TITUS
Mahabharata
Part No. 1856
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
nibodʰa daśa hotr̥̄ṇāṃ   vidʰānam iha yādr̥śam
   
nibodʰa daśa hotr̥̄ṇāṃ   vidʰānam iha yādr̥śam /1/

Verse: 2 
Halfverse: a    
sarvam evātra vijñeyaṃ   cittaṃ jñānam avekṣate
   
sarvam eva_atra vijñeyaṃ   cittaṃ jñānam avekṣate /
Halfverse: c    
retaḥ śarīrabʰr̥t kāye   vijñātā tu śarīrabʰr̥t
   
retaḥ śarīra-bʰr̥t kāye   vijñātā tu śarīra-bʰr̥t /2/

Verse: 3 
Halfverse: a    
śarīrabʰr̥d gārhapatyas   tasmād anyaḥ praṇīyate
   
śarīra-bʰr̥d gārhapatyas   tasmād anyaḥ praṇīyate /
Halfverse: c    
tataś cāhavanīyas tu   tasmin saṃkṣipyate haviḥ
   
tataś ca_āhavanīyas tu   tasmin saṃkṣipyate haviḥ /3/

Verse: 4 
Halfverse: a    
tato vācaspatir jajñe   samānaḥ paryavekṣate
   
tato vācaspatir jajñe   samānaḥ paryavekṣate /
Halfverse: c    
rūpaṃ bʰavati vai vyaktaṃ   tad anudravate manaḥ
   
rūpaṃ bʰavati vai vyaktaṃ   tad anudravate manaḥ /4/

Verse: 5 
{Brāhmaṇy uvāca}
Halfverse: a    
kasmād vāg abʰavat pūrvaṃ   kasmāt paścān mano 'bʰavat
   
kasmād vāg abʰavat pūrvaṃ   kasmāt paścān mano_abʰavat /
Halfverse: c    
manasā cintitaṃ vākyaṃ   yadā samabʰipadyate
   
manasā cintitaṃ vākyaṃ   yadā samabʰipadyate /5/

Verse: 6 
Halfverse: a    
kena vijñānayogena   matiś cittaṃ samāstʰitā
   
kena vijñāna-yogena   matiś cittaṃ samāstʰitā /
Halfverse: c    
samunnītā nādʰyagaccʰat   ko vaināṃ pratiṣedʰati
   
samunnītā na_adʰyagaccʰat   ko _enāṃ pratiṣedʰati /6/

Verse: 7 
{Brāhmaṇa uvāca}
Halfverse: a    
tām apānaḥ patir bʰūtvā   tasmāt preṣyaty apānatām
   
tām apānaḥ patir bʰūtvā   tasmāt preṣyaty apānatām /
Halfverse: c    
tāṃ matiṃ manasaḥ prāhur   manas tasmād avekṣate
   
tāṃ matiṃ manasaḥ prāhur   manas tasmād avekṣate /7/

Verse: 8 
Halfverse: a    
praśnaṃ tu vān manasor māṃ   yasmāt tvam anupr̥ccʰasi
   
praśnaṃ tu vān manasor māṃ   yasmāt tvam anupr̥ccʰasi /
Halfverse: c    
tasmāt te vartayiṣyāmi   tayor eva samāhvayam
   
tasmāt te vartayiṣyāmi   tayor eva samāhvayam /8/

Verse: 9 
Halfverse: a    
ubʰe vān manasī gatvā   bʰūtātmānam apr̥ccʰatām
   
ubʰe vān manasī gatvā   bʰūta_ātmānam apr̥ccʰatām /
Halfverse: c    
āvayoḥ śreṣṭʰam ācakṣva   cʰindʰi nau saṃśayaṃ vibʰo
   
āvayoḥ śreṣṭʰam ācakṣva   cʰindʰi nau saṃśayaṃ vibʰo /9/

Verse: 10 
Halfverse: a    
mana ity eva bʰagavāṃs   tadā prāha sarasvatīm
   
mana\ ity eva bʰagavāṃs   tadā prāha sarasvatīm / ՙ
Halfverse: c    
ahaṃ vai kāmadʰuk tubʰyam   iti taṃ prāha vāg atʰa
   
ahaṃ vai kāma-dʰuk tubʰyam   iti taṃ prāha vāg atʰa /10/ 10

Verse: 11 
Halfverse: a    
stʰāvaraṃ jaṅgamaṃ caiva   viddʰy ubʰe manasī mama
   
stʰāvaraṃ jaṅgamaṃ caiva   viddʰy ubʰe manasī mama /
Halfverse: c    
stʰāvaraṃ matsakāśe vai   jaṅgamaṃ viṣaye tava
   
