TITUS
Mahabharata
Part No. 1855
Chapter: 20
Adhyāya
20
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
dampatyoḥ
pārtʰa
saṃvādam
abʰayaṃ
nāma
nāmataḥ
dampatyoḥ
pārtʰa
saṃvādam
abʰayaṃ
nāma
nāmataḥ
/1/
Verse: 2
Halfverse: a
brāhmaṇī
brāhmaṇaṃ
kaṃ
cij
jñānavijñānapāragam
brāhmaṇī
brāhmaṇaṃ
kaṃcij
jñāna-vijñāna-pāragam
/
Halfverse: c
dr̥ṣṭvā
vivikta
āsīnaṃ
bʰāryā
bʰartāram
abravīt
dr̥ṣṭvā
vivikta\
āsīnaṃ
bʰāryā
bʰartāram
abravīt
/2/
ՙ
Verse: 3
Halfverse: a
kaṃ
nu
lokaṃ
gamiṣyāmi
tvām
ahaṃ
patim
āśritā
kaṃ
nu
lokaṃ
gamiṣyāmi
tvām
ahaṃ
patim
āśritā
/
Halfverse: c
nyastakarmāṇam
āsīnaṃ
kīnāśam
avicakṣaṇam
nyasta-karmāṇam
āsīnaṃ
kīnāśam
avicakṣaṇam
/3/
Verse: 4
Halfverse: a
bʰāryāḥ
patikr̥tām̐l
lokān
āpnuvantīti
naḥ
śrutam
bʰāryāḥ
pati-kr̥tām̐l
lokān
āpnuvanti
_iti
naḥ
śrutam
/
Halfverse: c
tvām
ahaṃ
patim
āsādya
kāṃ
gamiṣyāmi
vai
gatim
tvām
ahaṃ
patim
āsādya
kāṃ
gamiṣyāmi
vai
gatim
/4/
Verse: 5
Halfverse: a
evam
uktaḥ
sa
śāntātmā
tām
uvāca
hasann
iva
evam
uktaḥ
sa
śānta
_ātmā
tām
uvāca
hasann
iva
/
Halfverse: c
subʰage
nābʰyasūyāmi
vākyasyāsya
tavānagʰe
subʰage
na
_abʰyasūyāmi
vākyasya
_asya
tava
_anagʰe
/5/
Verse: 6
Halfverse: a
grāhyaṃ
dr̥śyaṃ
ca
śrāvyaṃ
ca
yad
idaṃ
karma
vidyate
grāhyaṃ
dr̥śyaṃ
ca
śrāvyaṃ
ca
yad
idaṃ
karma
vidyate
/
Halfverse: c
etad
eva
vyavasyanti
karma
karmeti
karmiṇaḥ
etad
eva
vyavasyanti
karma
karma
_iti
karmiṇaḥ
/6/
Verse: 7
Halfverse: a
moham
eva
niyaccʰanti
karmaṇā
jñānavarjitāḥ
moham
eva
niyaccʰanti
karmaṇā
jñāna-varjitāḥ
/
Halfverse: c
naiṣkarmyaṃ
na
ca
loke
'smin
maurtam
ity
upalabʰyate
naiṣkarmyaṃ
na
ca
loke
_asmin
maurtam
ity
upalabʰyate
/7/
Verse: 8
Halfverse: a
karmaṇā
manasā
vācā
śubʰaṃ
vā
yadi
vāśubʰam
karmaṇā
manasā
vācā
śubʰaṃ
vā
yadi
vā
_aśubʰam
/
Halfverse: c
janmādi
mūrti
bʰedānāṃ
karma
bʰūteṣu
vartate
janma
_ādi
mūrti
bʰedānāṃ
karma
bʰūteṣu
vartate
/8/
Verse: 9
Halfverse: a
rakṣobʰir
vadʰyamāneṣu
dr̥śyadravyeṣu
karmasu
rakṣobʰir
vadʰyamāneṣu
dr̥śya-dravyeṣu
karmasu
/
Halfverse: c
ātmastʰam
ātmanā
tena
dr̥ṣṭam
āyatanaṃ
mayā
ātmastʰam
ātmanā
tena
dr̥ṣṭam
āyatanaṃ
mayā
/9/
Verse: 10
Halfverse: a
yatra
tad
brahma
nirdvaṃdvaṃ
yatra
somaḥ
sahāgninā
yatra
tad
brahma
nirdvaṃdvaṃ
yatra
somaḥ
saha
_agninā
/
Halfverse: c
vyavāyaṃ
kurute
nityaṃ
dʰīro
bʰūtāni
dʰārayan
vyavāyaṃ
kurute
nityaṃ
dʰīro
bʰūtāni
dʰārayan
/10/
10
Verse: 11
Halfverse: a
yatra
brahmādayo
yuktās
tad
akṣaram
upāsate
yatra
brahma
_ādayo
yuktās
tad
akṣaram
upāsate
/
Halfverse: c
vidvāṃsaḥ
suvratā
yatra
śāntātmāno
jitendriyāḥ
vidvāṃsaḥ
su-vratā
yatra
śānta
_ātmāno
jita
_indriyāḥ
/11/
Verse: 12
Halfverse: a
gʰrāṇena
na
tad
āgʰreyaṃ
na
tad
ādyam
ca
jihvayā
gʰrāṇena
na
tad
āgʰreyaṃ
na
tad
ādyam[
?]
