TITUS
Mahabharata
Part No. 1867
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
brāhmaṇasya ca saṃvādaṃ   janakasya ca bʰāmini
   
brāhmaṇasya ca saṃvādaṃ   janakasya ca bʰāmini /1/

Verse: 2 
Halfverse: a    
brāhmaṇaṃ janako rājā   sannaṃ kasmiṃś cid āgame
   
brāhmaṇaṃ janako rājā   sannaṃ kasmiṃścid āgame /
Halfverse: c    
viṣaye me na vastavyam   iti śiṣṭy artʰam abravīt
   
viṣaye me na vastavyam   iti śiṣṭy artʰam abravīt /2/

Verse: 3 
Halfverse: a    
ity uktaḥ pratyuvācātʰa   brāhmaṇo rājasattamam
   
ity uktaḥ pratyuvāca_atʰa   brāhmaṇo rāja-sattamam /
Halfverse: c    
ācakṣva viṣayaṃ rājan   yāvāṃs tava vaśe stʰitaḥ
   
ācakṣva viṣayaṃ rājan   yāvāṃs tava vaśe stʰitaḥ /3/

Verse: 4 
Halfverse: a    
so 'nyasya viṣaye rājño   vastum iccʰāmy ahaṃ vibʰo
   
so_anyasya viṣaye rājño   vastum iccʰāmy ahaṃ vibʰo /
Halfverse: c    
vacas te kartum iccʰāmi   yatʰāśāstraṃ mahīpate
   
vacas te kartum iccʰāmi   yatʰā-śāstraṃ mahī-pate /4/

Verse: 5 
Halfverse: a    
ity uktaḥ sa tadā rājā   brāhmaṇena yaśasvinā
   
ity uktaḥ sa tadā rājā   brāhmaṇena yaśasvinā /
Halfverse: c    
muhur uṣṇaṃ ca niḥśvasya   na sa taṃ pratyabʰāṣata
   
muhur uṣṇaṃ ca niḥśvasya   na sa taṃ pratyabʰāṣata /5/

Verse: 6 
Halfverse: a    
tam āsīnaṃ dʰyāyamānaṃ   rājānam amitaujasam
   
tam āsīnaṃ dʰyāyamānaṃ   rājānam amita_ojasam /
Halfverse: c    
kaśmalaṃ sahasāgaccʰad   bʰānumantam iva grahaḥ
   
kaśmalaṃ sahasā_agaccʰad   bʰānumantam iva grahaḥ /6/

Verse: 7 
Halfverse: a    
samāśvāsya tato rājā   vyapete kaśmale tadā
   
samāśvāsya tato rājā   vyapete kaśmale tadā /
Halfverse: c    
tato muhūrtād iva taṃ   brāhmaṇaṃ vākyam abravīt
   
tato muhūrtād iva taṃ   brāhmaṇaṃ vākyam abravīt /7/

Verse: 8 
Halfverse: a    
pitr̥paitāmahe rājye   vaśye janapade sati
   
pitr̥-paitāmahe rājye   vaśye janapade sati /
Halfverse: c    
viṣayaṃ nādʰigaccʰāmi   vicinvan pr̥tʰivīm imām
   
viṣayaṃ na_adʰigaccʰāmi   vicinvan pr̥tʰivīm imām /8/

Verse: 9 
Halfverse: a    
nādʰyagaccʰaṃ yadā pr̥tʰvyāṃ   mitʰilā mārgitā mayā
   
na_adʰyagaccʰaṃ yadā pr̥tʰvyāṃ   mitʰilā mārgitā mayā /
Halfverse: c    
nādʰyagaccʰaṃ yadā tasyāṃ   svaprajā mārgitā mayā
   
na_adʰyagaccʰaṃ yadā tasyāṃ   sva-prajā mārgitā mayā /9/

Verse: 10 
Halfverse: a    
nādʰyagaccʰaṃ yadā tāsu   tadā me kaśmalo 'bʰavat
   
na_adʰyagaccʰaṃ yadā tāsu   tadā me kaśmalo_abʰavat /
Halfverse: c    
tato me kaśmalasyānte   matiḥ punar upastʰitā
   
tato me kaśmalasya_ante   matiḥ punar upastʰitā /10/ 10

Verse: 11 
Halfverse: a    
tayā na viṣayaṃ manye   sarvo viṣayo mama
   
tayā na viṣayaṃ manye   sarvo viṣayo mama /
Halfverse: c    
ātmāpi cāyaṃ na mama   sarvā pr̥tʰivī mama
   
ātmā_api ca_ayaṃ na mama   sarvā pr̥tʰivī mama / {r̥̂}
Halfverse: e    
uṣyatāṃ yāvad utsāho   bʰujyatāṃ yāvad iṣyate
   
uṣyatāṃ yāvad utsāho   bʰujyatāṃ yāvad iṣyate /11/

Verse: 12 
Halfverse: a    
pitr̥paitāmahe rājye   vaśye janapade sati
   
pitr̥-paitāmahe rājye   vaśye jana-pade sati /
Halfverse: c    
brūhi kāṃ buddʰim āstʰāya   mamatvaṃ varjitaṃ tvayā
   
brūhi kāṃ buddʰim āstʰāya   mamatvaṃ varjitaṃ tvayā /12/

Verse: 13 
Halfverse: a    
kāṃ buddʰiṃ viniścitya   sarvo vai viṣayas tava
   
kāṃ buddʰiṃ viniścitya   sarvo vai viṣayas tava /
Halfverse: c    
nāvaiṣi viṣayaṃ yena   sarvo viṣayas tava
   
