TITUS
Mahabharata
Part No. 1870
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1  {Arjuna uvāca}
Halfverse: a    
brahma yat paramaṃ vedyaṃ   tan me vyākʰyātum arhasi
   
brahma yat paramaṃ vedyaṃ   tan me vyākʰyātum arhasi /
Halfverse: c    
bʰavato hi prasādena   sūkṣme me ramate matiḥ
   
bʰavato hi prasādena   sūkṣme me ramate matiḥ /1/

Verse: 2 
{Vāsudeva uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
saṃvādaṃ mokṣasaṃyuktaṃ   śiṣyasya guruṇā saha
   
saṃvādaṃ mokṣa-saṃyuktaṃ   śiṣyasya guruṇā saha /2/

Verse: 3 
Halfverse: a    
kaś cid brāhmaṇam āsīnam   ācāryaṃ saṃśitavratam
   
kaścid brāhmaṇam āsīnam   ācāryaṃ saṃśita-vratam /
Halfverse: c    
śiṣyaḥ papraccʰa medʰāvī   kiṃś cic cʰreyaḥ paraṃtapa
   
śiṣyaḥ papraccʰa medʰāvī   kiṃścit śreyaḥ paraṃtapa /3/

Verse: 4 
Halfverse: a    
bʰagavantaṃ prapanno 'haṃ   niḥśreyasaparāyaṇaḥ
   
bʰagavantaṃ prapanno_ahaṃ   niḥśreyasa-parāyaṇaḥ /
Halfverse: c    
yāce tvāṃ śirasā vipra   yad brūyāṃ tad vicakṣva me
   
yāce tvāṃ śirasā vipra   yad brūyāṃ tad vicakṣva me /4/

Verse: 5 
Halfverse: a    
tam evaṃ vādinaṃ pārtʰa   śiṣyaṃ gurur uvāca ha
   
tam evaṃ vādinaṃ pārtʰa   śiṣyaṃ gurur uvāca ha /
Halfverse: c    
katʰayasva pravakṣyāmi   yatra te saṃśayo dvija
   
katʰayasva pravakṣyāmi   yatra te saṃśayo dvija /5/

Verse: 6 
Halfverse: a    
ity uktaḥ sa kuruśreṣṭʰa   guruṇā guruvatsalaḥ
   
ity uktaḥ sa kuru-śreṣṭʰa   guruṇā guru-vatsalaḥ /
Halfverse: c    
prāñjaliḥ paripapraccʰa   yat tac cʰr̥ṇu mahāmate
   
prāñjaliḥ paripapraccʰa   yat tat śr̥ṇu mahā-mate /6/

Verse: 7 
{Śiṣya uvāca}
Halfverse: a    
kutaś cāhaṃ kutaś ca tvaṃ   tat satyaṃ brūhi yat param
   
kutaś ca_ahaṃ kutaś ca tvaṃ   tat satyaṃ brūhi yat param /
Halfverse: c    
kuto jātāni bʰūtāni   stʰāvarāṇi carāṇi ca
   
kuto jātāni bʰūtāni   stʰāvarāṇi carāṇi ca /7/

Verse: 8 
Halfverse: a    
kena jīvanti bʰūtāni   teṣām āyuḥ kim ātmakam
   
kena jīvanti bʰūtāni   teṣām āyuḥ kim ātmakam /
Halfverse: c    
kiṃ satyaṃ kiṃ tapo vipra   ke guṇāḥ sadbʰir īritāḥ
   
kiṃ satyaṃ kiṃ tapo vipra   ke guṇāḥ sadbʰir īritāḥ /
Halfverse: e    
ke pantʰānaḥ śivāḥ santi   kiṃ sukʰaṃ kiṃ ca duṣkr̥tam
   
