TITUS
Mahabharata
Part No. 1865
Chapter: 30
Adhyāya
30
Verse: 1
{Pitara
ūcuḥ}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
śrutvā
ca
tat
tatʰā
kāryaṃ
bʰavatā
dvijasattama
śrutvā
ca
tat
tatʰā
kāryaṃ
bʰavatā
dvija-sattama
/1/
Verse: 2
Halfverse: a
alarko
nāma
rājarṣir
abʰavat
sumahātapāḥ
alarko
nāma
rāja-r̥ṣir
abʰavat
su-mahā-tapāḥ
/
Halfverse: c
dʰarmajñaḥ
satyasaṃdʰaś
ca
mahātmā
sumahāvrataḥ
dʰarmajñaḥ
satya-saṃdʰaś
ca
mahātmā
su-mahā-vrataḥ
/2/
Verse: 3
Halfverse: a
sa
sāgarāntāṃ
dʰanuṣā
vinirjitya
mahīm
imām
sa
sāgara
_antāṃ
dʰanuṣā
vinirjitya
mahīm
imām
/
Halfverse: c
kr̥tvā
suduṣkaraṃ
karma
manaḥ
sūkṣme
samādadʰe
kr̥tvā
su-duṣkaraṃ
karma
manaḥ
sūkṣme
samādadʰe
/3/
Verse: 4
Halfverse: a
stʰitasya
vr̥kṣamūle
'tʰa
tasya
cintā
babʰūva
ha
stʰitasya
vr̥kṣa-mūle
_atʰa
tasya
cintā
babʰūva
ha
/
Halfverse: c
utsr̥jya
sumahad
rājyaṃ
sūkṣmaṃ
prati
mahāmate
utsr̥jya
su-mahad
rājyaṃ
sūkṣmaṃ
prati
mahā-mate
/4/
Verse: 5
{Agnir
uvāca}
Halfverse: a
manaso
me
balaṃ
jātaṃ
mano
jitvā
dʰruvo
jayaḥ
manaso
me
balaṃ
jātaṃ
mano
jitvā
dʰruvo
jayaḥ
/
Halfverse: c
anyatra
bāṇān
asyāmi
śatrubʰiḥ
parivāritaḥ
anyatra
bāṇān
asyāmi
śatrubʰiḥ
parivāritaḥ
/5/
Verse: 6
Halfverse: a
yad
idaṃ
cāpalān
mūrteḥ
sarvam
etac
cikīrṣati
yad
idaṃ
cāpalān
mūrteḥ
sarvam
etac
cikīrṣati
/
Halfverse: c
manaḥ
prati
sutīkṣṇāgrān
ahaṃ
mokṣyāmi
sāyakān
manaḥ
prati
su-tīkṣṇa
_agrān
ahaṃ
mokṣyāmi
sāyakān
/6/
Verse: 7
{Mana
uvāca}
Halfverse: a
neme
bāṇās
tariṣyanti
mām
alarka
katʰaṃ
cana
na
_ime
bāṇās
tariṣyanti
mām
alarka
katʰaṃcana
/
Halfverse: c
tavaiva
marma
bʰetsyanti
bʰinnamarmā
mariṣyasi
tava
_eva
marma
bʰetsyanti
bʰinna-marmā
mariṣyasi
/7/
Verse: 8
Halfverse: a
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
/
Halfverse: c
tac
cʰrutvā
sa
vicintyātʰa
tato
vacanam
abravīt
tat
śrutvā
sa
vicintya
_atʰa
tato
vacanam
abravīt
/8/
Verse: 9
{Agnir
uvāca}
Halfverse: a
āgʰrāya
subahūn
gandʰāṃs
tān
eva
pratigr̥dʰyati
āgʰrāya
su-bahūn
gandʰāṃs
tān
eva
pratigr̥dʰyati
/
Halfverse: c
tasmād
gʰrāṇaṃ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
tasmād
gʰrāṇaṃ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
/9/
Verse: 10
{Gʰrāṇa
uvāca}
Halfverse: a
neme
bāṇās
tariṣyanti
mām
alarka
katʰaṃ
cana
na
_ime
bāṇās
tariṣyanti
mām
alarka
katʰaṃcana
/
ՙ
Halfverse: c
tavaiva
marma
bʰetsyanti
bʰinnamarmā
mariṣyasi
tava
_eva
marma
bʰetsyanti
bʰinna-marmā
mariṣyasi
/10/
10
Verse: 11
Halfverse: a
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
/
Halfverse: c
tac
cʰrutvā
sa
vicintyātʰa
tato
vacanam
abravīt
tat
śrutvā
sa
vicintya
_atʰa
tato
vacanam
abravīt
/11/
Verse: 12
{Agnir
uvāca}
Halfverse: a
iyaṃ
svādūn
rasān
bʰuktvā
tān
