TITUS
Mahabharata
Part No. 1854
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
yaḥ syād ekāyane līnas   tūṣṇīṃ kiṃ cid acintayan
   
yaḥ syād eka_ayane līnas   tūṣṇīṃ kiṃcid acintayan /
Halfverse: c    
pūrvaṃ pūrvaṃ parityajya   sa nirārambʰako bʰavet
   
pūrvaṃ pūrvaṃ parityajya   sa nirārambʰako bʰavet /1/

Verse: 2 
Halfverse: a    
sarvamitraḥ sarvasahaḥ   samarakto jitendriyaḥ
   
sarva-mitraḥ sarva-sahaḥ   sama-rakto jita_indriyaḥ /
Halfverse: c    
vyapetabʰayamanyuś ca   kāmahā mucyate naraḥ
   
vyapeta-bʰaya-manyuś ca   kāmahā mucyate naraḥ /2/

Verse: 3 
Halfverse: a    
ātmavat sarvabʰūteṣu   yaś caren niyataḥ śuciḥ
   
ātmavat sarva-bʰūteṣu   yaś caren niyataḥ śuciḥ / [r̥̂]
Halfverse: c    
amānī nirabʰīmānaḥ   sarvato mukta eva saḥ
   
amānī nirabʰīmānaḥ   sarvato mukta\ eva saḥ /3/ ՙ

Verse: 4 
Halfverse: a    
jīvitaṃ maraṇaṃ cobʰe   sukʰaduḥkʰe tatʰaiva ca
   
jīvitaṃ maraṇaṃ ca_ubʰe   sukʰa-duḥkʰe tatʰaiva ca /
Halfverse: c    
lābʰālābʰe priya dveṣye   yaḥ samaḥ sa ca mucyate
   
lābʰa_alābʰe priya dveṣye   yaḥ samaḥ sa ca mucyate /4/

Verse: 5 
Halfverse: a    
na kasya cit spr̥hayate   nāvajānāti kiṃ cana
   
na kasyacit spr̥hayate   na_avajānāti kiṃcana /
Halfverse: c    
nirdvaṃdvo vītarāgātmā   sarvato mukta eva saḥ
   
nirdvaṃdvo vīta-rāga_ātmā   sarvato mukta\ eva saḥ /5/ ՙ

Verse: 6 
Halfverse: a    
anamitro 'tʰa nirbandʰur   anapatyaś ca yaḥ kva cit
   
anamitro_atʰa nirbandʰur   anapatyaś ca yaḥ kvacit /
Halfverse: c    
tyaktadʰarmārtʰakāmaś ca   nirākāṅkṣī sa mucyate
   
tyakta-dʰarma_artʰa-kāmaś ca   nirākāṅkṣī sa mucyate /6/

Verse: 7 
Halfverse: a    
naiva dʰarmī na cādʰarmī   pūrvopacitahā ca yaḥ
   
na_eva dʰarmī na ca_adʰarmī   pūrva_upacitahā ca yaḥ /
Halfverse: c    
dʰātukṣayapraśāntātmā   nirdvaṃdvaḥ sa vimucyate
   
dʰātu-kṣaya-praśānta_ātmā   nirdvaṃdvaḥ sa vimucyate /7/

Verse: 8 
Halfverse: a    
akarmā cāvikāṅkṣaś ca   paśyañ jagad aśāśvatam
   
akarmā ca_avikāṅkṣaś ca   paśyan jagad aśāśvatam /
Halfverse: c    
asvastʰam avaśaṃ nityaṃ   janma saṃsāramohitam
   
asvastʰam avaśaṃ nityaṃ   janma saṃsāra-mohitam /8/

Verse: 9 
Halfverse: a    
vairāgya buddʰiḥ satataṃ   tāpadoṣavyapekṣakaḥ
   
vairāgya buddʰiḥ satataṃ   tāpa-doṣa-vyapekṣakaḥ /
Halfverse: c    
ātmabandʰavinirmokṣaṃ   sa karoty acirād iva
   
