TITUS
Mahabharata
Part No. 1857
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
subʰage sapta hotr̥̄ṇāṃ   vidʰānam iha yādr̥śam
   
subʰage sapta hotr̥̄ṇāṃ   vidʰānam iha yādr̥śam /1/

Verse: 2 
Halfverse: a    
gʰrāṇaṃ cakṣuś ca jihvā ca   tvak śrotraṃ caiva pañcamam
   
gʰrāṇaṃ cakṣuś ca jihvā ca   tvak śrotraṃ caiva pañcamam /
Halfverse: c    
mano buddʰiś ca saptaite   hotāraḥ pr̥tʰag āśritāḥ
   
mano buddʰiś ca sapta_ete   hotāraḥ pr̥tʰag āśritāḥ /2/

Verse: 3 
Halfverse: a    
sūkṣme 'vakāśe santas te   na paśyantītaretaram
   
sūkṣme_avakāśe santas te   na paśyanti_itaretaram /
Halfverse: c    
etān vai sapta hotr̥̄ṃs tvaṃ   svabʰāvād viddʰi śobʰane
   
etān vai sapta hotr̥̄ṃs tvaṃ   svabʰāvād viddʰi śobʰane /3/

Verse: 4 
{Brāhmaṇy uvāca}
Halfverse: a    
sūkṣme 'vakāśe santas te   katʰaṃ nānyonya darśinaḥ
   
sūkṣme_avakāśe santas te   katʰaṃ na_anyonya darśinaḥ /
Halfverse: c    
katʰaṃ svabʰāvā bʰagavann   etad ācakṣva me vibʰo
   
katʰaṃ svabʰāvā bʰagavann   etad ācakṣva me vibʰo /4/

Verse: 5 
{Brāhmaṇa uvāca}
Halfverse: a    
guṇājñānam avijñānaṃ   guṇi jñānam abʰijñatā
   
guṇa_ajñānam avijñānaṃ   guṇi jñānam abʰijñatā /
Halfverse: c    
parasparaguṇān ete   na vijānanti karhi cit
   
paraspara-guṇān ete   na vijānanti karhicit /5/

Verse: 6 
Halfverse: a    
jihvā cakṣus tatʰā śrotraṃ   tvanmano buddʰir eva ca
   
jihvā cakṣus tatʰā śrotraṃ   tvan-mano buddʰir eva ca /
Halfverse: c    
na gandʰān adʰigaccʰanti   gʰrāṇas tān adʰigaccʰati
   
na gandʰān adʰigaccʰanti   gʰrāṇas tān adʰigaccʰati /6/

Verse: 7 
Halfverse: a    
gʰrāṇaṃ cakṣus tatʰā śrotraṃ   tvanmano buddʰir eva ca
   
gʰrāṇaṃ cakṣus tatʰā śrotraṃ   tvan-mano buddʰir eva ca /
Halfverse: c    
na rasān adʰigaccʰanti   jihvā tān adigʰaccʰati
   
na rasān adʰigaccʰanti   jihvā tān adigʰaccʰati /7/

Verse: 8 
Halfverse: a    
gʰrāṇaṃ jihvā tatʰā śrotraṃ   tvanmano buddʰir eva ca
   
gʰrāṇaṃ jihvā tatʰā śrotraṃ   tvan-mano buddʰir eva ca /
Halfverse: c    
na rūpāṇy adʰigaccʰanti   cakṣus tāny adʰigaccʰati
   
na rūpāṇy adʰigaccʰanti   cakṣus tāny adʰigaccʰati /8/

Verse: 9 
Halfverse: a    
gʰrāṇaṃ jihvā ca cakṣuś ca   śrotraṃ buddʰir manas tatʰā
   
gʰrāṇaṃ jihvā ca cakṣuś ca   śrotraṃ buddʰir manas tatʰā /
Halfverse: c    
na sparśān adʰigaccʰanti   tvak ca tān adʰigaccʰati
   
na sparśān adʰigaccʰanti   tvak ca tān adʰigaccʰati /9/

Verse: 10 
Halfverse: a    
gʰrāṇaṃ jihvā ca cakṣuś ca   tvanmano buddʰir eva ca
   
gʰrāṇaṃ jihvā ca cakṣuś ca   tvan-mano buddʰir eva ca /
Halfverse: c    
na śabdān adʰigaccʰanti   śrotraṃ tān adʰigaccʰati
   
