TITUS
Mahabharata
Part No. 1864
Chapter: 29
Adhyāya
29
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
kārtavīryasya
saṃvādaṃ
samudrasya
ca
bʰāmini
kārtavīryasya
saṃvādaṃ
samudrasya
ca
bʰāmini
/1/
Verse: 2
Halfverse: a
kārtavīryārjuno
nāma
rājā
bāhusahasravān
kārtavīrya
_arjuno
nāma
rājā
bāhu-sahasravān
/
Halfverse: c
yena
sāgaraparyantā
dʰanuṣā
nirjitā
mahī
yena
sāgara-paryantā
dʰanuṣā
nirjitā
mahī
/2/
Verse: 3
Halfverse: a
sa
kadā
cit
samudrānte
vicaran
baladarpitaḥ
sa
kadācit
samudra
_ante
vicaran
bala-darpitaḥ
/
Halfverse: c
avākirac
cʰaraśataiḥ
samudram
iti
naḥ
śrutam
avākirat
śara-śataiḥ
samudram
iti
naḥ
śrutam
/3/
Verse: 4
Halfverse: a
taṃ
samudro
namaskr̥tya
kr̥tāñjalir
uvāca
ha
taṃ
samudro
namas-kr̥tya
kr̥ta
_añjalir
uvāca
ha
/
Halfverse: c
mā
muñca
vīra
nārācān
brūhi
kiṃ
karavāṇi
te
mā
muñca
vīra
nārācān
brūhi
kiṃ
karavāṇi
te
/4/
Verse: 5
Halfverse: a
madāśrayāṇi
bʰūtāni
tvad
visr̥ṣṭair
maheṣubʰiḥ
mad-āśrayāṇi
bʰūtāni
tvad
visr̥ṣṭair
mahā
_iṣubʰiḥ
/
Halfverse: c
vadʰyante
rājaśārdūla
tebʰyo
dehy
abʰayaṃ
vibʰo
vadʰyante
rāja-śārdūla
tebʰyo
dehy
abʰayaṃ
vibʰo
/5/
Verse: 6
{Agnir
uvāca}
Halfverse: a
matsamo
yadi
saṃgrāme
śarāsanadʰaraḥ
kva
cit
mat-samo
yadi
saṃgrāme
śara
_āsana-dʰaraḥ
kvacit
/
Halfverse: c
vidyate
taṃ
mamācakṣva
yaḥ
samāsīta
māṃ
mr̥dʰe
vidyate
taṃ
mama
_ācakṣva
yaḥ
samāsīta
māṃ
mr̥dʰe
/6/
Verse: 7
{Saṃvarta
uvāca}
Halfverse: a
maharṣir
jamadagnis
te
yadi
rājan
pariśrutaḥ
maharṣir
jamadagnis
te
yadi
rājan
pariśrutaḥ
/
Halfverse: c
tasya
putras
tavātitʰyaṃ
yatʰāvat
kartum
arhati
tasya
putras
tava
_ātitʰyaṃ
yatʰāvat
kartum
arhati
/7/
Verse: 8
Halfverse: a
tataḥ
sa
rājā
prayayau
krodʰena
mahatā
vr̥taḥ
tataḥ
sa
rājā
prayayau
krodʰena
mahatā
vr̥taḥ
/
Halfverse: c
sa
tam
āśramam
āgamya
ramam
evānvapadyata
sa
tam
āśramam
āgamya
ramam
eva
_anvapadyata
/8/
Verse: 9
Halfverse: a
sa
rāma
pratikūlāni
cakāra
saha
bandʰubʰiḥ
sa
rāma
pratikūlāni
cakāra
saha
bandʰubʰiḥ
/
Halfverse: c
āyāsaṃ
janayām
āsa
rāmasya
ca
mahātmanaḥ
āyāsaṃ
janayām
āsa
rāmasya
ca
mahātmanaḥ
/9/
Verse: 10
Halfverse: a
tatas
tejaḥ
prajajvāla
rājasyāmita
tejasaḥ
tatas
tejaḥ
prajajvāla
rājasya
_amita
tejasaḥ
/
Halfverse: c
pradahad
ripusainyāni
tadā
kamalalocane
pradahad
ripu-sainyāni
tadā
kamala-locane
/10/
10
Verse: 11
Halfverse: a
tataḥ
paraśum
ādāya
sa
taṃ
bāhusahasriṇam
tataḥ
paraśum
ādāya
sa
taṃ
bāhu-sahasriṇam
/
Halfverse: c
ciccʰeda
sahasā
rāmo
bāhuśākʰam
iva
drumam
ciccʰeda
sahasā
rāmo
bāhu-śākʰam
iva
drumam
/11/
Verse: 12
Halfverse: a
taṃ
hataṃ
patitaṃ
dr̥ṣṭvā
sametāḥ
sarvabāndʰavāḥ
taṃ
hataṃ
