TITUS
Mahabharata
Part No. 1854
Chapter: 19
Adhyāya
19
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
yaḥ
syād
ekāyane
līnas
tūṣṇīṃ
kiṃ
cid
acintayan
yaḥ
syād
eka
_ayane
līnas
tūṣṇīṃ
kiṃcid
acintayan
/
Halfverse: c
pūrvaṃ
pūrvaṃ
parityajya
sa
nirārambʰako
bʰavet
pūrvaṃ
pūrvaṃ
parityajya
sa
nirārambʰako
bʰavet
/1/
Verse: 2
Halfverse: a
sarvamitraḥ
sarvasahaḥ
samarakto
jitendriyaḥ
sarva-mitraḥ
sarva-sahaḥ
sama-rakto
jita
_indriyaḥ
/
Halfverse: c
vyapetabʰayamanyuś
ca
kāmahā
mucyate
naraḥ
vyapeta-bʰaya-manyuś
ca
kāmahā
mucyate
naraḥ
/2/
Verse: 3
Halfverse: a
ātmavat
sarvabʰūteṣu
yaś
caren
niyataḥ
śuciḥ
ātmavat
sarva-bʰūteṣu
yaś
caren
niyataḥ
śuciḥ
/
[r̥̂]
Halfverse: c
amānī
nirabʰīmānaḥ
sarvato
mukta
eva
saḥ
amānī
nirabʰīmānaḥ
sarvato
mukta\
eva
saḥ
/3/
ՙ
Verse: 4
Halfverse: a
jīvitaṃ
maraṇaṃ
cobʰe
sukʰaduḥkʰe
tatʰaiva
ca
jīvitaṃ
maraṇaṃ
ca
_ubʰe
sukʰa-duḥkʰe
tatʰaiva
ca
/
Halfverse: c
lābʰālābʰe
priya
dveṣye
yaḥ
samaḥ
sa
ca
mucyate
lābʰa
_alābʰe
priya
dveṣye
yaḥ
samaḥ
sa
ca
mucyate
/4/
Verse: 5
Halfverse: a
na
kasya
cit
spr̥hayate
nāvajānāti
kiṃ
cana
na
kasyacit
spr̥hayate
na
_avajānāti
kiṃcana
/
Halfverse: c
nirdvaṃdvo
vītarāgātmā
sarvato
mukta
eva
saḥ
nirdvaṃdvo
vīta-rāga
_ātmā
sarvato
mukta\
eva
saḥ
/5/
ՙ
Verse: 6
Halfverse: a
anamitro
'tʰa
nirbandʰur
anapatyaś
ca
yaḥ
kva
cit
anamitro
_atʰa
nirbandʰur
anapatyaś
ca
yaḥ
kvacit
/
Halfverse: c
tyaktadʰarmārtʰakāmaś
ca
nirākāṅkṣī
sa
mucyate
tyakta-dʰarma
_artʰa-kāmaś
ca
nirākāṅkṣī
sa
mucyate
/6/
Verse: 7
Halfverse: a
naiva
dʰarmī
na
cādʰarmī
pūrvopacitahā
ca
yaḥ
na
_eva
dʰarmī
na
ca
_adʰarmī
pūrva
_upacitahā
ca
yaḥ
/
Halfverse: c
dʰātukṣayapraśāntātmā
nirdvaṃdvaḥ
sa
vimucyate
dʰātu-kṣaya-praśānta
_ātmā
nirdvaṃdvaḥ
sa
vimucyate
/7/
Verse: 8
Halfverse: a
akarmā
cāvikāṅkṣaś
ca
paśyañ
jagad
aśāśvatam
akarmā
ca
_avikāṅkṣaś
ca
paśyan
jagad
aśāśvatam
/
Halfverse: c
asvastʰam
avaśaṃ
nityaṃ
janma
saṃsāramohitam
asvastʰam
avaśaṃ
nityaṃ
janma
saṃsāra-mohitam
/8/
Verse: 9
Halfverse: a
vairāgya
buddʰiḥ
satataṃ
tāpadoṣavyapekṣakaḥ
vairāgya
buddʰiḥ
satataṃ
tāpa-doṣa-vyapekṣakaḥ
/
Halfverse: c
ātmabandʰavinirmokṣaṃ
sa
karoty
acirād
iva
ātma-bandʰa-vinirmokṣaṃ
