TITUS
Mahabharata
Part No. 1857
Chapter: 22
Adhyāya
22
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
subʰage
sapta
hotr̥̄ṇāṃ
vidʰānam
iha
yādr̥śam
subʰage
sapta
hotr̥̄ṇāṃ
vidʰānam
iha
yādr̥śam
/1/
Verse: 2
Halfverse: a
gʰrāṇaṃ
cakṣuś
ca
jihvā
ca
tvak
śrotraṃ
caiva
pañcamam
gʰrāṇaṃ
cakṣuś
ca
jihvā
ca
tvak
śrotraṃ
caiva
pañcamam
/
Halfverse: c
mano
buddʰiś
ca
saptaite
hotāraḥ
pr̥tʰag
āśritāḥ
mano
buddʰiś
ca
sapta
_ete
hotāraḥ
pr̥tʰag
āśritāḥ
/2/
Verse: 3
Halfverse: a
sūkṣme
'vakāśe
santas
te
na
paśyantītaretaram
sūkṣme
_avakāśe
santas
te
na
paśyanti
_itaretaram
/
Halfverse: c
etān
vai
sapta
hotr̥̄ṃs
tvaṃ
svabʰāvād
viddʰi
śobʰane
etān
vai
sapta
hotr̥̄ṃs
tvaṃ
svabʰāvād
viddʰi
śobʰane
/3/
Verse: 4
{Brāhmaṇy
uvāca}
Halfverse: a
sūkṣme
'vakāśe
santas
te
katʰaṃ
nānyonya
darśinaḥ
sūkṣme
_avakāśe
santas
te
katʰaṃ
na
_anyonya
darśinaḥ
/
Halfverse: c
katʰaṃ
svabʰāvā
bʰagavann
etad
ācakṣva
me
vibʰo
katʰaṃ
svabʰāvā
bʰagavann
etad
ācakṣva
me
vibʰo
/4/
Verse: 5
{Brāhmaṇa
uvāca}
Halfverse: a
guṇājñānam
avijñānaṃ
guṇi
jñānam
abʰijñatā
guṇa
_ajñānam
avijñānaṃ
guṇi
jñānam
abʰijñatā
/
Halfverse: c
parasparaguṇān
ete
na
vijānanti
karhi
cit
paraspara-guṇān
ete
na
vijānanti
karhicit
/5/
Verse: 6
Halfverse: a
jihvā
cakṣus
tatʰā
śrotraṃ
tvanmano
buddʰir
eva
ca
jihvā
cakṣus
tatʰā
śrotraṃ
tvan-mano
buddʰir
eva
ca
/
Halfverse: c
na
gandʰān
adʰigaccʰanti
gʰrāṇas
tān
adʰigaccʰati
na
gandʰān
adʰigaccʰanti
gʰrāṇas
tān
adʰigaccʰati
/6/
Verse: 7
Halfverse: a
gʰrāṇaṃ
cakṣus
tatʰā
śrotraṃ
tvanmano
buddʰir
eva
ca
gʰrāṇaṃ
cakṣus
tatʰā
śrotraṃ
tvan-mano
buddʰir
eva
ca
/
Halfverse: c
na
rasān
adʰigaccʰanti
jihvā
tān
adigʰaccʰati
na
rasān
adʰigaccʰanti
jihvā
tān
adigʰaccʰati
/7/
Verse: 8
Halfverse: a
gʰrāṇaṃ
jihvā
tatʰā
śrotraṃ
tvanmano
buddʰir
eva
ca
gʰrāṇaṃ
jihvā
tatʰā
śrotraṃ
tvan-mano
buddʰir
eva
ca
/
Halfverse: c
na
rūpāṇy
adʰigaccʰanti
cakṣus
tāny
adʰigaccʰati
na
rūpāṇy
adʰigaccʰanti
cakṣus
tāny
adʰigaccʰati
/8/
Verse: 9
Halfverse: a
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
śrotraṃ
buddʰir
manas
tatʰā
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
śrotraṃ
buddʰir
manas
tatʰā
/
Halfverse: c
na
sparśān
adʰigaccʰanti
tvak
ca
tān
adʰigaccʰati
na
sparśān
adʰigaccʰanti
tvak
ca
tān
adʰigaccʰati
/9/
Verse: 10
Halfverse: a
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvanmano
buddʰir
eva
ca
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvan-mano
buddʰir
eva
ca
/
Halfverse: c
na
