TITUS
Mahabharata
Part No. 1860
Chapter: 25
Adhyāya
25
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
cāturhotra
vidʰānasya
vidʰānam
iha
yādr̥śam
cāturhotra
vidʰānasya
vidʰānam
iha
yādr̥śam
/1/
Verse: 2
Halfverse: a
tasya
sarvasya
vidʰivad
vidʰānam
upadekṣyate
tasya
sarvasya
vidʰivad
vidʰānam
upadekṣyate
/
Halfverse: c
śr̥ṇu
me
gadato
bʰadre
rahasyam
idam
uttamam
śr̥ṇu
me
gadato
bʰadre
rahasyam
idam
uttamam
/2/
Verse: 3
Halfverse: a
karaṇaṃ
karma
kartā
ca
mokṣa
ity
eva
bʰāmini
karaṇaṃ
karma
kartā
ca
mokṣa\
ity
eva
bʰāmini
/
ՙ
Halfverse: c
catvāra
ete
hotāro
yair
idaṃ
jagad
āvr̥tam
catvāra\
ete
hotāro
yair
idaṃ
jagad
āvr̥tam
/3/
ՙ
Verse: 4
Halfverse: a
hotr̥̄ṇāṃ
sādʰanaṃ
caiva
śr̥ṇu
sarvam
aśeṣataḥ
hotr̥̄ṇāṃ
sādʰanaṃ
caiva
śr̥ṇu
sarvam
aśeṣataḥ
/
Halfverse: c
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvak
ca
śrotraṃ
ca
pañcamam
gʰrāṇaṃ
jihvā
ca
cakṣuś
ca
tvak
ca
śrotraṃ
ca
pañcamam
/
Halfverse: e
mano
buddʰiś
ca
saptaite
vijñeyā
guṇahetavaḥ
mano
buddʰiś
ca
sapta
_ete
vijñeyā
guṇa-hetavaḥ
/4/
Verse: 5
Halfverse: a
gandʰo
rasaś
ca
rūpaṃ
ca
śabdaḥ
sparśaś
ca
pañcamaḥ
gandʰo
rasaś
ca
rūpaṃ
ca
śabdaḥ
sparśaś
ca
pañcamaḥ
/
Halfverse: c
mantavyam
atʰa
boddʰavyaṃ
saptaite
karmahetavaḥ
mantavyam
atʰa
boddʰavyaṃ
sapta
_ete
karma-hetavaḥ
/5/
Verse: 6
Halfverse: a
gʰrātā
bʰakṣayitā
draṣṭā
spraṣṭā
śrotā
ca
pañcamaḥ
gʰrātā
bʰakṣayitā
draṣṭā
spraṣṭā
śrotā
ca
pañcamaḥ
/
Halfverse: c
mantā
boddʰā
ca
saptaite
vijñeyāḥ
kartr̥hetavaḥ
mantā
boddʰā
ca
sapta
_ete
vijñeyāḥ
kartr̥-hetavaḥ
/6/
Verse: 7
Halfverse: a
svaguṇaṃ
bʰakṣayanty
ete
guṇavantaḥ
śubʰāśubʰam
sva-guṇaṃ
bʰakṣayanty
ete
guṇavantaḥ
śubʰa
_aśubʰam
/
Halfverse: c
ahaṃ
ca
nirguṇo
'treti
saptaite
mokṣahetavaḥ
ahaṃ
ca
nirguṇo
_atra
_iti
sapta
_ete
mokṣa-hetavaḥ
/7/
Verse: 8
Halfverse: a
viduṣāṃ
budʰyamānānāṃ
svaṃ
svastʰānaṃ
yatʰāvidʰi
viduṣāṃ
budʰyamānānāṃ
svaṃ
sva-stʰānaṃ
yatʰā-vidʰi
/
Halfverse: c
guṇās
te
devatā
bʰūtāḥ
satataṃ
bʰuñjate
haviḥ
guṇās
te
devatā
bʰūtāḥ
satataṃ
bʰuñjate
haviḥ
/8/
Verse: 9
Halfverse: a
adan
hy
avidvān
annāni
mamatvenopapadyate
adan
hy
avidvān
annāni
mamatvena
_upapadyate
/
Halfverse: c
ātmārtʰaṃ
pācayan
nityaṃ