na_avaiṣi viṣayaṃ yena   sarvo viṣayas tava /13/

Verse: 14 
{Janamejaya uvāca}
Halfverse: a    
antavanta ihārambʰā   viditā sarvakarmasu
   
antavanta\ iha_ārambʰā   viditā sarva-karmasu / ՙ
Halfverse: c    
nādʰyagaccʰam ahaṃ yasmān   mamedam iti yad bʰavet
   
na_adʰyagaccʰam ahaṃ yasmān   mama_idam iti yad bʰavet /14/

Verse: 15 
Halfverse: a    
kasyedam iti kasya svam   iti veda vacas tatʰā
   
kasya_idam iti kasya svam   iti veda vacas tatʰā /
Halfverse: c    
nādʰyagaccʰam ahaṃ buddʰyā   mamedam iti yad bʰavet
   
na_adʰyagaccʰam ahaṃ buddʰyā   mama_idam iti yad bʰavet /15/

Verse: 16 
Halfverse: a    
etāṃ buddʰiṃ viniścitya   mamatvaṃ varjitaṃ mayā
   
etāṃ buddʰiṃ viniścitya   mamatvaṃ varjitaṃ mayā /
Halfverse: c    
śr̥ṇu buddʰiṃ tu yāṃ jñātvā   sarvatra viṣayo mama
   
śr̥ṇu buddʰiṃ tu yāṃ jñātvā   sarvatra viṣayo mama /16/

Verse: 17 
Halfverse: a    
nāham ātmārtʰam iccʰāmi   gandʰān gʰrāṇagatān api
   
na_aham ātma_artʰam iccʰāmi   gandʰān gʰrāṇa-gatān api /
Halfverse: c    
tasmān me nirjitā bʰūmir   vaśe tiṣṭʰati nityadā
   
tasmān me nirjitā bʰūmir   vaśe tiṣṭʰati nityadā /17/

Verse: 18 
Halfverse: a    
nāham ātmārtʰam iccʰāmi   rasān āsye 'pi vartataḥ
   
na_aham ātma_artʰam iccʰāmi   rasān āsye_api vartataḥ /
Halfverse: c    
āpo me nirjitās tasmād   vaśe tiṣṭʰanti nityadā
   
āpo me nirjitās tasmād   vaśe tiṣṭʰanti nityadā /18/

Verse: 19 
Halfverse: a    
nāham ātmārtʰam iccʰāmi   rūpaṃ jyotiś ca cakṣuṣā
   
na_aham ātma_artʰam iccʰāmi   rūpaṃ jyotiś ca cakṣuṣā /
Halfverse: c    
tasmān me nirjitaṃ jyotir   vaśe tiṣṭʰati nityadā
   
tasmān me nirjitaṃ jyotir   vaśe tiṣṭʰati nityadā /19/ 19

Verse: 20 
Halfverse: a    
nāham ātmārtʰam iccʰāmi   sparśāṃs tvaci gatāś ca ye
   
na_aham ātma_artʰam iccʰāmi   sparśāṃs tvaci gatāś ca ye /
Halfverse: c    
tasmān me nirjito vāyur   vaśe tiṣṭʰati nityadā
   
tasmān me nirjito vāyur   vaśe tiṣṭʰati nityadā /20/

Verse: 21 
Halfverse: a    
nāham ātmārtʰam iccʰāmi   śabdāñ śrotragatān api
   
na_aham ātma_artʰam iccʰāmi   śabdān śrotra-gatān api /
Halfverse: c    
tasmān me nirjitāḥ śabdā   vaśe tiṣṭʰanti nityadā
   
tasmān me nirjitāḥ śabdā   vaśe tiṣṭʰanti nityadā /21/

Verse: 22 
Halfverse: a    
nāham ātmārtʰam iccʰāmi   mano nityaṃ mano 'ntare
   
na_aham ātma_artʰam iccʰāmi   mano nityaṃ mano_antare /
Halfverse: c    
mano me nirjitaṃ tasmād   vaśe tiṣṭʰati nityadā
   
mano me nirjitaṃ tasmād   vaśe tiṣṭʰati nityadā /22/

Verse: 23 
Halfverse: a    
devebʰyaś ca pitr̥bʰyaś ca   bʰūtebʰyo 'titʰibʰiḥ saha
   
devebʰyaś ca pitr̥bʰyaś ca   bʰūtebʰyo_atitʰibʰiḥ saha /
Halfverse: c    
ity artʰaṃ sarva eveme   samārambʰā bʰavanti vai
   
ity artʰaṃ sarva\ eva_ime   samārambʰā bʰavanti vai /23/ ՙ

Verse: 24 
Halfverse: a    
tataḥ prahasya janakaṃ   brāhmaṇaḥ punar abravīt
   
tataḥ prahasya janakaṃ   brāhmaṇaḥ punar abravīt /
Halfverse: c    
tvaj jijñāsārtʰam adyeha   viddʰi māṃ dʰarmam āgatam
   
tvaj jijñāsā_artʰam adya_iha   viddʰi māṃ dʰarmam āgatam /24/

Verse: 25 
Halfverse: a    
tvam asya brahma nābʰasya   buddʰyārasyānivartinaḥ
   
tvam asya brahma nābʰasya   buddʰy-ārasya_anivartinaḥ / [buddʰyārasya]ՙ
Halfverse: c    
sattvanemi niruddʰasya   cakrasyaikaḥ pravartakaḥ
   
sattva-nemi niruddʰasya   cakrasya_ekaḥ pravartakaḥ /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.