TITUS
Mahabharata
Part No. 1863
Chapter: 28
Adhyāya
28
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
gandʰān
na
jigʰrāmi
rasān
na
vedmi
;
rūpaṃ
na
paśyāmi
na
ca
spr̥śāmi
gandʰān
na
jigʰrāmi
rasān
na
vedmi
rūpaṃ
na
paśyāmi
na
ca
spr̥śāmi
/
Halfverse: c
na
cāpi
śabdān
vividʰāñ
śr̥ṇomi
;
na
cāpi
saṃkalpam
upaimi
kiṃ
cit
na
ca
_api
śabdān
vividʰān
śr̥ṇomi
na
ca
_api
saṃkalpam
upaimi
kiṃcit
/1/
Verse: 2
Halfverse: a
artʰān
iṣṭān
kāmayate
svabʰāvaḥ
;
sarvān
dveṣyān
pradviṣate
svabʰāvaḥ
artʰān
iṣṭān
kāmayate
svabʰāvaḥ
sarvān
dveṣyān
pradviṣate
svabʰāvaḥ
/
Halfverse: c
kāmadveṣāv
udbʰavataḥ
svabʰāvāt
;
prāṇāpānau
jantu
dehān
niveśya
kāma-dveṣāv
udbʰavataḥ
svabʰāvāt
prāṇa
_apānau
jantu
dehān
niveśya
/2/
Verse: 3
Halfverse: a
tebʰyaś
cānyāṃs
teṣv
anityāṃś
ca
bʰāvān
;
bʰūtātmānaṃ
lakṣayeyaṃ
śarīre
tebʰyaś
ca
_anyāṃs
teṣv
anityāṃś
ca
bʰāvān
bʰūta
_ātmānaṃ
lakṣayeyaṃ
śarīre
/
Halfverse: c
tasmiṃs
tiṣṭʰan
nāsmi
śakyaḥ
katʰaṃ
cit
;
kāmakrodʰābʰyāṃ
jarayā
mr̥tyunā
ca
tasmiṃs
tiṣṭʰan
na
_asmi
śakyaḥ
katʰaṃcit
kāma-krodʰābʰyāṃ
jarayā
mr̥tyunā
ca
/3/
q
Verse: 4
Halfverse: a
akāmayānasya
ca
sarvakāmān
;
avidviṣāṇasya
ca
sarvadoṣān
akāmayānasya
ca
sarva-kāmān
avidviṣāṇasya
ca
sarva-doṣān
/
Halfverse: c
na
me
svabʰāveṣu
bʰavanti
lepās
;
toyasya
bindor
iva
puṣkareṣu
na
me
svabʰāveṣu
bʰavanti
lepās
toyasya
bindor
iva
puṣkareṣu
/4/
Verse: 5
Halfverse: a
nityasya
caitasya
bʰavanti
nityā
;
nirīkṣamāṇasya
bahūn
svabʰāvān
nityasya
ca
_etasya
bʰavanti
nityā
nirīkṣamāṇasya
bahūn
svabʰāvān
/
Halfverse: c
na
sajjate
karmasu
bʰogajālaṃ
;
divīva
sūryasya
mayūkʰajālam
na
sajjate
karmasu
bʰoga-jālaṃ
divi
_iva
sūryasya
mayūkʰa-jālam
/5/
Verse: 6
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
adʰvaryu
yati
saṃvādaṃ
taṃ
nibodʰa
yaśasvini
adʰvaryu
yati
saṃvādaṃ
taṃ
nibodʰa
yaśasvini
/6/
Verse: 7
Halfverse: a
prokṣyamāṇaṃ
paśuṃ
dr̥ṣṭvā
yajñakarmaṇy
atʰābravīt
prokṣyamāṇaṃ
paśuṃ
dr̥ṣṭvā
yajña-karmaṇy
atʰa
_abravīt
/
Halfverse: c
yatir
adʰvaryum
āsīno
hiṃseyam
iti
kutsayan
yatir
adʰvaryum
āsīno
hiṃseyam
iti
kutsayan
/7/
Verse: 8
Halfverse: a
tam
adʰvaryuḥ
pratyuvāca
nāyaṃ
cʰāgo
vinaśyati
tam
adʰvaryuḥ
pratyuvāca
na
_ayaṃ
cʰāgo
vinaśyati
/
Halfverse: c
śreyasā
yokṣyate
jantur
yadi
śrutir
iyaṃ
tatʰā
śreyasā
yokṣyate
jantur
yadi
śrutir
iyaṃ
tatʰā
/8/
Verse: 9
Halfverse: a
yo
hy
asya
pārtʰivo
bʰāgaḥ
pr̥tʰivīṃ
sa
gamiṣyati
yo
hy
asya
pārtʰivo
