TITUS
Mahabharata
Part No. 1858
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
subʰage pañca hotr̥̄ṇāṃ   vidʰānam iha yādr̥śam
   
subʰage pañca hotr̥̄ṇāṃ   vidʰānam iha yādr̥śam /1/

Verse: 2 
Halfverse: a    
prāṇāpānāv udānaś ca   samāno vyāna eva ca
   
prāṇa_apānāv udānaś ca   samāno vyāna\ eva ca / ՙ
Halfverse: c    
pañca hotr̥̄n atʰaitān vai   paraṃ bʰāvaṃ vidur budʰāḥ
   
pañca hotr̥̄n atʰa_etān vai   paraṃ bʰāvaṃ vidur budʰāḥ /2/

Verse: 3 
{Brāhmaṇy uvāca}
Halfverse: a    
svabʰāvāt sapta hotāra   iti te pūrvikā matiḥ
   
svabʰāvāt sapta hotāra iti te pūrvikāḥ matiḥ / ՙ
Halfverse: c    
yatʰā vai pañca hotāraḥ   paro bʰāvas tatʰocyatām
   
yatʰā vai pañca hotāraḥ   paro bʰāvas tatʰā_ucyatām /3/

Verse: 4 
{Brāhmaṇa uvāca}
Halfverse: a    
prāṇena saṃbʰr̥to vāyur   apāno jāyate tataḥ
   
prāṇena saṃbʰr̥to vāyur   apāno jāyate tataḥ /
Halfverse: c    
apāne saṃbʰr̥to vāyus   tato vyānaḥ pravartate
   
apāne saṃbʰr̥to vāyus   tato vyānaḥ pravartate /4/

Verse: 5 
Halfverse: a    
vyānena saṃbʰr̥to vāyus   tadodānaḥ pravartate
   
vyānena saṃbʰr̥to vāyus   tadā_udānaḥ pravartate /
Halfverse: c    
udāne saṃbʰr̥to vāyuḥ   samānaḥ saṃpravartate
   
udāne saṃbʰr̥to vāyuḥ   samānaḥ saṃpravartate /5/

Verse: 6 
Halfverse: a    
te 'pr̥ccʰanta purā gatvā   pūrvajātaṃ prajāpatim
   
te_apr̥ccʰanta purā gatvā   pūrva-jātaṃ prajā-patim / ՙ
Halfverse: c    
yo no jyeṣṭʰas tam ācakṣva   sa naḥ śreṣṭʰo bʰaviṣyati
   
yo no jyeṣṭʰas tam ācakṣva   sa naḥ śreṣṭʰo bʰaviṣyati /6/


Verse: 7 
{Brahmovāca}
Halfverse: a    
yasmin pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabʰr̥tāṃ śarīre
   
yasmin pralīne pralayaṃ vrajanti   sarve prāṇāḥ prāṇa-bʰr̥tāṃ śarīre /
Halfverse: c    
yasmin pracīrṇe ca punaś caranti; sa vai śreṣṭʰo gaccʰata yatra kāmaḥ
   
yasmin pracīrṇe ca punaś caranti   sa vai śreṣṭʰo gaccʰata yatra kāmaḥ /7/

Verse: 8 
{Prāṇa uvāca}
Halfverse: a    
mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabʰr̥tāṃ śarīre
   
mayi pralīne pralayaṃ vrajanti   sarve prāṇāḥ prāṇa-bʰr̥tāṃ śarīre /
Halfverse: c    
mayi pracīrṇe ca punaś caranti; śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam
   
mayi pracīrṇe ca punaś caranti   śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam /8/