ke pantʰānaḥ śivāḥ santi   kiṃ sukʰaṃ kiṃ ca duṣkr̥tam /8/

Verse: 9 
Halfverse: a    
etān me bʰagavan praśnān   yātʰātatʰyena sattama
   
etān me bʰagavan praśnān   yātʰātatʰyena sattama /
Halfverse: c    
vaktum arhasi viprarṣe   yatʰāvad iha tattvataḥ
   
vaktum arhasi viprarṣe   yatʰāvad iha tattvataḥ /9/

Verse: 10 
{Vāsudeva uvāca}
Halfverse: a    
tasmai saṃpratipannāya   yatʰāvat paripr̥ccʰate
   
tasmai saṃpratipannāya   yatʰāvat paripr̥ccʰate /
Halfverse: c    
śiṣyāya guṇayuktāya   śāntāya guruvartine
   
śiṣyāya guṇa-yuktāya   śāntāya guru-vartine /
Halfverse: e    
cʰāyā bʰūtāya dāntāya   yataye brahmacāriṇe
   
cʰāyā bʰūtāya dāntāya   yataye brahma-cāriṇe /10/ 10

Verse: 11 
Halfverse: a    
tān praśnān abravīt pārttʰa   medʰāvī sa dʰr̥tavrataḥ
   
tān praśnān abravīt pārttʰa   medʰāvī sa dʰr̥ta-vrataḥ /
Halfverse: c    
guruḥ kuru kulaśreṣṭʰa   samyak sarvān ariṃdama
   
guruḥ kuru kula-śreṣṭʰa   samyak sarvān ariṃdama /11/

Verse: 12 
Halfverse: a    
brahma proktam idaṃ dʰarmam   r̥ṣipravara sevitam
   
brahma proktam idaṃ dʰarmam   r̥ṣi-pravara sevitam /
Halfverse: c    
veda vidyā samāvāpyaṃ   tattvabʰūtārtʰa bʰāvanam
   
veda vidyā samāvāpyaṃ   tattva-bʰūta_artʰa bʰāvanam /12/

Verse: 13 
Halfverse: a    
bʰūtabʰavya bʰaviṣyādi   dʰarmakāmārtʰa niścayam
   
bʰūta-bʰavya bʰaviṣya_ādi   dʰarma-kāma_artʰa niścayam /
Halfverse: c    
siddʰasaṃgʰa parijñātaṃ   purā kalpaṃ sanātanam
   
siddʰa-saṃgʰa parijñātaṃ   purā kalpaṃ sanātanam /13/

Verse: 14 
Halfverse: a    
pravakṣye 'haṃ mahāprājña   padam uttamam adya te
   
pravakṣye_ahaṃ mahā-prājña   padam uttamam adya te /
Halfverse: c    
buddʰvā yad iha saṃśiddʰā   bʰavantīha manīṣiṇaḥ
   
buddʰvā yad iha saṃśiddʰā   bʰavanti_iha manīṣiṇaḥ /14/

Verse: 15 
Halfverse: a    
upagamyarṣayaḥ pūrvaṃ   jijñāsantaḥ parasparam
   
upagamya-r̥ṣayaḥ pūrvaṃ   jijñāsantaḥ parasparam /
Halfverse: c    
br̥haspatibʰaradvājau   gautamo bʰārgavas tatʰā
   
br̥haspati-bʰaradvājau   gautamo bʰārgavas tatʰā /15/

Verse: 16 
Halfverse: a    
vasiṣṭʰaḥ kāśyapaś caiva   viśvāmitro 'trir eva ca
   
vasiṣṭʰaḥ kāśyapaś caiva   viśvāmitro_atrir eva ca /
Halfverse: c    
mārgān sarvān parikramya   pariśrāntāḥ svakarmabʰiḥ
   
