TITUS
Mahabharata
Part No. 1870
Chapter: 35
Adhyāya
35
Verse: 1
{Arjuna
uvāca}
Halfverse: a
brahma
yat
paramaṃ
vedyaṃ
tan
me
vyākʰyātum
arhasi
brahma
yat
paramaṃ
vedyaṃ
tan
me
vyākʰyātum
arhasi
/
Halfverse: c
bʰavato
hi
prasādena
sūkṣme
me
ramate
matiḥ
bʰavato
hi
prasādena
sūkṣme
me
ramate
matiḥ
/1/
Verse: 2
{Vāsudeva
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
saṃvādaṃ
mokṣasaṃyuktaṃ
śiṣyasya
guruṇā
saha
saṃvādaṃ
mokṣa-saṃyuktaṃ
śiṣyasya
guruṇā
saha
/2/
Verse: 3
Halfverse: a
kaś
cid
brāhmaṇam
āsīnam
ācāryaṃ
saṃśitavratam
kaścid
brāhmaṇam
āsīnam
ācāryaṃ
saṃśita-vratam
/
Halfverse: c
śiṣyaḥ
papraccʰa
medʰāvī
kiṃś
cic
cʰreyaḥ
paraṃtapa
śiṣyaḥ
papraccʰa
medʰāvī
kiṃścit
śreyaḥ
paraṃtapa
/3/
Verse: 4
Halfverse: a
bʰagavantaṃ
prapanno
'haṃ
niḥśreyasaparāyaṇaḥ
bʰagavantaṃ
prapanno
_ahaṃ
niḥśreyasa-parāyaṇaḥ
/
Halfverse: c
yāce
tvāṃ
śirasā
vipra
yad
brūyāṃ
tad
vicakṣva
me
yāce
tvāṃ
śirasā
vipra
yad
brūyāṃ
tad
vicakṣva
me
/4/
Verse: 5
Halfverse: a
tam
evaṃ
vādinaṃ
pārtʰa
śiṣyaṃ
gurur
uvāca
ha
tam
evaṃ
vādinaṃ
pārtʰa
śiṣyaṃ
gurur
uvāca
ha
/
Halfverse: c
katʰayasva
pravakṣyāmi
yatra
te
saṃśayo
dvija
katʰayasva
pravakṣyāmi
yatra
te
saṃśayo
dvija
/5/
Verse: 6
Halfverse: a
ity
uktaḥ
sa
kuruśreṣṭʰa
guruṇā
guruvatsalaḥ
ity
uktaḥ
sa
kuru-śreṣṭʰa
guruṇā
guru-vatsalaḥ
/
Halfverse: c
prāñjaliḥ
paripapraccʰa
yat
tac
cʰr̥ṇu
mahāmate
prāñjaliḥ
paripapraccʰa
yat
tat
śr̥ṇu
mahā-mate
/6/
Verse: 7
{Śiṣya
uvāca}
Halfverse: a
kutaś
cāhaṃ
kutaś
ca
tvaṃ
tat
satyaṃ
brūhi
yat
param
kutaś
ca
_ahaṃ
kutaś
ca
tvaṃ
tat
satyaṃ
brūhi
yat
param
/
Halfverse: c
kuto
jātāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
kuto
jātāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
/7/
Verse: 8
Halfverse: a
kena
jīvanti
bʰūtāni
teṣām
āyuḥ
kim
ātmakam
kena
jīvanti
bʰūtāni
teṣām
āyuḥ
kim
ātmakam
/
Halfverse: c
kiṃ
satyaṃ
kiṃ
tapo
vipra
ke
guṇāḥ
sadbʰir
īritāḥ
kiṃ
satyaṃ
kiṃ
tapo
vipra
ke
guṇāḥ
sadbʰir
īritāḥ
/
Halfverse: e
ke
pantʰānaḥ
śivāḥ
santi
kiṃ
sukʰaṃ
kiṃ
ca
duṣkr̥tam
ke
pantʰānaḥ
śivāḥ
santi