ātma-bandʰa-vinirmokṣaṃ   sa karoty acirād iva /9/

Verse: 10 
Halfverse: a    
agandʰa rasam asparśam   aśabdam aparigraham
   
agandʰa rasam asparśam   aśabdam aparigraham /
Halfverse: c    
arūpam anabʰijñeyaṃ   dr̥ṣṭvātmānaṃ vimucyate
   
arūpam anabʰijñeyaṃ   dr̥ṣṭvā_ātmānaṃ vimucyate /10/ 10

Verse: 11 
Halfverse: a    
pañca bʰūtaguṇair hīnam   amūrti madalepakam
   
pañca bʰūta-guṇair hīnam   amūrti mada-lepakam /
Halfverse: c    
aguṇaṃ guṇabʰoktāraṃ   yaḥ paśyati sa mucyate
   
aguṇaṃ guṇa-bʰoktāraṃ   yaḥ paśyati sa mucyate /11/

Verse: 12 
Halfverse: a    
vihāya sarvasaṃkalpān   buddʰyā śārīra mānasān
   
vihāya sarva-saṃkalpān   buddʰyā śārīra mānasān /
Halfverse: c    
śanair nirvāṇam āpnoti   nirindʰana ivānalaḥ
   
śanair nirvāṇam āpnoti   nirindʰana\ iva_analaḥ /12/ ՙ

Verse: 13 
Halfverse: a    
vimuktaḥ sarvasaṃskārais   tato brahma sanātanam
   
vimuktaḥ sarva-saṃskārais   tato brahma sanātanam /
Halfverse: c    
param āpnoti saṃśāntam   acalaṃ divyam akṣaram
   
param āpnoti saṃśāntam   acalaṃ divyam akṣaram /13/

Verse: 14 
Halfverse: a    
ataḥ paraṃ pravakṣyāmi   yogaśāstram anuttamam
   
ataḥ paraṃ pravakṣyāmi   yoga-śāstram anuttamam /
Halfverse: c    
yaj jñātvā siddʰam ātmānaṃ   loke paśyanti yoginaḥ
   
yaj jñātvā siddʰam ātmānaṃ   loke paśyanti yoginaḥ /14/

Verse: 15 
Halfverse: a    
tasyopadeśaṃ paśyāmi   yatʰāvat tan nibodʰa me
   
tasya_upadeśaṃ paśyāmi   yatʰāvat tan nibodʰa me /
Halfverse: c    
yair dvāraiś cārayan nityaṃ   paśyaty ātmānam ātmani
   
yair dvāraiś cārayan nityaṃ   paśyaty ātmānam ātmani /15/

Verse: 16 
Halfverse: a    
indriyāṇi tu saṃhr̥tya   mana ātmani dʰārayet
   
indriyāṇi tu saṃhr̥tya   mana\ ātmani dʰārayet / ՙ
Halfverse: c    
tīvraṃ taptvā tapaḥ pūrvaṃ   tato yoktum upakramet
   
tīvraṃ taptvā tapaḥ pūrvaṃ   tato yoktum upakramet /16/

Verse: 17 
Halfverse: a    
tapasvī tyaktasaṃkalpo   dambʰāhaṃkāravarjitaḥ
   
tapasvī tyakta-saṃkalpo   dambʰa_ahaṃkāra-varjitaḥ /
Halfverse: c    
manīṣī manasā vipraḥ   paśyaty ātmānam ātmani
   
manīṣī manasā vipraḥ   paśyaty ātmānam ātmani /17/

Verse: 18 
Halfverse: a    
sa cec cʰaknoty ayaṃ sādʰur   yoktum ātmānam ātmani
   
sa cet śaknoty ayaṃ sādʰur   yoktum ātmānam ātmani /
Halfverse: c    
tata ekāntaśīlaḥ sa   paśyaty ātmānam ātmani
   
tata\ eka_anta-śīlaḥ sa   paśyaty ātmānam ātmani /18/ ՙ

Verse: 19 
Halfverse: a    
saṃyataḥ satataṃ yukta   ātmavān vijitendriyaḥ
   
saṃyataḥ satataṃ yukta ātmavān vijita_indriyaḥ / [r̥̂]ՙ
Halfverse: c    
tatʰāyam ātmanātmānaṃ   sādʰu yuktaḥ prapaśyati
   
