TITUS
Mahabharata
Part No. 1863
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
gandʰān na jigʰrāmi rasān na vedmi; rūpaṃ na paśyāmi na ca spr̥śāmi
   
gandʰān na jigʰrāmi rasān na vedmi   rūpaṃ na paśyāmi na ca spr̥śāmi /
Halfverse: c    
na cāpi śabdān vividʰāñ śr̥ṇomi; na cāpi saṃkalpam upaimi kiṃ cit
   
na ca_api śabdān vividʰān śr̥ṇomi   na ca_api saṃkalpam upaimi kiṃcit /1/

Verse: 2 
Halfverse: a    
artʰān iṣṭān kāmayate svabʰāvaḥ; sarvān dveṣyān pradviṣate svabʰāvaḥ
   
artʰān iṣṭān kāmayate svabʰāvaḥ   sarvān dveṣyān pradviṣate svabʰāvaḥ /
Halfverse: c    
kāmadveṣāv udbʰavataḥ svabʰāvāt; prāṇāpānau jantu dehān niveśya
   
kāma-dveṣāv udbʰavataḥ svabʰāvāt   prāṇa_apānau jantu dehān niveśya /2/

Verse: 3 
Halfverse: a    
tebʰyaś cānyāṃs teṣv anityāṃś ca bʰāvān; bʰūtātmānaṃ lakṣayeyaṃ śarīre
   
tebʰyaś ca_anyāṃs teṣv anityāṃś ca bʰāvān   bʰūta_ātmānaṃ lakṣayeyaṃ śarīre /
Halfverse: c    
tasmiṃs tiṣṭʰan nāsmi śakyaḥ katʰaṃ cit; kāmakrodʰābʰyāṃ jarayā mr̥tyunā ca
   
tasmiṃs tiṣṭʰan na_asmi śakyaḥ katʰaṃcit   kāma-krodʰābʰyāṃ jarayā mr̥tyunā ca /3/ q

Verse: 4 
Halfverse: a    
akāmayānasya ca sarvakāmān; avidviṣāṇasya ca sarvadoṣān
   
akāmayānasya ca sarva-kāmān   avidviṣāṇasya ca sarva-doṣān /
Halfverse: c    
na me svabʰāveṣu bʰavanti lepās; toyasya bindor iva puṣkareṣu
   
na me svabʰāveṣu bʰavanti lepās   toyasya bindor iva puṣkareṣu /4/

Verse: 5 
Halfverse: a    
nityasya caitasya bʰavanti nityā; nirīkṣamāṇasya bahūn svabʰāvān
   
nityasya ca_etasya bʰavanti nityā   nirīkṣamāṇasya bahūn svabʰāvān /
Halfverse: c    
na sajjate karmasu bʰogajālaṃ; divīva sūryasya mayūkʰajālam
   
na sajjate karmasu bʰoga-jālaṃ   divi_iva sūryasya mayūkʰa-jālam /5/


Verse: 6 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
adʰvaryu yati saṃvādaṃ   taṃ nibodʰa yaśasvini
   
adʰvaryu yati saṃvādaṃ   taṃ nibodʰa yaśasvini /6/

Verse: 7 
Halfverse: a    
prokṣyamāṇaṃ paśuṃ dr̥ṣṭvā   yajñakarmaṇy atʰābravīt
   
prokṣyamāṇaṃ paśuṃ dr̥ṣṭvā   yajña-karmaṇy atʰa_abravīt /
Halfverse: c    
yatir adʰvaryum āsīno   hiṃseyam iti kutsayan
   
yatir adʰvaryum āsīno   hiṃseyam iti kutsayan /7/

Verse: 8 
Halfverse: a    
tam adʰvaryuḥ pratyuvāca   nāyaṃ cʰāgo vinaśyati
   
tam adʰvaryuḥ pratyuvāca   na_ayaṃ cʰāgo vinaśyati /
Halfverse: c    
śreyasā yokṣyate jantur   yadi śrutir iyaṃ tatʰā
   
