TITUS
Mahabharata
Part No. 1859
Chapter: 24
Adhyāya
24
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
nāradasya
ca
saṃvādam
r̥ṣer
devamatasya
ca
nāradasya
ca
saṃvādam
r̥ṣer
devamatasya
ca
/1/
Verse: 2
{Devamata
uvāca}
Halfverse: a
jantoḥ
saṃjāyamānasya
kiṃ
nu
pūrvaṃ
pravartate
jantoḥ
saṃjāyamānasya
kiṃ
nu
pūrvaṃ
pravartate
/
ՙ
Halfverse: c
prāṇo
'pānaḥ
samāno
vā
vyāno
vodāna
eva
ca
prāṇo
_apānaḥ
samāno
vā
vyāno
vā
_udāna\
eva
ca
/2/
ՙ
Verse: 3
{Nārada
uvāca}
Halfverse: a
yenāyaṃ
sr̥jyate
jantus
tato
'nyaḥ
pūrvam
eti
tam
yena
_ayaṃ
sr̥jyate
jantus
tato
_anyaḥ
pūrvam
eti
tam
/
ՙ
Halfverse: c
prāṇadvaṃdvaṃ
ca
vijñeyaṃ
tiryagaṃ
cordʰvagaṃ
ca
yat
prāṇa-dvaṃdvaṃ
ca
vijñeyaṃ
tiryagaṃ
ca
_ūrdʰvagaṃ
ca
yat
/3/
Verse: 4
{Devamata
uvāca}
Halfverse: a
kenāyaṃ
sr̥jyate
jantuḥ
kaś
cānyaḥ
pūrvam
eti
tam
kena
_ayaṃ
sr̥jyate
jantuḥ
kaś
ca
_anyaḥ
pūrvam
eti
tam
/
ՙ
Halfverse: c
prāṇadvaṃdvaṃ
ca
me
brūhi
tiryag
ūrdʰvaṃ
ca
niścayāt
prāṇa-dvaṃdvaṃ
ca
me
brūhi
tiryag
ūrdʰvaṃ
ca
niścayāt
/4/
Verse: 5
{Nārada
uvāca}
Halfverse: a
saṃkalpāj
jāyate
harṣaḥ
śabdād
api
ca
jāyate
saṃkalpāj
jāyate
harṣaḥ
śabdād
api
ca
jāyate
/
Halfverse: c
rasāt
saṃjāyate
cāpi
rūpād
api
ca
jāyate
rasāt
saṃjāyate
ca
_api
rūpād
api
ca
jāyate
/5/
Verse: 6
Halfverse: a
sparśāt
saṃjāyate
cāpi
gandʰād
api
ca
jāyate
sparśāt
saṃjāyate
ca
_api
gandʰād
api
ca
jāyate
/
Halfverse: c
etad
rūpam
udānasya
harṣo
mitʰuna
saṃbʰavaḥ
etad
rūpam
udānasya
harṣo
mitʰuna
saṃbʰavaḥ
/6/
Verse: 7
Halfverse: a
kāmāt
saṃjāyate
śukraṃ
kāmāt
saṃjāyate
rasaḥ
kāmāt
saṃjāyate
śukraṃ
kāmāt
saṃjāyate
rasaḥ
/
Halfverse: c
samānavyāna
janite
sāmānye
śukraśoṇite
samāna-vyāna
janite
sāmānye
śukra-śoṇite
/7/
Verse: 8
Halfverse: a
śukrāc
cʰoṇita
saṃsr̥ṣṭāt
pūrvaṃ
prāṇaḥ
pravartate
śukrāt
śoṇita
saṃsr̥ṣṭāt
pūrvaṃ
prāṇaḥ
pravartate
/
Halfverse: c
prāṇena
vikr̥te
śukre
tato
'pānaḥ
pravartate
prāṇena
vikr̥te
śukre
tato
_apānaḥ
pravartate
/8/
Verse: 9
Halfverse: a
prāṇāpānāv
idaṃ
dvaṃdvam
avākcordʰvaṃ
ca
gaccʰataḥ
prāṇa
_apānāv
idaṃ
dvaṃdvam
avāk-ca
_ūrdʰvaṃ
ca
gaccʰataḥ
/
Halfverse: c
vyānaḥ
samānaś
caivobʰau
tiryag
dvaṃdvatvam
ucyate
vyānaḥ
samānaś
caiva
_ubʰau
tiryag
dvaṃdvatvam
ucyate
/9/
Verse: 10
Halfverse: a
agnir
vai
devatāḥ
sarvā
iti
vedasya
śāsanam
agnir
vai
devatāḥ
sarvā
iti
vedasya
śāsanam
/
ՙ
Halfverse: c