mārgān sarvān parikramya   pariśrāntāḥ sva-karmabʰiḥ /16/

Verse: 17 
Halfverse: a    
r̥ṣim āṅgirasaṃ vr̥ddʰaṃ   puraskr̥tya tu te dvijāḥ
   
r̥ṣim āṅgirasaṃ vr̥ddʰaṃ   puras-kr̥tya tu te dvijāḥ /
Halfverse: c    
dadr̥śur brahmabʰavane   brahmāṇaṃ vītakalmaṣam
   
dadr̥śur brahma-bʰavane   brahmāṇaṃ vīta-kalmaṣam /17/

Verse: 18 
Halfverse: a    
taṃ praṇamya mahātmānaṃ   sukʰāsīnaṃ maharṣayaḥ
   
taṃ praṇamya mahātmānaṃ   sukʰa_āsīnaṃ maharṣayaḥ /
Halfverse: c    
papraccʰur vinayopetā   niḥśreyasam idaṃ param
   
papraccʰur vinaya_upetā   niḥśreyasam idaṃ param /18/

Verse: 19 
Halfverse: a    
katʰaṃ karma kriyāt sādʰu   katʰaṃ mucyeta kilbiṣāt
   
katʰaṃ karma kriyāt sādʰu   katʰaṃ mucyeta kilbiṣāt /
Halfverse: c    
ke no mārgāḥ śivāś ca syuḥ   kiṃ satyaṃ kiṃ ca duṣkr̥tam
   
ke no mārgāḥ śivāś ca syuḥ   kiṃ satyaṃ kiṃ ca duṣkr̥tam /19/

Verse: 20 
Halfverse: a    
kenobʰau karma pantʰānau   mahattvaṃ kena vindati
   
kena_ubʰau karma pantʰānau   mahattvaṃ kena vindati /
Halfverse: c    
pralayaṃ cāpavargaṃ ca   bʰūtānāṃ prabʰavāpyayau
   
pralayaṃ ca_apavargaṃ ca   bʰūtānāṃ prabʰava_apyayau /20/ 20

Verse: 21 
Halfverse: a    
ity uktaḥ sa muniśreṣṭʰair   yad āha prapitāmahaḥ
   
ity uktaḥ sa muni-śreṣṭʰair   yad āha prapitāmahaḥ /
Halfverse: c    
tat te 'haṃ saṃpravakṣyāmi   śr̥ṇu śiṣyayatʰāgamam
   
tat te_ahaṃ saṃpravakṣyāmi   śr̥ṇu śiṣya-yatʰā_āgamam /21/

Verse: 22 
{Brahmovāca}
Halfverse: a    
satyād bʰūtāni jātāni   stʰāvarāṇi carāṇi ca
   
satyād bʰūtāni jātāni   stʰāvarāṇi carāṇi ca /
Halfverse: c    
tapasā tāni jīvanti   iti tad vittasu vratāḥ
   
tapasā tāni jīvanti iti tad vitta-su vratāḥ /22/ ՙ

Verse: 23 
Halfverse: a    
svāṃ yoniṃ punar āgamya   vartante svena karmaṇā
   
svāṃ yoniṃ punar āgamya   vartante svena karmaṇā /
Halfverse: c    
satyaṃ hi guṇasaṃyuktaṃ   niyataṃ pañca lakṣaṇam
   
satyaṃ hi guṇa-saṃyuktaṃ   niyataṃ pañca lakṣaṇam /23/

Verse: 24 
Halfverse: a    
brahmasatyaṃ tapaḥ satyaṃ   satyaṃ caiva prajāpatiḥ
   
brahma-satyaṃ tapaḥ satyaṃ   satyaṃ caiva prajā-patiḥ /
Halfverse: c    
satyād bʰūtāni jātāni   bʰūtaṃ satyam ayaṃ mahat
   
satyād bʰūtāni jātāni   bʰūtaṃ satyam ayaṃ mahat /24/

Verse: 25 
Halfverse: a    
tasmāt satyāśrayā viprā   nityaṃ yogaparāyaṇāḥ
   
tasmāt satya_āśrayā viprā   nityaṃ yoga-parāyaṇāḥ /
Halfverse: c    
atītakrodʰasaṃtāpā   niyatā dʰarmasetavaḥ
   
