TITUS
Mahabharata
Part No. 1858
Chapter: 23
Adhyāya
23
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
subʰage
pañca
hotr̥̄ṇāṃ
vidʰānam
iha
yādr̥śam
subʰage
pañca
hotr̥̄ṇāṃ
vidʰānam
iha
yādr̥śam
/1/
Verse: 2
Halfverse: a
prāṇāpānāv
udānaś
ca
samāno
vyāna
eva
ca
prāṇa
_apānāv
udānaś
ca
samāno
vyāna\
eva
ca
/
ՙ
Halfverse: c
pañca
hotr̥̄n
atʰaitān
vai
paraṃ
bʰāvaṃ
vidur
budʰāḥ
pañca
hotr̥̄n
atʰa
_etān
vai
paraṃ
bʰāvaṃ
vidur
budʰāḥ
/2/
Verse: 3
{Brāhmaṇy
uvāca}
Halfverse: a
svabʰāvāt
sapta
hotāra
iti
te
pūrvikā
matiḥ
svabʰāvāt
sapta
hotāra
iti
te
pūrvikāḥ
matiḥ
/
ՙ
Halfverse: c
yatʰā
vai
pañca
hotāraḥ
paro
bʰāvas
tatʰocyatām
yatʰā
vai
pañca
hotāraḥ
paro
bʰāvas
tatʰā
_ucyatām
/3/
Verse: 4
{Brāhmaṇa
uvāca}
Halfverse: a
prāṇena
saṃbʰr̥to
vāyur
apāno
jāyate
tataḥ
prāṇena
saṃbʰr̥to
vāyur
apāno
jāyate
tataḥ
/
Halfverse: c
apāne
saṃbʰr̥to
vāyus
tato
vyānaḥ
pravartate
apāne
saṃbʰr̥to
vāyus
tato
vyānaḥ
pravartate
/4/
Verse: 5
Halfverse: a
vyānena
saṃbʰr̥to
vāyus
tadodānaḥ
pravartate
vyānena
saṃbʰr̥to
vāyus
tadā
_udānaḥ
pravartate
/
Halfverse: c
udāne
saṃbʰr̥to
vāyuḥ
samānaḥ
saṃpravartate
udāne
saṃbʰr̥to
vāyuḥ
samānaḥ
saṃpravartate
/5/
Verse: 6
Halfverse: a
te
'pr̥ccʰanta
purā
gatvā
pūrvajātaṃ
prajāpatim
te
_apr̥ccʰanta
purā
gatvā
pūrva-jātaṃ
prajā-patim
/
ՙ
Halfverse: c
yo
no
jyeṣṭʰas
tam
ācakṣva
sa
naḥ
śreṣṭʰo
bʰaviṣyati
yo
no
jyeṣṭʰas
tam
ācakṣva
sa
naḥ
śreṣṭʰo
bʰaviṣyati
/6/
Verse: 7
{Brahmovāca}
Halfverse: a
yasmin
pralīne
pralayaṃ
vrajanti
;
sarve
prāṇāḥ
prāṇabʰr̥tāṃ
śarīre
yasmin
pralīne
pralayaṃ
vrajanti
sarve
prāṇāḥ
prāṇa-bʰr̥tāṃ
śarīre
/
Halfverse: c
yasmin
pracīrṇe
ca
punaś
caranti
;
sa
vai
śreṣṭʰo
gaccʰata
yatra
kāmaḥ
yasmin
pracīrṇe
ca
punaś
caranti
sa
vai
śreṣṭʰo
gaccʰata
yatra
kāmaḥ
/7/
Verse: 8
{Prāṇa
uvāca}
Halfverse: a
mayi
pralīne
pralayaṃ
vrajanti
;
sarve
prāṇāḥ
prāṇabʰr̥tāṃ
śarīre
mayi
pralīne
pralayaṃ
vrajanti
sarve
prāṇāḥ
prāṇa-bʰr̥tāṃ
śarīre
/
Halfverse: c
mayi
pracīrṇe
ca
punaś
caranti
;
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
mayi
pracīrṇe
ca
punaś
caranti
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
/8/
Verse: 9
{Brāhmaṇa
uvāca}
Halfverse: a
prāṇaḥ
pralīyata
tataḥ
punaś
ca
pracacāra
ha
prāṇaḥ
pralīyata
tataḥ
punaś
ca
pracacāra
ha
/
ՙ
Halfverse: c
samānaś
cāpy
udānaś
ca
vaco
'brūtāṃ
tataḥ
śubʰe
samānaś
ca
_apy