tatʰā_ayam ātmanā_ātmānaṃ   sādʰu yuktaḥ prapaśyati /19/

Verse: 20 
Halfverse: a    
yatʰā hi puruṣaḥ svapne   dr̥ṣṭvā paśyaty asāv iti
   
yatʰā hi puruṣaḥ svapne   dr̥ṣṭvā paśyaty asāv iti /
Halfverse: c    
tatʰārūpam ivātmānaṃ   sādʰu yuktaḥ prapaśyati
   
tatʰā-rūpam iva_ātmānaṃ   sādʰu yuktaḥ prapaśyati /20/ 20

Verse: 21 
Halfverse: a    
iṣīkāṃ yatʰā muñjāt   kaś cin nirhr̥tya darśayet
   
iṣīkāṃ yatʰā muñjāt   kaścin nirhr̥tya darśayet /
Halfverse: c    
yogī niṣkr̥ṣṭam ātmānaṃ   yatʰā saṃpaśyate tanau
   
yogī niṣkr̥ṣṭam ātmānaṃ   yatʰā saṃpaśyate tanau /21/

Verse: 22 
Halfverse: a    
muñjaṃ śarīraṃ tasyāhur   iṣīkām ātmani śritām
   
muñjaṃ śarīraṃ tasya_āhur   iṣīkām ātmani śritām /
Halfverse: c    
etan nidarśanaṃ proktaṃ   yogavidbʰir anuttamam
   
etan nidarśanaṃ proktaṃ   yogavidbʰir anuttamam /22/

Verse: 23 
Halfverse: a    
yadā hi yuktam ātmānaṃ   samyak paśyati dehabʰr̥t
   
yadā hi yuktam ātmānaṃ   samyak paśyati deha-bʰr̥t /
Halfverse: c    
tadāsya neśate kaś cit   trailokyasyāpi yaḥ prabʰuḥ
   
tadā_asya na_īśate kaścit   trailokyasya_api yaḥ prabʰuḥ /23/

Verse: 24 
Halfverse: a    
anyonyāś caiva tanavo   yatʰeṣṭaṃ pratipadyate
   
anyonyāś caiva tanavo   yatʰā_iṣṭaṃ pratipadyate /
Halfverse: c    
vinivr̥tya jarāmr̥tyū   na hr̥ṣyati na śocati
   
vinivr̥tya jarā-mr̥tyū   na hr̥ṣyati na śocati /24/

Verse: 25 
Halfverse: a    
devānām api devatvaṃ   yuktaḥ kārayate vaśī
   
devānām api devatvaṃ   yuktaḥ kārayate vaśī /
Halfverse: c    
brahma cāvyayam āpnoti   hitvā deham aśāśvatam
   
brahma ca_avyayam āpnoti   hitvā deham aśāśvatam /25/

Verse: 26 
Halfverse: a    
vinaśyatṣv api lokeṣu   na bʰayaṃ tasya jāyate
   
vinaśyatṣv api lokeṣu   na bʰayaṃ tasya jāyate /
Halfverse: c    
kliśyamāneṣu bʰūteṣu   na sa kliśyati kena cit
   
kliśyamāneṣu bʰūteṣu   na sa kliśyati kenacit /26/

Verse: 27 
Halfverse: a    
duḥkʰaśokamayair gʰoraiḥ   saṅgasneha samudbʰavaiḥ
   
duḥkʰa-śokamayair gʰoraiḥ   saṅga-sneha samudbʰavaiḥ /
Halfverse: c    
na vicālyeta yuktātmā   nispr̥haḥ śāntamānasaḥ
   
na vicālyeta yukta_ātmā   nispr̥haḥ śānta-mānasaḥ /27/

Verse: 28 
Halfverse: a    
nainaṃ śastrāṇi vidʰyante   na mr̥tyuś cāsya vidyate
   
na_enaṃ śastrāṇi vidʰyante   na mr̥tyuś ca_asya vidyate /
Halfverse: c    
nātaḥ sukʰataraṃ kiṃ cil   loke kva cana vidyate
   
