TITUS
Mahabharata
Part No. 1862
Chapter: 27
Adhyāya
27
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
saṃkalpadaṃśa
maśakaṃ
śokaharṣahimātapam
saṃkalpa-daṃśa
maśakaṃ
śoka-harṣa-hima
_ātapam
/
Halfverse: c
mohāndʰa
kāratimiraṃ
lobʰavyāla
sarīsr̥pam
moha
_andʰa
kāra-timiraṃ
lobʰa-vyāla
sarīsr̥pam
/1/
Verse: 2
Halfverse: a
viṣayaikātyayādʰvānaṃ
kāmakrodʰavirodʰakam
viṣaya
_ekā
_atyaya
_adʰvānaṃ
kāma-krodʰa-virodʰakam
/
Halfverse: c
tad
atītya
mahādurgaṃ
praviṣṭo
'smi
mahad
vanam
tad
atītya
mahā-durgaṃ
praviṣṭo
_asmi
mahad
vanam
/2/
Verse: 3
{Brāhmaṇy
uvāca}
Halfverse: a
kva
tad
vanaṃ
mahāprājña
ke
vr̥kṣāḥ
saritaś
ca
kāḥ
kva
tad
vanaṃ
mahā-prājña
ke
vr̥kṣāḥ
saritaś
ca
kāḥ
/
ՙ
Halfverse: c
girayaḥ
parvatāś
caiva
kiyaty
adʰvani
tad
vanam
girayaḥ
parvatāś
caiva
kiyaty
adʰvani
tad
vanam
/3/
Verse: 4
Halfverse: a
na
tad
asti
pr̥tʰagbʰāve
kiṃ
cid
anyat
tataḥ
samam
na
tad
asti
pr̥tʰag-bʰāve
kiṃcid
anyat
tataḥ
samam
/
Halfverse: c
na
tad
asty
apr̥tʰag
bʰāve
kiṃ
cid
dūrataraṃ
tataḥ
na
tad
asty
apr̥tʰag
bʰāve
kiṃcid
dūrataraṃ
tataḥ
/4/
Verse: 5
Halfverse: a
tasmād
dʰrasvataraṃ
nāsti
na
tato
'sti
br̥hattaram
tasmādd^hrasvataraṃ
na
_asti
na
tato
_asti
br̥hattaram
/
Halfverse: c
nāsti
tasmād
duḥkʰataraṃ
nāsty
anyat
tat
samaṃ
sukʰam
na
_asti
tasmād
duḥkʰataraṃ
na
_asty
anyat
tat
samaṃ
sukʰam
/5/
Verse: 6
Halfverse: a
na
tat
praviśya
śocanti
na
prahr̥ṣyanti
ca
dvijāḥ
na
tat
praviśya
śocanti
na
prahr̥ṣyanti
ca
dvijāḥ
/
Halfverse: c
na
ca
bibʰyati
keṣāṃ
cit
tebʰyo
bibʰyati
ke
ca
na
na
ca
bibʰyati
keṣāṃcit
tebʰyo
bibʰyati
ke
ca
na
/6/
Verse: 7
Halfverse: a
tasmin
vane
sapta
mahādrumāś
ca
;
pʰalāni
saptātitʰayaś
ca
sapta
tasmin
vane
sapta
mahā-drumāś
ca
pʰalāni
sapta
_atitʰayaś
ca
sapta
/
Halfverse: c
saptāśramāḥ
sapta
samādʰayaś
ca
;
dīkṣāś
ca
saptaitad
araṇyarūpam
sapta
_āśramāḥ
sapta
samādʰayaś
ca
dīkṣāś
ca
sapta
_etad
araṇya-rūpam
/7/
ՙ
Verse: 8
Halfverse: a
pañca
varṇāni
divyāni
puṣpāṇi
ca
pʰalāni
ca
pañca
varṇāni
divyāni
puṣpāṇi
ca
pʰalāni
ca
/
Halfverse: c
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