atīta-krodʰa-saṃtāpā   niyatā dʰarma-setavaḥ /25/

Verse: 26 
Halfverse: a    
anyonyaniyatān vaidyān   dʰarmasetu pravartakān
   
anyonya-niyatān vaidyān   dʰarma-setu pravartakān /
Halfverse: c    
tān ahaṃ saṃpravakṣyāmi   śāśvatām̐l lokabʰāvanān
   
tān ahaṃ saṃpravakṣyāmi   śāśvatām̐l loka-bʰāvanān /26/

Verse: 27 
Halfverse: a    
cāturvidyaṃ tatʰā varṇāṃś   caturaś cāśramān pr̥tʰak
   
cāturvidyaṃ tatʰā varṇāṃś   caturaś ca_āśramān pr̥tʰak /
Halfverse: c    
dʰarmam ekaṃ catuṣpādaṃ   nityam āhur manīṣiṇaḥ
   
dʰarmam ekaṃ catuṣpādaṃ   nityam āhur manīṣiṇaḥ /27/

Verse: 28 
Halfverse: a    
pantʰānaṃ vaḥ pravakṣyāmi   śivaṃ kṣemakaraṃ dvijāḥ
   
pantʰānaṃ vaḥ pravakṣyāmi   śivaṃ kṣema-karaṃ dvijāḥ /
Halfverse: c    
niyataṃ brahma bʰāvāya   yātaṃ pūrvaṃ manīṣibʰiḥ
   
niyataṃ brahma bʰāvāya   yātaṃ pūrvaṃ manīṣibʰiḥ /28/

Verse: 29 
Halfverse: a    
gadatas taṃ mamādyeha   pantʰānaṃ durvidaṃ param
   
gadatas taṃ mama_adya_iha   pantʰānaṃ durvidaṃ param /
Halfverse: c    
nibodʰata mahābʰāgā   nikʰilena paraṃ param
   
nibodʰata mahā-bʰāgā   nikʰilena paraṃ param /29/

Verse: 30 
Halfverse: a    
brahma cārikam evāhur   āśramaṃ pratʰamaṃ padam
   
brahma cārikam eva_āhur   āśramaṃ pratʰamaṃ padam /
Halfverse: c    
gārhastʰyaṃ tu dvitīyaṃ syād   vānaprastʰam ataḥ param
   
gārhastʰyaṃ tu dvitīyaṃ syād   vānaprastʰam ataḥ param /
Halfverse: e    
tataḥ paraṃ tu vijñeyam   adʰyātmaṃ paramaṃ padam
   
tataḥ paraṃ tu vijñeyam   adʰyātmaṃ paramaṃ padam /30/ 30

Verse: 31 
Halfverse: a    
jyotir ākāśam ādityo   vāyur indraḥ prajāpatiḥ
   
jyotir ākāśam ādityo   vāyur indraḥ prajā-patiḥ /
Halfverse: c    
nopaiti yāvad adʰyātmaṃ   tāvad etān na paśyati
   
na_upaiti yāvad adʰyātmaṃ   tāvad etān na paśyati /
Halfverse: e    
tasyopāyaṃ pravakṣyāmi   purastāt taṃ nibodʰata
   
tasya_upāyaṃ pravakṣyāmi   purastāt taṃ nibodʰata /31/

Verse: 32 
Halfverse: a    
pʰalamūlānila bʰujāṃ   munīnāṃ vasatāṃ vane
   
pʰala-mūla_anila bʰujāṃ   munīnāṃ vasatāṃ vane /
Halfverse: c    
vānaprastʰaṃ dvijātīnāṃ   trayāṇām upadiśyate
   
vānaprastʰaṃ dvijātīnāṃ   trayāṇām upadiśyate /32/

Verse: 33 
Halfverse: a    
sarveṣām eva varṇānāṃ   gārhastʰyaṃ tad vidʰīyate
   
sarveṣām eva varṇānāṃ   gārhastʰyaṃ tad vidʰīyate /
Halfverse: c    
śraddʰā lakṣaṇam ity evaṃ   dʰarmaṃ dʰīrāḥ pracakṣate
   
