TITUS
Mahabharata
Part No. 1856
Chapter: 21
Adhyāya
21
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
nibodʰa
daśa
hotr̥̄ṇāṃ
vidʰānam
iha
yādr̥śam
nibodʰa
daśa
hotr̥̄ṇāṃ
vidʰānam
iha
yādr̥śam
/1/
Verse: 2
Halfverse: a
sarvam
evātra
vijñeyaṃ
cittaṃ
jñānam
avekṣate
sarvam
eva
_atra
vijñeyaṃ
cittaṃ
jñānam
avekṣate
/
Halfverse: c
retaḥ
śarīrabʰr̥t
kāye
vijñātā
tu
śarīrabʰr̥t
retaḥ
śarīra-bʰr̥t
kāye
vijñātā
tu
śarīra-bʰr̥t
/2/
Verse: 3
Halfverse: a
śarīrabʰr̥d
gārhapatyas
tasmād
anyaḥ
praṇīyate
śarīra-bʰr̥d
gārhapatyas
tasmād
anyaḥ
praṇīyate
/
Halfverse: c
tataś
cāhavanīyas
tu
tasmin
saṃkṣipyate
haviḥ
tataś
ca
_āhavanīyas
tu
tasmin
saṃkṣipyate
haviḥ
/3/
Verse: 4
Halfverse: a
tato
vācaspatir
jajñe
samānaḥ
paryavekṣate
tato
vācaspatir
jajñe
samānaḥ
paryavekṣate
/
Halfverse: c
rūpaṃ
bʰavati
vai
vyaktaṃ
tad
anudravate
manaḥ
rūpaṃ
bʰavati
vai
vyaktaṃ
tad
anudravate
manaḥ
/4/
Verse: 5
{Brāhmaṇy
uvāca}
Halfverse: a
kasmād
vāg
abʰavat
pūrvaṃ
kasmāt
paścān
mano
'bʰavat
kasmād
vāg
abʰavat
pūrvaṃ
kasmāt
paścān
mano
_abʰavat
/
Halfverse: c
manasā
cintitaṃ
vākyaṃ
yadā
samabʰipadyate
manasā
cintitaṃ
vākyaṃ
yadā
samabʰipadyate
/5/
Verse: 6
Halfverse: a
kena
vijñānayogena
matiś
cittaṃ
samāstʰitā
kena
vijñāna-yogena
matiś
cittaṃ
samāstʰitā
/
Halfverse: c
samunnītā
nādʰyagaccʰat
ko
vaināṃ
pratiṣedʰati
samunnītā
na
_adʰyagaccʰat
ko
vā
_enāṃ
pratiṣedʰati
/6/
Verse: 7
{Brāhmaṇa
uvāca}
Halfverse: a
tām
apānaḥ
patir
bʰūtvā
tasmāt
preṣyaty
apānatām
tām
apānaḥ
patir
bʰūtvā
tasmāt
preṣyaty
apānatām
/
Halfverse: c
tāṃ
matiṃ
manasaḥ
prāhur
manas
tasmād
avekṣate
tāṃ
matiṃ
manasaḥ
prāhur
manas
tasmād
avekṣate
/7/
Verse: 8
Halfverse: a
praśnaṃ
tu
vān
manasor
māṃ
yasmāt
tvam
anupr̥ccʰasi
praśnaṃ
tu
vān
manasor
māṃ
yasmāt
tvam
anupr̥ccʰasi
/
Halfverse: c
tasmāt
te
vartayiṣyāmi
tayor
eva
samāhvayam
tasmāt
te
vartayiṣyāmi
tayor
eva
samāhvayam
/8/
Verse: 9
Halfverse: a
ubʰe
vān
manasī
gatvā
bʰūtātmānam
apr̥ccʰatām
ubʰe
vān
manasī
gatvā
bʰūta
_ātmānam
apr̥ccʰatām
/
Halfverse: c
āvayoḥ
śreṣṭʰam
ācakṣva
cʰindʰi
nau
saṃśayaṃ
vibʰo
āvayoḥ
śreṣṭʰam
ācakṣva
cʰindʰi
nau
saṃśayaṃ
vibʰo
/9/
Verse: 10
Halfverse: a
mana
ity
eva
bʰagavāṃs
tadā
prāha
sarasvatīm
mana\
ity
eva
bʰagavāṃs
tadā
prāha
sarasvatīm
/
ՙ
Halfverse: c
ahaṃ
vai
kāmadʰuk
tubʰyam
iti
taṃ
prāha
vāg
atʰa
ahaṃ
vai
kāma-dʰuk
tubʰyam
iti
taṃ
prāha
vāg
atʰa
/10/
10
Verse: 11
Halfverse: a
stʰāvaraṃ
jaṅgamaṃ
caiva
viddʰy
ubʰe
manasī
mama
stʰāvaraṃ
jaṅgamaṃ
caiva
viddʰy
ubʰe
manasī
mama
/
Halfverse: c
stʰāvaraṃ
matsakāśe
vai
jaṅgamaṃ
viṣaye
tava
stʰāvaraṃ
mat-sakāśe
vai
jaṅgamaṃ
viṣaye
tava
/11/
