurvikī śrutiḥ /27/ ՙ

Verse: 28 
Halfverse: a    
tasya kālaparīmāṇam   akarot sa pitāmahaḥ
   
tasya kāla-parīmāṇam   akarot sa pitāmahaḥ /
Halfverse: c    
bʰūteṣu parivr̥ttiṃ ca   punar āvr̥ttim eva ca
   
bʰūteṣu parivr̥ttiṃ ca   punar āvr̥ttim eva ca /28/

Verse: 29 
Halfverse: a    
yatʰātra kaś cin medʰāvī   dr̥ṣṭātmā pūrvajanmani
   
yatʰā_atra kaścin medʰāvī   dr̥ṣṭa_ātmā pūrva-janmani /
Halfverse: c    
yat pravakṣyāmi tat sarvaṃ   yatʰāvad upapadyate
   
yat pravakṣyāmi tat sarvaṃ   yatʰāvad upapadyate /29/

Verse: 30 
Halfverse: a    
sukʰaduḥkʰe sadā samyag   anitye yaḥ prapaśyati
   
sukʰa-duḥkʰe sadā samyag   anitye yaḥ prapaśyati /
Halfverse: c    
kāyaṃ cāmedʰya saṃgʰātaṃ   vināśaṃ karma saṃhitam
   
kāyaṃ ca_amedʰya saṃgʰātaṃ   vināśaṃ karma saṃhitam /30/ 30

Verse: 31 
Halfverse: a    
yac ca kiṃ cit sukʰaṃ tac ca   sarvaṃ duḥkʰam iti smaran
   
yac ca kiṃcit sukʰaṃ tac ca   sarvaṃ duḥkʰam iti smaran /
Halfverse: c    
saṃsārasāgaraṃ gʰoraṃ   tariṣyati sudustaram
   
saṃsāra-sāgaraṃ gʰoraṃ   tariṣyati su-dustaram /31/

Verse: 32 
Halfverse: a    
jātī maraṇarogaiś ca   samāviṣṭaḥ pradʰānavit
   
jātī maraṇa-rogaiś ca   samāviṣṭaḥ pradʰānavit /
Halfverse: c    
cetanāvatsu caitanyaṃ   samaṃ bʰūteṣu paśyati
   
cetanāvatsu caitanyaṃ   samaṃ bʰūteṣu paśyati /32/

Verse: 33 
Halfverse: a    
nirvidyate tataḥ kr̥tsnaṃ   mārgamāṇaḥ paraṃ padam
   
nirvidyate tataḥ kr̥tsnaṃ   mārgamāṇaḥ paraṃ padam /
Halfverse: c    
tasyopadeśaṃ vakṣyāmi   yātʰātatʰyena sattama
   
tasya_upadeśaṃ vakṣyāmi   yātʰātatʰyena sattama /33/

Verse: 34 
Halfverse: a    
śāśvatasyāvyayasyātʰa   padasya jñānam uttamam
   
śāśvatasya_avyayasya_atʰa   padasya jñānam uttamam /
Halfverse: c    
procyamānaṃ mayā vipra   nibodʰedam aśeṣataḥ
   
procyamānaṃ mayā vipra   nibodʰa_idam aśeṣataḥ /34/ (E)34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.