bʰāgaḥ
pr̥tʰivīṃ
sa
gamiṣyati
/
Halfverse: c
yad
asya
vārijaṃ
kiṃ
cid
apas
tat
pratipadyate
yad
asya
vārijaṃ
kiṃcid
apas
tat
pratipadyate
/9/
Verse: 10
Halfverse: a
sūryaṃ
cakṣur
diśaḥ
śrotre
prāṇo
'sya
divam
eva
ca
sūryaṃ
cakṣur
diśaḥ
śrotre
prāṇo
_asya
divam
eva
ca
/
Halfverse: c
āgame
vartamānasya
na
me
doṣo
'sti
kaś
cana
āgame
vartamānasya
na
me
doṣo
_asti
kaścana
/10/
10
Verse: 11
{Yatir
uvāca}
Halfverse: a
prāṇair
viyoge
cʰāgasya
yadi
śreyaḥ
prapaśyasi
prāṇair
viyoge
cʰāgasya
yadi
śreyaḥ
prapaśyasi
/
ՙ
Halfverse: c
cʰāgārtʰe
vartate
yajño
bʰavataḥ
kiṃ
prayojanam
cʰāga
_artʰe
vartate
yajño
bʰavataḥ
kiṃ
prayojanam
/11/
Verse: 12
Halfverse: a
anu
tvā
manyatāṃ
mātā
pitā
bʰrātā
sakʰāpi
ca
anu
tvā
manyatāṃ
mātā
pitā
bʰrātā
sakʰā
_api
ca
/
Halfverse: c
mantrayasvainam
unnīya
paravantaṃ
viśeṣataḥ
mantrayasva
_enam
unnīya
paravantaṃ
viśeṣataḥ
/12/
Verse: 13
Halfverse: a
ya
evam
anumanyeraṃs
tān
bʰavān
praṣṭum
arhati
ya\
evam
anumanyeraṃs
tān
bʰavān
praṣṭum
arhati
/
ՙ
Halfverse: c
teṣām
anumataṃ
śrutvā
śakyā
kartuṃ
vicāraṇā
teṣām
anumataṃ
śrutvā
śakyā
kartuṃ
vicāraṇā
/13/
Verse: 14
Halfverse: a
prāṇā
apy
asya
cʰāgasya
prāpitās
te
svayoniṣu
prāṇā\
apy
asya
cʰāgasya
prāpitās
te
sva-yoniṣu
/
ՙ
Halfverse: c
śarīraṃ
kevalaṃ
śiṣṭaṃ
niśceṣṭam
iti
me
matiḥ
śarīraṃ
kevalaṃ
śiṣṭaṃ
niśceṣṭam
iti
me
matiḥ
/14/
Verse: 15
Halfverse: a
indʰanasya
tu
tulyena
śarīreṇa
vicetasā
indʰanasya
tu
tulyena
śarīreṇa
vicetasā
/
Halfverse: c
hiṃsā
nirveṣṭu
kāmānām
indʰanaṃ
paśusaṃjñitam
hiṃsā
nirveṣṭu
kāmānām
indʰanaṃ
paśu-saṃjñitam
/15/
Verse: 16
Halfverse: a
ahiṃsā
sarvadʰarmāṇām
iti
vr̥ddʰānuśāsanam
ahiṃsā
sarva-dʰarmāṇām
iti
vr̥ddʰa
_anuśāsanam
/
Halfverse: c
yad
ahiṃsraṃ
bʰavet
karma
tat
kāryam
iti
vidmahe
yad
ahiṃsraṃ
bʰavet
karma
tat
kāryam
iti
vidmahe
/16/
Verse: 17
Halfverse: a
ahiṃseti
pratijñeyaṃ
yadi
vakṣyāmy
ataḥ
param
ahiṃsā
_iti
pratijñeyaṃ
yadi
vakṣyāmy
ataḥ
param
/
ՙ
Halfverse: c
śakyaṃ
bahuvidʰaṃ
vaktuṃ
bʰavataḥ
kāryadūṣaṇam
śakyaṃ
bahu-vidʰaṃ
vaktuṃ
bʰavataḥ
kārya-dūṣaṇam
/17/
Verse: 18
Halfverse: a
ahiṃsā
sarvabʰūtānāṃ
nityam
asmāsu
rocate
ahiṃsā
sarva-bʰūtānāṃ
nityam
asmāsu
rocate
/
Halfverse: c
pratyakṣataḥ
sādʰayāmo
na
parokṣam
upāsmahe
pratyakṣataḥ
sādʰayāmo
na
parokṣam
upāsmahe
/18/
Verse: 19
{Agnir
uvāca}
Halfverse: a
bʰūmer
gandʰaguṇān
bʰuṅkṣva
pibasy
āpomayān
rasān
bʰūmer
gandʰa-guṇān
bʰuṅkṣva
pibasy
āpomayān
