TITUS
Mahabharata
Part No. 1862
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
saṃkalpadaṃśa maśakaṃ   śokaharṣahimātapam
   
saṃkalpa-daṃśa maśakaṃ   śoka-harṣa-hima_ātapam /
Halfverse: c    
mohāndʰa kāratimiraṃ   lobʰavyāla sarīsr̥pam
   
moha_andʰa kāra-timiraṃ   lobʰa-vyāla sarīsr̥pam /1/

Verse: 2 
Halfverse: a    
viṣayaikātyayādʰvānaṃ   kāmakrodʰavirodʰakam
   
viṣaya_ekā_atyaya_adʰvānaṃ   kāma-krodʰa-virodʰakam /
Halfverse: c    
tad atītya mahādurgaṃ   praviṣṭo 'smi mahad vanam
   
tad atītya mahā-durgaṃ   praviṣṭo_asmi mahad vanam /2/

Verse: 3 
{Brāhmaṇy uvāca}
Halfverse: a    
kva tad vanaṃ mahāprājña   ke vr̥kṣāḥ saritaś ca kāḥ
   
kva tad vanaṃ mahā-prājña   ke vr̥kṣāḥ saritaś ca kāḥ / ՙ
Halfverse: c    
girayaḥ parvatāś caiva   kiyaty adʰvani tad vanam
   
girayaḥ parvatāś caiva   kiyaty adʰvani tad vanam /3/

Verse: 4 
Halfverse: a    
na tad asti pr̥tʰagbʰāve   kiṃ cid anyat tataḥ samam
   
na tad asti pr̥tʰag-bʰāve   kiṃcid anyat tataḥ samam /
Halfverse: c    
na tad asty apr̥tʰag bʰāve   kiṃ cid dūrataraṃ tataḥ
   
na tad asty apr̥tʰag bʰāve   kiṃcid dūrataraṃ tataḥ /4/

Verse: 5 
Halfverse: a    
tasmād dʰrasvataraṃ nāsti   na tato 'sti br̥hattaram
   
tasmādd^hrasvataraṃ na_asti   na tato_asti br̥hattaram /
Halfverse: c    
nāsti tasmād duḥkʰataraṃ   nāsty anyat tat samaṃ sukʰam
   
na_asti tasmād duḥkʰataraṃ   na_asty anyat tat samaṃ sukʰam /5/

Verse: 6 
Halfverse: a    
na tat praviśya śocanti   na prahr̥ṣyanti ca dvijāḥ
   
na tat praviśya śocanti   na prahr̥ṣyanti ca dvijāḥ /
Halfverse: c    
na ca bibʰyati keṣāṃ cit   tebʰyo bibʰyati ke ca na
   
na ca bibʰyati keṣāṃcit   tebʰyo bibʰyati ke ca na /6/


Verse: 7 
Halfverse: a    
tasmin vane sapta mahādrumāś ca; pʰalāni saptātitʰayaś ca sapta
   
tasmin vane sapta mahā-drumāś ca   pʰalāni sapta_atitʰayaś ca sapta /
Halfverse: c    
saptāśramāḥ sapta samādʰayaś ca; dīkṣāś ca saptaitad araṇyarūpam
   
sapta_āśramāḥ sapta samādʰayaś ca   dīkṣāś ca sapta_etad araṇya-rūpam /7/ ՙ


Verse: 8 
Halfverse: a    
pañca varṇāni divyāni   puṣpāṇi ca pʰalāni ca
   
pañca varṇāni divyāni   puṣpāṇi ca pʰalāni ca /
Halfverse: c    
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam
   
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam /8/

Verse: 9 
Halfverse: a    
suvarṇāni dvivarṇāni   puṣpāṇi ca pʰalāni ca
   
suvarṇāni dvi-varṇāni   puṣpāṇi ca pʰalāni ca /
Halfverse: c    
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam
   
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam /9/

Verse: 10 
Halfverse: a    
caturvarṇāṇi divyāni   puṣpāṇi ca pʰalāni ca
   
catur-varṇāṇi divyāni   puṣpāṇi ca pʰalāni ca /
Halfverse: c    
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam
   
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam /10/ 10

Verse: 11 
Halfverse: a    
śaṃkarāṇitri varṇāni   puṣpāṇi ca pʰalāni ca
   
śaṃkarāṇitri varṇāni   puṣpāṇi ca pʰalāni ca /
Halfverse: c    
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam
   
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam /11/

Verse: 12 
Halfverse: a    
surabʰīṇy ekavarṇāni   puṣpāṇi ca pʰalānica
   
surabʰīṇy eka-varṇāni   puṣpāṇi ca pʰalānica /
Halfverse: c    
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam
   
sr̥jantaḥ pādapās tatra   vyāpya tiṣṭʰanti tad vanam /12/

Verse: 13 
Halfverse: a    
bahūny avyaktavarṇāni   puṣpāṇi ca pʰalānica
   
bahūny avyakta-varṇāni   puṣpāṇi ca pʰalānica /
Halfverse: c    
visr̥jantau mahāvr̥kṣau   tad vanaṃ vyāpya tiṣṭʰataḥ
   
visr̥jantau mahā-vr̥kṣau   tad vanaṃ vyāpya tiṣṭʰataḥ /13/


Verse: 14 
Halfverse: a    
eko hy agniḥ sumanā brāhmaṇo 'tra; pañcendriyāṇi samidʰaś cātra santi
   