mamatvenopahanyate
ātma
_artʰaṃ
pācayan
nityaṃ
mamatvena
_upahanyate
/9/
Verse: 10
Halfverse: a
abʰakṣya
bʰakṣaṇaṃ
caiva
madya
pānaṃ
ca
hanti
tam
abʰakṣya
bʰakṣaṇaṃ
caiva
madya
pānaṃ
ca
hanti
tam
/
Halfverse: c
sa
cānnaṃ
hanti
tac
cānnaṃ
sa
hatvā
hanyate
budʰaḥ
sa
ca
_annaṃ
hanti
tac
ca
_annaṃ
sa
hatvā
hanyate
budʰaḥ
/10/
10
Verse: 11
Halfverse: a
attā
hy
annam
idaṃ
vidvān
punar
janayatīśvaraḥ
attā
hy
annam
idaṃ
vidvān
punar
janayati
_īśvaraḥ
/
Halfverse: c
sa
cānnāj
jāyate
tasmin
sūkṣmo
nāma
vyatikramaḥ
sa
ca
_annāj
jāyate
tasmin
sūkṣmo
nāma
vyatikramaḥ
/11/
Verse: 12
Halfverse: a
manasā
gamyate
yac
ca
yac
ca
vācā
nirudʰyate
manasā
gamyate
yac
ca
yac
ca
vācā
nirudʰyate
/
Halfverse: c
śrotreṇa
śrūyate
yac
ca
cakṣuṣā
yac
ca
dr̥śyate
śrotreṇa
śrūyate
yac
ca
cakṣuṣā
yac
ca
dr̥śyate
/12/
Verse: 13
Halfverse: a
sparśena
spr̥śyate
yac
ca
gʰrāṇena
gʰrāyate
ca
yat
sparśena
spr̥śyate
yac
ca
gʰrāṇena
gʰrāyate
ca
yat
/
Halfverse: c
manaḥṣaṣṭʰāni
saṃyamya
havīṃṣy
etāni
sarvaśaḥ
manaḥ-ṣaṣṭʰāni
saṃyamya
havīṃṣy
etāni
sarvaśaḥ
/13/
Verse: 14
Halfverse: a
guṇavat
pāvako
mahyaṃ
dīpyate
havyavāhanaḥ
guṇavat
pāvako
mahyaṃ
dīpyate
havya-vāhanaḥ
/
Halfverse: c
yogayajñaḥ
pravr̥tto
me
jñānabrahma
manodbʰavaḥ
yoga-yajñaḥ
pravr̥tto
me
jñāna-brahma
mana
_udbʰavaḥ
/
[manodbʰavah]ՙ
Halfverse: e
prāṇastotro
'pāna
śastraḥ
sarvatyāgasu
dakṣiṇaḥ
prāṇa-stotro
_apāna
śastraḥ
sarva-tyāga-su
dakṣiṇaḥ
/14/
Verse: 15
Halfverse: a
karmānumantā
brahmā
me
kartādʰvaryuḥ
kr̥tastutiḥ
karma
_anumantā
brahmā
me
kartā
_adʰvaryuḥ
kr̥ta-stutiḥ
/
Halfverse: c
kr̥tapraśāstā
tac
cʰāstram
apavargo
'sya
dakṣiṇā
kr̥ta-praśāstā
tat
śāstram
apavargo
_asya
dakṣiṇā
/15/
Verse: 16
Halfverse: a
r̥caś
cāpy
atra
śaṃsanti
nārāyaṇa
vido
janāḥ
r̥caś
ca
_apy
atra
śaṃsanti
nārāyaṇa
vido
janāḥ
/
Halfverse: c
nārāyaṇāya
devāya
yad
abadʰnan
paśūn
purā
nārāyaṇāya
devāya
yad
abadʰnan
paśūn
purā
/16/
Verse: 17
Halfverse: a
tatra
sāmāni
gāyanti
tāni
cāhur
nidarśanam
tatra
sāmāni
gāyanti
tāni
ca
_āhur
nidarśanam
/
Halfverse: c
devaṃ
nārāyaṇaṃ
bʰīru
sarvātmānaṃ
nibodʰa
me
devaṃ
nārāyaṇaṃ
bʰīru
sarva
_ātmānaṃ
nibodʰa
me
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.