eva
pratigr̥dʰyati
iyaṃ
svādūn
rasān
bʰuktvā
tān
eva
pratigr̥dʰyati
/
Halfverse: c
tasmāj
jihvāṃ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
tasmāj
jihvāṃ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
/12/
Verse: 13
{Janamejaya
uvāca}
Halfverse: a
neme
bāṇās
tariṣyanti
mām
alarka
katʰaṃ
cana
na
_ime
bāṇās
tariṣyanti
mām
alarka
katʰaṃcana
/
ՙ
Halfverse: c
tavaiva
marma
bʰetsyanti
bʰinnamarmā
mariṣyasi
tava
_eva
marma
bʰetsyanti
bʰinna-marmā
mariṣyasi
/13/
Verse: 14
Halfverse: a
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
/
Halfverse: c
tac
cʰrutvā
sa
vicintyātʰa
tato
vacanam
abravīt
tat
śrutvā
sa
vicintya
_atʰa
tato
vacanam
abravīt
/14/
Verse: 15
{Agnir
uvāca}
Halfverse: a
sr̥ṣṭvā
tvag
vividʰān
sparśāṃs
tān
eva
pratigr̥dʰyati
sr̥ṣṭvā
tvag
vividʰān
sparśāṃs
tān
eva
pratigr̥dʰyati
/
Halfverse: c
tasmāt
tvacaṃ
pāṭayiṣye
vividʰaiḥ
kaṅkapatrabʰiḥ
tasmāt
tvacaṃ
pāṭayiṣye
vividʰaiḥ
kaṅka-patrabʰiḥ
/15/
Verse: 16
{Tvag
uvāca}
Halfverse: a
neme
bāṇās
tariṣyanti
mām
alarka
katʰaṃ
cana
na
_ime
bāṇās
tariṣyanti
mām
alarka
katʰaṃcana
/
Halfverse: c
tavaiva
marma
bʰetsyanti
bʰinnamarmā
mariṣyasi
tava
_eva
marma
bʰetsyanti
bʰinna-marmā
mariṣyasi
/16/
Verse: 17
Halfverse: a
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
/
Halfverse: c
tac
cʰrutvā
sa
vicintyātʰa
tato
vacanam
abravīt
tat
śrutvā
sa
vicintya
_atʰa
tato
vacanam
abravīt
/17/
Verse: 18
{Agnir
uvāca}
Halfverse: a
śrutvā
vai
vividʰāñ
śabdāṃs
tān
eva
pratigr̥dʰyati
śrutvā
vai
vividʰān
śabdāṃs
tān
eva
pratigr̥dʰyati
/
Halfverse: c
tasmāc
cʰrotraṃ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
tasmāt
śrotraṃ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
/18/
Verse: 19
{Śrotra
uvāca}
Halfverse: a
neme
bāṇās
tariṣyanti
mām
alarka
katʰaṃ
cana
na
_ime
bāṇās
tariṣyanti
mām
alarka
katʰaṃcana
/
Halfverse: c
tavaiva
marma
bʰetsyanti
tato
hāsyasi
jīvitam
tava
_eva
marma
bʰetsyanti
tato
hāsyasi
jīvitam
/19/
Verse: 20
Halfverse: a
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyasi
/
Halfverse: c
tac
cʰrutvā
sa
vicintyātʰa
tato
vacanam
abravīt
tat
śrutvā
sa
vicintya
_atʰa
tato
vacanam
abravīt
/20/
20
Verse: 21
{Agnir
uvāca}
Halfverse: a
dr̥ṣṭvā
vai
vividʰān
bʰāvāṃs
tān
eva
pratigr̥dʰyati
dr̥ṣṭvā
vai
vividʰān
bʰāvāṃs
tān
eva
pratigr̥dʰyati
/
Halfverse: c
tasmāc
cakṣuḥ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
tasmāc
cakṣuḥ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
/21/
Verse: 22
{Cakṣur
uvāca}
Halfverse: a
neme
bāṇās
tariṣyanti
māmālarka
katʰaṃ
cana
na
_ime
bāṇās
tariṣyanti
māma
_alarka
katʰaṃcana
/
Halfverse: c
tavaiva
marma
bʰetsyanti
bʰinnamarmā
mariṣyasi
tava
_eva
marma