eko hy agniḥ sumanā brāhmaṇo_atra   pañca_indriyāṇi samidʰaś ca_atra santi / q
Halfverse: c    
tebʰyo mokṣāḥ sapta bʰavanti dīkṣā; guṇāḥ pʰalāny atitʰayaḥ pʰalāśāḥ
   
tebʰyo mokṣāḥ sapta bʰavanti dīkṣā   guṇāḥ pʰalāny atitʰayaḥ pʰala_āśāḥ /14/


Verse: 15 
Halfverse: a    
ātitʰyaṃ pratigr̥hṇanti   tatra saptamaharṣayaḥ
   
ātitʰyaṃ pratigr̥hṇanti   tatra sapta-maharṣayaḥ /
Halfverse: c    
arciteṣu pralīneṣu   teṣv anyad rocate vanam
   
arciteṣu pralīneṣu   teṣv anyad rocate vanam /15/

Verse: 16 
Halfverse: a    
pratijñā vr̥kṣam apʰalaṃ   śāntic cʰāyā samanvitam
   
pratijñā vr̥kṣam apʰalaṃ   śāntic cʰāyā samanvitam /
Halfverse: c    
jñānāśrayaṃ tr̥ptitoyam   antaḥ kṣetrajñabʰāskaram
   
jñāna_āśrayaṃ tr̥pti-toyam   antaḥ kṣetrajña-bʰāskaram /16/

Verse: 17 
Halfverse: a    
yo 'dʰigaccʰanti tat santas   teṣāṃ nāsti bʰayaṃ punaḥ
   
yo_adʰigaccʰanti tat santas   teṣāṃ na_asti bʰayaṃ punaḥ /
Halfverse: c    
ūrdʰvaṃ cāvāk ca tiryak ca   tasya nānto 'dʰigamyate
   
ūrdʰvaṃ ca_avāk ca tiryak ca   tasya na_anto_adʰigamyate /17/


Verse: 18 
Halfverse: a    
sapta striyas tatra vasanti sadyo; avāṅmukʰā bʰānumatyo janitryaḥ
   
sapta striyas tatra vasanti sadyo   avāṅ-mukʰā bʰānumatyo janitryaḥ /
Halfverse: c    
ūrdʰvaṃ rasānāṃ dadate prajābʰyaḥ; sarvān yatʰā sarvam anityatāṃ ca
   
ūrdʰvaṃ rasānāṃ dadate prajābʰyaḥ   sarvān yatʰā sarvam anityatāṃ ca /18/


Verse: 19 
Halfverse: a    
tatraiva pratitiṣṭʰanti   punas tatrodayanti ca
   
tatra_eva pratitiṣṭʰanti   punas tatra_udayanti ca /
Halfverse: c    
sapta saptarṣayaḥ siddʰā   vasiṣṭʰapramukʰāḥ saha
   
sapta sapta-r̥ṣayaḥ siddʰā   vasiṣṭʰa-pramukʰāḥ saha /19/

Verse: 20 
Halfverse: a    
yaśo varco bʰagaś caiva   vijayaḥ siddʰitejasī
   
yaśo varco bʰagaś caiva   vijayaḥ siddʰi-tejasī /
Halfverse: c    
evam evānuvartante   sapta jyotīṃṣi bʰāskaram
   
evam eva_anuvartante   sapta jyotīṃṣi bʰāskaram /20/ 20

Verse: 21 
Halfverse: a    
girayaḥ parvatāś caiva   santi tatra samāsataḥ
   
girayaḥ parvatāś caiva   santi tatra samāsataḥ /
Halfverse: c    
nadyaś ca sarito vārivahantyo   brahma saṃbʰavam
   
nadyaś ca sarito vāri-vahantyo   brahma saṃbʰavam /21/

Verse: 22 
Halfverse: a    
nadīnāṃ saṃgamas tatra   vaitānaḥ samupahvare
   
nadīnāṃ saṃgamas tatra   vaitānaḥ samupahvare /
Halfverse: c    
svātma tr̥ptā yato yānti   sākṣād dāntāḥ pitāmaham
   
sva_ātma tr̥ptā yato yānti   sākṣād dāntāḥ pitāmaham /22/

Verse: 23 
Halfverse: a    
kr̥śāśāḥ suvratāśāś ca   tapasā dagdʰakilbiṣāḥ
   
kr̥śa_āśāḥ suvrata_āśāś ca   tapasā dagdʰa-kilbiṣāḥ /
Halfverse: c    
ātmany ātmānam āveśya   brahmāṇaṃ samupāsate
   
ātmany ātmānam āveśya   brahmāṇaṃ samupāsate /23/

Verse: 24 
Halfverse: a    
r̥cam apy atra śaṃsanti   vidyāraṇyavido janāḥ
   
r̥cam apy atra śaṃsanti   vidyā_araṇyavido janāḥ /
Halfverse: c    
tad araṇyam abʰipretya   yatʰā dʰīram ajāyata
   
tad araṇyam abʰipretya   yatʰā dʰīram ajāyata /24/ [?]ՙ

Verse: 25 
Halfverse: a    
etad etādr̥śaṃ divyam   araṇyaṃ brāhmaṇā viduḥ
   
etad etādr̥śaṃ divyam   araṇyaṃ brāhmaṇā viduḥ /
Halfverse: c    
viditvā cānvatiṣṭʰanta   kṣetrajñenānudarśitam
   
viditvā ca_anvatiṣṭʰanta   kṣetrajñena_anudarśitam /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.