TITUS
Mahabharata
Part No. 1864
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
kārtavīryasya saṃvādaṃ   samudrasya ca bʰāmini
   
kārtavīryasya saṃvādaṃ   samudrasya ca bʰāmini /1/

Verse: 2 
Halfverse: a    
kārtavīryārjuno nāma   rājā bāhusahasravān
   
kārtavīrya_arjuno nāma   rājā bāhu-sahasravān /
Halfverse: c    
yena sāgaraparyantā   dʰanuṣā nirjitā mahī
   
yena sāgara-paryantā   dʰanuṣā nirjitā mahī /2/

Verse: 3 
Halfverse: a    
sa kadā cit samudrānte   vicaran baladarpitaḥ
   
sa kadācit samudra_ante   vicaran bala-darpitaḥ /
Halfverse: c    
avākirac cʰaraśataiḥ   samudram iti naḥ śrutam
   
avākirat śara-śataiḥ   samudram iti naḥ śrutam /3/

Verse: 4 
Halfverse: a    
taṃ samudro namaskr̥tya   kr̥tāñjalir uvāca ha
   
taṃ samudro namas-kr̥tya   kr̥ta_añjalir uvāca ha /
Halfverse: c    
muñca vīra nārācān   brūhi kiṃ karavāṇi te
   
muñca vīra nārācān   brūhi kiṃ karavāṇi te /4/

Verse: 5 
Halfverse: a    
madāśrayāṇi bʰūtāni   tvad visr̥ṣṭair maheṣubʰiḥ
   
mad-āśrayāṇi bʰūtāni   tvad visr̥ṣṭair mahā_iṣubʰiḥ /
Halfverse: c    
vadʰyante rājaśārdūla   tebʰyo dehy abʰayaṃ vibʰo
   
vadʰyante rāja-śārdūla   tebʰyo dehy abʰayaṃ vibʰo /5/

Verse: 6 
{Agnir uvāca}
Halfverse: a    
matsamo yadi saṃgrāme   śarāsanadʰaraḥ kva cit
   
mat-samo yadi saṃgrāme   śara_āsana-dʰaraḥ kvacit /
Halfverse: c    
vidyate taṃ mamācakṣva   yaḥ samāsīta māṃ mr̥dʰe
   
vidyate taṃ mama_ācakṣva   yaḥ samāsīta māṃ mr̥dʰe /6/

Verse: 7 
{Saṃvarta uvāca}
Halfverse: a    
maharṣir jamadagnis te   yadi rājan pariśrutaḥ
   
maharṣir jamadagnis te   yadi rājan pariśrutaḥ /
Halfverse: c    
tasya putras tavātitʰyaṃ   yatʰāvat kartum arhati
   
tasya putras tava_ātitʰyaṃ   yatʰāvat kartum arhati /7/

Verse: 8 
Halfverse: a    
tataḥ sa rājā prayayau   krodʰena mahatā vr̥taḥ
   
tataḥ sa rājā prayayau   krodʰena mahatā vr̥taḥ /
Halfverse: c    
sa tam āśramam āgamya   ramam evānvapadyata
   
sa tam āśramam āgamya   ramam eva_anvapadyata /8/

Verse: 9 
Halfverse: a    
sa rāma pratikūlāni   cakāra saha bandʰubʰiḥ
   
sa rāma pratikūlāni   cakāra saha bandʰubʰiḥ /
Halfverse: c    
āyāsaṃ janayām āsa   rāmasya ca mahātmanaḥ
   
āyāsaṃ janayām āsa   rāmasya ca mahātmanaḥ /9/

Verse: 10 
Halfverse: a    
tatas tejaḥ prajajvāla   rājasyāmita tejasaḥ
   
tatas tejaḥ prajajvāla   rājasya_amita tejasaḥ /
Halfverse: c    
pradahad ripusainyāni   tadā kamalalocane
   
pradahad ripu-sainyāni   tadā kamala-locane /10/ 10

Verse: 11 
Halfverse: a    
tataḥ paraśum ādāya   sa taṃ bāhusahasriṇam
   
tataḥ paraśum ādāya   sa taṃ bāhu-sahasriṇam /
Halfverse: c    
ciccʰeda sahasā rāmo   bāhuśākʰam iva drumam
   
ciccʰeda sahasā rāmo   bāhu-śākʰam iva drumam /11/

Verse: 12 
Halfverse: a    
taṃ hataṃ patitaṃ dr̥ṣṭvā   sametāḥ sarvabāndʰavāḥ
   
taṃ hataṃ patitaṃ dr̥ṣṭvā   sametāḥ sarvabāndʰavāḥ /
Halfverse: c    
asīn ādāya śaktīś ca   bʰārgavaṃ paryavārayan
   