sa
karoty
acirād
iva
/9/
Verse: 10
Halfverse: a
agandʰa
rasam
asparśam
aśabdam
aparigraham
agandʰa
rasam
asparśam
aśabdam
aparigraham
/
Halfverse: c
arūpam
anabʰijñeyaṃ
dr̥ṣṭvātmānaṃ
vimucyate
arūpam
anabʰijñeyaṃ
dr̥ṣṭvā
_ātmānaṃ
vimucyate
/10/
10
Verse: 11
Halfverse: a
pañca
bʰūtaguṇair
hīnam
amūrti
madalepakam
pañca
bʰūta-guṇair
hīnam
amūrti
mada-lepakam
/
Halfverse: c
aguṇaṃ
guṇabʰoktāraṃ
yaḥ
paśyati
sa
mucyate
aguṇaṃ
guṇa-bʰoktāraṃ
yaḥ
paśyati
sa
mucyate
/11/
Verse: 12
Halfverse: a
vihāya
sarvasaṃkalpān
buddʰyā
śārīra
mānasān
vihāya
sarva-saṃkalpān
buddʰyā
śārīra
mānasān
/
Halfverse: c
śanair
nirvāṇam
āpnoti
nirindʰana
ivānalaḥ
śanair
nirvāṇam
āpnoti
nirindʰana\
iva
_analaḥ
/12/
ՙ
Verse: 13
Halfverse: a
vimuktaḥ
sarvasaṃskārais
tato
brahma
sanātanam
vimuktaḥ
sarva-saṃskārais
tato
brahma
sanātanam
/
Halfverse: c
param
āpnoti
saṃśāntam
acalaṃ
divyam
akṣaram
param
āpnoti
saṃśāntam
acalaṃ
divyam
akṣaram
/13/
Verse: 14
Halfverse: a
ataḥ
paraṃ
pravakṣyāmi
yogaśāstram
anuttamam
ataḥ
paraṃ
pravakṣyāmi
yoga-śāstram
anuttamam
/
Halfverse: c
yaj
jñātvā
siddʰam
ātmānaṃ
loke
paśyanti
yoginaḥ
yaj
jñātvā
siddʰam
ātmānaṃ
loke
paśyanti
yoginaḥ
/14/
Verse: 15
Halfverse: a
tasyopadeśaṃ
paśyāmi
yatʰāvat
tan
nibodʰa
me
tasya
_upadeśaṃ
paśyāmi
yatʰāvat
tan
nibodʰa
me
/
Halfverse: c
yair
dvāraiś
cārayan
nityaṃ
paśyaty
ātmānam
ātmani
yair
dvāraiś
cārayan
nityaṃ
paśyaty
ātmānam
ātmani
/15/
Verse: 16
Halfverse: a
indriyāṇi
tu
saṃhr̥tya
mana
ātmani
dʰārayet
indriyāṇi
tu
saṃhr̥tya
mana\
ātmani
dʰārayet
/
ՙ
Halfverse: c
tīvraṃ
taptvā
tapaḥ
pūrvaṃ
tato
yoktum
upakramet
tīvraṃ
taptvā
tapaḥ
pūrvaṃ
tato
yoktum
upakramet
/16/
Verse: 17
Halfverse: a
tapasvī
tyaktasaṃkalpo
dambʰāhaṃkāravarjitaḥ
tapasvī
tyakta-saṃkalpo
dambʰa
_ahaṃkāra-varjitaḥ
/
Halfverse: c
manīṣī
manasā
vipraḥ
paśyaty
ātmānam
ātmani
manīṣī
manasā
vipraḥ
paśyaty
ātmānam
ātmani
/17/
Verse: 18
Halfverse: a
sa
cec
cʰaknoty
ayaṃ
sādʰur
yoktum
ātmānam
ātmani
sa
cet
śaknoty
ayaṃ
sādʰur
yoktum
ātmānam
ātmani
/
Halfverse: c
tata
ekāntaśīlaḥ
sa
paśyaty
ātmānam
ātmani
tata\
eka
_anta-śīlaḥ
sa
paśyaty
ātmānam
ātmani
/18/
ՙ
Verse: 19
Halfverse: a
saṃyataḥ