na_ataḥ sukʰataraṃ kiṃcil   loke kvacana vidyate /28/

Verse: 29 
Halfverse: a    
samyag yuktvā yadātmānam   ātmay eva prapaśyati
   
samyag yuktvā yadā_ātmānam   ātmay eva prapaśyati /
Halfverse: c    
tadaiva na spr̥hayate   sākṣād api śatakratoḥ
   
tadā_eva na spr̥hayate   sākṣād api śata-kratoḥ /29/

Verse: 30 
Halfverse: a    
nirvedas tu na gantavyo   yuñjānena katʰaṃ cana
   
nirvedas tu na gantavyo   yuñjānena katʰaṃcana /
Halfverse: c    
yogam ekāntaśīlas tu   yatʰā yuñjīta tac cʰr̥ṇu
   
yogam eka_anta-śīlas tu   yatʰā yuñjīta tat śr̥ṇu /30/ 30

Verse: 31 
Halfverse: a    
dr̥ṣṭapūrvā diśaṃ cintya   yasmin saṃnivaset pure
   
dr̥ṣṭa-pūrvā diśaṃ cintya   yasmin saṃnivaset pure /
Halfverse: c    
purasyābʰyantare tasya   manaś cāyaṃ na bāhyataḥ
   
purasya_abʰyantare tasya   manaś ca_ayaṃ na bāhyataḥ /31/

Verse: 32 
Halfverse: a    
purasyābʰyantare tiṣṭʰan   yasminn āvasatʰe vaset
   
purasya_abʰyantare tiṣṭʰan   yasminn āvasatʰe vaset /
Halfverse: c    
tasminn āvasatʰe dʰāryaṃ   sa bāhyābʰyantaraṃ manaḥ
   
tasminn āvasatʰe dʰāryaṃ   sa bāhya_abʰyantaraṃ manaḥ /32/

Verse: 33 
Halfverse: a    
pracintyāvasatʰaṃ kr̥tsnaṃ   yasmin kāye 'vatiṣṭʰate
   
pracintya_āvasatʰaṃ kr̥tsnaṃ   yasmin kāye_avatiṣṭʰate /
Halfverse: c    
tasmin kāye manaś cāryaṃ   na katʰaṃ cana bāhyataḥ
   
tasmin kāye manaś cāryaṃ   na katʰaṃcana bāhyataḥ /33/

Verse: 34 
Halfverse: a    
saṃniyamyendriyagrāmaṃ   nirgʰoṣe nirjane vane
   
saṃniyamya_indriya-grāmaṃ   nirgʰoṣe nirjane vane /
Halfverse: c    
kāyam abʰyantaraṃ kr̥tsnam   ekāgraḥ paricintayet
   
kāyam abʰyantaraṃ kr̥tsnam   eka_agraḥ paricintayet /34/

Verse: 35 
Halfverse: a    
dantāṃs tālu ca jihvāṃ ca   galaṃ grīvāṃ tatʰaiva ca
   
dantāṃs tālu ca jihvāṃ ca   galaṃ grīvāṃ tatʰaiva ca /
Halfverse: c    
hr̥dayaṃ cintayec cāpi   tatʰā hr̥dayabandʰanam
   
hr̥dayaṃ cintayec ca_api   tatʰā hr̥daya-bandʰanam /35/

Verse: 36 
Halfverse: a    
ity uktaḥ sa mayā śiṣyo   medʰāvī madʰusūdana
   
ity uktaḥ sa mayā śiṣyo   medʰāvī madʰu-sūdana /
Halfverse: c    
papraccʰa punar evemaṃ   mokṣadʰarmaṃ sudurvacam
   
papraccʰa punar eva_imaṃ   mokṣa-dʰarmaṃ su-durvacam /36/

Verse: 37 
Halfverse: a    
bʰuktaṃ bʰuktaṃ katʰam idam   annaṃ koṣṭʰe vipacyate
   
bʰuktaṃ bʰuktaṃ katʰam idam   annaṃ koṣṭʰe vipacyate /
Halfverse: c    
katʰaṃ rasatvaṃ vrajati   śoṇitaṃ jāyate katʰam
   
