TITUS
Mahabharata
Part No. 1861
Chapter: 26
Adhyāya
26
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
ekaḥ
śāstā
na
dvitīyo
'sti
śāstā
;
yatʰā
niyukto
'smi
tatʰā
carāmi
ekaḥ
śāstā
na
dvitīyo
_asti
śāstā
yatʰā
niyukto
_asmi
tatʰā
carāmi
/
Halfverse: c
hr̥dy
eṣa
tiṣṭʰan
puruṣaḥ
śāsti
śāstā
;
tenaiva
yuktaḥ
pravaṇād
ivodakam
hr̥dy
eṣa
tiṣṭʰan
puruṣaḥ
śāsti
śāstā
tena
_eva
yuktaḥ
pravaṇād
iva
_udakam
/1/
q
Verse: 2
Halfverse: a
eko
gurur
nāsti
tato
dvitīyo
;
yo
hr̥ccʰayas
tam
aham
anubravīmi
eko
gurur
na
_asti
tato
dvitīyo
yo
hr̥ccʰayas
tam
aham
anubravīmi
/
q
Halfverse: c
tenānuśiṣṭā
guruṇā
sadaiva
;
parābʰūtā
dānavāḥ
sarva
eva
tena
_anuśiṣṭā
guruṇā
sadā
_eva
parābʰūtā
dānavāḥ
sarva\
eva
/2/
ՙ
Verse: 3
Halfverse: a
eko
bandʰur
nāsti
tato
dvitīyo
;
yo
hr̥ccʰayas
tam
aham
anubravīmi
eko
bandʰur
na
_asti
tato
dvitīyo
yo
hr̥ccʰayas
tam
aham
anubravīmi
/
q
Halfverse: c
tenānuśiṣṭā
bāndʰavā
bandʰumantaḥ
;
saptarṣayaḥ
sapta
divi
prabʰānti
tena
_anuśiṣṭā
bāndʰavā
bandʰumantaḥ
sapta-r̥ṣayaḥ
sapta
divi
prabʰānti
/3/
q
Verse: 4
Halfverse: a
ekaḥ
śrotā
nāsti
tato
dvitīyo
;
yo
hr̥ccʰayas
tam
aham
anubravīmi
ekaḥ
śrotā
na
_asti
tato
dvitīyo
yo
hr̥ccʰayas
tam
aham
anubravīmi
/
q
Halfverse: c
tasmin
gurau
guru
vāsaṃ
niruṣya
;
śakro
gataḥ
sarvalokāmaratvam
tasmin
gurau
guru
vāsaṃ
niruṣya
śakro
gataḥ
sarva-loka
_amaratvam
/4/
Verse: 5
Halfverse: a
eko
dveṣṭā
nāsti
tato
dvitīyo
;
yo
hr̥ccʰayas
tam
aham
anubravīmi
eko
dveṣṭā
na
_asti
tato
dvitīyo
yo
hr̥ccʰayas
tam
aham
anubravīmi
/
q
Halfverse: c
tenānuśiṣṭā
guruṇā
sadaiva
;
lokadviṣṭāḥ
pannagāḥ
sarva
eva
tena
_anuśiṣṭā
guruṇā
sadā
_eva
loka-dviṣṭāḥ
pannagāḥ
sarva\
eva
/5/
q
Verse: 6
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
prajāpatau
pannagānāṃ
devarṣīṇāṃ
ca
saṃvidam
prajāpatau
pannagānāṃ
deva-r̥ṣīṇāṃ
ca
saṃvidam
/6/
Verse: 7
Halfverse: a
devarṣayaś
ca
nāgāś
ca
asurāś
ca
prajāpatim
deva-r̥ṣayaś
ca
nāgāś
ca
asurāś
ca
prajā-patim
/
ՙ
Halfverse: c
paryapr̥ccʰann
upāsīnāḥ
śreyo
naḥ
procyatām
iti
paryapr̥ccʰann
upāsīnāḥ
śreyo
naḥ
procyatām
iti
/7/
Verse: 8
Halfverse: a
teṣāṃ
provāca
bʰagavāñ
śreyaḥ
samanupr̥ccʰatām
teṣāṃ
provāca
bʰagavān
śreyaḥ
samanupr̥ccʰatām
/
Halfverse: c
om
ity
ekākṣaraṃ
brahma
te
śrutvā
prādravan
diśaḥ
om
ity
eka
_akṣaraṃ
brahma
te
śrutvā
prādravan
diśaḥ
/8/
Verse: 9
Halfverse: a
teṣāṃ
prādravamāṇānām