satataṃ
yukta
ātmavān
vijitendriyaḥ
saṃyataḥ
satataṃ
yukta
ātmavān
vijita
_indriyaḥ
/
[r̥̂]ՙ
Halfverse: c
tatʰāyam
ātmanātmānaṃ
sādʰu
yuktaḥ
prapaśyati
tatʰā
_ayam
ātmanā
_ātmānaṃ
sādʰu
yuktaḥ
prapaśyati
/19/
Verse: 20
Halfverse: a
yatʰā
hi
puruṣaḥ
svapne
dr̥ṣṭvā
paśyaty
asāv
iti
yatʰā
hi
puruṣaḥ
svapne
dr̥ṣṭvā
paśyaty
asāv
iti
/
Halfverse: c
tatʰārūpam
ivātmānaṃ
sādʰu
yuktaḥ
prapaśyati
tatʰā-rūpam
iva
_ātmānaṃ
sādʰu
yuktaḥ
prapaśyati
/20/
20
Verse: 21
Halfverse: a
iṣīkāṃ
vā
yatʰā
muñjāt
kaś
cin
nirhr̥tya
darśayet
iṣīkāṃ
vā
yatʰā
muñjāt
kaścin
nirhr̥tya
darśayet
/
Halfverse: c
yogī
niṣkr̥ṣṭam
ātmānaṃ
yatʰā
saṃpaśyate
tanau
yogī
niṣkr̥ṣṭam
ātmānaṃ
yatʰā
saṃpaśyate
tanau
/21/
Verse: 22
Halfverse: a
muñjaṃ
śarīraṃ
tasyāhur
iṣīkām
ātmani
śritām
muñjaṃ
śarīraṃ
tasya
_āhur
iṣīkām
ātmani
śritām
/
Halfverse: c
etan
nidarśanaṃ
proktaṃ
yogavidbʰir
anuttamam
etan
nidarśanaṃ
proktaṃ
yogavidbʰir
anuttamam
/22/
Verse: 23
Halfverse: a
yadā
hi
yuktam
ātmānaṃ
samyak
paśyati
dehabʰr̥t
yadā
hi
yuktam
ātmānaṃ
samyak
paśyati
deha-bʰr̥t
/
Halfverse: c
tadāsya
neśate
kaś
cit
trailokyasyāpi
yaḥ
prabʰuḥ
tadā
_asya
na
_īśate
kaścit
trailokyasya
_api
yaḥ
prabʰuḥ
/23/
Verse: 24
Halfverse: a
anyonyāś
caiva
tanavo
yatʰeṣṭaṃ
pratipadyate
anyonyāś
caiva
tanavo
yatʰā
_iṣṭaṃ
pratipadyate
/
Halfverse: c
vinivr̥tya
jarāmr̥tyū
na
hr̥ṣyati
na
śocati
vinivr̥tya
jarā-mr̥tyū
na
hr̥ṣyati
na
śocati
/24/
Verse: 25
Halfverse: a
devānām
api
devatvaṃ
yuktaḥ
kārayate
vaśī
devānām
api
devatvaṃ
yuktaḥ
kārayate
vaśī
/
Halfverse: c
brahma
cāvyayam
āpnoti
hitvā
deham
aśāśvatam
brahma
ca
_avyayam
āpnoti
hitvā
deham
aśāśvatam
/25/
Verse: 26
Halfverse: a
vinaśyatṣv
api
lokeṣu
na
bʰayaṃ
tasya
jāyate
vinaśyatṣv
api
lokeṣu
na
bʰayaṃ
tasya
jāyate
/
Halfverse: c
kliśyamāneṣu
bʰūteṣu
na
sa
kliśyati
kena
cit
kliśyamāneṣu
bʰūteṣu
na
sa
kliśyati
kenacit
/26/
Verse: 27
Halfverse: a
duḥkʰaśokamayair
gʰoraiḥ
saṅgasneha
samudbʰavaiḥ
duḥkʰa-śokamayair
gʰoraiḥ
saṅga-sneha
samudbʰavaiḥ
/
Halfverse: c
na
vicālyeta
yuktātmā
nispr̥haḥ
śāntamānasaḥ
na
vicālyeta
yukta
_ātmā
nispr̥haḥ
śānta-mānasaḥ
/27/
Verse: 28
Halfverse: a
nainaṃ
śastrāṇi
vidʰyante
na
mr̥tyuś
cāsya