śabdān
adʰigaccʰanti
śrotraṃ
tān
adʰigaccʰati
na
śabdān
adʰigaccʰanti
śrotraṃ
tān
adʰigaccʰati
/10/
10
Verse: 11
Halfverse: a
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvak
śrotraṃ
buddʰir
eva
ca
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvak
śrotraṃ
buddʰir
eva
ca
/
ՙ
Halfverse: c
saṃśayān
nādʰigaccʰanti
manas
tān
adʰigaccʰati
saṃśayān
na
_adʰigaccʰanti
manas
tān
adʰigaccʰati
/11/
Verse: 12
Halfverse: a
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvak
śrotraṃ
mana
eva
ca
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvak
śrotraṃ
mana\
eva
ca
/
ՙ
Halfverse: c
na
niṣṭʰām
adʰigaccʰanti
buddʰis
tām
adʰigaccʰati
na
niṣṭʰām
adʰigaccʰanti
buddʰis
tām
adʰigaccʰati
/12/
Verse: 13
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
indriyāṇāṃ
ca
saṃvādaṃ
manasaś
caiva
bʰāmini
indriyāṇāṃ
ca
saṃvādaṃ
manasaś
caiva
bʰāmini
/13/
Verse: 14
{Mana
uvāca}
Halfverse: a
na
gʰrāti
mām
r̥te
gʰrāṇaṃ
rasaṃ
jihvā
na
budʰyate
na
gʰrāti
mām
r̥te
gʰrāṇaṃ
rasaṃ
jihvā
na
budʰyate
/
Halfverse: c
rūpaṃ
cakṣur
na
gr̥hṇāti
tvak
sparśaṃ
nāvabudʰyate
rūpaṃ
cakṣur
na
gr̥hṇāti
tvak
sparśaṃ
na
_avabudʰyate
/14/
Verse: 15
Halfverse: a
na
śrotraṃ
budʰyate
śabdaṃ
mayā
hīnaṃ
katʰaṃ
cana
na
śrotraṃ
budʰyate
śabdaṃ
mayā
hīnaṃ
katʰaṃcana
/
Halfverse: c
pravaraṃ
sarvabʰūtānām
aham
asmi
sanātanam
pravaraṃ
sarva-bʰūtānām
aham
asmi
sanātanam
/15/
Verse: 16
Halfverse: a
agārāṇīva
śūnyāni
śāntārciṣa
ivāgnayaḥ
agārāṇi
_iva
śūnyāni
śānta
_arciṣa\
iva
_agnayaḥ
/
ՙ
Halfverse: c
indriyāṇi
na
bʰāsante
mayā
hīnāni
nityaśaḥ
indriyāṇi
na
bʰāsante
mayā
hīnāni
nityaśaḥ
/16/
Verse: 17
Halfverse: a
kāṣṭʰānīvārdra
śuṣkāṇi
yatamānair
apīndriyaiḥ
kāṣṭʰāni
_iva
_ārdra
śuṣkāṇi
yatamānair
api
_indriyaiḥ
/
Halfverse: c
guṇārtʰān
nādʰigaccʰanti
mām
r̥te
sarvajantavaḥ
guṇa
_artʰān
na
_adʰigaccʰanti
mām
r̥te
sarva-jantavaḥ
/17/
Verse: 18
{Indriyāṇy
ūcuḥ}
Halfverse: a
evam
etad
bʰavet
satyaṃ
yatʰaitan
manyate
bʰavān
evam
etad
bʰavet
satyaṃ
yatʰā
_etan
manyate
bʰavān
/
Halfverse: c
r̥te
'smān
asmadartʰāṃs
tu
bʰogān
bʰuṅkte
bʰavān
yadi
r̥te
_asmān
asmad-artʰāṃs
tu
bʰogān
bʰuṅkte
bʰavān
yadi
/18/
Verse: 19
Halfverse: a
yady
asmāsu
pralīneṣu
tarpaṇaṃ
prāṇadʰāraṇam
yady
asmāsu
pralīneṣu
tarpaṇaṃ
prāṇa-dʰāraṇam
/
Halfverse: c
bʰogān
bʰuṅkte
rasān
bʰuṅkte
yatʰaitan
manyate
tatʰā
bʰogān
bʰuṅkte
rasān
bʰuṅkte
yatʰā
_etan
manyate
tatʰā
/19/
Verse: 20
Halfverse: a
atʰa
vāsmāsu
līneṣu
tiṣṭʰatsu
viṣayeṣu
ca
atʰa
vā
_asmāsu