saṃjāyate
brāhmaṇeṣu
jñānaṃ
buddʰisamanvitam
saṃjāyate
brāhmaṇeṣu
jñānaṃ
buddʰi-samanvitam
/10/
10
Verse: 11
Halfverse: a
tasya
dʰūmas
tamo
rūpaṃ
rajo
bʰasma
suretasaḥ
tasya
dʰūmas
tamo
rūpaṃ
rajo
bʰasma
su-retasaḥ
/
Halfverse: c
sattvaṃ
saṃjāyate
tasya
yatra
prakṣipyate
haviḥ
sattvaṃ
saṃjāyate
tasya
yatra
prakṣipyate
haviḥ
/11/
Verse: 12
Halfverse: a
āgʰārau
samāno
vyānaś
ceti
yajñavido
viduḥ
āgʰārau
samāno
vyānaś
ca
_iti
yajña-vido
viduḥ
/
Halfverse: c
prāṇāpānāv
ājyabʰāgau
tayor
madʰye
hutāśanaḥ
prāṇa
_apānāv
ājya-bʰāgau
tayor
madʰye
huta
_aśanaḥ
/
Halfverse: e
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
/12/
Verse: 13
Halfverse: a
nirdvaṃdvam
iti
yat
tv
etat
tan
me
nigadataḥ
śr̥ṇu
nirdvaṃdvam
iti
yat
tv
etat
tan
me
nigadataḥ
śr̥ṇu
/13/
Verse: 14
Halfverse: a
ahorātram
idaṃ
dvaṃdvaṃ
tayor
madʰye
hutāśanaḥ
ahorātram
idaṃ
dvaṃdvaṃ
tayor
madʰye
huta
_aśanaḥ
/
Halfverse: c
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
/14/
Verse: 15
Halfverse: a
ubʰe
caivāyane
dvaṃdvaṃ
tayor
madʰye
hutāśanaḥ
ubʰe
caiva
_ayane
dvaṃdvaṃ
tayor
madʰye
huta
_aśanaḥ
/
Halfverse: c
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
/15/
Verse: 16
Halfverse: a
ubʰe
satyānr̥te
dvaṃdvaṃ
tayor
madʰye
hutāśanaḥ
ubʰe
satya
_anr̥te
dvaṃdvaṃ
tayor
madʰye
huta
_aśanaḥ
/
Halfverse: c
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
/16/
Verse: 17
Halfverse: a
ubʰe
śubʰāśubʰe
dvaṃdvaṃ
tayor
madʰye
hutāśanaḥ
ubʰe
śubʰa
_aśubʰe
dvaṃdvaṃ
tayor
madʰye
huta
_aśanaḥ
/
Halfverse: c
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
/17/
Verse: 18
Halfverse: a
sac
cāsac
caiva
tad
dvaṃdvaṃ
tayor
madʰye
hutāśanaḥ
sac
ca
_asac
caiva
tad
dvaṃdvaṃ
tayor
madʰye
huta
_aśanaḥ
/
Halfverse: c
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
/18/
Verse: 19
Halfverse: a
pratʰamaṃ
samāno
vyāno
vyasyate
karma
tena
tat
pratʰamaṃ
samāno
vyāno
vyasyate
karma
tena
tat
/
Halfverse: c
tr̥tīyaṃ
tu
samānena
punar
eva
vyavasyate
tr̥tīyaṃ
tu
samānena
punar
eva
vyavasyate
/19/
Verse: 20
Halfverse: a
śānty
artʰaṃ
vāmadevaṃ
ca
śāntir
brahma
sanātanam
śānty
artʰaṃ
vāmadevaṃ
ca
śāntir
brahma
sanātanam
/
Halfverse: c
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
etad
rūpam
udānasya
paramaṃ
brāhmaṇā
viduḥ
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.