TITUS
Mahabharata
Part No. 1855
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
dampatyoḥ pārtʰa saṃvādam   abʰayaṃ nāma nāmataḥ
   
dampatyoḥ pārtʰa saṃvādam   abʰayaṃ nāma nāmataḥ /1/

Verse: 2 
Halfverse: a    
brāhmaṇī brāhmaṇaṃ kaṃ cij   jñānavijñānapāragam
   
brāhmaṇī brāhmaṇaṃ kaṃcij   jñāna-vijñāna-pāragam /
Halfverse: c    
dr̥ṣṭvā vivikta āsīnaṃ   bʰāryā bʰartāram abravīt
   
dr̥ṣṭvā vivikta\ āsīnaṃ   bʰāryā bʰartāram abravīt /2/ ՙ

Verse: 3 
Halfverse: a    
kaṃ nu lokaṃ gamiṣyāmi   tvām ahaṃ patim āśritā
   
kaṃ nu lokaṃ gamiṣyāmi   tvām ahaṃ patim āśritā /
Halfverse: c    
nyastakarmāṇam āsīnaṃ   kīnāśam avicakṣaṇam
   
nyasta-karmāṇam āsīnaṃ   kīnāśam avicakṣaṇam /3/

Verse: 4 
Halfverse: a    
bʰāryāḥ patikr̥tām̐l lokān   āpnuvantīti naḥ śrutam
   
bʰāryāḥ pati-kr̥tām̐l lokān   āpnuvanti_iti naḥ śrutam /
Halfverse: c    
tvām ahaṃ patim āsādya   kāṃ gamiṣyāmi vai gatim
   
tvām ahaṃ patim āsādya   kāṃ gamiṣyāmi vai gatim /4/

Verse: 5 
Halfverse: a    
evam uktaḥ sa śāntātmā   tām uvāca hasann iva
   
evam uktaḥ sa śānta_ātmā   tām uvāca hasann iva /
Halfverse: c    
subʰage nābʰyasūyāmi   vākyasyāsya tavānagʰe
   
subʰage na_abʰyasūyāmi   vākyasya_asya tava_anagʰe /5/

Verse: 6 
Halfverse: a    
grāhyaṃ dr̥śyaṃ ca śrāvyaṃ ca   yad idaṃ karma vidyate
   
grāhyaṃ dr̥śyaṃ ca śrāvyaṃ ca   yad idaṃ karma vidyate /
Halfverse: c    
etad eva vyavasyanti   karma karmeti karmiṇaḥ
   
etad eva vyavasyanti   karma karma_iti karmiṇaḥ /6/

Verse: 7 
Halfverse: a    
moham eva niyaccʰanti   karmaṇā jñānavarjitāḥ
   
moham eva niyaccʰanti   karmaṇā jñāna-varjitāḥ /
Halfverse: c    
naiṣkarmyaṃ na ca loke 'smin   maurtam ity upalabʰyate
   
naiṣkarmyaṃ na ca loke_asmin   maurtam ity upalabʰyate /7/

Verse: 8 
Halfverse: a    
karmaṇā manasā vācā   śubʰaṃ yadi vāśubʰam
   
karmaṇā manasā vācā   śubʰaṃ yadi _aśubʰam /
Halfverse: c    
janmādi mūrti bʰedānāṃ   karma bʰūteṣu vartate
   
janma_ādi mūrti bʰedānāṃ   karma bʰūteṣu vartate /8/

Verse: 9 
Halfverse: a    
rakṣobʰir vadʰyamāneṣu   dr̥śyadravyeṣu karmasu
   
rakṣobʰir vadʰyamāneṣu   dr̥śya-dravyeṣu karmasu /
Halfverse: c    
ātmastʰam ātmanā tena   dr̥ṣṭam āyatanaṃ mayā
   