/8/
Verse: 9
Halfverse: a
suvarṇāni
dvivarṇāni
puṣpāṇi
ca
pʰalāni
ca
suvarṇāni
dvi-varṇāni
puṣpāṇi
ca
pʰalāni
ca
/
Halfverse: c
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
/9/
Verse: 10
Halfverse: a
caturvarṇāṇi
divyāni
puṣpāṇi
ca
pʰalāni
ca
catur-varṇāṇi
divyāni
puṣpāṇi
ca
pʰalāni
ca
/
Halfverse: c
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
/10/
10
Verse: 11
Halfverse: a
śaṃkarāṇitri
varṇāni
puṣpāṇi
ca
pʰalāni
ca
śaṃkarāṇitri
varṇāni
puṣpāṇi
ca
pʰalāni
ca
/
Halfverse: c
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
/11/
Verse: 12
Halfverse: a
surabʰīṇy
ekavarṇāni
puṣpāṇi
ca
pʰalānica
surabʰīṇy
eka-varṇāni
puṣpāṇi
ca
pʰalānica
/
Halfverse: c
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
sr̥jantaḥ
pādapās
tatra
vyāpya
tiṣṭʰanti
tad
vanam
/12/
Verse: 13
Halfverse: a
bahūny
avyaktavarṇāni
puṣpāṇi
ca
pʰalānica
bahūny
avyakta-varṇāni
puṣpāṇi
ca
pʰalānica
/
Halfverse: c
visr̥jantau
mahāvr̥kṣau
tad
vanaṃ
vyāpya
tiṣṭʰataḥ
visr̥jantau
mahā-vr̥kṣau
tad
vanaṃ
vyāpya
tiṣṭʰataḥ
/13/
Verse: 14
Halfverse: a
eko
hy
agniḥ
sumanā
brāhmaṇo
'tra
;
pañcendriyāṇi
samidʰaś
cātra
santi
eko
hy
agniḥ
sumanā
brāhmaṇo
_atra
pañca
_indriyāṇi
samidʰaś
ca
_atra
santi
/
q
Halfverse: c
tebʰyo
mokṣāḥ
sapta
bʰavanti
dīkṣā
;
guṇāḥ
pʰalāny
atitʰayaḥ
pʰalāśāḥ
tebʰyo
mokṣāḥ
sapta
bʰavanti
dīkṣā
guṇāḥ
pʰalāny
atitʰayaḥ
pʰala
_āśāḥ
/14/
Verse: 15
Halfverse: a
ātitʰyaṃ
pratigr̥hṇanti
tatra
saptamaharṣayaḥ
ātitʰyaṃ
pratigr̥hṇanti
tatra
sapta-maharṣayaḥ
/
Halfverse: c
arciteṣu
pralīneṣu
teṣv
anyad
rocate
vanam
arciteṣu
pralīneṣu
teṣv
anyad
rocate
vanam
/15/
Verse: 16
Halfverse: a
pratijñā
vr̥kṣam
apʰalaṃ
śāntic
cʰāyā
samanvitam
pratijñā
vr̥kṣam
apʰalaṃ
śāntic
cʰāyā
samanvitam
/
Halfverse: c
jñānāśrayaṃ
tr̥ptitoyam
antaḥ
kṣetrajñabʰāskaram
jñāna
_āśrayaṃ
tr̥pti-toyam
antaḥ
kṣetrajña-bʰāskaram
/16/
Verse: 17
Halfverse: a
yo
'dʰigaccʰanti
tat
santas
teṣāṃ
nāsti
bʰayaṃ
punaḥ
yo
_adʰigaccʰanti
tat
santas
teṣāṃ
na
_asti
bʰayaṃ
punaḥ
/
Halfverse: c
ūrdʰvaṃ
cāvāk
ca
tiryak
ca
tasya
nānto
'dʰigamyate
ūrdʰvaṃ
