TITUS
Mahabharata
Part No. 1869
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
nedam alpātmanā śakyaṃ   vedituṃ nākr̥tātmanā
   
na_idam alpa_ātmanā śakyaṃ   vedituṃ na_akr̥ta_ātmanā /
Halfverse: c    
bahu cālpaṃ ca saṃkṣiptaṃ   viplutaṃ ca mataṃ mama
   
bahu ca_alpaṃ ca saṃkṣiptaṃ   viplutaṃ ca mataṃ mama /1/

Verse: 2 
Halfverse: a    
upāyaṃ tu mama brūhi   yenaiṣā labʰyate matiḥ
   
upāyaṃ tu mama brūhi   yena_eṣā labʰyate matiḥ /
Halfverse: c    
tan manye kāraṇatamaṃ   yata eṣā pravartate
   
tan manye kāraṇatamaṃ   yata\ eṣā pravartate /2/ ՙ

Verse: 3 
{Brāhmaṇa uvāca}
Halfverse: a    
araṇīṃ brāhmaṇīṃ viddʰi   gurur asyottarāraṇiḥ
   
araṇīṃ brāhmaṇīṃ viddʰi   gurur asya_uttara_araṇiḥ /
Halfverse: c    
tapaḥ śrute 'bʰimatʰnīto   jñānāgnir jāyate tataḥ
   
tapaḥ śrute_abʰimatʰnīto   jñāna_agnir jāyate tataḥ /3/ [?]ՙ

Verse: 4 
{Brāhmaṇy uvāca}
Halfverse: a    
yad idaṃ brahmaṇo liṅgaṃ   kṣetrajñam iti saṃjñitam
   
yad idaṃ brahmaṇo liṅgaṃ   kṣetrajñam iti saṃjñitam /
Halfverse: c    
grahītuṃ yena tac cʰakyaṃ   lakṣaṇaṃ tasya tat kva nu
   
grahītuṃ yena tat śakyaṃ   lakṣaṇaṃ tasya tat kva nu /4/

Verse: 5 
{Brāhmaṇa uvāca}
Halfverse: a    
aliṅgo nirguṇaś caiva   kāraṇaṃ nāsya vidyate
   
aliṅgo nirguṇaś caiva   kāraṇaṃ na_asya vidyate /
Halfverse: c    
upāyam eva vakṣyāmi   yena gr̥hyeta na
   
upāyam eva vakṣyāmi   yena gr̥hyeta na /5/

Verse: 6 
Halfverse: a    
samyag apy upadiṣṭaś ca   bʰramarair iva lakṣyate
   
samyag apy upadiṣṭaś ca   bʰramarair iva lakṣyate /
Halfverse: c    
karma buddʰir abuddʰitvāj   jñānaliṅgair ivāśritam
   
karma buddʰir abuddʰitvāj   jñāna-liṅgair iva_āśritam /6/

Verse: 7 
Halfverse: a    
idaṃ kāryam idaṃ neti   na mokṣeṣūpadiśyate
   
idaṃ kāryam idaṃ na_iti   na mokṣeṣu_upadiśyate /
Halfverse: c    
paśyataḥ śr̥ṇvato buddʰir   ātmano yeṣu jāyate
   
paśyataḥ śr̥ṇvato buddʰir   ātmano yeṣu jāyate /7/

Verse: 8 
Halfverse: a    
yāvanta iha śakyeraṃs   tāvato 'ṃśān prakalpayet
   
yāvanta\ iha śakyeraṃs   tāvato_aṃśān prakalpayet / ՙ
Halfverse: c    
vyaktān avyaktarūpāṃś ca   śataśo 'tʰa sahasraśaḥ
   
vyaktān avyakta-rūpāṃś ca   śataśo_atʰa sahasraśaḥ /8/

Verse: 9 
Halfverse: a    
sarvān nānātva yuktāṃś ca   sarvān pratyakṣahetukān
   
sarvān nānātva yuktāṃś ca   sarvān pratyakṣa-hetukān /
Halfverse: c    
yataḥ paraṃ na vidyeta   tato 'bʰyāse bʰaviṣyati
   
yataḥ paraṃ na vidyeta   tato_abʰyāse bʰaviṣyati /9/

Verse: 10 
{Vāsudeva uvāca}
Halfverse: a    
tatas tu tasyā brāhmaṇyā   matiḥ kṣetrajñasaṃkṣaye
   
tatas tu tasyā brāhmaṇyā   matiḥ kṣetrajña-saṃkṣaye /
Halfverse: c    
kṣetrajñād eva parataḥ   kṣetrajño 'nyaḥ pravartate
   
kṣetrajñād eva parataḥ   kṣetrajño_anyaḥ pravartate /10/ 10

Verse: 11 
{Arjuna uvāca}
Halfverse: a    
kva nu brāhmaṇī kr̥ṣṇa   kva cāsau brāhmaṇarṣabʰaḥ
   
kva nu brāhmaṇī kr̥ṣṇa   kva ca_asau brāhmaṇa-r̥ṣabʰaḥ / ՙ
Halfverse: c    
yābʰyāṃ siddʰir iyaṃ prāptā   tāv ubʰau vada me 'cyuta
   
yābʰyāṃ siddʰir iyaṃ prāptā   tāv ubʰau vada me_acyuta /11/

Verse: 12 
{Vāsudeva uvāca}
Halfverse: a    
mano me brāhmaṇaṃ viddʰi   buddʰiṃ me viddʰi brāhmaṇīm
   
mano me brāhmaṇaṃ viddʰi   buddʰiṃ me viddʰi brāhmaṇīm / q
Halfverse: c    
kṣetrajña iti yaś coktaḥ   so 'ham eva dʰanaṃjaya
   
kṣetrajña\ iti yaś ca_uktaḥ   so_aham eva dʰanaṃjaya /12/ (E)12ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.