vidyate
na
_enaṃ
śastrāṇi
vidʰyante
na
mr̥tyuś
ca
_asya
vidyate
/
Halfverse: c
nātaḥ
sukʰataraṃ
kiṃ
cil
loke
kva
cana
vidyate
na
_ataḥ
sukʰataraṃ
kiṃcil
loke
kvacana
vidyate
/28/
Verse: 29
Halfverse: a
samyag
yuktvā
yadātmānam
ātmay
eva
prapaśyati
samyag
yuktvā
yadā
_ātmānam
ātmay
eva
prapaśyati
/
Halfverse: c
tadaiva
na
spr̥hayate
sākṣād
api
śatakratoḥ
tadā
_eva
na
spr̥hayate
sākṣād
api
śata-kratoḥ
/29/
Verse: 30
Halfverse: a
nirvedas
tu
na
gantavyo
yuñjānena
katʰaṃ
cana
nirvedas
tu
na
gantavyo
yuñjānena
katʰaṃcana
/
Halfverse: c
yogam
ekāntaśīlas
tu
yatʰā
yuñjīta
tac
cʰr̥ṇu
yogam
eka
_anta-śīlas
tu
yatʰā
yuñjīta
tat
śr̥ṇu
/30/
30
Verse: 31
Halfverse: a
dr̥ṣṭapūrvā
diśaṃ
cintya
yasmin
saṃnivaset
pure
dr̥ṣṭa-pūrvā
diśaṃ
cintya
yasmin
saṃnivaset
pure
/
Halfverse: c
purasyābʰyantare
tasya
manaś
cāyaṃ
na
bāhyataḥ
purasya
_abʰyantare
tasya
manaś
ca
_ayaṃ
na
bāhyataḥ
/31/
Verse: 32
Halfverse: a
purasyābʰyantare
tiṣṭʰan
yasminn
āvasatʰe
vaset
purasya
_abʰyantare
tiṣṭʰan
yasminn
āvasatʰe
vaset
/
Halfverse: c
tasminn
āvasatʰe
dʰāryaṃ
sa
bāhyābʰyantaraṃ
manaḥ
tasminn
āvasatʰe
dʰāryaṃ
sa
bāhya
_abʰyantaraṃ
manaḥ
/32/
Verse: 33
Halfverse: a
pracintyāvasatʰaṃ
kr̥tsnaṃ
yasmin
kāye
'vatiṣṭʰate
pracintya
_āvasatʰaṃ
kr̥tsnaṃ
yasmin
kāye
_avatiṣṭʰate
/
Halfverse: c
tasmin
kāye
manaś
cāryaṃ
na
katʰaṃ
cana
bāhyataḥ
tasmin
kāye
manaś
cāryaṃ
na
katʰaṃcana
bāhyataḥ
/33/
Verse: 34
Halfverse: a
saṃniyamyendriyagrāmaṃ
nirgʰoṣe
nirjane
vane
saṃniyamya
_indriya-grāmaṃ
nirgʰoṣe
nirjane
vane
/
Halfverse: c
kāyam
abʰyantaraṃ
kr̥tsnam
ekāgraḥ
paricintayet
kāyam
abʰyantaraṃ
kr̥tsnam
eka
_agraḥ
paricintayet
/34/
Verse: 35
Halfverse: a
dantāṃs
tālu
ca
jihvāṃ
ca
galaṃ
grīvāṃ
tatʰaiva
ca
dantāṃs
tālu
ca
jihvāṃ
ca
galaṃ
grīvāṃ
tatʰaiva
ca
/
Halfverse: c
hr̥dayaṃ
cintayec
cāpi
tatʰā
hr̥dayabandʰanam
hr̥dayaṃ
cintayec
ca
_api
tatʰā
hr̥daya-bandʰanam
/35/
Verse: 36
Halfverse: a
ity
uktaḥ
sa
mayā
śiṣyo
medʰāvī
madʰusūdana
ity
uktaḥ
sa
mayā
śiṣyo
medʰāvī
madʰu-sūdana
/
Halfverse: c
papraccʰa
punar
evemaṃ
mokṣadʰarmaṃ
sudurvacam
papraccʰa
punar
eva
_imaṃ
mokṣa-dʰarmaṃ
su-durvacam
/36/
Verse: 37
Halfverse: a
bʰuktaṃ
bʰuktaṃ
katʰam
idam