na śabdān adʰigaccʰanti   śrotraṃ tān adʰigaccʰati /10/ 10

Verse: 11 
Halfverse: a    
gʰrāṇaṃ jihvā ca cakṣuś ca   tvak śrotraṃ buddʰir eva ca
   
gʰrāṇaṃ jihvā ca cakṣuś ca   tvak śrotraṃ buddʰir eva ca / ՙ
Halfverse: c    
saṃśayān nādʰigaccʰanti   manas tān adʰigaccʰati
   
saṃśayān na_adʰigaccʰanti   manas tān adʰigaccʰati /11/

Verse: 12 
Halfverse: a    
gʰrāṇaṃ jihvā ca cakṣuś ca   tvak śrotraṃ mana eva ca
   
gʰrāṇaṃ jihvā ca cakṣuś ca   tvak śrotraṃ mana\ eva ca / ՙ
Halfverse: c    
na niṣṭʰām adʰigaccʰanti   buddʰis tām adʰigaccʰati
   
na niṣṭʰām adʰigaccʰanti   buddʰis tām adʰigaccʰati /12/

Verse: 13 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
indriyāṇāṃ ca saṃvādaṃ   manasaś caiva bʰāmini
   
indriyāṇāṃ ca saṃvādaṃ   manasaś caiva bʰāmini /13/

Verse: 14 
{Mana uvāca}
Halfverse: a    
na gʰrāti mām r̥te gʰrāṇaṃ   rasaṃ jihvā na budʰyate
   
na gʰrāti mām r̥te gʰrāṇaṃ   rasaṃ jihvā na budʰyate /
Halfverse: c    
rūpaṃ cakṣur na gr̥hṇāti   tvak sparśaṃ nāvabudʰyate
   
rūpaṃ cakṣur na gr̥hṇāti   tvak sparśaṃ na_avabudʰyate /14/

Verse: 15 
Halfverse: a    
na śrotraṃ budʰyate śabdaṃ   mayā hīnaṃ katʰaṃ cana
   
na śrotraṃ budʰyate śabdaṃ   mayā hīnaṃ katʰaṃcana /
Halfverse: c    
pravaraṃ sarvabʰūtānām   aham asmi sanātanam
   
pravaraṃ sarva-bʰūtānām   aham asmi sanātanam /15/

Verse: 16 
Halfverse: a    
agārāṇīva śūnyāni   śāntārciṣa ivāgnayaḥ
   
agārāṇi_iva śūnyāni   śānta_arciṣa\ iva_agnayaḥ / ՙ
Halfverse: c    
indriyāṇi na bʰāsante   mayā hīnāni nityaśaḥ
   
indriyāṇi na bʰāsante   mayā hīnāni nityaśaḥ /16/

Verse: 17 
Halfverse: a    
kāṣṭʰānīvārdra śuṣkāṇi   yatamānair apīndriyaiḥ
   
kāṣṭʰāni_iva_ārdra śuṣkāṇi   yatamānair api_indriyaiḥ /
Halfverse: c    
guṇārtʰān nādʰigaccʰanti   mām r̥te sarvajantavaḥ
   
guṇa_artʰān na_adʰigaccʰanti   mām r̥te sarva-jantavaḥ /17/

Verse: 18 
{Indriyāṇy ūcuḥ}
Halfverse: a    
evam etad bʰavet satyaṃ   yatʰaitan manyate bʰavān
   
evam etad bʰavet satyaṃ   yatʰā_etan manyate bʰavān /
Halfverse: c    
r̥te 'smān asmadartʰāṃs tu   bʰogān bʰuṅkte bʰavān yadi
   
r̥te_asmān asmad-artʰāṃs tu   bʰogān bʰuṅkte bʰavān yadi /18/

Verse: 19 
Halfverse: a    
yady asmāsu pralīneṣu   tarpaṇaṃ prāṇadʰāraṇam
   
yady asmāsu pralīneṣu   tarpaṇaṃ prāṇa-dʰāraṇam /
Halfverse: c    
bʰogān bʰuṅkte rasān bʰuṅkte   yatʰaitan manyate tatʰā
   
bʰogān bʰuṅkte rasān bʰuṅkte   yatʰā_etan manyate tatʰā /19/

Verse: 20 
Halfverse: a    
atʰa vāsmāsu līneṣu   tiṣṭʰatsu viṣayeṣu ca
   
atʰa _asmāsu līneṣu   tiṣṭʰatsu viṣayeṣu ca /
Halfverse: c    
yadi saṃkalpamātreṇa   bʰuṅkte bʰogān yatʰārtʰavat
   
