TITUS
Mahabharata
Part No. 1865
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1  {Pitara ūcuḥ}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
śrutvā ca tat tatʰā kāryaṃ   bʰavatā dvijasattama
   
śrutvā ca tat tatʰā kāryaṃ   bʰavatā dvija-sattama /1/

Verse: 2 
Halfverse: a    
alarko nāma rājarṣir   abʰavat sumahātapāḥ
   
alarko nāma rāja-r̥ṣir   abʰavat su-mahā-tapāḥ /
Halfverse: c    
dʰarmajñaḥ satyasaṃdʰaś ca   mahātmā sumahāvrataḥ
   
dʰarmajñaḥ satya-saṃdʰaś ca   mahātmā su-mahā-vrataḥ /2/

Verse: 3 
Halfverse: a    
sa sāgarāntāṃ dʰanuṣā   vinirjitya mahīm imām
   
sa sāgara_antāṃ dʰanuṣā   vinirjitya mahīm imām /
Halfverse: c    
kr̥tvā suduṣkaraṃ karma   manaḥ sūkṣme samādadʰe
   
kr̥tvā su-duṣkaraṃ karma   manaḥ sūkṣme samādadʰe /3/

Verse: 4 
Halfverse: a    
stʰitasya vr̥kṣamūle 'tʰa   tasya cintā babʰūva ha
   
stʰitasya vr̥kṣa-mūle_atʰa   tasya cintā babʰūva ha /
Halfverse: c    
utsr̥jya sumahad rājyaṃ   sūkṣmaṃ prati mahāmate
   
utsr̥jya su-mahad rājyaṃ   sūkṣmaṃ prati mahā-mate /4/

Verse: 5 
{Agnir uvāca}
Halfverse: a    
manaso me balaṃ jātaṃ   mano jitvā dʰruvo jayaḥ
   
manaso me balaṃ jātaṃ   mano jitvā dʰruvo jayaḥ /
Halfverse: c    
anyatra bāṇān asyāmi   śatrubʰiḥ parivāritaḥ
   
anyatra bāṇān asyāmi   śatrubʰiḥ parivāritaḥ /5/

Verse: 6 
Halfverse: a    
yad idaṃ cāpalān mūrteḥ   sarvam etac cikīrṣati
   
yad idaṃ cāpalān mūrteḥ   sarvam etac cikīrṣati /
Halfverse: c    
manaḥ prati sutīkṣṇāgrān   ahaṃ mokṣyāmi sāyakān
   
manaḥ prati su-tīkṣṇa_agrān   ahaṃ mokṣyāmi sāyakān /6/

Verse: 7 
{Mana uvāca}
Halfverse: a    
neme bāṇās tariṣyanti   mām alarka katʰaṃ cana
   
na_ime bāṇās tariṣyanti   mām alarka katʰaṃcana /
Halfverse: c    
tavaiva marma bʰetsyanti   bʰinnamarmā mariṣyasi
   
tava_eva marma bʰetsyanti   bʰinna-marmā mariṣyasi /7/

Verse: 8 
Halfverse: a    
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi
   
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi /
Halfverse: c    
tac cʰrutvā sa vicintyātʰa   tato vacanam abravīt
   
tat śrutvā sa vicintya_atʰa   tato vacanam abravīt /8/

Verse: 9 
{Agnir uvāca}
Halfverse: a    
āgʰrāya subahūn gandʰāṃs   tān eva pratigr̥dʰyati
   
āgʰrāya su-bahūn gandʰāṃs   tān eva pratigr̥dʰyati /
Halfverse: c    
tasmād gʰrāṇaṃ prati śarān   pratimokṣyāmy ahaṃ śitān
   
tasmād gʰrāṇaṃ prati śarān   pratimokṣyāmy ahaṃ śitān /9/

Verse: 10 
{Gʰrāṇa uvāca}
Halfverse: a    
neme bāṇās tariṣyanti   mām alarka katʰaṃ cana
   
na_ime bāṇās tariṣyanti   mām alarka katʰaṃcana / ՙ
Halfverse: c    
tavaiva marma bʰetsyanti   bʰinnamarmā mariṣyasi
   
tava_eva marma bʰetsyanti   bʰinna-marmā mariṣyasi /10/ 10

Verse: 11 
Halfverse: a    
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi
   