annaṃ
koṣṭʰe
vipacyate
bʰuktaṃ
bʰuktaṃ
katʰam
idam
annaṃ
koṣṭʰe
vipacyate
/
Halfverse: c
katʰaṃ
rasatvaṃ
vrajati
śoṇitaṃ
jāyate
katʰam
katʰaṃ
rasatvaṃ
vrajati
śoṇitaṃ
jāyate
katʰam
/
Halfverse: e
tatʰā
māṃsaṃ
ca
medaś
ca
snāyv
astʰīni
ca
poṣati
tatʰā
māṃsaṃ
ca
medaś
ca
snāyv
astʰīni
ca
poṣati
/37/
Verse: 38
Halfverse: a
katʰam
etāni
sarvāṇi
śarīrāṇi
śarīriṇām
katʰam
etāni
sarvāṇi
śarīrāṇi
śarīriṇām
/
Halfverse: c
vardʰante
vardʰamānasya
vardʰate
ca
katʰaṃ
balam
vardʰante
vardʰamānasya
vardʰate
ca
katʰaṃ
balam
/
Halfverse: e
nirojasāṃ
niṣkramaṇaṃ
malānāṃ
ca
pr̥tʰak
pr̥tʰak
nirojasāṃ
niṣkramaṇaṃ
malānāṃ
ca
pr̥tʰak
pr̥tʰak
/38/
Verse: 39
Halfverse: a
kuto
vāyaṃ
praśvasiti
uccʰvasity
api
vā
punaḥ
kuto
vā
_ayaṃ
praśvasiti
uccʰvasity
api
vā
punaḥ
/
ՙ
Halfverse: c
kaṃ
ca
deśam
adʰiṣṭʰāya
tiṣṭʰaty
ātmāyam
ātmani
kaṃ
ca
deśam
adʰiṣṭʰāya
tiṣṭʰaty
ātmā
_ayam
ātmani
/39/
Verse: 40
Halfverse: a
jīvaḥ
kāyaṃ
vahati
cec
ceṣṭayānaḥ
kalevaram
jīvaḥ
kāyaṃ
vahati
cec
ceṣṭayānaḥ
kalevaram
/
Halfverse: c
kiṃ
varṇaṃ
kīdr̥śaṃ
caiva
niveśayati
vai
manaḥ
kiṃ
varṇaṃ
kīdr̥śaṃ
caiva
niveśayati
vai
manaḥ
/
Halfverse: e
yātʰātatʰyena
bʰagavan
vaktum
arhasi
me
'nagʰa
yātʰātatʰyena
bʰagavan
vaktum
arhasi
me
_anagʰa
/40/
40
Verse: 41
Halfverse: a
iti
saṃparipr̥ṣṭo
'haṃ
tena
vipreṇa
mādʰava
iti
saṃparipr̥ṣṭo
_ahaṃ
tena
vipreṇa
mādʰava
/
Halfverse: c
pratyabruvaṃ
mahābāho
yatʰā
śrutam
ariṃdama
pratyabruvaṃ
mahā-bāho
yatʰā
śrutam
ariṃdama
/41/
Verse: 42
Halfverse: a
yatʰā
svakoṣṭʰe
prakṣipya
koṣṭʰaṃ
bʰāṇḍa
manā
bʰavet
yatʰā
sva-koṣṭʰe
prakṣipya
koṣṭʰaṃ
bʰāṇḍa
manā
bʰavet
/
Halfverse: c
tatʰā
svakāye
prakṣipya
mano
dvārair
aniścalaiḥ
tatʰā
sva-kāye
prakṣipya
mano
dvārair
aniścalaiḥ
/
Halfverse: e
ātmānaṃ
tatra
mārgeta
pramādaṃ
parivarjayet
ātmānaṃ
tatra
mārgeta
pramādaṃ
parivarjayet
/42/
Verse: 43
Halfverse: a
evaṃ
satatam
udyuktaḥ
prītātmā
nacirād
iva
evaṃ
satatam
udyuktaḥ
prīta
_ātmā
nacirād
iva
/
Halfverse: c
āsādayati
tad
brahma
yad
dr̥ṣṭvā
syāt
pradʰānavit
āsādayati
tad
brahma
yad
dr̥ṣṭvā
syāt
pradʰānavit
/43/
Verse: 44
Halfverse: a
na
tv
asau
cakṣuṣā
grāhyo
na
ca
sarvair
apīndriyaiḥ
na
tv
asau
cakṣuṣā
grāhyo
na
ca
sarvair