ca
_avāk
ca
tiryak
ca
tasya
na
_anto
_adʰigamyate
/17/
Verse: 18
Halfverse: a
sapta
striyas
tatra
vasanti
sadyo
;
avāṅmukʰā
bʰānumatyo
janitryaḥ
sapta
striyas
tatra
vasanti
sadyo
avāṅ-mukʰā
bʰānumatyo
janitryaḥ
/
Halfverse: c
ūrdʰvaṃ
rasānāṃ
dadate
prajābʰyaḥ
;
sarvān
yatʰā
sarvam
anityatāṃ
ca
ūrdʰvaṃ
rasānāṃ
dadate
prajābʰyaḥ
sarvān
yatʰā
sarvam
anityatāṃ
ca
/18/
Verse: 19
Halfverse: a
tatraiva
pratitiṣṭʰanti
punas
tatrodayanti
ca
tatra
_eva
pratitiṣṭʰanti
punas
tatra
_udayanti
ca
/
Halfverse: c
sapta
saptarṣayaḥ
siddʰā
vasiṣṭʰapramukʰāḥ
saha
sapta
sapta-r̥ṣayaḥ
siddʰā
vasiṣṭʰa-pramukʰāḥ
saha
/19/
Verse: 20
Halfverse: a
yaśo
varco
bʰagaś
caiva
vijayaḥ
siddʰitejasī
yaśo
varco
bʰagaś
caiva
vijayaḥ
siddʰi-tejasī
/
Halfverse: c
evam
evānuvartante
sapta
jyotīṃṣi
bʰāskaram
evam
eva
_anuvartante
sapta
jyotīṃṣi
bʰāskaram
/20/
20
Verse: 21
Halfverse: a
girayaḥ
parvatāś
caiva
santi
tatra
samāsataḥ
girayaḥ
parvatāś
caiva
santi
tatra
samāsataḥ
/
Halfverse: c
nadyaś
ca
sarito
vārivahantyo
brahma
saṃbʰavam
nadyaś
ca
sarito
vāri-vahantyo
brahma
saṃbʰavam
/21/
Verse: 22
Halfverse: a
nadīnāṃ
saṃgamas
tatra
vaitānaḥ
samupahvare
nadīnāṃ
saṃgamas
tatra
vaitānaḥ
samupahvare
/
Halfverse: c
svātma
tr̥ptā
yato
yānti
sākṣād
dāntāḥ
pitāmaham
sva
_ātma
tr̥ptā
yato
yānti
sākṣād
dāntāḥ
pitāmaham
/22/
Verse: 23
Halfverse: a
kr̥śāśāḥ
suvratāśāś
ca
tapasā
dagdʰakilbiṣāḥ
kr̥śa
_āśāḥ
suvrata
_āśāś
ca
tapasā
dagdʰa-kilbiṣāḥ
/
Halfverse: c
ātmany
ātmānam
āveśya
brahmāṇaṃ
samupāsate
ātmany
ātmānam
āveśya
brahmāṇaṃ
samupāsate
/23/
Verse: 24
Halfverse: a
r̥cam
apy
atra
śaṃsanti
vidyāraṇyavido
janāḥ
r̥cam
apy
atra
śaṃsanti
vidyā
_araṇyavido
janāḥ
/
Halfverse: c
tad
araṇyam
abʰipretya
yatʰā
dʰīram
ajāyata
tad
araṇyam
abʰipretya
yatʰā
dʰīram
ajāyata
/24/
[
?]ՙ
Verse: 25
Halfverse: a
etad
etādr̥śaṃ
divyam
araṇyaṃ
brāhmaṇā
viduḥ
etad
etādr̥śaṃ
divyam
araṇyaṃ
brāhmaṇā
viduḥ
/
Halfverse: c
viditvā
cānvatiṣṭʰanta
kṣetrajñenānudarśitam
viditvā
ca
_anvatiṣṭʰanta
kṣetrajñena
_anudarśitam
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.