TITUS
Mahabharata
Part No. 1868
Chapter: 33
Adhyāya
33
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
nāhaṃ
tatʰā
bʰīru
carāmi
loke
;
tatʰā
tvaṃ
māṃ
tarkayase
svabuddʰyā
na
_ahaṃ
tatʰā
bʰīru
carāmi
loke
tatʰā
tvaṃ
māṃ
tarkayase
sva-buddʰyā
/
Halfverse: c
vipro
'smi
mukto
'smi
vanecaro
'smi
;
gr̥hastʰa
dʰarmā
brahma
cārī
tatʰāsmi
vipro
_asmi
mukto
_asmi
vane-caro
_asmi
gr̥hastʰa
dʰarmā
brahma
cārī
tatʰā
_asmi
/1/
q
Verse: 2
Halfverse: a
nāham
asmi
yatʰā
māṃ
tvaṃ
paśyase
cakṣuṣā
śubʰe
na
_aham
asmi
yatʰā
māṃ
tvaṃ
paśyase
cakṣuṣā
śubʰe
/
Halfverse: c
mayā
vyāptam
idaṃ
sarvaṃ
yat
kiṃ
cij
jagatī
gatam
mayā
vyāptam
idaṃ
sarvaṃ
yat
kiṃcij
jagatī
gatam
/2/
Verse: 3
Halfverse: a
ye
ke
cij
jantavo
loke
jaṅgamāḥ
stʰāvarāś
ca
ha
ye
kecij
jantavo
loke
jaṅgamāḥ
stʰāvarāś
ca
ha
/
Halfverse: c
teṣāṃ
mām
antakaṃ
viddʰi
dārūṇām
iva
pāvakam
teṣāṃ
mām
antakaṃ
viddʰi
dārūṇām
iva
pāvakam
/3/
Verse: 4
Halfverse: a
rājyaṃ
pr̥tʰivyāṃ
sarvasyām
atʰa
vāpi
triviṣṭape
rājyaṃ
pr̥tʰivyāṃ
sarvasyām
atʰa
vā
_api
tri-viṣṭape
/
Halfverse: c
tatʰā
buddʰir
iyaṃ
vetti
buddʰir
eva
dʰanaṃ
mama
tatʰā
buddʰir
iyaṃ
vetti
buddʰir
eva
dʰanaṃ
mama
/4/
Verse: 5
Halfverse: a
ekaḥ
pantʰā
brāhmaṇānāṃ
yena
gaccʰanti
tadvidaḥ
ekaḥ
pantʰā
brāhmaṇānāṃ
yena
gaccʰanti
tadvidaḥ
/
Halfverse: c
gr̥heṣu
vanavāseṣu
guru
vāseṣu
bʰikṣuṣu
gr̥heṣu
vana-vāseṣu
guru
vāseṣu
bʰikṣuṣu
/
Halfverse: e
liṅgair
bahubʰir
avyagrair
ekā
buddʰir
upāsyate
liṅgair
bahubʰir
avyagrair
ekā
buddʰir
upāsyate
/5/
Verse: 6
Halfverse: a
nānā
liṅgāśramastʰānāṃ
yeṣāṃ
buddʰiḥ
śamātmikā
nānā
liṅga
_āśramastʰānāṃ
yeṣāṃ
buddʰiḥ
śama
_ātmikā
/
Halfverse: c
te
bʰāvam
ekam
āyānti
saritaḥ
sāgaraṃ
yatʰā
te
bʰāvam
ekam
āyānti
saritaḥ
sāgaraṃ
yatʰā
/6/
Verse: 7
Halfverse: a
buddʰyāyaṃ
gamyate
mārgaḥ
śarīreṇa
na
gamyate
buddʰyā
_ayaṃ
gamyate
mārgaḥ
śarīreṇa
na
gamyate
/
Halfverse: c
ādyantavanti
karmāṇi
śarīraṃ
karmabandʰanam
ādy-antavanti
karmāṇi
śarīraṃ
karma-bandʰanam
/7/
Verse: 8
Halfverse: a
tasmāt
te
subʰage
nāsti
paralokakr̥taṃ
bʰayam
tasmāt
te
subʰage
na
_asti
para-loka-kr̥taṃ
bʰayam
/
Halfverse: c
madbʰāvabʰāvaniratā
mamaivātmānam
eṣyasi
mad-bʰāva-bʰāva-niratā
mama
_eva
_ātmānam
eṣyasi
/8/
(E)8
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.