patitaṃ
dr̥ṣṭvā
sametāḥ
sarvabāndʰavāḥ
/
Halfverse: c
asīn
ādāya
śaktīś
ca
bʰārgavaṃ
paryavārayan
asīn
ādāya
śaktīś
ca
bʰārgavaṃ
paryavārayan
/12/
Verse: 13
Halfverse: a
rāmo
'pi
dʰanur
ādāya
ratʰam
āruhya
sa
tvaraḥ
rāmo
_api
dʰanur
ādāya
ratʰam
āruhya
sa
tvaraḥ
/
Halfverse: c
visr̥jañ
śaravarṣāṇi
vyadʰamat
pārtʰivaṃ
balam
visr̥jañ\
śara-varṣāṇi
vyadʰamat
pārtʰivaṃ
balam
/13/
Verse: 14
Halfverse: a
tatas
tu
kṣatriyāḥ
ke
cij
jamadagniṃ
nihatya
ca
tatas
tu
kṣatriyāḥ
kecij
jamadagniṃ
nihatya
ca
/
Halfverse: c
viviśur
giridurgāṇi
mr̥gāḥ
siṃhārditā
iva
viviśur
giri-durgāṇi
mr̥gāḥ
siṃha
_arditā\
iva
/14/
ՙ
Verse: 15
Halfverse: a
teṣāṃ
svavihitaṃ
karma
tadbʰayān
nānutiṣṭʰatām
teṣāṃ
sva-vihitaṃ
karma
tad-bʰayān
na
_anutiṣṭʰatām
/
Halfverse: c
prajā
vr̥ṣalatāṃ
prāptā
brāhmaṇānām
adarśanāt
prajā
vr̥ṣalatāṃ
prāptā
brāhmaṇānām
adarśanāt
/15/
Verse: 16
Halfverse: a
ta
ete
dramiḍāḥ
kāśāḥ
puṇḍrāś
ca
śabaraiḥ
saha
ta\
ete
dramiḍāḥ
kāśāḥ
puṇḍrāś
ca
śabaraiḥ
saha
/
ՙ
Halfverse: c
vr̥ṣalatvaṃ
parigatā
vyuttʰānāt
kṣatradʰarmataḥ
vr̥ṣalatvaṃ
parigatā
vyuttʰānāt
kṣatra-dʰarmataḥ
/16/
Verse: 17
Halfverse: a
tatas
tu
hatavīrāsu
kṣatriyāsu
punaḥ
punaḥ
tatas
tu
hata-vīrāsu
kṣatriyāsu
punaḥ
punaḥ
/
Halfverse: c
dvijair
utpāditaṃ
kṣatraṃ
jāmadagnyo
nyakr̥ntata
dvijair
utpāditaṃ
kṣatraṃ
jāmadagnyo
nyakr̥ntata
/17/
Verse: 18
Halfverse: a
eva
viṃśatimedʰānte
rāmaṃ
vāg
aśarīriṇī
eva
viṃśati-medʰa
_ante
rāmaṃ
vāg
aśarīriṇī
/
Halfverse: c
divyā
provāca
madʰurā
sarvalokapariśrutā
divyā
provāca
madʰurā
sarva-loka-pariśrutā
/18/
Verse: 19
Halfverse: a
rāma
rāma
nivartasva
kaṃ
guṇaṃ
tāta
paśyasi
rāma
rāma
nivartasva
kaṃ
guṇaṃ
tāta
paśyasi
/
Halfverse: c
kṣatrabandʰūn
imān
prāṇair
viprayojya
punaḥ
punaḥ
kṣatra-bandʰūn
imān
prāṇair
viprayojya
punaḥ
punaḥ
/19/
Verse: 20
Halfverse: a
tatʰaiva
taṃ
mahātmānam
r̥cīkapramukʰās
tadā
tatʰaiva
taṃ
mahātmānam
r̥cīka-pramukʰās
tadā
/
Halfverse: c
pitāmahā
mahābʰāga
nivartasvety
atʰābruvan
pitāmahā
mahā-bʰāga
nivartasva
_ity
atʰa
_abruvan
/20/
20
Verse: 21
Halfverse: a
pitur
vadʰam
amr̥ṣyaṃs
tu
rāmaḥ
provāca
tān
r̥ṣīn
pitur
vadʰam
amr̥ṣyaṃs
tu
rāmaḥ
provāca
tān
r̥ṣīn
/
Halfverse: c
nārhantīha
bʰavanto
māṃ
nivārayitum
ity
uta
na
_arhanti
_iha
bʰavanto
māṃ
nivārayitum
ity
uta
/21/
Verse: 22
{Pitara
ūcuḥ}
Halfverse: a
nārhase
kṣatrabandʰūṃs
tvaṃ
nihantuṃ
jayatāṃ
vara
na
_arhase
kṣatra-bandʰūṃs
tvaṃ
nihantuṃ
jayatāṃ
vara
/
ՙ
Halfverse: c
na
hi
yuktaṃ
tvayā
hantuṃ
brāhmaṇena
satā
nr̥pān
na
hi
yuktaṃ
tvayā
hantuṃ
brāhmaṇena
satā
nr̥pān
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.