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi /
Halfverse: c    
tac cʰrutvā sa vicintyātʰa   tato vacanam abravīt
   
tat śrutvā sa vicintya_atʰa   tato vacanam abravīt /11/

Verse: 12 
{Agnir uvāca}
Halfverse: a    
iyaṃ svādūn rasān bʰuktvā   tān eva pratigr̥dʰyati
   
iyaṃ svādūn rasān bʰuktvā   tān eva pratigr̥dʰyati /
Halfverse: c    
tasmāj jihvāṃ prati śarān   pratimokṣyāmy ahaṃ śitān
   
tasmāj jihvāṃ prati śarān   pratimokṣyāmy ahaṃ śitān /12/

Verse: 13 
{Janamejaya uvāca}
Halfverse: a    
neme bāṇās tariṣyanti   mām alarka katʰaṃ cana
   
na_ime bāṇās tariṣyanti   mām alarka katʰaṃcana / ՙ
Halfverse: c    
tavaiva marma bʰetsyanti   bʰinnamarmā mariṣyasi
   
tava_eva marma bʰetsyanti   bʰinna-marmā mariṣyasi /13/

Verse: 14 
Halfverse: a    
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi
   
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi /
Halfverse: c    
tac cʰrutvā sa vicintyātʰa   tato vacanam abravīt
   
tat śrutvā sa vicintya_atʰa   tato vacanam abravīt /14/

Verse: 15 
{Agnir uvāca}
Halfverse: a    
sr̥ṣṭvā tvag vividʰān sparśāṃs   tān eva pratigr̥dʰyati
   
sr̥ṣṭvā tvag vividʰān sparśāṃs   tān eva pratigr̥dʰyati /
Halfverse: c    
tasmāt tvacaṃ pāṭayiṣye   vividʰaiḥ kaṅkapatrabʰiḥ
   
tasmāt tvacaṃ pāṭayiṣye   vividʰaiḥ kaṅka-patrabʰiḥ /15/

Verse: 16 
{Tvag uvāca}
Halfverse: a    
neme bāṇās tariṣyanti   mām alarka katʰaṃ cana
   
na_ime bāṇās tariṣyanti   mām alarka katʰaṃcana /
Halfverse: c    
tavaiva marma bʰetsyanti   bʰinnamarmā mariṣyasi
   
tava_eva marma bʰetsyanti   bʰinna-marmā mariṣyasi /16/

Verse: 17 
Halfverse: a    
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi
   
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi /
Halfverse: c    
tac cʰrutvā sa vicintyātʰa   tato vacanam abravīt
   
tat śrutvā sa vicintya_atʰa   tato vacanam abravīt /17/

Verse: 18 
{Agnir uvāca}
Halfverse: a    
śrutvā vai vividʰāñ śabdāṃs   tān eva pratigr̥dʰyati
   
śrutvā vai vividʰān śabdāṃs   tān eva pratigr̥dʰyati /
Halfverse: c    
tasmāc cʰrotraṃ prati śarān   pratimokṣyāmy ahaṃ śitān
   
tasmāt śrotraṃ prati śarān   pratimokṣyāmy ahaṃ śitān /18/

Verse: 19 
{Śrotra uvāca}
Halfverse: a    
neme bāṇās tariṣyanti   mām alarka katʰaṃ cana
   
na_ime bāṇās tariṣyanti   mām alarka katʰaṃcana /
Halfverse: c    
tavaiva marma bʰetsyanti   tato hāsyasi jīvitam
   
tava_eva marma bʰetsyanti   tato hāsyasi jīvitam /19/

Verse: 20 
Halfverse: a    
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi
   
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyasi /
Halfverse: c    
tac cʰrutvā sa vicintyātʰa   tato vacanam abravīt
   
tat śrutvā sa vicintya_atʰa   tato vacanam abravīt /20/ 20

Verse: 21 
{Agnir uvāca}
Halfverse: a    
dr̥ṣṭvā vai vividʰān bʰāvāṃs   tān eva pratigr̥dʰyati
   
dr̥ṣṭvā vai vividʰān bʰāvāṃs   tān eva pratigr̥dʰyati /
Halfverse: c    
tasmāc cakṣuḥ prati śarān   pratimokṣyāmy ahaṃ śitān
   
tasmāc cakṣuḥ prati śarān   pratimokṣyāmy ahaṃ śitān /21/

Verse: 22 
{Cakṣur uvāca}
Halfverse: a    
neme bāṇās tariṣyanti   māmālarka katʰaṃ cana
   
na_ime bāṇās tariṣyanti   māma_alarka katʰaṃcana /
Halfverse: c    
tavaiva marma bʰetsyanti   bʰinnamarmā mariṣyasi
   
tava_eva marma bʰetsyanti   bʰinna-marmā mariṣyasi /22/

Verse: 23 
Halfverse: a    
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyati
   