ātmastʰam ātmanā tena   dr̥ṣṭam āyatanaṃ mayā /9/

Verse: 10 
Halfverse: a    
yatra tad brahma nirdvaṃdvaṃ   yatra somaḥ sahāgninā
   
yatra tad brahma nirdvaṃdvaṃ   yatra somaḥ saha_agninā /
Halfverse: c    
vyavāyaṃ kurute nityaṃ   dʰīro bʰūtāni dʰārayan
   
vyavāyaṃ kurute nityaṃ   dʰīro bʰūtāni dʰārayan /10/ 10

Verse: 11 
Halfverse: a    
yatra brahmādayo yuktās   tad akṣaram upāsate
   
yatra brahma_ādayo yuktās   tad akṣaram upāsate /
Halfverse: c    
vidvāṃsaḥ suvratā yatra   śāntātmāno jitendriyāḥ
   
vidvāṃsaḥ su-vratā yatra   śānta_ātmāno jita_indriyāḥ /11/

Verse: 12 
Halfverse: a    
gʰrāṇena na tad āgʰreyaṃ   na tad ādyam ca jihvayā
   
gʰrāṇena na tad āgʰreyaṃ   na tad ādyam[?] ca jihvayā /
Halfverse: c    
sparśena ca na tat spr̥śyaṃ   manasā tv eva gamyate
   
sparśena ca na tat spr̥śyaṃ   manasā tv eva gamyate /12/

Verse: 13 
Halfverse: a    
cakṣuṣā na viṣahyaṃ ca   yat kiṃ cic cʰravaṇāt param
   
cakṣuṣā na viṣahyaṃ ca   yat kiṃcit śravaṇāt param /
Halfverse: c    
agandʰam arasa sparśam   arūpāśabdam avyayam
   
agandʰam arasa sparśam   arūpa_aśabdam avyayam /13/

Verse: 14 
Halfverse: a    
yataḥ pravartate tantraṃ   yatra ca pratitiṣṭʰati
   
yataḥ pravartate tantraṃ   yatra ca pratitiṣṭʰati /
Halfverse: c    
prāṇo 'pānaḥ samānaś ca   vyānaś codāna eva ca
   
prāṇo_apānaḥ samānaś ca   vyānaś ca_udāna\ eva ca /14/ ՙ

Verse: 15 
Halfverse: a    
tata eva pravartante   tam eva praviśanti ca
   
tata\ eva pravartante   tam eva praviśanti ca / ՙ
Halfverse: c    
samānavyānayor madʰye   prāṇāpānau viceratuḥ
   
samāna-vyānayor madʰye   prāṇa_apānau viceratuḥ /15/

Verse: 16 
Halfverse: a    
tasmin supte pralīyete   samāno vyāna eva ca
   
tasmin supte pralīyete   samāno vyāna\ eva ca / ՙ
Halfverse: c    
apāna prāṇayor madʰye   udāno vyāpya tiṣṭʰati
   
apāna prāṇayor madʰye udāno vyāpya tiṣṭʰati / ՙ
Halfverse: e    
tasmāc cʰayānaṃ puruṣaṃ   prāṇāpānau na muñcataḥ
   
tasmāt śayānaṃ puruṣaṃ   prāṇa_apānau na muñcataḥ /16/

Verse: 17 
Halfverse: a    
prāṇān āyamyate yena   tad udānaṃ pracakṣate
   
prāṇān āyamyate yena   tad udānaṃ pracakṣate /
Halfverse: c    
tasmāt tapo vyavasyanti   tad bʰavaṃ brahmavādinaḥ
   
tasmāt tapo vyavasyanti   tad bʰavaṃ brahma-vādinaḥ /17/

Verse: 18 
Halfverse: a    
teṣām anyonyabʰakṣāṇāṃ   sarveṣāṃ deva cāriṇām
   
teṣām anyonya-bʰakṣāṇāṃ   sarveṣāṃ deva cāriṇām /
Halfverse: c    
agnir vaiśvānaro madʰye   saptadʰā vihito 'ntarā
   
agnir vaiśvānaro madʰye   saptadʰā vihito_antarā /18/

Verse: 19 
Halfverse: a    
gʰrāṇaṃ jihvā ca cakṣuś ca   tvak ca śrotraṃ ca pañcamam
   
gʰrāṇaṃ jihvā ca cakṣuś ca   tvak ca śrotraṃ ca pañcamam /
Halfverse: c    
mano buddʰiś ca saptaitā   jihvā vaiśvānarārciṣaḥ
   