upadeśārtʰam
ātmanaḥ
teṣāṃ
prādravamāṇānām
upadeśa
_artʰam
ātmanaḥ
/
Halfverse: c
sarpāṇāṃ
daśane
bʰāvaḥ
pravr̥ttaḥ
pūrvam
eva
tu
sarpāṇāṃ
daśane
bʰāvaḥ
pravr̥ttaḥ
pūrvam
eva
tu
/9/
Verse: 10
Halfverse: a
asurāṇāṃ
pravr̥ttas
tu
dambʰabʰāvaḥ
svabʰāvajaḥ
asurāṇāṃ
pravr̥ttas
tu
dambʰa-bʰāvaḥ
svabʰāvajaḥ
/
Halfverse: c
dānaṃ
devā
vyavasitā
damam
eva
maharṣayaḥ
dānaṃ
devā
vyavasitā
damam
eva
maha
_r̥ṣayaḥ
/10/
10
Verse: 11
Halfverse: a
ekaṃ
śāstāram
āsādya
śabdenaikena
saṃskr̥tāḥ
ekaṃ
śāstāram
āsādya
śabdena
_ekena
saṃskr̥tāḥ
/
Halfverse: c
nānā
vyavasitāḥ
sarve
sarpadevarṣidānavāḥ
nānā
vyavasitāḥ
sarve
sarpa-deva-r̥ṣi-dānavāḥ
/11/
Verse: 12
Halfverse: a
śr̥ṇoty
ayaṃ
procyamānaṃ
gr̥hṇāti
ca
yatʰātatʰam
śr̥ṇoty
ayaṃ
procyamānaṃ
gr̥hṇāti
ca
yatʰā-tatʰam
/
Halfverse: c
pr̥ccʰatas
tāvato
bʰūyo
gurur
anyo
'numanyate
pr̥ccʰatas
tāvato
bʰūyo
gurur
anyo
_anumanyate
/12/
Verse: 13
Halfverse: a
tasya
cānumate
karma
tataḥ
paścāt
pravartate
tasya
ca
_anumate
karma
tataḥ
paścāt
pravartate
/
Halfverse: c
gurur
boddʰā
ca
śatruś
ca
dveṣṭā
ca
hr̥di
saṃśritaḥ
gurur
boddʰā
ca
śatruś
ca
dveṣṭā
ca
hr̥di
saṃśritaḥ
/13/
Verse: 14
Halfverse: a
pāpena
vicaram̐l
loke
pāpacārī
bʰavaty
ayam
pāpena
vicaram̐l
loke
pāpa-cārī
bʰavaty
ayam
/
Halfverse: c
śubʰena
vicaram̐l
loke
śubʰacārī
bʰavaty
uta
śubʰena
vicaram̐l
loke
śubʰa-cārī
bʰavaty
uta
/14/
Verse: 15
Halfverse: a
kāmacārī
tu
kāmena
ya
indriyasukʰe
rataḥ
kāma-cārī
tu
kāmena
ya\
indriya-sukʰe
rataḥ
/
ՙ
Halfverse: c
vratavārī
sadaivaiṣa
ya
indriyajaye
rataḥ
vrata-vārī
sadā
_eva
_eṣa
ya\
indriya-jaye
rataḥ
/15/
ՙ
Verse: 16
Halfverse: a
apetavratakarmā
tu
kevalaṃ
brahmaṇi
śritaḥ
apeta-vrata-karmā
tu
kevalaṃ
brahmaṇi
śritaḥ
/
Halfverse: c
brahmabʰūtaś
caram̐l
loke
brahma
cārī
bʰavaty
ayam
brahma-bʰūtaś
caram̐l
loke
brahma
cārī
bʰavaty
ayam
/16/
Verse: 17
Halfverse: a
brahmaiva
samidʰas
tasya
brahmāgnir
brahma
saṃstaraḥ
brahma
_eva
samidʰas
tasya
brahma
_agnir
brahma
saṃstaraḥ
/
Halfverse: c
āpo
brahma
gurur
brahma
sa
brahmaṇi
samāhitaḥ
āpo
brahma
gurur
brahma
sa
brahmaṇi
samāhitaḥ
/17/
Verse: 18
Halfverse: a
etad
etādr̥śaṃ
sūkṣmaṃ
brahmacaryaṃ
vidur
budʰāḥ
etad
etādr̥śaṃ
sūkṣmaṃ
brahma-caryaṃ
vidur
budʰāḥ
/
Halfverse: c
viditvā
cānvapadyanta
kṣetrajñenānudarśinaḥ
viditvā
ca
_anvapadyanta
kṣetrajñena
_anudarśinaḥ
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.