TITUS
Mahabharata
Part No. 1867
Chapter: 32
Adhyāya
32
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
brāhmaṇasya
ca
saṃvādaṃ
janakasya
ca
bʰāmini
brāhmaṇasya
ca
saṃvādaṃ
janakasya
ca
bʰāmini
/1/
Verse: 2
Halfverse: a
brāhmaṇaṃ
janako
rājā
sannaṃ
kasmiṃś
cid
āgame
brāhmaṇaṃ
janako
rājā
sannaṃ
kasmiṃścid
āgame
/
Halfverse: c
viṣaye
me
na
vastavyam
iti
śiṣṭy
artʰam
abravīt
viṣaye
me
na
vastavyam
iti
śiṣṭy
artʰam
abravīt
/2/
Verse: 3
Halfverse: a
ity
uktaḥ
pratyuvācātʰa
brāhmaṇo
rājasattamam
ity
uktaḥ
pratyuvāca
_atʰa
brāhmaṇo
rāja-sattamam
/
Halfverse: c
ācakṣva
viṣayaṃ
rājan
yāvāṃs
tava
vaśe
stʰitaḥ
ācakṣva
viṣayaṃ
rājan
yāvāṃs
tava
vaśe
stʰitaḥ
/3/
Verse: 4
Halfverse: a
so
'nyasya
viṣaye
rājño
vastum
iccʰāmy
ahaṃ
vibʰo
so
_anyasya
viṣaye
rājño
vastum
iccʰāmy
ahaṃ
vibʰo
/
Halfverse: c
vacas
te
kartum
iccʰāmi
yatʰāśāstraṃ
mahīpate
vacas
te
kartum
iccʰāmi
yatʰā-śāstraṃ
mahī-pate
/4/
Verse: 5
Halfverse: a
ity
uktaḥ
sa
tadā
rājā
brāhmaṇena
yaśasvinā
ity
uktaḥ
sa
tadā
rājā
brāhmaṇena
yaśasvinā
/
Halfverse: c
muhur
uṣṇaṃ
ca
niḥśvasya
na
sa
taṃ
pratyabʰāṣata
muhur
uṣṇaṃ
ca
niḥśvasya
na
sa
taṃ
pratyabʰāṣata
/5/
Verse: 6
Halfverse: a
tam
āsīnaṃ
dʰyāyamānaṃ
rājānam
amitaujasam
tam
āsīnaṃ
dʰyāyamānaṃ
rājānam
amita
_ojasam
/
Halfverse: c
kaśmalaṃ
sahasāgaccʰad
bʰānumantam
iva
grahaḥ
kaśmalaṃ
sahasā
_agaccʰad
bʰānumantam
iva
grahaḥ
/6/
Verse: 7
Halfverse: a
samāśvāsya
tato
rājā
vyapete
kaśmale
tadā
samāśvāsya
tato
rājā
vyapete
kaśmale
tadā
/
Halfverse: c
tato
muhūrtād
iva
taṃ
brāhmaṇaṃ
vākyam
abravīt
tato
muhūrtād
iva
taṃ
brāhmaṇaṃ
vākyam
abravīt
/7/
Verse: 8
Halfverse: a
pitr̥paitāmahe
rājye
vaśye
janapade
sati
pitr̥-paitāmahe
rājye
vaśye
janapade
sati
/
Halfverse: c
viṣayaṃ
nādʰigaccʰāmi
vicinvan
pr̥tʰivīm
imām
viṣayaṃ
na
_adʰigaccʰāmi
vicinvan
pr̥tʰivīm
imām
/8/
Verse: 9
Halfverse: a
nādʰyagaccʰaṃ
yadā
pr̥tʰvyāṃ
mitʰilā
mārgitā
mayā
na
_adʰyagaccʰaṃ
yadā
pr̥tʰvyāṃ
mitʰilā
mārgitā
mayā
/
Halfverse: c
nādʰyagaccʰaṃ
yadā
tasyāṃ
svaprajā
mārgitā
mayā
na
_adʰyagaccʰaṃ
yadā
tasyāṃ
sva-prajā
