TITUS
Mahabharata
Part No. 1860
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
cāturhotra vidʰānasya   vidʰānam iha yādr̥śam
   
cāturhotra vidʰānasya   vidʰānam iha yādr̥śam /1/

Verse: 2 
Halfverse: a    
tasya sarvasya vidʰivad   vidʰānam upadekṣyate
   
tasya sarvasya vidʰivad   vidʰānam upadekṣyate /
Halfverse: c    
śr̥ṇu me gadato bʰadre   rahasyam idam uttamam
   
śr̥ṇu me gadato bʰadre   rahasyam idam uttamam /2/

Verse: 3 
Halfverse: a    
karaṇaṃ karma kartā ca   mokṣa ity eva bʰāmini
   
karaṇaṃ karma kartā ca   mokṣa\ ity eva bʰāmini / ՙ
Halfverse: c    
catvāra ete hotāro   yair idaṃ jagad āvr̥tam
   
catvāra\ ete hotāro   yair idaṃ jagad āvr̥tam /3/ ՙ

Verse: 4 
Halfverse: a    
hotr̥̄ṇāṃ sādʰanaṃ caiva   śr̥ṇu sarvam aśeṣataḥ
   
hotr̥̄ṇāṃ sādʰanaṃ caiva   śr̥ṇu sarvam aśeṣataḥ /
Halfverse: c    
gʰrāṇaṃ jihvā ca cakṣuś ca   tvak ca śrotraṃ ca pañcamam
   
gʰrāṇaṃ jihvā ca cakṣuś ca   tvak ca śrotraṃ ca pañcamam /
Halfverse: e    
mano buddʰiś ca saptaite   vijñeyā guṇahetavaḥ
   
mano buddʰiś ca sapta_ete   vijñeyā guṇa-hetavaḥ /4/

Verse: 5 
Halfverse: a    
gandʰo rasaś ca rūpaṃ ca   śabdaḥ sparśaś ca pañcamaḥ
   
gandʰo rasaś ca rūpaṃ ca   śabdaḥ sparśaś ca pañcamaḥ /
Halfverse: c    
mantavyam atʰa boddʰavyaṃ   saptaite karmahetavaḥ
   
mantavyam atʰa boddʰavyaṃ   sapta_ete karma-hetavaḥ /5/

Verse: 6 
Halfverse: a    
gʰrātā bʰakṣayitā draṣṭā   spraṣṭā śrotā ca pañcamaḥ
   
gʰrātā bʰakṣayitā draṣṭā   spraṣṭā śrotā ca pañcamaḥ /
Halfverse: c    
mantā boddʰā ca saptaite   vijñeyāḥ kartr̥hetavaḥ
   
mantā boddʰā ca sapta_ete   vijñeyāḥ kartr̥-hetavaḥ /6/

Verse: 7 
Halfverse: a    
svaguṇaṃ bʰakṣayanty ete   guṇavantaḥ śubʰāśubʰam
   
sva-guṇaṃ bʰakṣayanty ete   guṇavantaḥ śubʰa_aśubʰam /
Halfverse: c    
ahaṃ ca nirguṇo 'treti   saptaite mokṣahetavaḥ
   
ahaṃ ca nirguṇo_atra_iti   sapta_ete mokṣa-hetavaḥ /7/

Verse: 8 
Halfverse: a    
viduṣāṃ budʰyamānānāṃ   svaṃ svastʰānaṃ yatʰāvidʰi
   
viduṣāṃ budʰyamānānāṃ   svaṃ sva-stʰānaṃ yatʰā-vidʰi /
Halfverse: c    
guṇās te devatā bʰūtāḥ   satataṃ bʰuñjate haviḥ
   
guṇās te devatā bʰūtāḥ   satataṃ bʰuñjate haviḥ /8/

Verse: 9 
Halfverse: a    
adan hy avidvān annāni   mamatvenopapadyate
   
adan hy avidvān annāni   mamatvena_upapadyate /
Halfverse: c    
ātmārtʰaṃ pācayan nityaṃ   mamatvenopahanyate
   
