TITUS
Mahabharata
Part No. 1868
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
nāhaṃ tatʰā bʰīru carāmi loke; tatʰā tvaṃ māṃ tarkayase svabuddʰyā
   
na_ahaṃ tatʰā bʰīru carāmi loke   tatʰā tvaṃ māṃ tarkayase sva-buddʰyā /
Halfverse: c    
vipro 'smi mukto 'smi vanecaro 'smi; gr̥hastʰa dʰarmā brahma cārī tatʰāsmi
   
vipro_asmi mukto_asmi vane-caro_asmi   gr̥hastʰa dʰarmā brahma cārī tatʰā_asmi /1/ q


Verse: 2 
Halfverse: a    
nāham asmi yatʰā māṃ tvaṃ   paśyase cakṣuṣā śubʰe
   
na_aham asmi yatʰā māṃ tvaṃ   paśyase cakṣuṣā śubʰe /
Halfverse: c    
mayā vyāptam idaṃ sarvaṃ   yat kiṃ cij jagatī gatam
   
mayā vyāptam idaṃ sarvaṃ   yat kiṃcij jagatī gatam /2/

Verse: 3 
Halfverse: a    
ye ke cij jantavo loke   jaṅgamāḥ stʰāvarāś ca ha
   
ye kecij jantavo loke   jaṅgamāḥ stʰāvarāś ca ha /
Halfverse: c    
teṣāṃ mām antakaṃ viddʰi   dārūṇām iva pāvakam
   
teṣāṃ mām antakaṃ viddʰi   dārūṇām iva pāvakam /3/

Verse: 4 
Halfverse: a    
rājyaṃ pr̥tʰivyāṃ sarvasyām   atʰa vāpi triviṣṭape
   
rājyaṃ pr̥tʰivyāṃ sarvasyām   atʰa _api tri-viṣṭape /
Halfverse: c    
tatʰā buddʰir iyaṃ vetti   buddʰir eva dʰanaṃ mama
   
tatʰā buddʰir iyaṃ vetti   buddʰir eva dʰanaṃ mama /4/

Verse: 5 
Halfverse: a    
ekaḥ pantʰā brāhmaṇānāṃ   yena gaccʰanti tadvidaḥ
   
ekaḥ pantʰā brāhmaṇānāṃ   yena gaccʰanti tadvidaḥ /
Halfverse: c    
gr̥heṣu vanavāseṣu   guru vāseṣu bʰikṣuṣu
   
gr̥heṣu vana-vāseṣu   guru vāseṣu bʰikṣuṣu /
Halfverse: e    
liṅgair bahubʰir avyagrair   ekā buddʰir upāsyate
   
liṅgair bahubʰir avyagrair   ekā buddʰir upāsyate /5/

Verse: 6 
Halfverse: a    
nānā liṅgāśramastʰānāṃ   yeṣāṃ buddʰiḥ śamātmikā
   
nānā liṅga_āśramastʰānāṃ   yeṣāṃ buddʰiḥ śama_ātmikā /
Halfverse: c    
te bʰāvam ekam āyānti   saritaḥ sāgaraṃ yatʰā
   
te bʰāvam ekam āyānti   saritaḥ sāgaraṃ yatʰā /6/

Verse: 7 
Halfverse: a    
buddʰyāyaṃ gamyate mārgaḥ   śarīreṇa na gamyate
   
buddʰyā_ayaṃ gamyate mārgaḥ   śarīreṇa na gamyate /
Halfverse: c    
ādyantavanti karmāṇi   śarīraṃ karmabandʰanam
   
ādy-antavanti karmāṇi   śarīraṃ karma-bandʰanam /7/

Verse: 8 
Halfverse: a    
tasmāt te subʰage nāsti   paralokakr̥taṃ bʰayam
   
tasmāt te subʰage na_asti   para-loka-kr̥taṃ bʰayam /
Halfverse: c    
madbʰāvabʰāvaniratā   mamaivātmānam eṣyasi
   
mad-bʰāva-bʰāva-niratā   mama_eva_ātmānam eṣyasi /8/ (E)8



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.