katʰaṃ rasatvaṃ vrajati   śoṇitaṃ jāyate katʰam /
Halfverse: e    
tatʰā māṃsaṃ ca medaś ca   snāyv astʰīni ca poṣati
   
tatʰā māṃsaṃ ca medaś ca   snāyv astʰīni ca poṣati /37/

Verse: 38 
Halfverse: a    
katʰam etāni sarvāṇi   śarīrāṇi śarīriṇām
   
katʰam etāni sarvāṇi   śarīrāṇi śarīriṇām /
Halfverse: c    
vardʰante vardʰamānasya   vardʰate ca katʰaṃ balam
   
vardʰante vardʰamānasya   vardʰate ca katʰaṃ balam /
Halfverse: e    
nirojasāṃ niṣkramaṇaṃ   malānāṃ ca pr̥tʰak pr̥tʰak
   
nirojasāṃ niṣkramaṇaṃ   malānāṃ ca pr̥tʰak pr̥tʰak /38/

Verse: 39 
Halfverse: a    
kuto vāyaṃ praśvasiti   uccʰvasity api punaḥ
   
kuto _ayaṃ praśvasiti uccʰvasity api punaḥ / ՙ
Halfverse: c    
kaṃ ca deśam adʰiṣṭʰāya   tiṣṭʰaty ātmāyam ātmani
   
kaṃ ca deśam adʰiṣṭʰāya   tiṣṭʰaty ātmā_ayam ātmani /39/

Verse: 40 
Halfverse: a    
jīvaḥ kāyaṃ vahati cec   ceṣṭayānaḥ kalevaram
   
jīvaḥ kāyaṃ vahati cec   ceṣṭayānaḥ kalevaram /
Halfverse: c    
kiṃ varṇaṃ kīdr̥śaṃ caiva   niveśayati vai manaḥ
   
kiṃ varṇaṃ kīdr̥śaṃ caiva   niveśayati vai manaḥ /
Halfverse: e    
yātʰātatʰyena bʰagavan   vaktum arhasi me 'nagʰa
   
yātʰātatʰyena bʰagavan   vaktum arhasi me_anagʰa /40/ 40

Verse: 41 
Halfverse: a    
iti saṃparipr̥ṣṭo 'haṃ   tena vipreṇa mādʰava
   
iti saṃparipr̥ṣṭo_ahaṃ   tena vipreṇa mādʰava /
Halfverse: c    
pratyabruvaṃ mahābāho   yatʰā śrutam ariṃdama
   
pratyabruvaṃ mahā-bāho   yatʰā śrutam ariṃdama /41/

Verse: 42 
Halfverse: a    
yatʰā svakoṣṭʰe prakṣipya   koṣṭʰaṃ bʰāṇḍa manā bʰavet
   
yatʰā sva-koṣṭʰe prakṣipya   koṣṭʰaṃ bʰāṇḍa manā bʰavet /
Halfverse: c    
tatʰā svakāye prakṣipya   mano dvārair aniścalaiḥ
   
tatʰā sva-kāye prakṣipya   mano dvārair aniścalaiḥ /
Halfverse: e    
ātmānaṃ tatra mārgeta   pramādaṃ parivarjayet
   
ātmānaṃ tatra mārgeta   pramādaṃ parivarjayet /42/

Verse: 43 
Halfverse: a    
evaṃ satatam udyuktaḥ   prītātmā nacirād iva
   
evaṃ satatam udyuktaḥ   prīta_ātmā nacirād iva /
Halfverse: c    
āsādayati tad brahma   yad dr̥ṣṭvā syāt pradʰānavit
   