kiṃ
sukʰaṃ
kiṃ
ca
duṣkr̥tam
/8/
Verse: 9
Halfverse: a
etān
me
bʰagavan
praśnān
yātʰātatʰyena
sattama
etān
me
bʰagavan
praśnān
yātʰātatʰyena
sattama
/
Halfverse: c
vaktum
arhasi
viprarṣe
yatʰāvad
iha
tattvataḥ
vaktum
arhasi
viprarṣe
yatʰāvad
iha
tattvataḥ
/9/
Verse: 10
{Vāsudeva
uvāca}
Halfverse: a
tasmai
saṃpratipannāya
yatʰāvat
paripr̥ccʰate
tasmai
saṃpratipannāya
yatʰāvat
paripr̥ccʰate
/
Halfverse: c
śiṣyāya
guṇayuktāya
śāntāya
guruvartine
śiṣyāya
guṇa-yuktāya
śāntāya
guru-vartine
/
Halfverse: e
cʰāyā
bʰūtāya
dāntāya
yataye
brahmacāriṇe
cʰāyā
bʰūtāya
dāntāya
yataye
brahma-cāriṇe
/10/
10
Verse: 11
Halfverse: a
tān
praśnān
abravīt
pārttʰa
medʰāvī
sa
dʰr̥tavrataḥ
tān
praśnān
abravīt
pārttʰa
medʰāvī
sa
dʰr̥ta-vrataḥ
/
Halfverse: c
guruḥ
kuru
kulaśreṣṭʰa
samyak
sarvān
ariṃdama
guruḥ
kuru
kula-śreṣṭʰa
samyak
sarvān
ariṃdama
/11/
Verse: 12
Halfverse: a
brahma
proktam
idaṃ
dʰarmam
r̥ṣipravara
sevitam
brahma
proktam
idaṃ
dʰarmam
r̥ṣi-pravara
sevitam
/
Halfverse: c
veda
vidyā
samāvāpyaṃ
tattvabʰūtārtʰa
bʰāvanam
veda
vidyā
samāvāpyaṃ
tattva-bʰūta
_artʰa
bʰāvanam
/12/
Verse: 13
Halfverse: a
bʰūtabʰavya
bʰaviṣyādi
dʰarmakāmārtʰa
niścayam
bʰūta-bʰavya
bʰaviṣya
_ādi
dʰarma-kāma
_artʰa
niścayam
/
Halfverse: c
siddʰasaṃgʰa
parijñātaṃ
purā
kalpaṃ
sanātanam
siddʰa-saṃgʰa
parijñātaṃ
purā
kalpaṃ
sanātanam
/13/
Verse: 14
Halfverse: a
pravakṣye
'haṃ
mahāprājña
padam
uttamam
adya
te
pravakṣye
_ahaṃ
mahā-prājña
padam
uttamam
adya
te
/
Halfverse: c
buddʰvā
yad
iha
saṃśiddʰā
bʰavantīha
manīṣiṇaḥ
buddʰvā
yad
iha
saṃśiddʰā
bʰavanti
_iha
manīṣiṇaḥ
/14/
Verse: 15
Halfverse: a
upagamyarṣayaḥ
pūrvaṃ
jijñāsantaḥ
parasparam
upagamya-r̥ṣayaḥ
pūrvaṃ
jijñāsantaḥ
parasparam
/
Halfverse: c
br̥haspatibʰaradvājau
gautamo
bʰārgavas
tatʰā
br̥haspati-bʰaradvājau
gautamo
bʰārgavas
tatʰā
/15/
Verse: 16
Halfverse: a
vasiṣṭʰaḥ
kāśyapaś
caiva
viśvāmitro
'trir
eva
ca
vasiṣṭʰaḥ
kāśyapaś
caiva
viśvāmitro
_atrir
eva
ca
/
Halfverse: c
mārgān
sarvān
parikramya
pariśrāntāḥ
svakarmabʰiḥ
mārgān
sarvān
parikramya
pariśrāntāḥ