mārgitā
mayā
/9/
Verse: 10
Halfverse: a
nādʰyagaccʰaṃ
yadā
tāsu
tadā
me
kaśmalo
'bʰavat
na
_adʰyagaccʰaṃ
yadā
tāsu
tadā
me
kaśmalo
_abʰavat
/
Halfverse: c
tato
me
kaśmalasyānte
matiḥ
punar
upastʰitā
tato
me
kaśmalasya
_ante
matiḥ
punar
upastʰitā
/10/
10
Verse: 11
Halfverse: a
tayā
na
viṣayaṃ
manye
sarvo
vā
viṣayo
mama
tayā
na
viṣayaṃ
manye
sarvo
vā
viṣayo
mama
/
Halfverse: c
ātmāpi
cāyaṃ
na
mama
sarvā
vā
pr̥tʰivī
mama
ātmā
_api
ca
_ayaṃ
na
mama
sarvā
vā
pr̥tʰivī
mama
/
{r̥̂}
Halfverse: e
uṣyatāṃ
yāvad
utsāho
bʰujyatāṃ
yāvad
iṣyate
uṣyatāṃ
yāvad
utsāho
bʰujyatāṃ
yāvad
iṣyate
/11/
Verse: 12
Halfverse: a
pitr̥paitāmahe
rājye
vaśye
janapade
sati
pitr̥-paitāmahe
rājye
vaśye
jana-pade
sati
/
Halfverse: c
brūhi
kāṃ
buddʰim
āstʰāya
mamatvaṃ
varjitaṃ
tvayā
brūhi
kāṃ
buddʰim
āstʰāya
mamatvaṃ
varjitaṃ
tvayā
/12/
Verse: 13
Halfverse: a
kāṃ
vā
buddʰiṃ
viniścitya
sarvo
vai
viṣayas
tava
kāṃ
vā
buddʰiṃ
viniścitya
sarvo
vai
viṣayas
tava
/
Halfverse: c
nāvaiṣi
viṣayaṃ
yena
sarvo
vā
viṣayas
tava
na
_avaiṣi
viṣayaṃ
yena
sarvo
vā
viṣayas
tava
/13/
Verse: 14
{Janamejaya
uvāca}
Halfverse: a
antavanta
ihārambʰā
viditā
sarvakarmasu
antavanta\
iha
_ārambʰā
viditā
sarva-karmasu
/
ՙ
Halfverse: c
nādʰyagaccʰam
ahaṃ
yasmān
mamedam
iti
yad
bʰavet
na
_adʰyagaccʰam
ahaṃ
yasmān
mama
_idam
iti
yad
bʰavet
/14/
Verse: 15
Halfverse: a
kasyedam
iti
kasya
svam
iti
veda
vacas
tatʰā
kasya
_idam
iti
kasya
svam
iti
veda
vacas
tatʰā
/
Halfverse: c
nādʰyagaccʰam
ahaṃ
buddʰyā
mamedam
iti
yad
bʰavet
na
_adʰyagaccʰam
ahaṃ
buddʰyā
mama
_idam
iti
yad
bʰavet
/15/
Verse: 16
Halfverse: a
etāṃ
buddʰiṃ
viniścitya
mamatvaṃ
varjitaṃ
mayā
etāṃ
buddʰiṃ
viniścitya
mamatvaṃ
varjitaṃ
mayā
/
Halfverse: c
śr̥ṇu
buddʰiṃ
tu
yāṃ
jñātvā
sarvatra
viṣayo
mama
śr̥ṇu
buddʰiṃ
tu
yāṃ
jñātvā
sarvatra
viṣayo
mama
/16/
Verse: 17
Halfverse: a
nāham
ātmārtʰam
iccʰāmi
gandʰān
gʰrāṇagatān
api
na
_aham
ātma
_artʰam
iccʰāmi
gandʰān
gʰrāṇa-gatān
api
/
Halfverse: c
tasmān
me
nirjitā
bʰūmir
vaśe
tiṣṭʰati
nityadā
tasmān
me
nirjitā
bʰūmir
vaśe
tiṣṭʰati
nityadā