anyān bāṇān samīkṣasva   yais tvaṃ māṃ sūdayiṣyati / ՙ
Halfverse: c    
tac cʰrutvā sa vicintyātʰa   tato vacanam abravīt
   
tat śrutvā sa vicintya_atʰa   tato vacanam abravīt /23/

Verse: 24 
{Agnir uvāca}
Halfverse: a    
iyaṃ niṣṭʰā bahuvidʰā   prajñayā tv adʰyavasyati
   
iyaṃ niṣṭʰā bahu-vidʰā   prajñayā tv adʰyavasyati /
Halfverse: c    
tasmād buddʰiṃ prati śarān   pratimokṣyāmy ahaṃ śitān
   
tasmād buddʰiṃ prati śarān   pratimokṣyāmy ahaṃ śitān /24/

Verse: 25 
{Cakṣur uvāca}
Halfverse: a    
neme bāṇās tariṣyanti   mām alarka katʰaṃ cana
   
na_ime bāṇās tariṣyanti   mām alarka katʰaṃcana /
Halfverse: c    
tavaiva marma bʰetsyanti   bʰinnamarmā mariṣyasi
   
tava_eva marma bʰetsyanti   bʰinna-marmā mariṣyasi /25/

Verse: 26 
{Pitara ūcuḥ}
Halfverse: a    
tato 'larkas tapo gʰoram   āstʰāyātʰa suduṣkaram
   
tato_alarkas tapo gʰoram   āstʰāya_atʰa su-duṣkaram /
Halfverse: c    
nādʰyagaccʰat paraṃ śaktyā   bāṇam eteṣu saptasu
   
na_adʰyagaccʰat paraṃ śaktyā   bāṇam eteṣu saptasu /
Halfverse: e    
susamāhita cittās tu   tato 'cintayata prabʰuḥ
   
su-samāhita cittās tu   tato_acintayata prabʰuḥ /26/

Verse: 27 
Halfverse: a    
sa vicintya ciraṃ kālam   alarko dvijasattama
   
sa vicintya ciraṃ kālam   alarko dvija-sattama /
Halfverse: c    
nādʰyagaccʰat paraṃ śreyo   yogān matimatāṃ varaḥ
   
na_adʰyagaccʰat paraṃ śreyo   yogān matimatāṃ varaḥ /27/

Verse: 28 
Halfverse: a    
sa ekāgraṃ manaḥ kr̥tvā   niścalo yogam āstʰitaḥ
   
sa\ eka_agraṃ manaḥ kr̥tvā   niścalo yogam āstʰitaḥ / ՙ
Halfverse: c    
indriyāṇi jagʰānāśu   bāṇenaikena vīryavān
   
indriyāṇi jagʰāna_āśu   bāṇena_ekena vīryavān /
Halfverse: e    
yogenātmānam āviśya   saṃsiddʰiṃ paramāṃ yayau
   
yogena_ātmānam āviśya   saṃsiddʰiṃ paramāṃ yayau /28/

Verse: 29 
Halfverse: a    
vismitaś cāpi rājarṣir   imāṃ gātʰāṃ jagāda ha
   
vismitaś ca_api rājarṣir   imāṃ gātʰāṃ jagāda ha /
Halfverse: c    
aho kaṣṭaṃ yad asmābʰiḥ   pūrvaṃ rājyam anuṣṭʰitam
   
aho kaṣṭaṃ yad asmābʰiḥ   pūrvaṃ rājyam anuṣṭʰitam /
Halfverse: e    
iti paścān mayā jñātaṃ   yogān nāsti paraṃ sukʰam
   
iti paścān mayā jñātaṃ   yogān na_asti paraṃ sukʰam /29/

Verse: 30 
Halfverse: a    
iti tvam api jānīhi   rāma kṣatriyāñ jahi
   
iti tvam api jānīhi   rāma kṣatriyān jahi /
Halfverse: c    
tapo gʰoram upātiṣṭʰa   tataḥ śreyo 'bʰipatsyase
   
tapo gʰoram upātiṣṭʰa   tataḥ śreyo_abʰipatsyase /30/ 30

Verse: 31 
{Brāhmaṇa uvāca}
Halfverse: a    
ity uktaḥ sa tapo gʰoraṃ   jāmadagnyaḥ pitāmahaiḥ
   
ity uktaḥ sa tapo gʰoraṃ   jāmadagnyaḥ pitāmahaiḥ /
Halfverse: c    
āstʰitaḥ sumahābʰāgo   yayau siddʰiṃ ca durgamām
   
āstʰitaḥ su-mahā-bʰāgo   yayau siddʰiṃ ca durgamām /31/ (E)31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.