TITUS
Mahabharata
Part No. 1866
Chapter: 31
Adhyāya
31
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
trayo
vai
ripavo
loke
nava
vai
guṇataḥ
smr̥tāḥ
trayo
vai
ripavo
loke
nava
vai
guṇataḥ
smr̥tāḥ
/
Halfverse: c
harṣaḥ
stambʰo
'bʰimānaś
ca
trayas
te
sāttvikā
guṇāḥ
harṣaḥ
stambʰo
_abʰimānaś
ca
trayas
te
sāttvikā
guṇāḥ
/1/
Verse: 2
Halfverse: a
śokaḥ
krodʰo
'tisaṃrambʰo
rājasās
te
guṇāḥ
smr̥tāḥ
śokaḥ
krodʰo
_atisaṃrambʰo
rājasās
te
guṇāḥ
smr̥tāḥ
/
Halfverse: c
svapnas
tandrī
ca
mohaś
ca
trayas
te
tāmasā
guṇāḥ
svapnas
tandrī
ca
mohaś
ca
trayas
te
tāmasā
guṇāḥ
/2/
Verse: 3
Halfverse: a
etān
nikr̥tya
dʰr̥timān
bāṇasaṃdʰair
atandritaḥ
etān
nikr̥tya
dʰr̥timān
bāṇa-saṃdʰair
atandritaḥ
/
Halfverse: c
jetuṃ
parān
utsahate
praśāntātmā
jitendriyaḥ
jetuṃ
parān
utsahate
praśānta
_ātmā
jita
_indriyaḥ
/3/
Verse: 4
Halfverse: a
atra
gātʰāḥ
kīrtayanti
purā
kalpavido
janāḥ
atra
gātʰāḥ
kīrtayanti
purā
kalpa-vido
janāḥ
/
Halfverse: c
ambarīṣeṇa
yā
gītā
rājñā
rājyaṃ
praśāsatā
ambarīṣeṇa
yā
gītā
rājñā
rājyaṃ
praśāsatā
/4/
Verse: 5
Halfverse: a
samudīrṇeṣu
doṣeṣu
vadʰyamāneṣu
sādʰuṣu
samudīrṇeṣu
doṣeṣu
vadʰyamāneṣu
sādʰuṣu
/
Halfverse: c
jagrāha
tarasā
rājyam
ambarīṣa
iti
śrutiḥ
jagrāha
tarasā
rājyam
ambarīṣa\
iti
śrutiḥ
/5/
ՙ
Verse: 6
Halfverse: a
sa
nigr̥hya
mahādoṣān
sādʰūn
samabʰipūjya
ca
sa
nigr̥hya
mahā-doṣān
sādʰūn
samabʰipūjya
ca
/
Halfverse: c
jagāma
mahatīṃ
siddʰiṃ
gātʰāṃ
cemāṃ
jagāda
ha
jagāma
mahatīṃ
siddʰiṃ
gātʰāṃ
ca
_imāṃ
jagāda
ha
/6/
Verse: 7
Halfverse: a
bʰūyiṣṭʰaṃ
me
jitā
doṣā
nihatāḥ
sarvaśatravaḥ
bʰūyiṣṭʰaṃ
me
jitā
doṣā
nihatāḥ
sarva-śatravaḥ
/
Halfverse: c
eko
doṣo
'vaśiṣṭas
tu
vadʰyaḥ
sa
na
hato
mayā
eko
doṣo
_avaśiṣṭas
tu
vadʰyaḥ
sa
na
hato
mayā
/7/
Verse: 8
Halfverse: a
yena
yukto
jantur
ayaṃ
vaitr̥ṣṇyaṃ
nādʰigaccʰati
yena
yukto
jantur
ayaṃ
vaitr̥ṣṇyaṃ
na
_adʰigaccʰati
/
Halfverse: c
tr̥ṣṇārta
iva
nimnāni
dʰāvamāno
na
budʰyate
tr̥ṣṇā
_ārta\
iva
nimnāni
dʰāvamāno
na
budʰyate
/8/
ՙ
Verse: 9
Halfverse: a
akāryam
api
yeneha
prayuktaḥ
sevate
naraḥ
akāryam
api
yena
_iha
prayuktaḥ
sevate
naraḥ
/
Halfverse: c
taṃ
lobʰam
asibʰis
tīkṣṇair
nikr̥ntantaṃ
nikr̥ntata
taṃ
lobʰam
asibʰis
tīkṣṇair
nikr̥ntantaṃ
nikr̥ntata
/9/
Verse: 10
Halfverse: a
lobʰād
dʰi
jāyate
tr̥ṣṇā
tataś
cintā
prasajyate
lobʰādd^hi
jāyate
tr̥ṣṇā
tataś
cintā
prasajyate
/
Halfverse: c
sa
lipsamāno
labʰate
bʰūyiṣṭʰaṃ
rājasān
guṇān
sa
lipsamāno
labʰate
bʰūyiṣṭʰaṃ
rājasān
guṇān
/10/
10
Verse: 11
Halfverse: a
sa
tair
guṇaiḥ
saṃhatadehabandʰanaḥ
;
punaḥ
punar
jāyati
karma
cehate
sa
tair
guṇaiḥ
saṃhata-deha-bandʰanaḥ
punaḥ
punar
jāyati
karma
ca
_īhate
/
Halfverse: c
janma
kṣaye
bʰinnavikīrṇa
dehaḥ
;
punar
mr̥tyuṃ
gaccʰati
janmani
sve
janma
kṣaye
bʰinna-vikīrṇa
dehaḥ
punar
mr̥tyuṃ
gaccʰati
janmani
sve
/11/
Verse: 12
Halfverse: a
tasmād
enaṃ
samyag
avekṣya
lobʰaṃ
;
nigr̥hya
dʰr̥tyātmani
rājyam
iccʰet
tasmād
enaṃ
samyag
avekṣya
lobʰaṃ
nigr̥hya
dʰr̥tyā
_ātmani
rājyam
iccʰet
/
Halfverse: c
etad
rājyaṃ
nānyad
astīti
vidyād
;
yas
tv
atra
rājā
vijito
mamaikaḥ
etad
rājyaṃ
na
_anyad
asti
_iti
vidyād
yas
tv
atra
rājā
vijito
mama
_ekaḥ
/12/
Verse: 13
Halfverse: a
iti
rājñāmbarīṣeṇa
gātʰā
gītā
yaśasvinā
iti
rājñā
_ambarīṣeṇa
gātʰā
gītā
yaśasvinā
/
Halfverse: c
ādʰirājyaṃ
puraskr̥tya
lobʰam
ekaṃ
nikr̥ntatā
ādʰirājyaṃ
puras-kr̥tya
lobʰam
ekaṃ
nikr̥ntatā
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.