Verse: 12
Halfverse: a
yas
tu
te
viṣayaṃ
gaccʰen
mantro
varṇaḥ
svaro
'pi
vā
yas
tu
te
viṣayaṃ
gaccʰen
mantro
varṇaḥ
svaro
_api
vā
/
Halfverse: c
tan
mano
jaṅgamaṃ
nāma
tasmād
asi
garīyasī
tan
mano
jaṅgamaṃ
nāma
tasmād
asi
garīyasī
/12/
Verse: 13
Halfverse: a
yasmād
asi
ca
mā
vocaḥ
svayam
abʰyetya
śobʰane
yasmād
asi
ca
mā
vocaḥ
svayam
abʰyetya
śobʰane
/
Halfverse: c
tasmād
uccʰvāsam
āsādya
na
vakṣyasi
sarasvati
tasmād
uccʰvāsam
āsādya
na
vakṣyasi
sarasvati
/13/
Verse: 14
Halfverse: a
prāṇāpānāntare
devī
vāg
vai
nityaṃ
sma
tiṣṭʰati
prāṇa
_apāna
_antare
devī
vāg
vai
nityaṃ
sma
tiṣṭʰati
/
Halfverse: c
preryamāṇā
mahābʰāge
vinā
prāṇam
apānatī
preryamāṇā
mahā-bʰāge
vinā
prāṇam
apānatī
/
{prp}ՙ
Halfverse: e
prajāpatim
upādʰāvat
prasīda
bʰagavann
iti
prajā-patim
upādʰāvat
prasīda
bʰagavann
iti
/14/
Verse: 15
Halfverse: a
tataḥ
prāṇaḥ
prādur
abʰūd
vācam
āpyāyayan
punaḥ
tataḥ
prāṇaḥ
prādur
abʰūd
vācam
āpyāyayan
punaḥ
/
Halfverse: c
tamād
uccʰvāsam
āsādya
na
vāg
vadati
karhi
cit
tamād
uccʰvāsam
āsādya
na
vāg
vadati
karhicit
/15/
Verse: 16
Halfverse: a
gʰoṣiṇī
jātanirgʰoṣā
nityam
eva
pravartate
gʰoṣiṇī
jāta-nirgʰoṣā
nityam
eva
pravartate
/
Halfverse: c
tayor
api
ca
gʰoṣiṇyor
nirgʰoṣaiva
garīyasī
tayor
api
ca
gʰoṣiṇyor
nirgʰoṣā
_eva
garīyasī
/16/
Verse: 17
Halfverse: a
gaur
iva
prasravaty
eṣā
rasam
uttamaśālinī
gaur
iva
prasravaty
eṣā
rasam
uttama-śālinī
/
Halfverse: c
satataṃ
syandate
hy
eṣā
śāśvataṃ
brahmavādinī
satataṃ
syandate
hy
eṣā
śāśvataṃ
brahmavādinī
/17/
Verse: 18
Halfverse: a
divyādivya
prabʰāvena
bʰāratī
gauḥ
śucismite
divya
_adivya
prabʰāvena
bʰāratī
gauḥ
śuci-smite
/
Halfverse: c
etayor
antaraṃ
paśya
sūkṣmayoḥ
syandamānayoḥ
etayor
antaraṃ
paśya
sūkṣmayoḥ
syandamānayoḥ
/18/
Verse: 19
Halfverse: a
anutpanneṣu
vākyeṣu
codyamānā
sisr̥kṣayā
anutpanneṣu
vākyeṣu
codyamānā
sisr̥kṣayā
/
Halfverse: c
kiṃ
nu
pūrvaṃ
tato
devī
vyājahāra
sarasvatī
kiṃ
nu
pūrvaṃ
tato
devī
vyājahāra
sarasvatī
/19/
Verse: 20
Halfverse: a
prāṇena
yā
saṃbʰavate
śarīre
;
prāṇād
apānampratipadyate
ca
prāṇena
yā
saṃbʰavate
śarīre
prāṇād
apānampratipadyate
ca
/
Halfverse: c
udāna
bʰūtā
ca
visr̥jya
dehaṃ
;
vyānena
sarvaṃ
divam
āvr̥ṇoti
udāna
bʰūtā
ca
visr̥jya
dehaṃ
vyānena
sarvaṃ
divam
āvr̥ṇoti
/20/
20
Verse: 21
Halfverse: a
tataḥ
samāne
pratitiṣṭʰatīha
;
ity
eva
pūrvaṃ
prajajalpa
cāpi
tataḥ
samāne
pratitiṣṭʰati
_iha
ity
eva
pūrvaṃ
prajajalpa
ca
_api
/
Halfverse: c
tasmān
manaḥ
stʰāvaratvād
viśiṣṭaṃ
;
tatʰā
devī
jaṅgamatvād
viśiṣṭā
tasmān
manaḥ
stʰāvaratvād
viśiṣṭaṃ
tatʰā
devī
jaṅgamatvād
viśiṣṭā
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.