śreyasā yokṣyate jantur   yadi śrutir iyaṃ tatʰā /8/

Verse: 9 
Halfverse: a    
yo hy asya pārtʰivo bʰāgaḥ   pr̥tʰivīṃ sa gamiṣyati
   
yo hy asya pārtʰivo bʰāgaḥ   pr̥tʰivīṃ sa gamiṣyati /
Halfverse: c    
yad asya vārijaṃ kiṃ cid   apas tat pratipadyate
   
yad asya vārijaṃ kiṃcid   apas tat pratipadyate /9/

Verse: 10 
Halfverse: a    
sūryaṃ cakṣur diśaḥ śrotre   prāṇo 'sya divam eva ca
   
sūryaṃ cakṣur diśaḥ śrotre   prāṇo_asya divam eva ca /
Halfverse: c    
āgame vartamānasya   na me doṣo 'sti kaś cana
   
āgame vartamānasya   na me doṣo_asti kaścana /10/ 10

Verse: 11 
{Yatir uvāca}
Halfverse: a    
prāṇair viyoge cʰāgasya   yadi śreyaḥ prapaśyasi
   
prāṇair viyoge cʰāgasya   yadi śreyaḥ prapaśyasi / ՙ
Halfverse: c    
cʰāgārtʰe vartate yajño   bʰavataḥ kiṃ prayojanam
   
cʰāga_artʰe vartate yajño   bʰavataḥ kiṃ prayojanam /11/

Verse: 12 
Halfverse: a    
anu tvā manyatāṃ mātā   pitā bʰrātā sakʰāpi ca
   
anu tvā manyatāṃ mātā   pitā bʰrātā sakʰā_api ca /
Halfverse: c    
mantrayasvainam unnīya   paravantaṃ viśeṣataḥ
   
mantrayasva_enam unnīya   paravantaṃ viśeṣataḥ /12/

Verse: 13 
Halfverse: a    
ya evam anumanyeraṃs   tān bʰavān praṣṭum arhati
   
ya\ evam anumanyeraṃs   tān bʰavān praṣṭum arhati / ՙ
Halfverse: c    
teṣām anumataṃ śrutvā   śakyā kartuṃ vicāraṇā
   
teṣām anumataṃ śrutvā   śakyā kartuṃ vicāraṇā /13/

Verse: 14 
Halfverse: a    
prāṇā apy asya cʰāgasya   prāpitās te svayoniṣu
   
prāṇā\ apy asya cʰāgasya   prāpitās te sva-yoniṣu / ՙ
Halfverse: c    
śarīraṃ kevalaṃ śiṣṭaṃ   niśceṣṭam iti me matiḥ
   
śarīraṃ kevalaṃ śiṣṭaṃ   niśceṣṭam iti me matiḥ /14/

Verse: 15 
Halfverse: a    
indʰanasya tu tulyena   śarīreṇa vicetasā
   
indʰanasya tu tulyena   śarīreṇa vicetasā /
Halfverse: c    
hiṃsā nirveṣṭu kāmānām   indʰanaṃ paśusaṃjñitam
   
hiṃsā nirveṣṭu kāmānām   indʰanaṃ paśu-saṃjñitam /15/

Verse: 16 
Halfverse: a    
ahiṃsā sarvadʰarmāṇām   iti vr̥ddʰānuśāsanam
   
ahiṃsā sarva-dʰarmāṇām   iti vr̥ddʰa_anuśāsanam /
Halfverse: c    
yad ahiṃsraṃ bʰavet karma   tat kāryam iti vidmahe
   
yad ahiṃsraṃ bʰavet karma   tat kāryam iti vidmahe /16/

Verse: 17 
Halfverse: a    
ahiṃseti pratijñeyaṃ   yadi vakṣyāmy ataḥ param
   
ahiṃsā_iti pratijñeyaṃ   yadi vakṣyāmy ataḥ param / ՙ
Halfverse: c    
śakyaṃ bahuvidʰaṃ vaktuṃ   bʰavataḥ kāryadūṣaṇam
   
śakyaṃ bahu-vidʰaṃ vaktuṃ   bʰavataḥ kārya-dūṣaṇam /17/

Verse: 18 
Halfverse: a    
ahiṃsā sarvabʰūtānāṃ   nityam asmāsu rocate
   
ahiṃsā sarva-bʰūtānāṃ   nityam asmāsu rocate /
Halfverse: c    
pratyakṣataḥ sādʰayāmo   na parokṣam upāsmahe
   
pratyakṣataḥ sādʰayāmo   na parokṣam upāsmahe /18/

Verse: 19 
{Agnir uvāca}
Halfverse: a    
bʰūmer gandʰaguṇān bʰuṅkṣva   pibasy āpomayān rasān
   