ca
jihvayā
/
Halfverse: c
sparśena
ca
na
tat
spr̥śyaṃ
manasā
tv
eva
gamyate
sparśena
ca
na
tat
spr̥śyaṃ
manasā
tv
eva
gamyate
/12/
Verse: 13
Halfverse: a
cakṣuṣā
na
viṣahyaṃ
ca
yat
kiṃ
cic
cʰravaṇāt
param
cakṣuṣā
na
viṣahyaṃ
ca
yat
kiṃcit
śravaṇāt
param
/
Halfverse: c
agandʰam
arasa
sparśam
arūpāśabdam
avyayam
agandʰam
arasa
sparśam
arūpa
_aśabdam
avyayam
/13/
Verse: 14
Halfverse: a
yataḥ
pravartate
tantraṃ
yatra
ca
pratitiṣṭʰati
yataḥ
pravartate
tantraṃ
yatra
ca
pratitiṣṭʰati
/
Halfverse: c
prāṇo
'pānaḥ
samānaś
ca
vyānaś
codāna
eva
ca
prāṇo
_apānaḥ
samānaś
ca
vyānaś
ca
_udāna\
eva
ca
/14/
ՙ
Verse: 15
Halfverse: a
tata
eva
pravartante
tam
eva
praviśanti
ca
tata\
eva
pravartante
tam
eva
praviśanti
ca
/
ՙ
Halfverse: c
samānavyānayor
madʰye
prāṇāpānau
viceratuḥ
samāna-vyānayor
madʰye
prāṇa
_apānau
viceratuḥ
/15/
Verse: 16
Halfverse: a
tasmin
supte
pralīyete
samāno
vyāna
eva
ca
tasmin
supte
pralīyete
samāno
vyāna\
eva
ca
/
ՙ
Halfverse: c
apāna
prāṇayor
madʰye
udāno
vyāpya
tiṣṭʰati
apāna
prāṇayor
madʰye
udāno
vyāpya
tiṣṭʰati
/
ՙ
Halfverse: e
tasmāc
cʰayānaṃ
puruṣaṃ
prāṇāpānau
na
muñcataḥ
tasmāt
śayānaṃ
puruṣaṃ
prāṇa
_apānau
na
muñcataḥ
/16/
Verse: 17
Halfverse: a
prāṇān
āyamyate
yena
tad
udānaṃ
pracakṣate
prāṇān
āyamyate
yena
tad
udānaṃ
pracakṣate
/
Halfverse: c
tasmāt
tapo
vyavasyanti
tad
bʰavaṃ
brahmavādinaḥ
tasmāt
tapo
vyavasyanti
tad
bʰavaṃ
brahma-vādinaḥ
/17/
Verse: 18
Halfverse: a
teṣām
anyonyabʰakṣāṇāṃ
sarveṣāṃ
deva
cāriṇām
teṣām
anyonya-bʰakṣāṇāṃ
sarveṣāṃ
deva
cāriṇām
/
Halfverse: c
agnir
vaiśvānaro
madʰye
saptadʰā
vihito
'ntarā
agnir
vaiśvānaro
madʰye
saptadʰā
vihito
_antarā
/18/
Verse: 19
Halfverse: a
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvak
ca
śrotraṃ
ca
pañcamam
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvak
ca
śrotraṃ
ca
pañcamam
/
Halfverse: c
mano
buddʰiś
ca
saptaitā
jihvā
vaiśvānarārciṣaḥ
mano
buddʰiś
ca
sapta
_etā
jihvā
vaiśvānara
_arciṣaḥ
/19/
Verse: 20
Halfverse: a
gʰreyaṃ
peyaṃ
ca
dr̥śyaṃ
ca
spr̥śyaṃ
śravyaṃ
tatʰaiva
ca
gʰreyaṃ
peyaṃ
ca
dr̥śyaṃ
