TITUS
Mahabharata
Part No. 1866
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
trayo vai ripavo loke   nava vai guṇataḥ smr̥tāḥ
   
trayo vai ripavo loke   nava vai guṇataḥ smr̥tāḥ /
Halfverse: c    
harṣaḥ stambʰo 'bʰimānaś ca   trayas te sāttvikā guṇāḥ
   
harṣaḥ stambʰo_abʰimānaś ca   trayas te sāttvikā guṇāḥ /1/

Verse: 2 
Halfverse: a    
śokaḥ krodʰo 'tisaṃrambʰo   rājasās te guṇāḥ smr̥tāḥ
   
śokaḥ krodʰo_atisaṃrambʰo   rājasās te guṇāḥ smr̥tāḥ /
Halfverse: c    
svapnas tandrī ca mohaś ca   trayas te tāmasā guṇāḥ
   
svapnas tandrī ca mohaś ca   trayas te tāmasā guṇāḥ /2/

Verse: 3 
Halfverse: a    
etān nikr̥tya dʰr̥timān   bāṇasaṃdʰair atandritaḥ
   
etān nikr̥tya dʰr̥timān   bāṇa-saṃdʰair atandritaḥ /
Halfverse: c    
jetuṃ parān utsahate   praśāntātmā jitendriyaḥ
   
jetuṃ parān utsahate   praśānta_ātmā jita_indriyaḥ /3/

Verse: 4 
Halfverse: a    
atra gātʰāḥ kīrtayanti   purā kalpavido janāḥ
   
atra gātʰāḥ kīrtayanti   purā kalpa-vido janāḥ /
Halfverse: c    
ambarīṣeṇa gītā   rājñā rājyaṃ praśāsatā
   
ambarīṣeṇa gītā   rājñā rājyaṃ praśāsatā /4/

Verse: 5 
Halfverse: a    
samudīrṇeṣu doṣeṣu   vadʰyamāneṣu sādʰuṣu
   
samudīrṇeṣu doṣeṣu   vadʰyamāneṣu sādʰuṣu /
Halfverse: c    
jagrāha tarasā rājyam   ambarīṣa iti śrutiḥ
   
jagrāha tarasā rājyam   ambarīṣa\ iti śrutiḥ /5/ ՙ

Verse: 6 
Halfverse: a    
sa nigr̥hya mahādoṣān   sādʰūn samabʰipūjya ca
   
sa nigr̥hya mahā-doṣān   sādʰūn samabʰipūjya ca /
Halfverse: c    
jagāma mahatīṃ siddʰiṃ   gātʰāṃ cemāṃ jagāda ha
   
jagāma mahatīṃ siddʰiṃ   gātʰāṃ ca_imāṃ jagāda ha /6/

Verse: 7 
Halfverse: a    
bʰūyiṣṭʰaṃ me jitā doṣā   nihatāḥ sarvaśatravaḥ
   
bʰūyiṣṭʰaṃ me jitā doṣā   nihatāḥ sarva-śatravaḥ /
Halfverse: c    
eko doṣo 'vaśiṣṭas tu   vadʰyaḥ sa na hato mayā
   
eko doṣo_avaśiṣṭas tu   vadʰyaḥ sa na hato mayā /7/

Verse: 8 
Halfverse: a    
yena yukto jantur ayaṃ   vaitr̥ṣṇyaṃ nādʰigaccʰati
   
yena yukto jantur ayaṃ   vaitr̥ṣṇyaṃ na_adʰigaccʰati /
Halfverse: c    
tr̥ṣṇārta iva nimnāni   dʰāvamāno na budʰyate
   
tr̥ṣṇā_ārta\ iva nimnāni   dʰāvamāno na budʰyate /8/ ՙ

Verse: 9 
Halfverse: a    
akāryam api yeneha   prayuktaḥ sevate naraḥ
   
akāryam api yena_iha   prayuktaḥ sevate naraḥ /
Halfverse: c    
taṃ lobʰam asibʰis tīkṣṇair   nikr̥ntantaṃ nikr̥ntata
   
taṃ lobʰam asibʰis tīkṣṇair   nikr̥ntantaṃ nikr̥ntata /9/

Verse: 10 
Halfverse: a    
lobʰād dʰi jāyate tr̥ṣṇā   tataś cintā prasajyate
   
lobʰādd^hi jāyate tr̥ṣṇā   tataś cintā prasajyate /
Halfverse: c    
sa lipsamāno labʰate   bʰūyiṣṭʰaṃ rājasān guṇān
   
sa lipsamāno labʰate   bʰūyiṣṭʰaṃ rājasān guṇān /10/ 10


Verse: 11 
Halfverse: a    
sa tair guṇaiḥ saṃhatadehabandʰanaḥ; punaḥ punar jāyati karma cehate
   
sa tair guṇaiḥ saṃhata-deha-bandʰanaḥ   punaḥ punar jāyati karma ca_īhate /
Halfverse: c    
janma kṣaye bʰinnavikīrṇa dehaḥ; punar mr̥tyuṃ gaccʰati janmani sve
   
janma kṣaye bʰinna-vikīrṇa dehaḥ   punar mr̥tyuṃ gaccʰati janmani sve /11/

Verse: 12 
Halfverse: a    
tasmād enaṃ samyag avekṣya lobʰaṃ; nigr̥hya dʰr̥tyātmani rājyam iccʰet
   
tasmād enaṃ samyag avekṣya lobʰaṃ   nigr̥hya dʰr̥tyā_ātmani rājyam iccʰet /
Halfverse: c    
etad rājyaṃ nānyad astīti vidyād; yas tv atra rājā vijito mamaikaḥ
   
etad rājyaṃ na_anyad asti_iti vidyād   yas tv atra rājā vijito mama_ekaḥ /12/


Verse: 13 
Halfverse: a    
iti rājñāmbarīṣeṇa   gātʰā gītā yaśasvinā
   
iti rājñā_ambarīṣeṇa   gātʰā gītā yaśasvinā /
Halfverse: c    
ādʰirājyaṃ puraskr̥tya   lobʰam ekaṃ nikr̥ntatā
   
ādʰirājyaṃ puras-kr̥tya   lobʰam ekaṃ nikr̥ntatā /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.