TITUS
Mahabharata
Part No. 1859
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
nāradasya ca saṃvādam   r̥ṣer devamatasya ca
   
nāradasya ca saṃvādam   r̥ṣer devamatasya ca /1/

Verse: 2 
{Devamata uvāca}
Halfverse: a    
jantoḥ saṃjāyamānasya   kiṃ nu pūrvaṃ pravartate
   
jantoḥ saṃjāyamānasya   kiṃ nu pūrvaṃ pravartate / ՙ
Halfverse: c    
prāṇo 'pānaḥ samāno    vyāno vodāna eva ca
   
prāṇo_apānaḥ samāno    vyāno _udāna\ eva ca /2/ ՙ

Verse: 3 
{Nārada uvāca}
Halfverse: a    
yenāyaṃ sr̥jyate jantus   tato 'nyaḥ pūrvam eti tam
   
yena_ayaṃ sr̥jyate jantus   tato_anyaḥ pūrvam eti tam / ՙ
Halfverse: c    
prāṇadvaṃdvaṃ ca vijñeyaṃ   tiryagaṃ cordʰvagaṃ ca yat
   
prāṇa-dvaṃdvaṃ ca vijñeyaṃ   tiryagaṃ ca_ūrdʰvagaṃ ca yat /3/

Verse: 4 
{Devamata uvāca}
Halfverse: a    
kenāyaṃ sr̥jyate jantuḥ   kaś cānyaḥ pūrvam eti tam
   
kena_ayaṃ sr̥jyate jantuḥ   kaś ca_anyaḥ pūrvam eti tam / ՙ
Halfverse: c    
prāṇadvaṃdvaṃ ca me brūhi   tiryag ūrdʰvaṃ ca niścayāt
   
prāṇa-dvaṃdvaṃ ca me brūhi   tiryag ūrdʰvaṃ ca niścayāt /4/

Verse: 5 
{Nārada uvāca}
Halfverse: a    
saṃkalpāj jāyate harṣaḥ   śabdād api ca jāyate
   
saṃkalpāj jāyate harṣaḥ   śabdād api ca jāyate /
Halfverse: c    
rasāt saṃjāyate cāpi   rūpād api ca jāyate
   
rasāt saṃjāyate ca_api   rūpād api ca jāyate /5/

Verse: 6 
Halfverse: a    
sparśāt saṃjāyate cāpi   gandʰād api ca jāyate
   
sparśāt saṃjāyate ca_api   gandʰād api ca jāyate /
Halfverse: c    
etad rūpam udānasya   harṣo mitʰuna saṃbʰavaḥ
   
etad rūpam udānasya   harṣo mitʰuna saṃbʰavaḥ /6/

Verse: 7 
Halfverse: a    
kāmāt saṃjāyate śukraṃ   kāmāt saṃjāyate rasaḥ
   
kāmāt saṃjāyate śukraṃ   kāmāt saṃjāyate rasaḥ /
Halfverse: c    
samānavyāna janite   sāmānye śukraśoṇite
   
samāna-vyāna janite   sāmānye śukra-śoṇite /7/

Verse: 8 
Halfverse: a    
śukrāc cʰoṇita saṃsr̥ṣṭāt   pūrvaṃ prāṇaḥ pravartate
   
śukrāt śoṇita saṃsr̥ṣṭāt   pūrvaṃ prāṇaḥ pravartate /
Halfverse: c    
prāṇena vikr̥te śukre   tato 'pānaḥ pravartate
   
prāṇena vikr̥te śukre   tato_apānaḥ pravartate /8/

Verse: 9 
Halfverse: a    
prāṇāpānāv idaṃ dvaṃdvam   avākcordʰvaṃ ca gaccʰataḥ
   
prāṇa_apānāv idaṃ dvaṃdvam   avāk-ca_ūrdʰvaṃ ca gaccʰataḥ /
Halfverse: c    
vyānaḥ samānaś caivobʰau   tiryag dvaṃdvatvam ucyate
   