āsādayati tad brahma   yad dr̥ṣṭvā syāt pradʰānavit /43/

Verse: 44 
Halfverse: a    
na tv asau cakṣuṣā grāhyo   na ca sarvair apīndriyaiḥ
   
na tv asau cakṣuṣā grāhyo   na ca sarvair api_indriyaiḥ /
Halfverse: c    
manasaiva pradīpena   mahān ātmani dr̥śyate
   
manasā_eva pradīpena   mahān ātmani dr̥śyate /44/

Verse: 45 
Halfverse: a    
sarvataḥ pāṇipādaṃ taṃ   sarvato 'kṣiśiromukʰam
   
sarvataḥ pāṇi-pādaṃ taṃ   sarvato_akṣi-śiro-mukʰam /
Halfverse: c    
jīvo niṣkrāntam ātmānaṃ   śarīrāt saṃprapaśyati
   
jīvo niṣkrāntam ātmānaṃ   śarīrāt saṃprapaśyati /45/

Verse: 46 
Halfverse: a    
sa tad utsr̥jya dehaṃ svaṃ   dʰārayan brahma kevalam
   
sa tad utsr̥jya dehaṃ svaṃ   dʰārayan brahma kevalam /
Halfverse: c    
ātmānam ālokayati   manasā prahasann iva
   
ātmānam ālokayati   manasā prahasann iva /46/

Verse: 47 
Halfverse: a    
idaṃ sarvarahasyaṃ te   mayoktaṃ dvijasattama
   
idaṃ sarva-rahasyaṃ te   mayā_uktaṃ dvija-sattama /
Halfverse: c    
āpr̥ccʰe sādʰayiṣyāmi   gaccʰa śiṣyayatʰāsukʰam
   
āpr̥ccʰe sādʰayiṣyāmi   gaccʰa śiṣya-yatʰā-sukʰam /47/

Verse: 48 
Halfverse: a    
ity uktaḥ sa tadā kr̥ṣṇa   mayā śiṣyo mahātapāḥ
   
ity uktaḥ sa tadā kr̥ṣṇa   mayā śiṣyo mahā-tapāḥ /
Halfverse: c    
agaccʰata yatʰākāmaṃ   brāhmaṇaś cʰinnasaṃśayaḥ
   
agaccʰata yatʰā-kāmaṃ   brāhmaṇaś cʰinna-saṃśayaḥ /48/

Verse: 49 
{Vāsudeva uvāca}
Halfverse: a    
ity uktvā sa tadā vākyaṃ   māṃ pārtʰa dvijapuṃgavaḥ
   
ity uktvā sa tadā vākyaṃ   māṃ pārtʰa dvija-puṃgavaḥ /
Halfverse: c    
mokṣadʰarmāśritaḥ samyak   tatraivāntaradʰīyata
   
mokṣa-dʰarma_āśritaḥ samyak   tatra_eva_antaradʰīyata /49/

Verse: 50 
Halfverse: a    
kac cid etat tvayā pārtʰa   śrutam ekāgracetasā
   
kaccid etat tvayā pārtʰa   śrutam eka_agra-cetasā /
Halfverse: c    
tadāpi hi ratʰastʰas tvaṃ   śrutavān etad eva hi
   
tadā_api hi ratʰastʰas tvaṃ   śrutavān etad eva hi /50/ 50

Verse: 51 
Halfverse: a    
naitat pārtʰa suvijñeyaṃ   vyāmiśreṇeti me matiḥ
   
na_etat pārtʰa su-vijñeyaṃ   vyāmiśreṇa_iti me matiḥ /
Halfverse: c    
nareṇākr̥ta saṃjñena   vidagdʰenākr̥tātmanā
   
nareṇa_akr̥ta saṃjñena   vidagdʰena_akr̥ta_ātmanā /51/

Verse: 52 
Halfverse: a    
surahasyam idaṃ proktaṃ   devānāṃ bʰaratarṣabʰa
   
su-rahasyam idaṃ proktaṃ   devānāṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
kac cin nedaṃ śrutaṃ pārtʰa   martyenānyena kena cit
   
kaccin na_idaṃ śrutaṃ pārtʰa   martyena_anyena kenacit /52/

Verse: 53 
Halfverse: a    
na hy etac cʰrotum arho 'nyo   manuṣyas tvām r̥te 'nagʰa
   