Verse: 9 
{Brāhmaṇa uvāca}
Halfverse: a    
prāṇaḥ pralīyata tataḥ   punaś ca pracacāra ha
   
prāṇaḥ pralīyata tataḥ   punaś ca pracacāra ha / ՙ
Halfverse: c    
samānaś cāpy udānaś ca   vaco 'brūtāṃ tataḥ śubʰe
   
samānaś ca_apy udānaś ca   vaco_abrūtāṃ tataḥ śubʰe /9/

Verse: 10 
Halfverse: a    
na tvaṃ sarvam idaṃ vyāpya   tiṣṭʰasīha yatʰā vayam
   
na tvaṃ sarvam idaṃ vyāpya   tiṣṭʰasi_iha yatʰā vayam /
Halfverse: c    
na tvaṃ śreṣṭʰo 'si naḥ prāṇa   apāno hi vaśe tava
   
na tvaṃ śreṣṭʰo_asi naḥ prāṇa apāno hi vaśe tava / ՙ
Halfverse: e    
pracacāra punaḥ prāṇas   tam apāno 'bʰyabʰāṣata
   
pracacāra punaḥ prāṇas   tam apāno_abʰyabʰāṣata /10/ 10


Verse: 11 
Halfverse: a    
mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabʰr̥tāṃ śarīre
   
mayi pralīne pralayaṃ vrajanti   sarve prāṇāḥ prāṇa-bʰr̥tāṃ śarīre /
Halfverse: c    
mayi pracīrṇe ca punaś caranti; śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam
   
mayi pracīrṇe ca punaś caranti   śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam /11/


Verse: 12 
Halfverse: a    
vyānaś ca tam udānaś ca   bʰāṣamāṇam atʰocatuḥ
   
vyānaś ca tam udānaś ca   bʰāṣamāṇam atʰa_ūcatuḥ /
Halfverse: c    
apāna na tvaṃ śreṣṭʰo 'si   prāṇo hi vaśagas tava
   
apāna na tvaṃ śreṣṭʰo_asi   prāṇo hi vaśagas tava /12/

Verse: 13 
Halfverse: a    
apānaḥ pracacārātʰa   vyānas taṃ punar abravīt
   
apānaḥ pracacāra_atʰa   vyānas taṃ punar abravīt /
Halfverse: c    
śreṣṭʰo 'ham asmi sarveṣāṃ   śrūyatāṃ yena hetunā
   
śreṣṭʰo_aham asmi sarveṣāṃ   śrūyatāṃ yena hetunā /13/


Verse: 14 
Halfverse: a    
mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabʰr̥tāṃ śarīre
   
mayi pralīne pralayaṃ vrajanti   sarve prāṇāḥ prāṇa-bʰr̥tāṃ śarīre /
Halfverse: c    
mayi pracīrṇe ca punaś caranti; śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam
   
mayi pracīrṇe ca punaś caranti   śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam /14/


Verse: 15 
Halfverse: a    
prālīyata tato vyānaḥ   punaś ca pracacāra ha
   
prālīyata tato vyānaḥ   punaś ca pracacāra ha /
Halfverse: c    
prāṇāpānāv udānaś ca   samānaś ca tam abruvan
   
prāṇa_apānāv udānaś ca   samānaś ca tam abruvan /
Halfverse: e    
na tvaṃ śreṣṭʰo 'si no vyāna   samāno hi vaśe tava
   
na tvaṃ śreṣṭʰo_asi no vyāna   samāno hi vaśe tava /15/ ՙ

Verse: 16 
Halfverse: a    
pracacāra punar vyānaḥ   samānaḥ punar abravīt
   
pracacāra punar vyānaḥ   samānaḥ punar abravīt /
Halfverse: c    
śreṣṭʰo 'ham asmi sarveṣāṃ   śrūyatāṃ yena hetunā
   
śreṣṭʰo_aham asmi sarveṣāṃ   śrūyatāṃ yena hetunā /16/


Verse: 17 
Halfverse: a    
mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabʰr̥tāṃ śarīre
   
mayi pralīne pralayaṃ vrajanti   sarve prāṇāḥ prāṇa-bʰr̥tāṃ śarīre /
Halfverse: c    
mayi pracīrṇe ca punaś caranti; śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam
   
mayi pracīrṇe ca punaś caranti   śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam /17/