bʰūmer gandʰa-guṇān bʰuṅkṣva   pibasy āpomayān rasān /
Halfverse: c    
jyotiṣāṃ paśyase rūpaṃ   spr̥śasy anilajān guṇān
   
jyotiṣāṃ paśyase rūpaṃ   spr̥śasy anilajān guṇān /19/

Verse: 20 
Halfverse: a    
śr̥ṇoṣy ākāśajaṃ śabdaṃ   manasā manyase matim
   
śr̥ṇoṣy ākāśajaṃ śabdaṃ   manasā manyase matim /
Halfverse: c    
sarvāṇy etāni bʰūtāni   prāṇā iti ca manyase
   
sarvāṇy etāni bʰūtāni   prāṇā\ iti ca manyase /20/ 20ՙ

Verse: 21 
Halfverse: a    
prāṇādāne ca nityo 'si   hiṃsāyāṃ vartate bʰavān
   
prāṇa_ādāne ca nityo_asi   hiṃsāyāṃ vartate bʰavān /
Halfverse: c    
nāsti ceṣṭā vinā hiṃsāṃ   kiṃ tvaṃ manyase dvija
   
na_asti ceṣṭā vinā hiṃsāṃ   kiṃ tvaṃ manyase dvija /21/

Verse: 22 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
akṣaraṃ ca kṣaraṃ caiva   dvaidʰī bʰāvo 'yam ātmanaḥ
   
akṣaraṃ ca kṣaraṃ caiva   dvaidʰī bʰāvo_ayam ātmanaḥ /
Halfverse: c    
akṣaraṃ tatra sadbʰāvaḥ   svabʰāvaḥ kṣara ucyate
   
akṣaraṃ tatra sadbʰāvaḥ   svabʰāvaḥ kṣara\ ucyate /22/ ՙ

Verse: 23 
Halfverse: a    
prāṇo jihvā manaḥ sattvaṃ   svabʰāvo rajasā saha
   
prāṇo jihvā manaḥ sattvaṃ   svabʰāvo rajasā saha /
Halfverse: c    
bʰāvair etair vimuktasya   nirdvaṃdvasya nirāśiṣaḥ
   
bʰāvair etair vimuktasya   nirdvaṃdvasya nirāśiṣaḥ /23/

Verse: 24 
Halfverse: a    
samasya sarvabʰūteṣu   nirmamasya jitātmanaḥ
   
samasya sarva-bʰūteṣu   nirmamasya jita_ātmanaḥ /
Halfverse: c    
samantāt parimuktasya   na bʰayaṃ vidyate kva cit
   
samantāt parimuktasya   na bʰayaṃ vidyate kvacit /24/

Verse: 25 
{Agnir uvāca}
Halfverse: a    
sadbʰir eveha saṃvāsaḥ   kāryo matimatāṃ vara
   
sadbʰir eva_iha saṃvāsaḥ   kāryo matimatāṃ vara /
Halfverse: c    
bʰavato hi mataṃ śrutvā   pratibʰāti matir mama
   
bʰavato hi mataṃ śrutvā   pratibʰāti matir mama /25/

Verse: 26 
Halfverse: a    
bʰagavan bʰagavad buddʰyā   pratibuddʰo bravīmy aham
   
bʰagavan bʰagavad buddʰyā   pratibuddʰo bravīmy aham /
Halfverse: c    
mataṃ mantuṃ kratuṃ kartuṃ   nāparādʰo 'sti me dvija
   
mataṃ mantuṃ kratuṃ kartuṃ   na_aparādʰo_asti me dvija /26/ ՙ

Verse: 27 
{Brāhmaṇa uvāca}
Halfverse: a    
upapattyā yatis tūṣṇīṃ   vartamānas tataḥ param
   
upapattyā yatis tūṣṇīṃ   vartamānas tataḥ param /
Halfverse: c    
adʰvaryur api nirmohaḥ   pracacāra mahāmakʰe
   
adʰvaryur api nirmohaḥ   pracacāra mahā-makʰe /27/

Verse: 28 
Halfverse: a    
evam etādr̥śaṃ mokṣaṃ   susūkṣmaṃ brāhmaṇā viduḥ
   
evam etādr̥śaṃ mokṣaṃ   su-sūkṣmaṃ brāhmaṇā viduḥ /
Halfverse: c    
viditvā cānutiṣṭʰanti   kṣetrajñenānudarśinā
   
viditvā ca_anutiṣṭʰanti   kṣetrajñena_anudarśinā /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.