śraddʰā lakṣaṇam ity evaṃ   dʰarmaṃ dʰīrāḥ pracakṣate /33/

Verse: 34 
Halfverse: a    
ity ete deva yānā vaḥ   pantʰānaḥ parikīrtitāḥ
   
ity ete deva yānā vaḥ   pantʰānaḥ parikīrtitāḥ /
Halfverse: c    
sadbʰir adʰyāsitā dʰīraiḥ   karmabʰir dʰarmasetavaḥ
   
sadbʰir adʰyāsitā dʰīraiḥ   karmabʰir dʰarma-setavaḥ /34/

Verse: 35 
Halfverse: a    
eteṣāṃ pr̥tʰag adʰyāste   yo dʰarmaṃ saṃśitavrataḥ
   
eteṣāṃ pr̥tʰag adʰyāste   yo dʰarmaṃ saṃśita-vrataḥ /
Halfverse: c    
kālāt paśyati bʰūtānāṃ   sadaiva prabʰavāpyayau
   
kālāt paśyati bʰūtānāṃ   sadā_eva prabʰava_apyayau /35/

Verse: 36 
Halfverse: a    
atas tattvāni vakṣyāmi   yātʰātatʰyena hetunā
   
atas tattvāni vakṣyāmi   yātʰātatʰyena hetunā /
Halfverse: c    
viṣayastʰāni sarvāṇiv   vartamānāni bʰāgaśaḥ
   
viṣayastʰāni sarvāṇiv   vartamānāni bʰāgaśaḥ /36/

Verse: 37 
Halfverse: a    
mahān ātmā tatʰāvyaktam   ahaṃ kāras tatʰaiva ca
   
mahān ātmā tatʰā_avyaktam   ahaṃ kāras tatʰaiva ca /
Halfverse: c    
indriyāṇi daśaikaṃ ca   mahābʰūtāni pañca ca
   
indriyāṇi daśa_ekaṃ ca   mahā-bʰūtāni pañca ca /37/

Verse: 38 
Halfverse: a    
viśeṣāḥ pañca bʰūtānām   ity eṣā vaidikī śrutiḥ
   
viśeṣāḥ pañca bʰūtānām   ity eṣā vaidikī śrutiḥ /
Halfverse: c    
caturviṃśatir eṣā vas   tattvānāṃ saṃprakīrtitā
   
caturviṃśatir eṣā vas   tattvānāṃ saṃprakīrtitā /38/

Verse: 39 
Halfverse: a    
tattvānām atʰa yo veda   sarveṣāṃ prabʰavāpyayau
   
tattvānām atʰa yo veda   sarveṣāṃ prabʰava_apyayau /
Halfverse: c    
sa dʰīraḥ sarvabʰūteṣu   na moham adʰigaccʰati
   
sa dʰīraḥ sarva-bʰūteṣu   na moham adʰigaccʰati /39/


Verse: 40 
Halfverse: a    
tattvāni yo vedayate yatʰātatʰaṃ; guṇāṃś ca sarvān akʰilāś ca devatāḥ
   
tattvāni yo vedayate yatʰātatʰaṃ   guṇāṃś ca sarvān akʰilāś ca devatāḥ /
Halfverse: c    
vidʰūtapāpmā pravimucya bandʰanaṃ; sa sarvalokān amalān samaśnute
   
vidʰūta-pāpmā pravimucya bandʰanaṃ   sa sarva-lokān amalān samaśnute /40/ (E)40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.