na hy etat śrotum arho_anyo   manuṣyas tvām r̥te_anagʰa /
Halfverse: c    
naitad adya suvijñeyaṃ   vyāmiśreṇāntar ātmanā
   
na_etad adya su-vijñeyaṃ   vyāmiśreṇa_antar ātmanā /53/

Verse: 54 
Halfverse: a    
kriyāvadbʰir hi kaunteya   devalokaḥ samāvr̥taḥ
   
kriyāvadbʰir hi kaunteya   deva-lokaḥ samāvr̥taḥ /
Halfverse: c    
na caitad iṣṭaṃ devānāṃ   martyai rūpanivartanam {!}
   
na ca_etad iṣṭaṃ devānāṃ   martyai rūpa-nivartanam /54/ {!}

Verse: 55 
Halfverse: a    
parā hi gatiḥ pārtʰa   yat tad brahma sanātanam
   
parā hi gatiḥ pārtʰa   yat tad brahma sanātanam /
Halfverse: c    
yatrāmr̥tatvaṃ prāpnoti   tyaktvā duḥkʰaṃ sadā sukʰī
   
yatra_amr̥tatvaṃ prāpnoti   tyaktvā duḥkʰaṃ sadā sukʰī /55/

Verse: 56 
Halfverse: a    
evaṃ hi dʰarmam āstʰāya   yo 'pi syuḥ pāpayonayaḥ
   
evaṃ hi dʰarmam āstʰāya   yo_api syuḥ pāpa-yonayaḥ /
Halfverse: c    
striyo vaiśyās tatʰā śūdrās   te 'pi yānti parāṃ gatim
   
striyo vaiśyās tatʰā śūdrās   te_api yānti parāṃ gatim /56/

Verse: 57 
Halfverse: a    
kiṃ punar brāhmaṇāḥ pārtʰa   kṣatriyā bahuśrutāḥ
   
kiṃ punar brāhmaṇāḥ pārtʰa   kṣatriyā bahu-śrutāḥ /
Halfverse: c    
svadʰarmaratayo nityaṃ   brahmalokaparāyaṇāḥ
   
sva-dʰarma-ratayo nityaṃ   brahma-loka-parāyaṇāḥ /57/

Verse: 58 
Halfverse: a    
hetumac caitad uddiṣṭam   upāyāś cāsya sādʰane
   
hetumac ca_etad uddiṣṭam   upāyāś ca_asya sādʰane /
Halfverse: c    
siddʰeḥ pʰalaṃ ca mokṣaś ca   duḥkʰasya ca vinirṇayaḥ
   
siddʰeḥ pʰalaṃ ca mokṣaś ca   duḥkʰasya ca vinirṇayaḥ /
Halfverse: e    
ataḥ paraṃ sukʰaṃ tv anyat   kiṃ nu syād bʰaratarṣabʰa
   
ataḥ paraṃ sukʰaṃ tv anyat   kiṃ nu syād bʰarata-r̥ṣabʰa /58/

Verse: 59 
Halfverse: a    
śrutavāñ śraddadʰānaś ca   parākrāntaś ca pāṇḍava
   
śrutavān śraddadʰānaś ca   parākrāntaś ca pāṇḍava /
Halfverse: c    
yaḥ parityajate martyo   lokatantram asāravat
   
yaḥ parityajate martyo   loka-tantram asāravat /
Halfverse: e    
etair upāyaiḥ sa kṣipraṃ   parāṃ gatim avāpnuyāt
   
etair upāyaiḥ sa kṣipraṃ   parāṃ gatim avāpnuyāt /59/

Verse: 60 
Halfverse: a    
etāvad eva vaktavyaṃ   nāto bʰūyo 'sti kiṃ cana
   
etāvad eva vaktavyaṃ   na_ato bʰūyo_asti kiṃcana /
Halfverse: c    
ṣaṇ māsān nityayuktasya   yogaḥ pārtʰa pravartate
   
ṣaṇ māsān nitya-yuktasya   yogaḥ pārtʰa pravartate /60/ (E)60



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.