api
_indriyaiḥ
/
Halfverse: c
manasaiva
pradīpena
mahān
ātmani
dr̥śyate
manasā
_eva
pradīpena
mahān
ātmani
dr̥śyate
/44/
Verse: 45
Halfverse: a
sarvataḥ
pāṇipādaṃ
taṃ
sarvato
'kṣiśiromukʰam
sarvataḥ
pāṇi-pādaṃ
taṃ
sarvato
_akṣi-śiro-mukʰam
/
Halfverse: c
jīvo
niṣkrāntam
ātmānaṃ
śarīrāt
saṃprapaśyati
jīvo
niṣkrāntam
ātmānaṃ
śarīrāt
saṃprapaśyati
/45/
Verse: 46
Halfverse: a
sa
tad
utsr̥jya
dehaṃ
svaṃ
dʰārayan
brahma
kevalam
sa
tad
utsr̥jya
dehaṃ
svaṃ
dʰārayan
brahma
kevalam
/
Halfverse: c
ātmānam
ālokayati
manasā
prahasann
iva
ātmānam
ālokayati
manasā
prahasann
iva
/46/
Verse: 47
Halfverse: a
idaṃ
sarvarahasyaṃ
te
mayoktaṃ
dvijasattama
idaṃ
sarva-rahasyaṃ
te
mayā
_uktaṃ
dvija-sattama
/
Halfverse: c
āpr̥ccʰe
sādʰayiṣyāmi
gaccʰa
śiṣyayatʰāsukʰam
āpr̥ccʰe
sādʰayiṣyāmi
gaccʰa
śiṣya-yatʰā-sukʰam
/47/
Verse: 48
Halfverse: a
ity
uktaḥ
sa
tadā
kr̥ṣṇa
mayā
śiṣyo
mahātapāḥ
ity
uktaḥ
sa
tadā
kr̥ṣṇa
mayā
śiṣyo
mahā-tapāḥ
/
Halfverse: c
agaccʰata
yatʰākāmaṃ
brāhmaṇaś
cʰinnasaṃśayaḥ
agaccʰata
yatʰā-kāmaṃ
brāhmaṇaś
cʰinna-saṃśayaḥ
/48/
Verse: 49
{Vāsudeva
uvāca}
Halfverse: a
ity
uktvā
sa
tadā
vākyaṃ
māṃ
pārtʰa
dvijapuṃgavaḥ
ity
uktvā
sa
tadā
vākyaṃ
māṃ
pārtʰa
dvija-puṃgavaḥ
/
Halfverse: c
mokṣadʰarmāśritaḥ
samyak
tatraivāntaradʰīyata
mokṣa-dʰarma
_āśritaḥ
samyak
tatra
_eva
_antaradʰīyata
/49/
Verse: 50
Halfverse: a
kac
cid
etat
tvayā
pārtʰa
śrutam
ekāgracetasā
kaccid
etat
tvayā
pārtʰa
śrutam
eka
_agra-cetasā
/
Halfverse: c
tadāpi
hi
ratʰastʰas
tvaṃ
śrutavān
etad
eva
hi
tadā
_api
hi
ratʰastʰas
tvaṃ
śrutavān
etad
eva
hi
/50/
50
Verse: 51
Halfverse: a
naitat
pārtʰa
suvijñeyaṃ
vyāmiśreṇeti
me
matiḥ
na
_etat
pārtʰa
su-vijñeyaṃ
vyāmiśreṇa
_iti
me
matiḥ
/
Halfverse: c
nareṇākr̥ta
saṃjñena
vidagdʰenākr̥tātmanā
nareṇa
_akr̥ta
saṃjñena
vidagdʰena
_akr̥ta
_ātmanā
/51/
Verse: 52
Halfverse: a
surahasyam
idaṃ
proktaṃ
devānāṃ
bʰaratarṣabʰa
su-rahasyam
idaṃ
proktaṃ
devānāṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
kac
cin
nedaṃ
śrutaṃ
pārtʰa
martyenānyena
kena
cit
kaccin
na
_idaṃ
śrutaṃ
pārtʰa
martyena
_anyena
kenacit
/52/
Verse: 53
Halfverse: a
na
hy
etac
cʰrotum
arho
'nyo
manuṣyas
tvām
r̥te
'nagʰa
na
hy
etat