udānaś
ca
vaco
_abrūtāṃ
tataḥ
śubʰe
/9/
Verse: 10
Halfverse: a
na
tvaṃ
sarvam
idaṃ
vyāpya
tiṣṭʰasīha
yatʰā
vayam
na
tvaṃ
sarvam
idaṃ
vyāpya
tiṣṭʰasi
_iha
yatʰā
vayam
/
Halfverse: c
na
tvaṃ
śreṣṭʰo
'si
naḥ
prāṇa
apāno
hi
vaśe
tava
na
tvaṃ
śreṣṭʰo
_asi
naḥ
prāṇa
apāno
hi
vaśe
tava
/
ՙ
Halfverse: e
pracacāra
punaḥ
prāṇas
tam
apāno
'bʰyabʰāṣata
pracacāra
punaḥ
prāṇas
tam
apāno
_abʰyabʰāṣata
/10/
10
Verse: 11
Halfverse: a
mayi
pralīne
pralayaṃ
vrajanti
;
sarve
prāṇāḥ
prāṇabʰr̥tāṃ
śarīre
mayi
pralīne
pralayaṃ
vrajanti
sarve
prāṇāḥ
prāṇa-bʰr̥tāṃ
śarīre
/
Halfverse: c
mayi
pracīrṇe
ca
punaś
caranti
;
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
mayi
pracīrṇe
ca
punaś
caranti
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
/11/
Verse: 12
Halfverse: a
vyānaś
ca
tam
udānaś
ca
bʰāṣamāṇam
atʰocatuḥ
vyānaś
ca
tam
udānaś
ca
bʰāṣamāṇam
atʰa
_ūcatuḥ
/
Halfverse: c
apāna
na
tvaṃ
śreṣṭʰo
'si
prāṇo
hi
vaśagas
tava
apāna
na
tvaṃ
śreṣṭʰo
_asi
prāṇo
hi
vaśagas
tava
/12/
Verse: 13
Halfverse: a
apānaḥ
pracacārātʰa
vyānas
taṃ
punar
abravīt
apānaḥ
pracacāra
_atʰa
vyānas
taṃ
punar
abravīt
/
Halfverse: c
śreṣṭʰo
'ham
asmi
sarveṣāṃ
śrūyatāṃ
yena
hetunā
śreṣṭʰo
_aham
asmi
sarveṣāṃ
śrūyatāṃ
yena
hetunā
/13/
Verse: 14
Halfverse: a
mayi
pralīne
pralayaṃ
vrajanti
;
sarve
prāṇāḥ
prāṇabʰr̥tāṃ
śarīre
mayi
pralīne
pralayaṃ
vrajanti
sarve
prāṇāḥ
prāṇa-bʰr̥tāṃ
śarīre
/
Halfverse: c
mayi
pracīrṇe
ca
punaś
caranti
;
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
mayi
pracīrṇe
ca
punaś
caranti
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
/14/
Verse: 15
Halfverse: a
prālīyata
tato
vyānaḥ
punaś
ca
pracacāra
ha
prālīyata
tato
vyānaḥ
punaś
ca
pracacāra
ha
/
Halfverse: c
prāṇāpānāv
udānaś
ca
samānaś
ca
tam
abruvan
prāṇa
_apānāv
udānaś
ca
samānaś
ca
tam
abruvan
/
Halfverse: e
na
tvaṃ
śreṣṭʰo
'si
no
vyāna
samāno
hi
vaśe
tava
na
tvaṃ
śreṣṭʰo
_asi
no
vyāna
samāno
hi
vaśe
tava
/15/
ՙ
Verse: 16
Halfverse: a
pracacāra
punar
vyānaḥ
samānaḥ
punar
abravīt
pracacāra
punar
vyānaḥ
samānaḥ
punar
abravīt
/
Halfverse: c
śreṣṭʰo
'ham
asmi
sarveṣāṃ
śrūyatāṃ
yena
hetunā
śreṣṭʰo
_aham
asmi
sarveṣāṃ
śrūyatāṃ
yena
hetunā
/16/
Verse: 17
Halfverse: a
mayi
pralīne
pralayaṃ
vrajanti
;
sarve
prāṇāḥ
prāṇabʰr̥tāṃ
śarīre
mayi
pralīne
pralayaṃ
vrajanti
sarve
prāṇāḥ
prāṇa-bʰr̥tāṃ
śarīre
/
Halfverse: c