sva-karmabʰiḥ
/16/
Verse: 17
Halfverse: a
r̥ṣim
āṅgirasaṃ
vr̥ddʰaṃ
puraskr̥tya
tu
te
dvijāḥ
r̥ṣim
āṅgirasaṃ
vr̥ddʰaṃ
puras-kr̥tya
tu
te
dvijāḥ
/
Halfverse: c
dadr̥śur
brahmabʰavane
brahmāṇaṃ
vītakalmaṣam
dadr̥śur
brahma-bʰavane
brahmāṇaṃ
vīta-kalmaṣam
/17/
Verse: 18
Halfverse: a
taṃ
praṇamya
mahātmānaṃ
sukʰāsīnaṃ
maharṣayaḥ
taṃ
praṇamya
mahātmānaṃ
sukʰa
_āsīnaṃ
maharṣayaḥ
/
Halfverse: c
papraccʰur
vinayopetā
niḥśreyasam
idaṃ
param
papraccʰur
vinaya
_upetā
niḥśreyasam
idaṃ
param
/18/
Verse: 19
Halfverse: a
katʰaṃ
karma
kriyāt
sādʰu
katʰaṃ
mucyeta
kilbiṣāt
katʰaṃ
karma
kriyāt
sādʰu
katʰaṃ
mucyeta
kilbiṣāt
/
Halfverse: c
ke
no
mārgāḥ
śivāś
ca
syuḥ
kiṃ
satyaṃ
kiṃ
ca
duṣkr̥tam
ke
no
mārgāḥ
śivāś
ca
syuḥ
kiṃ
satyaṃ
kiṃ
ca
duṣkr̥tam
/19/
Verse: 20
Halfverse: a
kenobʰau
karma
pantʰānau
mahattvaṃ
kena
vindati
kena
_ubʰau
karma
pantʰānau
mahattvaṃ
kena
vindati
/
Halfverse: c
pralayaṃ
cāpavargaṃ
ca
bʰūtānāṃ
prabʰavāpyayau
pralayaṃ
ca
_apavargaṃ
ca
bʰūtānāṃ
prabʰava
_apyayau
/20/
20
Verse: 21
Halfverse: a
ity
uktaḥ
sa
muniśreṣṭʰair
yad
āha
prapitāmahaḥ
ity
uktaḥ
sa
muni-śreṣṭʰair
yad
āha
prapitāmahaḥ
/
Halfverse: c
tat
te
'haṃ
saṃpravakṣyāmi
śr̥ṇu
śiṣyayatʰāgamam
tat
te
_ahaṃ
saṃpravakṣyāmi
śr̥ṇu
śiṣya-yatʰā
_āgamam
/21/
Verse: 22
{Brahmovāca}
Halfverse: a
satyād
bʰūtāni
jātāni
stʰāvarāṇi
carāṇi
ca
satyād
bʰūtāni
jātāni
stʰāvarāṇi
carāṇi
ca
/
Halfverse: c
tapasā
tāni
jīvanti
iti
tad
vittasu
vratāḥ
tapasā
tāni
jīvanti
iti
tad
vitta-su
vratāḥ
/22/
ՙ
Verse: 23
Halfverse: a
svāṃ
yoniṃ
punar
āgamya
vartante
svena
karmaṇā
svāṃ
yoniṃ
punar
āgamya
vartante
svena
karmaṇā
/
Halfverse: c
satyaṃ
hi
guṇasaṃyuktaṃ
niyataṃ
pañca
lakṣaṇam
satyaṃ
hi
guṇa-saṃyuktaṃ
niyataṃ
pañca
lakṣaṇam
/23/
Verse: 24
Halfverse: a
brahmasatyaṃ
tapaḥ
satyaṃ
satyaṃ
caiva
prajāpatiḥ
brahma-satyaṃ
tapaḥ
satyaṃ
satyaṃ
caiva
prajā-patiḥ
/
Halfverse: c
satyād
bʰūtāni
jātāni
bʰūtaṃ
satyam
ayaṃ
mahat
satyād
bʰūtāni
jātāni
bʰūtaṃ
satyam
ayaṃ
mahat
/24/
Verse: 25
Halfverse: a
tasmāt
satyāśrayā
viprā
nityaṃ
yogaparāyaṇāḥ