ca
spr̥śyaṃ
śravyaṃ
tatʰaiva
ca
/
Halfverse: c
mantavyam
atʰa
boddʰavyaṃ
tāḥ
sapta
samidʰo
mama
mantavyam
atʰa
boddʰavyaṃ
tāḥ
sapta
samidʰo
mama
/20/
20
Verse: 21
Halfverse: a
gʰrātā
bʰakṣayitā
draṣṭā
spraṣṭā
śrotā
ca
pañcamaḥ
gʰrātā
bʰakṣayitā
draṣṭā
spraṣṭā
śrotā
ca
pañcamaḥ
/
Halfverse: c
mantā
boddʰā
ca
saptaite
bʰavanti
paramartvijaḥ
mantā
boddʰā
ca
sapta
_ete
bʰavanti
parama-r̥tvijaḥ
/21/
Verse: 22
Halfverse: a
gʰreye
peye
ca
deśye
ca
spr̥śye
śravye
tatʰaiva
ca
gʰreye
peye
ca
deśye
ca
spr̥śye
śravye
tatʰaiva
ca
/
Halfverse: c
havīṃṣy
agniṣu
hotāraḥ
saptadʰā
sapta
saptasu
havīṃṣy
agniṣu
hotāraḥ
saptadʰā
sapta
saptasu
/
Halfverse: e
samyak
prakṣipya
vidvāṃso
janayanti
svayoniṣu
samyak
prakṣipya
vidvāṃso
janayanti
sva-yoniṣu
/22/
Verse: 23
Halfverse: a
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
/
Halfverse: c
mano
buddʰiś
ca
saptaita
yonir
ity
eva
śabditāḥ
mano
buddʰiś
ca
sapta
_eta
yonir
ity
eva
śabditāḥ
/23/
Verse: 24
Halfverse: a
havir
bʰūtā
guṇāḥ
sarve
praviśanty
agnijaṃ
mukʰam
havir
bʰūtā
guṇāḥ
sarve
praviśanty
agnijaṃ
mukʰam
/
Halfverse: c
antar
vāsam
uṣitvā
ca
jāyante
svāsu
yoniṣu
antar
vāsam
uṣitvā
ca
jāyante
svāsu
yoniṣu
/
ՙ
Halfverse: e
tatraiva
ca
nirudʰyante
pralaye
bʰūtabʰāvane
tatra
_eva
ca
nirudʰyante
pralaye
bʰūta-bʰāvane
/24/
Verse: 25
Halfverse: a
tataḥ
saṃjāyate
gandʰas
tataḥ
saṃjāyate
rasaḥ
tataḥ
saṃjāyate
gandʰas
tataḥ
saṃjāyate
rasaḥ
/
Halfverse: c
tataḥ
saṃjāyate
rūpaṃ
tataḥ
sparśo
'bʰijāyate
tataḥ
saṃjāyate
rūpaṃ
tataḥ
sparśo
_abʰijāyate
/25/
Verse: 26
Halfverse: a
tataḥ
saṃjāyate
śabdaḥ
saṃśayas
tatra
jāyate
tataḥ
saṃjāyate
śabdaḥ
saṃśayas
tatra
jāyate
/
Halfverse: c
tataḥ
saṃjāyate
niṣṭʰā
janmaitat
saptadʰā
viduḥ
tataḥ
saṃjāyate
niṣṭʰā
janma
_etat
saptadʰā
viduḥ
/26/
Verse: 27
Halfverse: a
anenaiva
prakāreṇa
pragr̥hītaṃ
purātanaiḥ
anena
_eva
prakāreṇa
pragr̥hītaṃ
purātanaiḥ
/
Halfverse: c
pūrṇāhutibʰir
āpūrṇās
te
'bʰipūryanti
tejasā
pūrṇa
_āhutibʰir
āpūrṇās
te
_abʰipūryanti
tejasā
/27/
(E)27ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.