/17/
Verse: 18
Halfverse: a
nāham
ātmārtʰam
iccʰāmi
rasān
āsye
'pi
vartataḥ
na
_aham
ātma
_artʰam
iccʰāmi
rasān
āsye
_api
vartataḥ
/
Halfverse: c
āpo
me
nirjitās
tasmād
vaśe
tiṣṭʰanti
nityadā
āpo
me
nirjitās
tasmād
vaśe
tiṣṭʰanti
nityadā
/18/
Verse: 19
Halfverse: a
nāham
ātmārtʰam
iccʰāmi
rūpaṃ
jyotiś
ca
cakṣuṣā
na
_aham
ātma
_artʰam
iccʰāmi
rūpaṃ
jyotiś
ca
cakṣuṣā
/
Halfverse: c
tasmān
me
nirjitaṃ
jyotir
vaśe
tiṣṭʰati
nityadā
tasmān
me
nirjitaṃ
jyotir
vaśe
tiṣṭʰati
nityadā
/19/
19
Verse: 20
Halfverse: a
nāham
ātmārtʰam
iccʰāmi
sparśāṃs
tvaci
gatāś
ca
ye
na
_aham
ātma
_artʰam
iccʰāmi
sparśāṃs
tvaci
gatāś
ca
ye
/
Halfverse: c
tasmān
me
nirjito
vāyur
vaśe
tiṣṭʰati
nityadā
tasmān
me
nirjito
vāyur
vaśe
tiṣṭʰati
nityadā
/20/
Verse: 21
Halfverse: a
nāham
ātmārtʰam
iccʰāmi
śabdāñ
śrotragatān
api
na
_aham
ātma
_artʰam
iccʰāmi
śabdān
śrotra-gatān
api
/
Halfverse: c
tasmān
me
nirjitāḥ
śabdā
vaśe
tiṣṭʰanti
nityadā
tasmān
me
nirjitāḥ
śabdā
vaśe
tiṣṭʰanti
nityadā
/21/
Verse: 22
Halfverse: a
nāham
ātmārtʰam
iccʰāmi
mano
nityaṃ
mano
'ntare
na
_aham
ātma
_artʰam
iccʰāmi
mano
nityaṃ
mano
_antare
/
Halfverse: c
mano
me
nirjitaṃ
tasmād
vaśe
tiṣṭʰati
nityadā
mano
me
nirjitaṃ
tasmād
vaśe
tiṣṭʰati
nityadā
/22/
Verse: 23
Halfverse: a
devebʰyaś
ca
pitr̥bʰyaś
ca
bʰūtebʰyo
'titʰibʰiḥ
saha
devebʰyaś
ca
pitr̥bʰyaś
ca
bʰūtebʰyo
_atitʰibʰiḥ
saha
/
Halfverse: c
ity
artʰaṃ
sarva
eveme
samārambʰā
bʰavanti
vai
ity
artʰaṃ
sarva\
eva
_ime
samārambʰā
bʰavanti
vai
/23/
ՙ
Verse: 24
Halfverse: a
tataḥ
prahasya
janakaṃ
brāhmaṇaḥ
punar
abravīt
tataḥ
prahasya
janakaṃ
brāhmaṇaḥ
punar
abravīt
/
Halfverse: c
tvaj
jijñāsārtʰam
adyeha
viddʰi
māṃ
dʰarmam
āgatam
tvaj
jijñāsā
_artʰam
adya
_iha
viddʰi
māṃ
dʰarmam
āgatam
/24/
Verse: 25
Halfverse: a
tvam
asya
brahma
nābʰasya
buddʰyārasyānivartinaḥ
tvam
asya
brahma
nābʰasya
buddʰy-ārasya
_anivartinaḥ
/
[buddʰyārasya]ՙ
Halfverse: c
sattvanemi
niruddʰasya
cakrasyaikaḥ
pravartakaḥ
sattva-nemi
niruddʰasya
cakrasya
_ekaḥ
pravartakaḥ
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.