vyānaḥ samānaś caiva_ubʰau   tiryag dvaṃdvatvam ucyate /9/

Verse: 10 
Halfverse: a    
agnir vai devatāḥ sarvā   iti vedasya śāsanam
   
agnir vai devatāḥ sarvā iti vedasya śāsanam / ՙ
Halfverse: c    
saṃjāyate brāhmaṇeṣu   jñānaṃ buddʰisamanvitam
   
saṃjāyate brāhmaṇeṣu   jñānaṃ buddʰi-samanvitam /10/ 10

Verse: 11 
Halfverse: a    
tasya dʰūmas tamo rūpaṃ   rajo bʰasma suretasaḥ
   
tasya dʰūmas tamo rūpaṃ   rajo bʰasma su-retasaḥ /
Halfverse: c    
sattvaṃ saṃjāyate tasya   yatra prakṣipyate haviḥ
   
sattvaṃ saṃjāyate tasya   yatra prakṣipyate haviḥ /11/

Verse: 12 
Halfverse: a    
āgʰārau samāno vyānaś   ceti yajñavido viduḥ
   
āgʰārau samāno vyānaś   ca_iti yajña-vido viduḥ /
Halfverse: c    
prāṇāpānāv ājyabʰāgau   tayor madʰye hutāśanaḥ
   
prāṇa_apānāv ājya-bʰāgau   tayor madʰye huta_aśanaḥ /
Halfverse: e    
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ
   
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ /12/

Verse: 13 
Halfverse: a    
nirdvaṃdvam iti yat tv etat   tan me nigadataḥ śr̥ṇu
   
nirdvaṃdvam iti yat tv etat   tan me nigadataḥ śr̥ṇu /13/

Verse: 14 
Halfverse: a    
ahorātram idaṃ dvaṃdvaṃ   tayor madʰye hutāśanaḥ
   
ahorātram idaṃ dvaṃdvaṃ   tayor madʰye huta_aśanaḥ /
Halfverse: c    
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ
   
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ /14/

Verse: 15 
Halfverse: a    
ubʰe caivāyane dvaṃdvaṃ   tayor madʰye hutāśanaḥ
   
ubʰe caiva_ayane dvaṃdvaṃ   tayor madʰye huta_aśanaḥ /
Halfverse: c    
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ
   
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ /15/

Verse: 16 
Halfverse: a    
ubʰe satyānr̥te dvaṃdvaṃ   tayor madʰye hutāśanaḥ
   
ubʰe satya_anr̥te dvaṃdvaṃ   tayor madʰye huta_aśanaḥ /
Halfverse: c    
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ
   
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ /16/

Verse: 17 
Halfverse: a    
ubʰe śubʰāśubʰe dvaṃdvaṃ   tayor madʰye hutāśanaḥ
   
ubʰe śubʰa_aśubʰe dvaṃdvaṃ   tayor madʰye huta_aśanaḥ /
Halfverse: c    
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ
   
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ /17/

Verse: 18 
Halfverse: a    
sac cāsac caiva tad dvaṃdvaṃ   tayor madʰye hutāśanaḥ
   
sac ca_asac caiva tad dvaṃdvaṃ   tayor madʰye huta_aśanaḥ /
Halfverse: c    
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ
   
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ /18/

Verse: 19 
Halfverse: a    
pratʰamaṃ samāno vyāno   vyasyate karma tena tat
   
pratʰamaṃ samāno vyāno   vyasyate karma tena tat /
Halfverse: c    
tr̥tīyaṃ tu samānena   punar eva vyavasyate
   
tr̥tīyaṃ tu samānena   punar eva vyavasyate /19/

Verse: 20 
Halfverse: a    
śānty artʰaṃ vāmadevaṃ ca   śāntir brahma sanātanam
   
śānty artʰaṃ vāmadevaṃ ca   śāntir brahma sanātanam /
Halfverse: c    
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ
   
etad rūpam udānasya   paramaṃ brāhmaṇā viduḥ /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.