ātma_artʰaṃ pācayan nityaṃ   mamatvena_upahanyate /9/

Verse: 10 
Halfverse: a    
abʰakṣya bʰakṣaṇaṃ caiva   madya pānaṃ ca hanti tam
   
abʰakṣya bʰakṣaṇaṃ caiva   madya pānaṃ ca hanti tam /
Halfverse: c    
sa cānnaṃ hanti tac cānnaṃ   sa hatvā hanyate budʰaḥ
   
sa ca_annaṃ hanti tac ca_annaṃ   sa hatvā hanyate budʰaḥ /10/ 10

Verse: 11 
Halfverse: a    
attā hy annam idaṃ vidvān   punar janayatīśvaraḥ
   
attā hy annam idaṃ vidvān   punar janayati_īśvaraḥ /
Halfverse: c    
sa cānnāj jāyate tasmin   sūkṣmo nāma vyatikramaḥ
   
sa ca_annāj jāyate tasmin   sūkṣmo nāma vyatikramaḥ /11/

Verse: 12 
Halfverse: a    
manasā gamyate yac ca   yac ca vācā nirudʰyate
   
manasā gamyate yac ca   yac ca vācā nirudʰyate /
Halfverse: c    
śrotreṇa śrūyate yac ca   cakṣuṣā yac ca dr̥śyate
   
śrotreṇa śrūyate yac ca   cakṣuṣā yac ca dr̥śyate /12/

Verse: 13 
Halfverse: a    
sparśena spr̥śyate yac ca   gʰrāṇena gʰrāyate ca yat
   
sparśena spr̥śyate yac ca   gʰrāṇena gʰrāyate ca yat /
Halfverse: c    
manaḥṣaṣṭʰāni saṃyamya   havīṃṣy etāni sarvaśaḥ
   
manaḥ-ṣaṣṭʰāni saṃyamya   havīṃṣy etāni sarvaśaḥ /13/

Verse: 14 
Halfverse: a    
guṇavat pāvako mahyaṃ   dīpyate havyavāhanaḥ
   
guṇavat pāvako mahyaṃ   dīpyate havya-vāhanaḥ /
Halfverse: c    
yogayajñaḥ pravr̥tto me   jñānabrahma manodbʰavaḥ
   
yoga-yajñaḥ pravr̥tto me   jñāna-brahma mana_udbʰavaḥ / [manodbʰavah]ՙ
Halfverse: e    
prāṇastotro 'pāna śastraḥ   sarvatyāgasu dakṣiṇaḥ
   
prāṇa-stotro_apāna śastraḥ   sarva-tyāga-su dakṣiṇaḥ /14/

Verse: 15 
Halfverse: a    
karmānumantā brahmā me   kartādʰvaryuḥ kr̥tastutiḥ
   
karma_anumantā brahmā me   kartā_adʰvaryuḥ kr̥ta-stutiḥ /
Halfverse: c    
kr̥tapraśāstā tac cʰāstram   apavargo 'sya dakṣiṇā
   
kr̥ta-praśāstā tat śāstram   apavargo_asya dakṣiṇā /15/

Verse: 16 
Halfverse: a    
r̥caś cāpy atra śaṃsanti   nārāyaṇa vido janāḥ
   
r̥caś ca_apy atra śaṃsanti   nārāyaṇa vido janāḥ /
Halfverse: c    
nārāyaṇāya devāya   yad abadʰnan paśūn purā
   
nārāyaṇāya devāya   yad abadʰnan paśūn purā /16/

Verse: 17 
Halfverse: a    
tatra sāmāni gāyanti   tāni cāhur nidarśanam
   
tatra sāmāni gāyanti   tāni ca_āhur nidarśanam /
Halfverse: c    
devaṃ nārāyaṇaṃ bʰīru   sarvātmānaṃ nibodʰa me
   
devaṃ nārāyaṇaṃ bʰīru   sarva_ātmānaṃ nibodʰa me /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.