tasmāt
satya
_āśrayā
viprā
nityaṃ
yoga-parāyaṇāḥ
/
Halfverse: c
atītakrodʰasaṃtāpā
niyatā
dʰarmasetavaḥ
atīta-krodʰa-saṃtāpā
niyatā
dʰarma-setavaḥ
/25/
Verse: 26
Halfverse: a
anyonyaniyatān
vaidyān
dʰarmasetu
pravartakān
anyonya-niyatān
vaidyān
dʰarma-setu
pravartakān
/
Halfverse: c
tān
ahaṃ
saṃpravakṣyāmi
śāśvatām̐l
lokabʰāvanān
tān
ahaṃ
saṃpravakṣyāmi
śāśvatām̐l
loka-bʰāvanān
/26/
Verse: 27
Halfverse: a
cāturvidyaṃ
tatʰā
varṇāṃś
caturaś
cāśramān
pr̥tʰak
cāturvidyaṃ
tatʰā
varṇāṃś
caturaś
ca
_āśramān
pr̥tʰak
/
Halfverse: c
dʰarmam
ekaṃ
catuṣpādaṃ
nityam
āhur
manīṣiṇaḥ
dʰarmam
ekaṃ
catuṣpādaṃ
nityam
āhur
manīṣiṇaḥ
/27/
Verse: 28
Halfverse: a
pantʰānaṃ
vaḥ
pravakṣyāmi
śivaṃ
kṣemakaraṃ
dvijāḥ
pantʰānaṃ
vaḥ
pravakṣyāmi
śivaṃ
kṣema-karaṃ
dvijāḥ
/
Halfverse: c
niyataṃ
brahma
bʰāvāya
yātaṃ
pūrvaṃ
manīṣibʰiḥ
niyataṃ
brahma
bʰāvāya
yātaṃ
pūrvaṃ
manīṣibʰiḥ
/28/
Verse: 29
Halfverse: a
gadatas
taṃ
mamādyeha
pantʰānaṃ
durvidaṃ
param
gadatas
taṃ
mama
_adya
_iha
pantʰānaṃ
durvidaṃ
param
/
Halfverse: c
nibodʰata
mahābʰāgā
nikʰilena
paraṃ
param
nibodʰata
mahā-bʰāgā
nikʰilena
paraṃ
param
/29/
Verse: 30
Halfverse: a
brahma
cārikam
evāhur
āśramaṃ
pratʰamaṃ
padam
brahma
cārikam
eva
_āhur
āśramaṃ
pratʰamaṃ
padam
/
Halfverse: c
gārhastʰyaṃ
tu
dvitīyaṃ
syād
vānaprastʰam
ataḥ
param
gārhastʰyaṃ
tu
dvitīyaṃ
syād
vānaprastʰam
ataḥ
param
/
Halfverse: e
tataḥ
paraṃ
tu
vijñeyam
adʰyātmaṃ
paramaṃ
padam
tataḥ
paraṃ
tu
vijñeyam
adʰyātmaṃ
paramaṃ
padam
/30/
30
Verse: 31
Halfverse: a
jyotir
ākāśam
ādityo
vāyur
indraḥ
prajāpatiḥ
jyotir
ākāśam
ādityo
vāyur
indraḥ
prajā-patiḥ
/
Halfverse: c
nopaiti
yāvad
adʰyātmaṃ
tāvad
etān
na
paśyati
na
_upaiti
yāvad
adʰyātmaṃ
tāvad
etān
na
paśyati
/
Halfverse: e
tasyopāyaṃ
pravakṣyāmi
purastāt
taṃ
nibodʰata
tasya
_upāyaṃ
pravakṣyāmi
purastāt
taṃ
nibodʰata
/31/
Verse: 32
Halfverse: a
pʰalamūlānila
bʰujāṃ
munīnāṃ
vasatāṃ
vane
pʰala-mūla
_anila
bʰujāṃ
munīnāṃ
vasatāṃ
vane
/
Halfverse: c
vānaprastʰaṃ
dvijātīnāṃ
trayāṇām
upadiśyate
vānaprastʰaṃ
dvijātīnāṃ
trayāṇām
upadiśyate
