TITUS
Mahabharata
Part No. 1869
Chapter: 34
Adhyāya
34
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
nedam
alpātmanā
śakyaṃ
vedituṃ
nākr̥tātmanā
na
_idam
alpa
_ātmanā
śakyaṃ
vedituṃ
na
_akr̥ta
_ātmanā
/
Halfverse: c
bahu
cālpaṃ
ca
saṃkṣiptaṃ
viplutaṃ
ca
mataṃ
mama
bahu
ca
_alpaṃ
ca
saṃkṣiptaṃ
viplutaṃ
ca
mataṃ
mama
/1/
Verse: 2
Halfverse: a
upāyaṃ
tu
mama
brūhi
yenaiṣā
labʰyate
matiḥ
upāyaṃ
tu
mama
brūhi
yena
_eṣā
labʰyate
matiḥ
/
Halfverse: c
tan
manye
kāraṇatamaṃ
yata
eṣā
pravartate
tan
manye
kāraṇatamaṃ
yata\
eṣā
pravartate
/2/
ՙ
Verse: 3
{Brāhmaṇa
uvāca}
Halfverse: a
araṇīṃ
brāhmaṇīṃ
viddʰi
gurur
asyottarāraṇiḥ
araṇīṃ
brāhmaṇīṃ
viddʰi
gurur
asya
_uttara
_araṇiḥ
/
Halfverse: c
tapaḥ
śrute
'bʰimatʰnīto
jñānāgnir
jāyate
tataḥ
tapaḥ
śrute
_abʰimatʰnīto
jñāna
_agnir
jāyate
tataḥ
/3/
[
?]ՙ
Verse: 4
{Brāhmaṇy
uvāca}
Halfverse: a
yad
idaṃ
brahmaṇo
liṅgaṃ
kṣetrajñam
iti
saṃjñitam
yad
idaṃ
brahmaṇo
liṅgaṃ
kṣetrajñam
iti
saṃjñitam
/
Halfverse: c
grahītuṃ
yena
tac
cʰakyaṃ
lakṣaṇaṃ
tasya
tat
kva
nu
grahītuṃ
yena
tat
śakyaṃ
lakṣaṇaṃ
tasya
tat
kva
nu
/4/
Verse: 5
{Brāhmaṇa
uvāca}
Halfverse: a
aliṅgo
nirguṇaś
caiva
kāraṇaṃ
nāsya
vidyate
aliṅgo
nirguṇaś
caiva
kāraṇaṃ
na
_asya
vidyate
/
Halfverse: c
upāyam
eva
vakṣyāmi
yena
gr̥hyeta
vā
na
vā
upāyam
eva
vakṣyāmi
yena
gr̥hyeta
vā
na
vā
/5/
Verse: 6
Halfverse: a
samyag
apy
upadiṣṭaś
ca
bʰramarair
iva
lakṣyate
samyag
apy
upadiṣṭaś
ca
bʰramarair
iva
lakṣyate
/
Halfverse: c
karma
buddʰir
abuddʰitvāj
jñānaliṅgair
ivāśritam
karma
buddʰir
abuddʰitvāj
jñāna-liṅgair
iva
_āśritam
/6/
Verse: 7
Halfverse: a
idaṃ
kāryam
idaṃ
neti
na
mokṣeṣūpadiśyate
idaṃ
kāryam
idaṃ
na
_iti
na
mokṣeṣu
_upadiśyate
/
Halfverse: c
paśyataḥ
śr̥ṇvato
buddʰir
ātmano
yeṣu
jāyate
paśyataḥ
śr̥ṇvato
buddʰir
ātmano
yeṣu
jāyate
/7/
Verse: 8
Halfverse: a
yāvanta
iha
śakyeraṃs
tāvato
'ṃśān
prakalpayet
yāvanta\
iha
śakyeraṃs
tāvato
_aṃśān
prakalpayet
/
ՙ
Halfverse: c
vyaktān
avyaktarūpāṃś
ca
śataśo
'tʰa
sahasraśaḥ
vyaktān
avyakta-rūpāṃś
ca
śataśo
_atʰa
sahasraśaḥ
/8/
Verse: 9
Halfverse: a
sarvān
nānātva
yuktāṃś
ca
sarvān
pratyakṣahetukān
sarvān
nānātva
yuktāṃś
ca
sarvān
pratyakṣa-hetukān
/
Halfverse: c
yataḥ
paraṃ
na
vidyeta
tato
'bʰyāse
bʰaviṣyati
yataḥ
paraṃ
na
vidyeta
tato
_abʰyāse
bʰaviṣyati
/9/
Verse: 10
{Vāsudeva
uvāca}
Halfverse: a
tatas
tu
tasyā
brāhmaṇyā
matiḥ
kṣetrajñasaṃkṣaye
tatas
tu
tasyā
brāhmaṇyā
matiḥ
kṣetrajña-saṃkṣaye
/
Halfverse: c
kṣetrajñād
eva
parataḥ
kṣetrajño
'nyaḥ
pravartate
kṣetrajñād
eva
parataḥ
kṣetrajño
_anyaḥ
pravartate
/10/
10
Verse: 11
{Arjuna
uvāca}
Halfverse: a
kva
nu
sā
brāhmaṇī
kr̥ṣṇa
kva
cāsau
brāhmaṇarṣabʰaḥ
kva
nu
sā
brāhmaṇī
kr̥ṣṇa
kva
ca
_asau
brāhmaṇa-r̥ṣabʰaḥ
/
ՙ
Halfverse: c
yābʰyāṃ
siddʰir
iyaṃ
prāptā
tāv
ubʰau
vada
me
'cyuta
yābʰyāṃ
siddʰir
iyaṃ
prāptā
tāv
ubʰau
vada
me
_acyuta
/11/
Verse: 12
{Vāsudeva
uvāca}
Halfverse: a
mano
me
brāhmaṇaṃ
viddʰi
buddʰiṃ
me
viddʰi
brāhmaṇīm
mano
me
brāhmaṇaṃ
viddʰi
buddʰiṃ
me
viddʰi
brāhmaṇīm
/
q
Halfverse: c
kṣetrajña
iti
yaś
coktaḥ
so
'ham
eva
dʰanaṃjaya
kṣetrajña\
iti
yaś
ca
_uktaḥ
so
_aham
eva
dʰanaṃjaya
/12/
(E)12ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.