līneṣu
tiṣṭʰatsu
viṣayeṣu
ca
/
Halfverse: c
yadi
saṃkalpamātreṇa
bʰuṅkte
bʰogān
yatʰārtʰavat
yadi
saṃkalpa-mātreṇa
bʰuṅkte
bʰogān
yatʰā
_artʰavat
/20/
20
Verse: 21
Halfverse: a
atʰa
cen
manyase
siddʰim
asmadartʰeṣu
nityadā
atʰa
cen
manyase
siddʰim
asmad-artʰeṣu
nityadā
/
Halfverse: c
gʰrāṇena
rūpam
ādatsva
rasam
ādatsva
cakṣuṣā
gʰrāṇena
rūpam
ādatsva
rasam
ādatsva
cakṣuṣā
/21/
Verse: 22
Halfverse: a
śrotreṇa
gandʰam
ādatsva
niṣṭʰām
ādatsva
jihvayā
śrotreṇa
gandʰam
ādatsva
niṣṭʰām
ādatsva
jihvayā
/
Halfverse: c
tvacā
ca
śabdam
ādatsva
buddʰyā
sparśam
atʰāpi
ca
tvacā
ca
śabdam
ādatsva
buddʰyā
sparśam
atʰa
_api
ca
/22/
Verse: 23
Halfverse: a
balavanto
hy
aniyamā
niyamā
durbalīyasām
balavanto
hy
aniyamā
niyamā
durbalīyasām
/
Halfverse: c
bʰogān
apūrvān
ādatsva
noccʰiṣṭaṃ
bʰoktum
arhasi
bʰogān
apūrvān
ādatsva
na
_uccʰiṣṭaṃ
bʰoktum
arhasi
/23/
Verse: 24
Halfverse: a
yatʰā
hi
śiṣyaḥ
śāstāraṃ
śrutyartʰam
abʰidʰāvati
yatʰā
hi
śiṣyaḥ
śāstāraṃ
śruty-artʰam
abʰidʰāvati
/
Halfverse: c
tataḥ
śrutam
upādāya
śrutārtʰam
upatiṣṭʰati
tataḥ
śrutam
upādāya
śruta
_artʰam
upatiṣṭʰati
/24/
Verse: 25
Halfverse: a
viṣayān
evam
asmābʰir
darśitān
abʰimanyase
viṣayān
evam
asmābʰir
darśitān
abʰimanyase
/
Halfverse: c
anāgatān
atītāṃś
ca
svapne
jāgaraṇe
tatʰā
anāgatān
atītāṃś
ca
svapne
jāgaraṇe
tatʰā
/25/
Verse: 26
Halfverse: a
vaimanasyaṃ
gatānāṃ
ca
jantūnām
alpacetasām
vaimanasyaṃ
gatānāṃ
ca
jantūnām
alpa-cetasām
/
Halfverse: c
asmadartʰe
kr̥te
kārye
dr̥śyate
prāṇadʰāraṇam
asmad-artʰe
kr̥te
kārye
dr̥śyate
prāṇa-dʰāraṇam
/26/
Verse: 27
Halfverse: a
bahūn
api
hi
saṃkalpān
matvā
svapnān
upāsya
ca
bahūn
api
hi
saṃkalpān
matvā
svapnān
upāsya
ca
/
Halfverse: c
bubʰukṣayā
pīḍyamāno
viṣayān
eva
dʰāvasi
bubʰukṣayā
pīḍyamāno
viṣayān
eva
dʰāvasi
/27/
Verse: 28
Halfverse: a
agāram
advāram
iva
praviśya
;
saṃkalpabʰogo
viṣayān
avindan
agāram
advāram
iva
praviśya
saṃkalpa-bʰogo
viṣayān
avindan
/
ՙ
Halfverse: c
prāṇakṣaye
śāntim
upaiti
nityaṃ
;
dāru
kṣaye
'gnir
jvalito
yatʰaiva
prāṇa-kṣaye
śāntim
upaiti
nityaṃ
dāru
kṣaye
_agnir
jvalito
yatʰaiva
/28/
Verse: 29
Halfverse: a
kāmaṃ
tu
naḥ
sveṣu
guṇeṣu
saṃgaḥ
;
kāmaca
nānyonya
guṇopalabdʰiḥ
kāmaṃ
tu
naḥ
sveṣu
guṇeṣu
saṃgaḥ
kāma-ca
na
_anyonya
guṇa
_upalabdʰiḥ
/
Halfverse: c
asmān
r̥te
nāsti
tavopalabdʰis
;
tvām
apy
r̥te
'smān
na
bʰajeta
harṣaḥ
asmān
r̥te
na
_asti
tava
_upalabdʰis
tvām
apy
r̥te
_asmān
na
bʰajeta
harṣaḥ
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.