bʰetsyanti
bʰinna-marmā
mariṣyasi
/22/
Verse: 23
Halfverse: a
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyati
anyān
bāṇān
samīkṣasva
yais
tvaṃ
māṃ
sūdayiṣyati
/
ՙ
Halfverse: c
tac
cʰrutvā
sa
vicintyātʰa
tato
vacanam
abravīt
tat
śrutvā
sa
vicintya
_atʰa
tato
vacanam
abravīt
/23/
Verse: 24
{Agnir
uvāca}
Halfverse: a
iyaṃ
niṣṭʰā
bahuvidʰā
prajñayā
tv
adʰyavasyati
iyaṃ
niṣṭʰā
bahu-vidʰā
prajñayā
tv
adʰyavasyati
/
Halfverse: c
tasmād
buddʰiṃ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
tasmād
buddʰiṃ
prati
śarān
pratimokṣyāmy
ahaṃ
śitān
/24/
Verse: 25
{Cakṣur
uvāca}
Halfverse: a
neme
bāṇās
tariṣyanti
mām
alarka
katʰaṃ
cana
na
_ime
bāṇās
tariṣyanti
mām
alarka
katʰaṃcana
/
Halfverse: c
tavaiva
marma
bʰetsyanti
bʰinnamarmā
mariṣyasi
tava
_eva
marma
bʰetsyanti
bʰinna-marmā
mariṣyasi
/25/
Verse: 26
{Pitara
ūcuḥ}
Halfverse: a
tato
'larkas
tapo
gʰoram
āstʰāyātʰa
suduṣkaram
tato
_alarkas
tapo
gʰoram
āstʰāya
_atʰa
su-duṣkaram
/
Halfverse: c
nādʰyagaccʰat
paraṃ
śaktyā
bāṇam
eteṣu
saptasu
na
_adʰyagaccʰat
paraṃ
śaktyā
bāṇam
eteṣu
saptasu
/
Halfverse: e
susamāhita
cittās
tu
tato
'cintayata
prabʰuḥ
su-samāhita
cittās
tu
tato
_acintayata
prabʰuḥ
/26/
Verse: 27
Halfverse: a
sa
vicintya
ciraṃ
kālam
alarko
dvijasattama
sa
vicintya
ciraṃ
kālam
alarko
dvija-sattama
/
Halfverse: c
nādʰyagaccʰat
paraṃ
śreyo
yogān
matimatāṃ
varaḥ
na
_adʰyagaccʰat
paraṃ
śreyo
yogān
matimatāṃ
varaḥ
/27/
Verse: 28
Halfverse: a
sa
ekāgraṃ
manaḥ
kr̥tvā
niścalo
yogam
āstʰitaḥ
sa\
eka
_agraṃ
manaḥ
kr̥tvā
niścalo
yogam
āstʰitaḥ
/
ՙ
Halfverse: c
indriyāṇi
jagʰānāśu
bāṇenaikena
vīryavān
indriyāṇi
jagʰāna
_āśu
bāṇena
_ekena
vīryavān
/
Halfverse: e
yogenātmānam
āviśya
saṃsiddʰiṃ
paramāṃ
yayau
yogena
_ātmānam
āviśya
saṃsiddʰiṃ
paramāṃ
yayau
/28/
Verse: 29
Halfverse: a
vismitaś
cāpi
rājarṣir
imāṃ
gātʰāṃ
jagāda
ha
vismitaś
ca
_api
rājarṣir
imāṃ
gātʰāṃ
jagāda
ha
/
Halfverse: c
aho
kaṣṭaṃ
yad
asmābʰiḥ
pūrvaṃ
rājyam
anuṣṭʰitam
aho
kaṣṭaṃ
yad
asmābʰiḥ
pūrvaṃ
rājyam
anuṣṭʰitam
/
Halfverse: e
iti
paścān
mayā
jñātaṃ
yogān
nāsti
paraṃ
sukʰam
iti
paścān
mayā
jñātaṃ
yogān
na
_asti
paraṃ
sukʰam
/29/
Verse: 30
Halfverse: a
iti
tvam
api
jānīhi
rāma
mā
kṣatriyāñ
jahi
iti
tvam
api
jānīhi
rāma
mā
kṣatriyān
jahi
/
Halfverse: c
tapo
gʰoram
upātiṣṭʰa
tataḥ
śreyo
'bʰipatsyase
tapo
gʰoram
upātiṣṭʰa
tataḥ
śreyo
_abʰipatsyase
/30/
30
Verse: 31
{Brāhmaṇa
uvāca}
Halfverse: a
ity
uktaḥ
sa
tapo
gʰoraṃ
jāmadagnyaḥ
pitāmahaiḥ
ity
uktaḥ
sa
tapo
gʰoraṃ
jāmadagnyaḥ
pitāmahaiḥ
/
Halfverse: c
āstʰitaḥ
sumahābʰāgo
yayau
siddʰiṃ
ca
durgamām
āstʰitaḥ
su-mahā-bʰāgo
yayau
siddʰiṃ
ca
durgamām
/31/
(E)31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.