TITUS
Mahabharata
Part No. 1861
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
ekaḥ śāstā na dvitīyo 'sti śāstā; yatʰā niyukto 'smi tatʰā carāmi
   
ekaḥ śāstā na dvitīyo_asti śāstā   yatʰā niyukto_asmi tatʰā carāmi /
Halfverse: c    
hr̥dy eṣa tiṣṭʰan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam
   
hr̥dy eṣa tiṣṭʰan puruṣaḥ śāsti śāstā   tena_eva yuktaḥ pravaṇād iva_udakam /1/ q

Verse: 2 
Halfverse: a    
eko gurur nāsti tato dvitīyo; yo hr̥ccʰayas tam aham anubravīmi
   
eko gurur na_asti tato dvitīyo   yo hr̥ccʰayas tam aham anubravīmi / q
Halfverse: c    
tenānuśiṣṭā guruṇā sadaiva; parābʰūtā dānavāḥ sarva eva
   
tena_anuśiṣṭā guruṇā sadā_eva   parābʰūtā dānavāḥ sarva\ eva /2/ ՙ

Verse: 3 
Halfverse: a    
eko bandʰur nāsti tato dvitīyo; yo hr̥ccʰayas tam aham anubravīmi
   
eko bandʰur na_asti tato dvitīyo   yo hr̥ccʰayas tam aham anubravīmi / q
Halfverse: c    
tenānuśiṣṭā bāndʰavā bandʰumantaḥ; saptarṣayaḥ sapta divi prabʰānti
   
tena_anuśiṣṭā bāndʰavā bandʰumantaḥ   sapta-r̥ṣayaḥ sapta divi prabʰānti /3/ q

Verse: 4 
Halfverse: a    
ekaḥ śrotā nāsti tato dvitīyo; yo hr̥ccʰayas tam aham anubravīmi
   
ekaḥ śrotā na_asti tato dvitīyo   yo hr̥ccʰayas tam aham anubravīmi / q
Halfverse: c    
tasmin gurau guru vāsaṃ niruṣya; śakro gataḥ sarvalokāmaratvam
   
tasmin gurau guru vāsaṃ niruṣya   śakro gataḥ sarva-loka_amaratvam /4/

Verse: 5 
Halfverse: a    
eko dveṣṭā nāsti tato dvitīyo; yo hr̥ccʰayas tam aham anubravīmi
   
eko dveṣṭā na_asti tato dvitīyo   yo hr̥ccʰayas tam aham anubravīmi / q
Halfverse: c    
tenānuśiṣṭā guruṇā sadaiva; lokadviṣṭāḥ pannagāḥ sarva eva
   
tena_anuśiṣṭā guruṇā sadā_eva   loka-dviṣṭāḥ pannagāḥ sarva\ eva /5/ q


Verse: 6 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
prajāpatau pannagānāṃ   devarṣīṇāṃ ca saṃvidam
   
prajāpatau pannagānāṃ   deva-r̥ṣīṇāṃ ca saṃvidam /6/

Verse: 7 
Halfverse: a    
devarṣayaś ca nāgāś ca   asurāś ca prajāpatim
   
deva-r̥ṣayaś ca nāgāś ca asurāś ca prajā-patim / ՙ
Halfverse: c    
paryapr̥ccʰann upāsīnāḥ   śreyo naḥ procyatām iti
   
paryapr̥ccʰann upāsīnāḥ   śreyo naḥ procyatām iti /7/

Verse: 8 
Halfverse: a    
teṣāṃ provāca bʰagavāñ   śreyaḥ samanupr̥ccʰatām
   
teṣāṃ provāca bʰagavān   śreyaḥ samanupr̥ccʰatām /
Halfverse: c    
om ity ekākṣaraṃ brahma   te śrutvā prādravan diśaḥ
   
om ity eka_akṣaraṃ brahma   te śrutvā prādravan diśaḥ /8/

Verse: 9 
Halfverse: a    
teṣāṃ prādravamāṇānām   upadeśārtʰam ātmanaḥ
   
teṣāṃ prādravamāṇānām   upadeśa_artʰam ātmanaḥ /
Halfverse: c    
sarpāṇāṃ daśane bʰāvaḥ   pravr̥ttaḥ pūrvam eva tu
   