mayi
pracīrṇe
ca
punaś
caranti
;
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
mayi
pracīrṇe
ca
punaś
caranti
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
/17/
Verse: 18
Halfverse: a
tataḥ
samānaḥ
prālilye
punaś
ca
pracacāra
ha
tataḥ
samānaḥ
prālilye
punaś
ca
pracacāra
ha
/
Halfverse: c
prāṇāpānāv
udānaś
ca
vyānaś
caiva
tam
abruvan
prāṇa
_apānāv
udānaś
ca
vyānaś
caiva
tam
abruvan
/
Halfverse: e
samānana
tvaṃ
śreṣṭʰo
'si
vyāna
eva
vaśe
tava
samāna-na
tvaṃ
śreṣṭʰo
_asi
vyāna\
eva
vaśe
tava
/18/
ՙ
Verse: 19
Halfverse: a
samānaḥ
pracacārātʰa
udānas
tam
uvāca
ha
samānaḥ
pracacāra
_atʰa
udānas
tam
uvāca
ha
/
ՙ
Halfverse: c
śreṣṭʰo
'ham
asmi
sarveṣāṃ
śrūyatāṃ
yena
hetunā
śreṣṭʰo
_aham
asmi
sarveṣāṃ
śrūyatāṃ
yena
hetunā
/19/
Verse: 20
Halfverse: a
mayi
pralīne
pralayaṃ
vrajanti
;
sarve
prāṇāḥ
prāṇabʰr̥tāṃ
śarīre
mayi
pralīne
pralayaṃ
vrajanti
sarve
prāṇāḥ
prāṇa-bʰr̥tāṃ
śarīre
/
Halfverse: c
mayi
pracīrṇe
ca
punaś
caranti
;
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
mayi
pracīrṇe
ca
punaś
caranti
śreṣṭʰo
hy
ahaṃ
paśyata
māṃ
pralīnam
/20/
20
Verse: 21
Halfverse: a
tataḥ
prālīyatodānaḥ
punaś
ca
pracacāra
ha
tataḥ
prālīyata
_udānaḥ
punaś
ca
pracacāra
ha
/
Halfverse: c
prāṇāpānau
samānaś
ca
vyānaś
caiva
tam
abruvan
prāṇa
_apānau
samānaś
ca
vyānaś
caiva
tam
abruvan
/
Halfverse: e
udāna
na
tvaṃ
śreṣṭʰo
'si
vyāna
eva
vaśe
tava
udāna
na
tvaṃ
śreṣṭʰo
_asi
vyāna\
eva
vaśe
tava
/21/
ՙ
Verse: 22
Halfverse: a
tatas
tān
abravīd
brahmā
samavetān
prajāpatiḥ
tatas
tān
abravīd
brahmā
samavetān
prajā-patiḥ
/
Halfverse: c
sarve
śreṣṭʰā
na
vā
śreṣṭʰāḥ
sarve
cānyonya
dʰarmiṇaḥ
sarve
śreṣṭʰā
na
vā
śreṣṭʰāḥ
sarve
ca
_anyonya
dʰarmiṇaḥ
/
Halfverse: e
sarve
svaviṣaye
śreṣṭʰāḥ
sarve
cānyonya
rakṣiṇaḥ
sarve
sva-viṣaye
śreṣṭʰāḥ
sarve
ca
_anyonya
rakṣiṇaḥ
/22/
Verse: 23
Halfverse: a
ekaḥ
stʰiraś
cāstʰiraś
ca
viśeṣāt
pañca
vāyavaḥ
ekaḥ
stʰiraś
ca
_astʰiraś
ca
viśeṣāt
pañca
vāyavaḥ
/
Halfverse: c
eka
eva
mamaivātmā
bahudʰāpy
upacīyate
eka\
eva
mama
_eva
_ātmā
bahudʰā
_apy
upacīyate
/23/
ՙ
Verse: 24
Halfverse: a
parasparasya
suhr̥do
bʰāvayantaḥ
parasparam
parasparasya
suhr̥do
bʰāvayantaḥ
parasparam
/
Halfverse: c
svasti
vrajata
bʰadraṃ
vo
dʰārayadʰvaṃ
parasparam
svasti
vrajata
bʰadraṃ
vo
dʰārayadʰvaṃ
parasparam
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.