śrotum
arho
_anyo
manuṣyas
tvām
r̥te
_anagʰa
/
Halfverse: c
naitad
adya
suvijñeyaṃ
vyāmiśreṇāntar
ātmanā
na
_etad
adya
su-vijñeyaṃ
vyāmiśreṇa
_antar
ātmanā
/53/
Verse: 54
Halfverse: a
kriyāvadbʰir
hi
kaunteya
devalokaḥ
samāvr̥taḥ
kriyāvadbʰir
hi
kaunteya
deva-lokaḥ
samāvr̥taḥ
/
Halfverse: c
na
caitad
iṣṭaṃ
devānāṃ
martyai
rūpanivartanam
{!}
na
ca
_etad
iṣṭaṃ
devānāṃ
martyai
rūpa-nivartanam
/54/
{!}
Verse: 55
Halfverse: a
parā
hi
sā
gatiḥ
pārtʰa
yat
tad
brahma
sanātanam
parā
hi
sā
gatiḥ
pārtʰa
yat
tad
brahma
sanātanam
/
Halfverse: c
yatrāmr̥tatvaṃ
prāpnoti
tyaktvā
duḥkʰaṃ
sadā
sukʰī
yatra
_amr̥tatvaṃ
prāpnoti
tyaktvā
duḥkʰaṃ
sadā
sukʰī
/55/
Verse: 56
Halfverse: a
evaṃ
hi
dʰarmam
āstʰāya
yo
'pi
syuḥ
pāpayonayaḥ
evaṃ
hi
dʰarmam
āstʰāya
yo
_api
syuḥ
pāpa-yonayaḥ
/
Halfverse: c
striyo
vaiśyās
tatʰā
śūdrās
te
'pi
yānti
parāṃ
gatim
striyo
vaiśyās
tatʰā
śūdrās
te
_api
yānti
parāṃ
gatim
/56/
Verse: 57
Halfverse: a
kiṃ
punar
brāhmaṇāḥ
pārtʰa
kṣatriyā
vā
bahuśrutāḥ
kiṃ
punar
brāhmaṇāḥ
pārtʰa
kṣatriyā
vā
bahu-śrutāḥ
/
Halfverse: c
svadʰarmaratayo
nityaṃ
brahmalokaparāyaṇāḥ
sva-dʰarma-ratayo
nityaṃ
brahma-loka-parāyaṇāḥ
/57/
Verse: 58
Halfverse: a
hetumac
caitad
uddiṣṭam
upāyāś
cāsya
sādʰane
hetumac
ca
_etad
uddiṣṭam
upāyāś
ca
_asya
sādʰane
/
Halfverse: c
siddʰeḥ
pʰalaṃ
ca
mokṣaś
ca
duḥkʰasya
ca
vinirṇayaḥ
siddʰeḥ
pʰalaṃ
ca
mokṣaś
ca
duḥkʰasya
ca
vinirṇayaḥ
/
Halfverse: e
ataḥ
paraṃ
sukʰaṃ
tv
anyat
kiṃ
nu
syād
bʰaratarṣabʰa
ataḥ
paraṃ
sukʰaṃ
tv
anyat
kiṃ
nu
syād
bʰarata-r̥ṣabʰa
/58/
Verse: 59
Halfverse: a
śrutavāñ
śraddadʰānaś
ca
parākrāntaś
ca
pāṇḍava
śrutavān
śraddadʰānaś
ca
parākrāntaś
ca
pāṇḍava
/
Halfverse: c
yaḥ
parityajate
martyo
lokatantram
asāravat
yaḥ
parityajate
martyo
loka-tantram
asāravat
/
Halfverse: e
etair
upāyaiḥ
sa
kṣipraṃ
parāṃ
gatim
avāpnuyāt
etair
upāyaiḥ
sa
kṣipraṃ
parāṃ
gatim
avāpnuyāt
/59/
Verse: 60
Halfverse: a
etāvad
eva
vaktavyaṃ
nāto
bʰūyo
'sti
kiṃ
cana
etāvad
eva
vaktavyaṃ
na
_ato
bʰūyo
_asti
kiṃcana
/
Halfverse: c
ṣaṇ
māsān
nityayuktasya
yogaḥ
pārtʰa
pravartate
ṣaṇ
māsān
nitya-yuktasya
yogaḥ
pārtʰa
pravartate
/60/
(E)60
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.