Verse: 18 
Halfverse: a    
tataḥ samānaḥ prālilye   punaś ca pracacāra ha
   
tataḥ samānaḥ prālilye   punaś ca pracacāra ha /
Halfverse: c    
prāṇāpānāv udānaś ca   vyānaś caiva tam abruvan
   
prāṇa_apānāv udānaś ca   vyānaś caiva tam abruvan /
Halfverse: e    
samānana tvaṃ śreṣṭʰo 'si   vyāna eva vaśe tava
   
samāna-na tvaṃ śreṣṭʰo_asi   vyāna\ eva vaśe tava /18/ ՙ

Verse: 19 
Halfverse: a    
samānaḥ pracacārātʰa   udānas tam uvāca ha
   
samānaḥ pracacāra_atʰa udānas tam uvāca ha / ՙ
Halfverse: c    
śreṣṭʰo 'ham asmi sarveṣāṃ   śrūyatāṃ yena hetunā
   
śreṣṭʰo_aham asmi sarveṣāṃ   śrūyatāṃ yena hetunā /19/


Verse: 20 
Halfverse: a    
mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabʰr̥tāṃ śarīre
   
mayi pralīne pralayaṃ vrajanti   sarve prāṇāḥ prāṇa-bʰr̥tāṃ śarīre /
Halfverse: c    
mayi pracīrṇe ca punaś caranti; śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam
   
mayi pracīrṇe ca punaś caranti   śreṣṭʰo hy ahaṃ paśyata māṃ pralīnam /20/ 20


Verse: 21 
Halfverse: a    
tataḥ prālīyatodānaḥ   punaś ca pracacāra ha
   
tataḥ prālīyata_udānaḥ   punaś ca pracacāra ha /
Halfverse: c    
prāṇāpānau samānaś ca   vyānaś caiva tam abruvan
   
prāṇa_apānau samānaś ca   vyānaś caiva tam abruvan /
Halfverse: e    
udāna na tvaṃ śreṣṭʰo 'si   vyāna eva vaśe tava
   
udāna na tvaṃ śreṣṭʰo_asi   vyāna\ eva vaśe tava /21/ ՙ

Verse: 22 
Halfverse: a    
tatas tān abravīd brahmā   samavetān prajāpatiḥ
   
tatas tān abravīd brahmā   samavetān prajā-patiḥ /
Halfverse: c    
sarve śreṣṭʰā na śreṣṭʰāḥ   sarve cānyonya dʰarmiṇaḥ
   
sarve śreṣṭʰā na śreṣṭʰāḥ   sarve ca_anyonya dʰarmiṇaḥ /
Halfverse: e    
sarve svaviṣaye śreṣṭʰāḥ   sarve cānyonya rakṣiṇaḥ
   
sarve sva-viṣaye śreṣṭʰāḥ   sarve ca_anyonya rakṣiṇaḥ /22/

Verse: 23 
Halfverse: a    
ekaḥ stʰiraś cāstʰiraś ca   viśeṣāt pañca vāyavaḥ
   
ekaḥ stʰiraś ca_astʰiraś ca   viśeṣāt pañca vāyavaḥ /
Halfverse: c    
eka eva mamaivātmā   bahudʰāpy upacīyate
   
eka\ eva mama_eva_ātmā   bahudʰā_apy upacīyate /23/ ՙ

Verse: 24 
Halfverse: a    
parasparasya suhr̥do   bʰāvayantaḥ parasparam
   
parasparasya suhr̥do   bʰāvayantaḥ parasparam /
Halfverse: c    
svasti vrajata bʰadraṃ vo   dʰārayadʰvaṃ parasparam
   
svasti vrajata bʰadraṃ vo   dʰārayadʰvaṃ parasparam /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.