stʰāvaraṃ mat-sakāśe vai   jaṅgamaṃ viṣaye tava /11/

Verse: 12 
Halfverse: a    
yas tu te viṣayaṃ gaccʰen   mantro varṇaḥ svaro 'pi
   
yas tu te viṣayaṃ gaccʰen   mantro varṇaḥ svaro_api /
Halfverse: c    
tan mano jaṅgamaṃ nāma   tasmād asi garīyasī
   
tan mano jaṅgamaṃ nāma   tasmād asi garīyasī /12/

Verse: 13 
Halfverse: a    
yasmād asi ca vocaḥ   svayam abʰyetya śobʰane
   
yasmād asi ca vocaḥ   svayam abʰyetya śobʰane /
Halfverse: c    
tasmād uccʰvāsam āsādya   na vakṣyasi sarasvati
   
tasmād uccʰvāsam āsādya   na vakṣyasi sarasvati /13/

Verse: 14 
Halfverse: a    
prāṇāpānāntare devī   vāg vai nityaṃ sma tiṣṭʰati
   
prāṇa_apāna_antare devī   vāg vai nityaṃ sma tiṣṭʰati /
Halfverse: c    
preryamāṇā mahābʰāge   vinā prāṇam apānatī
   
preryamāṇā mahā-bʰāge   vinā prāṇam apānatī / {prp}ՙ
Halfverse: e    
prajāpatim upādʰāvat   prasīda bʰagavann iti
   
prajā-patim upādʰāvat   prasīda bʰagavann iti /14/

Verse: 15 
Halfverse: a    
tataḥ prāṇaḥ prādur abʰūd   vācam āpyāyayan punaḥ
   
tataḥ prāṇaḥ prādur abʰūd   vācam āpyāyayan punaḥ /
Halfverse: c    
tamād uccʰvāsam āsādya   na vāg vadati karhi cit
   
tamād uccʰvāsam āsādya   na vāg vadati karhicit /15/

Verse: 16 
Halfverse: a    
gʰoṣiṇī jātanirgʰoṣā   nityam eva pravartate
   
gʰoṣiṇī jāta-nirgʰoṣā   nityam eva pravartate /
Halfverse: c    
tayor api ca gʰoṣiṇyor   nirgʰoṣaiva garīyasī
   
tayor api ca gʰoṣiṇyor   nirgʰoṣā_eva garīyasī /16/

Verse: 17 
Halfverse: a    
gaur iva prasravaty eṣā   rasam uttamaśālinī
   
gaur iva prasravaty eṣā   rasam uttama-śālinī /
Halfverse: c    
satataṃ syandate hy eṣā   śāśvataṃ brahmavādinī
   
satataṃ syandate hy eṣā   śāśvataṃ brahmavādinī /17/

Verse: 18 
Halfverse: a    
divyādivya prabʰāvena   bʰāratī gauḥ śucismite
   
divya_adivya prabʰāvena   bʰāratī gauḥ śuci-smite /
Halfverse: c    
etayor antaraṃ paśya   sūkṣmayoḥ syandamānayoḥ
   
etayor antaraṃ paśya   sūkṣmayoḥ syandamānayoḥ /18/

Verse: 19 
Halfverse: a    
anutpanneṣu vākyeṣu   codyamānā sisr̥kṣayā
   
anutpanneṣu vākyeṣu   codyamānā sisr̥kṣayā /
Halfverse: c    
kiṃ nu pūrvaṃ tato devī   vyājahāra sarasvatī
   
kiṃ nu pūrvaṃ tato devī   vyājahāra sarasvatī /19/


Verse: 20 
Halfverse: a    
prāṇena saṃbʰavate śarīre; prāṇād apānampratipadyate ca
   
prāṇena saṃbʰavate śarīre   prāṇād apānampratipadyate ca /
Halfverse: c    
udāna bʰūtā ca visr̥jya dehaṃ; vyānena sarvaṃ divam āvr̥ṇoti
   
udāna bʰūtā ca visr̥jya dehaṃ   vyānena sarvaṃ divam āvr̥ṇoti /20/ 20

Verse: 21 
Halfverse: a    
tataḥ samāne pratitiṣṭʰatīha; ity eva pūrvaṃ prajajalpa cāpi
   
tataḥ samāne pratitiṣṭʰati_iha   ity eva pūrvaṃ prajajalpa ca_api /
Halfverse: c    
tasmān manaḥ stʰāvaratvād viśiṣṭaṃ; tatʰā devī jaṅgamatvād viśiṣṭā
   
tasmān manaḥ stʰāvaratvād viśiṣṭaṃ   tatʰā devī jaṅgamatvād viśiṣṭā /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.