/32/
Verse: 33
Halfverse: a
sarveṣām
eva
varṇānāṃ
gārhastʰyaṃ
tad
vidʰīyate
sarveṣām
eva
varṇānāṃ
gārhastʰyaṃ
tad
vidʰīyate
/
Halfverse: c
śraddʰā
lakṣaṇam
ity
evaṃ
dʰarmaṃ
dʰīrāḥ
pracakṣate
śraddʰā
lakṣaṇam
ity
evaṃ
dʰarmaṃ
dʰīrāḥ
pracakṣate
/33/
Verse: 34
Halfverse: a
ity
ete
deva
yānā
vaḥ
pantʰānaḥ
parikīrtitāḥ
ity
ete
deva
yānā
vaḥ
pantʰānaḥ
parikīrtitāḥ
/
Halfverse: c
sadbʰir
adʰyāsitā
dʰīraiḥ
karmabʰir
dʰarmasetavaḥ
sadbʰir
adʰyāsitā
dʰīraiḥ
karmabʰir
dʰarma-setavaḥ
/34/
Verse: 35
Halfverse: a
eteṣāṃ
pr̥tʰag
adʰyāste
yo
dʰarmaṃ
saṃśitavrataḥ
eteṣāṃ
pr̥tʰag
adʰyāste
yo
dʰarmaṃ
saṃśita-vrataḥ
/
Halfverse: c
kālāt
paśyati
bʰūtānāṃ
sadaiva
prabʰavāpyayau
kālāt
paśyati
bʰūtānāṃ
sadā
_eva
prabʰava
_apyayau
/35/
Verse: 36
Halfverse: a
atas
tattvāni
vakṣyāmi
yātʰātatʰyena
hetunā
atas
tattvāni
vakṣyāmi
yātʰātatʰyena
hetunā
/
Halfverse: c
viṣayastʰāni
sarvāṇiv
vartamānāni
bʰāgaśaḥ
viṣayastʰāni
sarvāṇiv
vartamānāni
bʰāgaśaḥ
/36/
Verse: 37
Halfverse: a
mahān
ātmā
tatʰāvyaktam
ahaṃ
kāras
tatʰaiva
ca
mahān
ātmā
tatʰā
_avyaktam
ahaṃ
kāras
tatʰaiva
ca
/
Halfverse: c
indriyāṇi
daśaikaṃ
ca
mahābʰūtāni
pañca
ca
indriyāṇi
daśa
_ekaṃ
ca
mahā-bʰūtāni
pañca
ca
/37/
Verse: 38
Halfverse: a
viśeṣāḥ
pañca
bʰūtānām
ity
eṣā
vaidikī
śrutiḥ
viśeṣāḥ
pañca
bʰūtānām
ity
eṣā
vaidikī
śrutiḥ
/
Halfverse: c
caturviṃśatir
eṣā
vas
tattvānāṃ
saṃprakīrtitā
caturviṃśatir
eṣā
vas
tattvānāṃ
saṃprakīrtitā
/38/
Verse: 39
Halfverse: a
tattvānām
atʰa
yo
veda
sarveṣāṃ
prabʰavāpyayau
tattvānām
atʰa
yo
veda
sarveṣāṃ
prabʰava
_apyayau
/
Halfverse: c
sa
dʰīraḥ
sarvabʰūteṣu
na
moham
adʰigaccʰati
sa
dʰīraḥ
sarva-bʰūteṣu
na
moham
adʰigaccʰati
/39/
Verse: 40
Halfverse: a
tattvāni
yo
vedayate
yatʰātatʰaṃ
;
guṇāṃś
ca
sarvān
akʰilāś
ca
devatāḥ
tattvāni
yo
vedayate
yatʰātatʰaṃ
guṇāṃś
ca
sarvān
akʰilāś
ca
devatāḥ
/
Halfverse: c
vidʰūtapāpmā
pravimucya
bandʰanaṃ
;
sa
sarvalokān
amalān
samaśnute
vidʰūta-pāpmā
pravimucya
bandʰanaṃ
sa
sarva-lokān
amalān
samaśnute
/40/
(E)40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.