rasān
/
Halfverse: c
jyotiṣāṃ
paśyase
rūpaṃ
spr̥śasy
anilajān
guṇān
jyotiṣāṃ
paśyase
rūpaṃ
spr̥śasy
anilajān
guṇān
/19/
Verse: 20
Halfverse: a
śr̥ṇoṣy
ākāśajaṃ
śabdaṃ
manasā
manyase
matim
śr̥ṇoṣy
ākāśajaṃ
śabdaṃ
manasā
manyase
matim
/
Halfverse: c
sarvāṇy
etāni
bʰūtāni
prāṇā
iti
ca
manyase
sarvāṇy
etāni
bʰūtāni
prāṇā\
iti
ca
manyase
/20/
20ՙ
Verse: 21
Halfverse: a
prāṇādāne
ca
nityo
'si
hiṃsāyāṃ
vartate
bʰavān
prāṇa
_ādāne
ca
nityo
_asi
hiṃsāyāṃ
vartate
bʰavān
/
Halfverse: c
nāsti
ceṣṭā
vinā
hiṃsāṃ
kiṃ
vā
tvaṃ
manyase
dvija
na
_asti
ceṣṭā
vinā
hiṃsāṃ
kiṃ
vā
tvaṃ
manyase
dvija
/21/
Verse: 22
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
akṣaraṃ
ca
kṣaraṃ
caiva
dvaidʰī
bʰāvo
'yam
ātmanaḥ
akṣaraṃ
ca
kṣaraṃ
caiva
dvaidʰī
bʰāvo
_ayam
ātmanaḥ
/
Halfverse: c
akṣaraṃ
tatra
sadbʰāvaḥ
svabʰāvaḥ
kṣara
ucyate
akṣaraṃ
tatra
sadbʰāvaḥ
svabʰāvaḥ
kṣara\
ucyate
/22/
ՙ
Verse: 23
Halfverse: a
prāṇo
jihvā
manaḥ
sattvaṃ
svabʰāvo
rajasā
saha
prāṇo
jihvā
manaḥ
sattvaṃ
svabʰāvo
rajasā
saha
/
Halfverse: c
bʰāvair
etair
vimuktasya
nirdvaṃdvasya
nirāśiṣaḥ
bʰāvair
etair
vimuktasya
nirdvaṃdvasya
nirāśiṣaḥ
/23/
Verse: 24
Halfverse: a
samasya
sarvabʰūteṣu
nirmamasya
jitātmanaḥ
samasya
sarva-bʰūteṣu
nirmamasya
jita
_ātmanaḥ
/
Halfverse: c
samantāt
parimuktasya
na
bʰayaṃ
vidyate
kva
cit
samantāt
parimuktasya
na
bʰayaṃ
vidyate
kvacit
/24/
Verse: 25
{Agnir
uvāca}
Halfverse: a
sadbʰir
eveha
saṃvāsaḥ
kāryo
matimatāṃ
vara
sadbʰir
eva
_iha
saṃvāsaḥ
kāryo
matimatāṃ
vara
/
Halfverse: c
bʰavato
hi
mataṃ
śrutvā
pratibʰāti
matir
mama
bʰavato
hi
mataṃ
śrutvā
pratibʰāti
matir
mama
/25/
Verse: 26
Halfverse: a
bʰagavan
bʰagavad
buddʰyā
pratibuddʰo
bravīmy
aham
bʰagavan
bʰagavad
buddʰyā
pratibuddʰo
bravīmy
aham
/
Halfverse: c
mataṃ
mantuṃ
kratuṃ
kartuṃ
nāparādʰo
'sti
me
dvija
mataṃ
mantuṃ
kratuṃ
kartuṃ
na
_aparādʰo
_asti
me
dvija
/26/
ՙ
Verse: 27
{Brāhmaṇa
uvāca}
Halfverse: a
upapattyā
yatis
tūṣṇīṃ
vartamānas
tataḥ
param
upapattyā
yatis
tūṣṇīṃ
vartamānas
tataḥ
param
/
Halfverse: c
adʰvaryur
api
nirmohaḥ
pracacāra
mahāmakʰe
adʰvaryur
api
nirmohaḥ
pracacāra
mahā-makʰe
/27/
Verse: 28
Halfverse: a
evam
etādr̥śaṃ
mokṣaṃ
susūkṣmaṃ
brāhmaṇā
viduḥ
evam
etādr̥śaṃ
mokṣaṃ
su-sūkṣmaṃ
brāhmaṇā
viduḥ
/
Halfverse: c
viditvā
cānutiṣṭʰanti
kṣetrajñenānudarśinā
viditvā
ca
_anutiṣṭʰanti
kṣetrajñena
_anudarśinā
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.