yadi saṃkalpa-mātreṇa   bʰuṅkte bʰogān yatʰā_artʰavat /20/ 20

Verse: 21 
Halfverse: a    
atʰa cen manyase siddʰim   asmadartʰeṣu nityadā
   
atʰa cen manyase siddʰim   asmad-artʰeṣu nityadā /
Halfverse: c    
gʰrāṇena rūpam ādatsva   rasam ādatsva cakṣuṣā
   
gʰrāṇena rūpam ādatsva   rasam ādatsva cakṣuṣā /21/

Verse: 22 
Halfverse: a    
śrotreṇa gandʰam ādatsva   niṣṭʰām ādatsva jihvayā
   
śrotreṇa gandʰam ādatsva   niṣṭʰām ādatsva jihvayā /
Halfverse: c    
tvacā ca śabdam ādatsva   buddʰyā sparśam atʰāpi ca
   
tvacā ca śabdam ādatsva   buddʰyā sparśam atʰa_api ca /22/

Verse: 23 
Halfverse: a    
balavanto hy aniyamā   niyamā durbalīyasām
   
balavanto hy aniyamā   niyamā durbalīyasām /
Halfverse: c    
bʰogān apūrvān ādatsva   noccʰiṣṭaṃ bʰoktum arhasi
   
bʰogān apūrvān ādatsva   na_uccʰiṣṭaṃ bʰoktum arhasi /23/

Verse: 24 
Halfverse: a    
yatʰā hi śiṣyaḥ śāstāraṃ   śrutyartʰam abʰidʰāvati
   
yatʰā hi śiṣyaḥ śāstāraṃ   śruty-artʰam abʰidʰāvati /
Halfverse: c    
tataḥ śrutam upādāya   śrutārtʰam upatiṣṭʰati
   
tataḥ śrutam upādāya   śruta_artʰam upatiṣṭʰati /24/

Verse: 25 
Halfverse: a    
viṣayān evam asmābʰir   darśitān abʰimanyase
   
viṣayān evam asmābʰir   darśitān abʰimanyase /
Halfverse: c    
anāgatān atītāṃś ca   svapne jāgaraṇe tatʰā
   
anāgatān atītāṃś ca   svapne jāgaraṇe tatʰā /25/

Verse: 26 
Halfverse: a    
vaimanasyaṃ gatānāṃ ca   jantūnām alpacetasām
   
vaimanasyaṃ gatānāṃ ca   jantūnām alpa-cetasām /
Halfverse: c    
asmadartʰe kr̥te kārye   dr̥śyate prāṇadʰāraṇam
   
asmad-artʰe kr̥te kārye   dr̥śyate prāṇa-dʰāraṇam /26/

Verse: 27 
Halfverse: a    
bahūn api hi saṃkalpān   matvā svapnān upāsya ca
   
bahūn api hi saṃkalpān   matvā svapnān upāsya ca /
Halfverse: c    
bubʰukṣayā pīḍyamāno   viṣayān eva dʰāvasi
   
bubʰukṣayā pīḍyamāno   viṣayān eva dʰāvasi /27/


Verse: 28 
Halfverse: a    
agāram advāram iva praviśya; saṃkalpabʰogo viṣayān avindan
   
agāram advāram iva praviśya   saṃkalpa-bʰogo viṣayān avindan / ՙ
Halfverse: c    
prāṇakṣaye śāntim upaiti nityaṃ; dāru kṣaye 'gnir jvalito yatʰaiva
   
prāṇa-kṣaye śāntim upaiti nityaṃ   dāru kṣaye_agnir jvalito yatʰaiva /28/

Verse: 29 
Halfverse: a    
kāmaṃ tu naḥ sveṣu guṇeṣu saṃgaḥ; kāmaca nānyonya guṇopalabdʰiḥ
   
kāmaṃ tu naḥ sveṣu guṇeṣu saṃgaḥ   kāma-ca na_anyonya guṇa_upalabdʰiḥ /
Halfverse: c    
asmān r̥te nāsti tavopalabdʰis; tvām apy r̥te 'smān na bʰajeta harṣaḥ
   
asmān r̥te na_asti tava_upalabdʰis   tvām apy r̥te_asmān na bʰajeta harṣaḥ /29/ (E)29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.