sarpāṇāṃ daśane bʰāvaḥ   pravr̥ttaḥ pūrvam eva tu /9/

Verse: 10 
Halfverse: a    
asurāṇāṃ pravr̥ttas tu   dambʰabʰāvaḥ svabʰāvajaḥ
   
asurāṇāṃ pravr̥ttas tu   dambʰa-bʰāvaḥ svabʰāvajaḥ /
Halfverse: c    
dānaṃ devā vyavasitā   damam eva maharṣayaḥ
   
dānaṃ devā vyavasitā   damam eva maha_r̥ṣayaḥ /10/ 10

Verse: 11 
Halfverse: a    
ekaṃ śāstāram āsādya   śabdenaikena saṃskr̥tāḥ
   
ekaṃ śāstāram āsādya   śabdena_ekena saṃskr̥tāḥ /
Halfverse: c    
nānā vyavasitāḥ sarve   sarpadevarṣidānavāḥ
   
nānā vyavasitāḥ sarve   sarpa-deva-r̥ṣi-dānavāḥ /11/

Verse: 12 
Halfverse: a    
śr̥ṇoty ayaṃ procyamānaṃ   gr̥hṇāti ca yatʰātatʰam
   
śr̥ṇoty ayaṃ procyamānaṃ   gr̥hṇāti ca yatʰā-tatʰam /
Halfverse: c    
pr̥ccʰatas tāvato bʰūyo   gurur anyo 'numanyate
   
pr̥ccʰatas tāvato bʰūyo   gurur anyo_anumanyate /12/

Verse: 13 
Halfverse: a    
tasya cānumate karma   tataḥ paścāt pravartate
   
tasya ca_anumate karma   tataḥ paścāt pravartate /
Halfverse: c    
gurur boddʰā ca śatruś ca   dveṣṭā ca hr̥di saṃśritaḥ
   
gurur boddʰā ca śatruś ca   dveṣṭā ca hr̥di saṃśritaḥ /13/

Verse: 14 
Halfverse: a    
pāpena vicaram̐l loke   pāpacārī bʰavaty ayam
   
pāpena vicaram̐l loke   pāpa-cārī bʰavaty ayam /
Halfverse: c    
śubʰena vicaram̐l loke   śubʰacārī bʰavaty uta
   
śubʰena vicaram̐l loke   śubʰa-cārī bʰavaty uta /14/

Verse: 15 
Halfverse: a    
kāmacārī tu kāmena   ya indriyasukʰe rataḥ
   
kāma-cārī tu kāmena   ya\ indriya-sukʰe rataḥ / ՙ
Halfverse: c    
vratavārī sadaivaiṣa   ya indriyajaye rataḥ
   
vrata-vārī sadā_eva_eṣa   ya\ indriya-jaye rataḥ /15/ ՙ

Verse: 16 
Halfverse: a    
apetavratakarmā tu   kevalaṃ brahmaṇi śritaḥ
   
apeta-vrata-karmā tu   kevalaṃ brahmaṇi śritaḥ /
Halfverse: c    
brahmabʰūtaś caram̐l loke   brahma cārī bʰavaty ayam
   
brahma-bʰūtaś caram̐l loke   brahma cārī bʰavaty ayam /16/

Verse: 17 
Halfverse: a    
brahmaiva samidʰas tasya   brahmāgnir brahma saṃstaraḥ
   
brahma_eva samidʰas tasya   brahma_agnir brahma saṃstaraḥ /
Halfverse: c    
āpo brahma gurur brahma   sa brahmaṇi samāhitaḥ
   
āpo brahma gurur brahma   sa brahmaṇi samāhitaḥ /17/

Verse: 18 
Halfverse: a    
etad etādr̥śaṃ sūkṣmaṃ   brahmacaryaṃ vidur budʰāḥ
   
etad etādr̥śaṃ sūkṣmaṃ   brahma-caryaṃ vidur budʰāḥ /
Halfverse: c    
viditvā cānvapadyanta   kṣetrajñenānudarśinaḥ
   
viditvā ca_anvapadyanta   kṣetrajñena_anudarśinaḥ /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.