asīn ādāya śaktīś ca   bʰārgavaṃ paryavārayan /12/

Verse: 13 
Halfverse: a    
rāmo 'pi dʰanur ādāya   ratʰam āruhya sa tvaraḥ
   
rāmo_api dʰanur ādāya   ratʰam āruhya sa tvaraḥ /
Halfverse: c    
visr̥jañ śaravarṣāṇi   vyadʰamat pārtʰivaṃ balam
   
visr̥jañ\ śara-varṣāṇi   vyadʰamat pārtʰivaṃ balam /13/

Verse: 14 
Halfverse: a    
tatas tu kṣatriyāḥ ke cij   jamadagniṃ nihatya ca
   
tatas tu kṣatriyāḥ kecij   jamadagniṃ nihatya ca /
Halfverse: c    
viviśur giridurgāṇi   mr̥gāḥ siṃhārditā iva
   
viviśur giri-durgāṇi   mr̥gāḥ siṃha_arditā\ iva /14/ ՙ

Verse: 15 
Halfverse: a    
teṣāṃ svavihitaṃ karma   tadbʰayān nānutiṣṭʰatām
   
teṣāṃ sva-vihitaṃ karma   tad-bʰayān na_anutiṣṭʰatām /
Halfverse: c    
prajā vr̥ṣalatāṃ prāptā   brāhmaṇānām adarśanāt
   
prajā vr̥ṣalatāṃ prāptā   brāhmaṇānām adarśanāt /15/

Verse: 16 
Halfverse: a    
ta ete dramiḍāḥ kāśāḥ   puṇḍrāś ca śabaraiḥ saha
   
ta\ ete dramiḍāḥ kāśāḥ   puṇḍrāś ca śabaraiḥ saha / ՙ
Halfverse: c    
vr̥ṣalatvaṃ parigatā   vyuttʰānāt kṣatradʰarmataḥ
   
vr̥ṣalatvaṃ parigatā   vyuttʰānāt kṣatra-dʰarmataḥ /16/

Verse: 17 
Halfverse: a    
tatas tu hatavīrāsu   kṣatriyāsu punaḥ punaḥ
   
tatas tu hata-vīrāsu   kṣatriyāsu punaḥ punaḥ /
Halfverse: c    
dvijair utpāditaṃ kṣatraṃ   jāmadagnyo nyakr̥ntata
   
dvijair utpāditaṃ kṣatraṃ   jāmadagnyo nyakr̥ntata /17/

Verse: 18 
Halfverse: a    
eva viṃśatimedʰānte   rāmaṃ vāg aśarīriṇī
   
eva viṃśati-medʰa_ante   rāmaṃ vāg aśarīriṇī /
Halfverse: c    
divyā provāca madʰurā   sarvalokapariśrutā
   
divyā provāca madʰurā   sarva-loka-pariśrutā /18/

Verse: 19 
Halfverse: a    
rāma rāma nivartasva   kaṃ guṇaṃ tāta paśyasi
   
rāma rāma nivartasva   kaṃ guṇaṃ tāta paśyasi /
Halfverse: c    
kṣatrabandʰūn imān prāṇair   viprayojya punaḥ punaḥ
   
kṣatra-bandʰūn imān prāṇair   viprayojya punaḥ punaḥ /19/

Verse: 20 
Halfverse: a    
tatʰaiva taṃ mahātmānam   r̥cīkapramukʰās tadā
   
tatʰaiva taṃ mahātmānam   r̥cīka-pramukʰās tadā /
Halfverse: c    
pitāmahā mahābʰāga   nivartasvety atʰābruvan
   
pitāmahā mahā-bʰāga   nivartasva_ity atʰa_abruvan /20/ 20

Verse: 21 
Halfverse: a    
pitur vadʰam amr̥ṣyaṃs tu   rāmaḥ provāca tān r̥ṣīn
   
pitur vadʰam amr̥ṣyaṃs tu   rāmaḥ provāca tān r̥ṣīn /
Halfverse: c    
nārhantīha bʰavanto māṃ   nivārayitum ity uta
   
na_arhanti_iha bʰavanto māṃ   nivārayitum ity uta /21/

Verse: 22 
{Pitara ūcuḥ}
Halfverse: a    
nārhase kṣatrabandʰūṃs tvaṃ   nihantuṃ jayatāṃ vara
   
na_arhase kṣatra-bandʰūṃs tvaṃ   nihantuṃ jayatāṃ vara / ՙ
Halfverse: c    
na hi yuktaṃ tvayā hantuṃ   brāhmaṇena satā nr̥pān
   
na hi yuktaṃ tvayā hantuṃ   brāhmaṇena satā nr̥pān /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.