mano buddʰiś ca sapta_etā   jihvā vaiśvānara_arciṣaḥ /19/

Verse: 20 
Halfverse: a    
gʰreyaṃ peyaṃ ca dr̥śyaṃ ca   spr̥śyaṃ śravyaṃ tatʰaiva ca
   
gʰreyaṃ peyaṃ ca dr̥śyaṃ ca   spr̥śyaṃ śravyaṃ tatʰaiva ca /
Halfverse: c    
mantavyam atʰa boddʰavyaṃ   tāḥ sapta samidʰo mama
   
mantavyam atʰa boddʰavyaṃ   tāḥ sapta samidʰo mama /20/ 20

Verse: 21 
Halfverse: a    
gʰrātā bʰakṣayitā draṣṭā   spraṣṭā śrotā ca pañcamaḥ
   
gʰrātā bʰakṣayitā draṣṭā   spraṣṭā śrotā ca pañcamaḥ /
Halfverse: c    
mantā boddʰā ca saptaite   bʰavanti paramartvijaḥ
   
mantā boddʰā ca sapta_ete   bʰavanti parama-r̥tvijaḥ /21/

Verse: 22 
Halfverse: a    
gʰreye peye ca deśye ca   spr̥śye śravye tatʰaiva ca
   
gʰreye peye ca deśye ca   spr̥śye śravye tatʰaiva ca /
Halfverse: c    
havīṃṣy agniṣu hotāraḥ   saptadʰā sapta saptasu
   
havīṃṣy agniṣu hotāraḥ   saptadʰā sapta saptasu /
Halfverse: e    
samyak prakṣipya vidvāṃso   janayanti svayoniṣu
   
samyak prakṣipya vidvāṃso   janayanti sva-yoniṣu /22/

Verse: 23 
Halfverse: a    
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam
   
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam /
Halfverse: c    
mano buddʰiś ca saptaita   yonir ity eva śabditāḥ
   
mano buddʰiś ca sapta_eta   yonir ity eva śabditāḥ /23/

Verse: 24 
Halfverse: a    
havir bʰūtā guṇāḥ sarve   praviśanty agnijaṃ mukʰam
   
havir bʰūtā guṇāḥ sarve   praviśanty agnijaṃ mukʰam /
Halfverse: c    
antar vāsam uṣitvā ca   jāyante svāsu yoniṣu
   
antar vāsam uṣitvā ca   jāyante svāsu yoniṣu / ՙ
Halfverse: e    
tatraiva ca nirudʰyante   pralaye bʰūtabʰāvane
   
tatra_eva ca nirudʰyante   pralaye bʰūta-bʰāvane /24/

Verse: 25 
Halfverse: a    
tataḥ saṃjāyate gandʰas   tataḥ saṃjāyate rasaḥ
   
tataḥ saṃjāyate gandʰas   tataḥ saṃjāyate rasaḥ /
Halfverse: c    
tataḥ saṃjāyate rūpaṃ   tataḥ sparśo 'bʰijāyate
   
tataḥ saṃjāyate rūpaṃ   tataḥ sparśo_abʰijāyate /25/

Verse: 26 
Halfverse: a    
tataḥ saṃjāyate śabdaḥ   saṃśayas tatra jāyate
   
tataḥ saṃjāyate śabdaḥ   saṃśayas tatra jāyate /
Halfverse: c    
tataḥ saṃjāyate niṣṭʰā   janmaitat saptadʰā viduḥ
   
tataḥ saṃjāyate niṣṭʰā   janma_etat saptadʰā viduḥ /26/

Verse: 27 
Halfverse: a    
anenaiva prakāreṇa   pragr̥hītaṃ purātanaiḥ
   
anena_eva prakāreṇa   pragr̥hītaṃ purātanaiḥ /
Halfverse: c    
pūrṇāhutibʰir āpūrṇās   te 'bʰipūryanti tejasā
   
pūrṇa_āhutibʰir āpūrṇās   te_abʰipūryanti tejasā /27/ (E)27ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.